________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
पद
तिर्यपश्चन्द्रियप्रायोग्यमपि बध्नतस्त्रीणि बन्धस्थानानि, तद्यथा-पञ्चविंशतिरेकोनविंशत्रिंशत् । तत्र पश्चविंशतिर्दीन्द्रिय-12 कर्मप्रकृतिः
प्रायोग्यं बध्नत इव जेया, नवरं द्वीन्द्रियजातिस्थाने पञ्चेन्द्रियजातिरभिलाप्या । सैव पञ्चविंशतिः पराघातोच्छ्वासदुःस्वराप्रशस्त- गतिप्रायोविहायोगतिभिः सहकोनत्रिंशद्भवति । सा च पर्याप्ततिर्यपञ्चेन्द्रियप्रायोग्य बनतोऽवसेया, तत्प्रायोग्यबन्धारम्भे च सुस्वरसुभ.
ग्याणिना॥११॥ गादेयप्रशस्तविहायोगत्याद्यसंहननपश्चकाद्यसंस्थानपञ्चकलक्षणाचतुर्दश प्रकृतयोऽन्या अपि बन्धमाश्रित्य संभवन्ति, ताश्च दुःस्वरादीनां
म्नोबन्ध
स्थानानि प्रतिपक्षभूताः, ततो विकल्पेन दुःस्वरदुर्भगानादेयानां स्थाने सुखरसुभगादेयानामप्रशस्तदिहायोगतिस्थाने प्रशस्तविहायोगतेढुण्डसंस्थानस्य स्थाने विकल्पेन पञ्चसंस्थानानां सेवार्तसंहननस्थाने पञ्चसंहननानां प्रक्षेपे पद्भिः संस्थानैः षद्भिः संहननैः प्रशस्ताप्रशस्तविहायोगतिभ्यां स्थिरास्थिराभ्यां शुभाशुभाभ्यां सुभगदुर्भगाभ्यां सुस्वरदुःखराभ्यामादेयानादेयाभ्यां यशःकीय॑यशःकीर्तिभ्यां भङ्गा
अष्टाधिकषट्चत्वारिंशत्शतसङ्ख्या भवन्ति । सेवैकोनत्रिंशदुद्योतसहिता त्रिंशद् भवति । अत्रापि भङ्गाः प्राग्वदष्टाधिकानि पट्चत्वारिं|शच्छतानि । सर्वसङ्ख्थया तियपञ्चेन्द्रियप्रायोग्यबन्धस्थानेषु भङ्गा द्विनवतिशतानि सप्तदशाधिकानि ९२१७ । सर्वस्यां तिर्यग्गतौ 5 सर्वसङ्ख्यया भङ्गास्त्रिनवतिशतान्यष्टाधिकानि ९३०८ । तदेवं व्याख्यातानि तिर्यग्गतिप्रायोग्यानि बन्धस्थानानि । ___ अथ मनुष्यगतिप्रायोग्याण्युच्यन्ते-तत्र यान्येव तिर्यपश्चेन्द्रियप्रायोग्याणि बन्धस्थानानि तान्येव मनुष्याणां प्रायोग्याणि द्रष्टव्यानि, नवरं तिर्यग्गतितिर्यगानुपूर्वीस्थाने मनुष्यगतिमनुष्यानुपूच्यौं वक्तव्ये। तथा त्रिंशद्वन्धस्थाने त्रिंशत्तम तीर्थकरनाम
वक्तव्यमिति विशेषः । तत्र पञ्चविंशतिबन्धस्थाने प्राग्वदेको भङ्गः । एकोनत्रिंशद्वन्धस्थानेऽष्टाधि कानि षट्चत्वारिंशच्छतानि, सैवको ॥१८॥ छानत्रिंशत्तीर्थकरनामसहिता त्रिंशद्भवति, परमस्यां संस्थानं समचतुरस्रमेव संहननं वज्रर्षभनाराचमेव विहायोगतिः प्रशस्तैव वाच्या,
EDITOTKOcati
For Private and Personal Use Only