SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir craima कर्मप्रकृतिः ॥१२३॥ a | यश कीत्तिभ्यां द्वौ भङ्गो, सर्वे त्रिंशति षड्भङ्गाः । ततो भाषापर्याप्त्या पर्याप्तस्य स्वरसहितायां त्रिंशत्युद्योतनाम्नि क्षिप्ते एकत्रिंशत् , तत्र सुस्वरदुःस्वस्यशःकीय॑यश-कीर्तिभिश्चत्वारो भङ्गाः । सर्वसङ्ख्यया द्वीन्द्रियाणां द्वाविंशतिर्भङ्गाः। एवं त्रीन्द्रियाणां चतुरिन्द्रियाणां 15/नाम्न जीवे|च प्रत्येकं षट् षडुदयस्थानानि सभङ्गानि भावनीयानि, नवरं स्वस्वजातिरुच्चारणीया। सर्वसंख्यया विकलेन्द्रियाणां भङ्गाः षट्षष्टिः । घृदयस्था नानि ___ अथ तिर्यपश्चेन्द्रियाणामुदयस्थानान्युच्यन्ते । तत्र प्राकृततिर्यपश्चेन्द्रियाणामुदयस्थानानि पट् , तथाहि-एकविंशतिः पर्विशतिर भंगाश्च टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशञ्च । तत्र तिर्यग्द्विकं पञ्चन्द्रियजातिवसं बादरं पर्याप्तापर्याप्तयोरेकतरं सुभगदुर्भगयोरेकतरं आदेयानादेययोरेकतरं यशःकीय॑यश-कीर्योरेकतरेत्येता नव प्रकृतयो द्वादशध्रुवोदयप्रकृतिभिः सहिता एकविंशतिः, एषा च भवान्तरालगतौ || वर्त्तमानस्य तिर्यक्पश्चेन्द्रियस्य ज्ञेया, अत्र भङ्गा नव, तत्र पर्याप्तनामोदये वर्तमानस्य सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीर्त्ययशःकीर्तिभ्यां चाष्टौ भङ्गाः, अपर्याप्तकनामोदये वर्तमानस्य तु दुर्भगानादेयायश कीतिभिरेक इति। अपरे त्वाहुः-सुभगादेये युगपदुदयमागच्छतो दुर्भगानादेये च, न तु पर्यायेण, ततः पर्याप्तस्य सुभगादेययुगलदुर्भगानादेययुगलाभ्यां यश-कीर्त्ययश-कीर्तिभ्यां च चत्वारो भङ्गाः, अपर्याप्तस्य त्वेक इति सर्वसङ्ख्यया पश्च, एवमुत्तरत्रापि मतान्तरेण भङ्गवैषम्यं स्वधियाऽभ्युह्यम् । ततः शरीरस्थस्यानुपूर्वीमपनीयौदारिवाहिकपडन्यतमसंस्थानषडन्यत्मसंहननोपघातप्रत्येकरूपप्रकृतिषद्कप्रक्षेपे कृते षड्विंशतिर्भवति । अत्र भङ्गानां द्वे शते एकोननवत्यधिके । तत्र पर्याप्तस्य पद्भिः संस्थानः पद्भिः संहननैः सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीय॑यश-कीर्तिभ्यां च द्वे शते भङ्गानामष्टाशीत्यधिके, अपर्याप्तकस्य तु हुण्डसेवा”दुर्भगानादेयायशःकीर्तिभिरेक इति। तस्यामेव षड्विंशतौ शरीर. ॥१२३॥ | पर्याप्त्या पर्याप्तस्य पराघातेऽन्यतरविहायोगतौ च प्रक्षिप्तायामष्टाविंशतिः । तत्र ये प्राक् पर्याप्तानां द्वे शते भङ्गानामष्टाशीत्यधिके CARDANCED SODI Gira For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy