________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मप्रकृतिः ॥६२॥
कृत्वो मोहोपशमग्रहणम् , ततः क्षपणायोद्यतस्य निजबन्धव्यवच्छेदकाले उत्कृष्टं प्रदेशसत्कर्म भवति ॥३६॥
(उ०)--सम्यक्त्वे सत्यवश्यं बन्धो यासां ताः सम्यग्दृष्टिध्रुवाः-पञ्चेन्द्रियजातिसमचतुरस्रसंस्थानपराघातोच्छ्वासप्रशस्तविहायोग-1सत्ता तित्रसचतुष्कसुस्वरसुभगादेयरूपा द्वादश, तासां द्वात्रिंशदधिकसागरोपमशतं यावद्वन्धेनोपचितानां चतुष्कृत्वो मोहनीयमुपशमय्य
| उत्कृष्टप्रदेक्षपयतः क्षपणायोद्यतस्य निजकबन्धान्ते निजनिजबन्धव्यवच्छेदकाले उत्कृष्टं प्रदेशसत्कर्म भवति । इह मोहनीयमुपशमयनशुभप्रकृती
शसत्कर्म
| स्वामित्वं नां प्रभृतानि दलिकानि गुणसंक्रमेणाधिकृतप्रकृतिषु संक्रमयतीति कृत्वा चतुष्कृत्वो मोहोपशमग्रहणम् ॥३६॥ धुवबंधीण सुंभाणं सुभथिराणं च नवरि सिग्घयरं । तित्थयराहारगतणू तेत्तीसुदही चिरचिया य॥३७॥
(चू०)—'धुवबंधीण सुभाणं'ति-धुवबंधीसु जे सुभा, के ते? भण्णइ-तेजतिगसत्तगं सुभवण्णेक्कारसगं अगुरुलहुगं णिमेणं एएसि वीसाते कम्माणं, 'सुभथिराणं च'त्ति-थिरसुभाणं च एवं चेव, चत्तारि वारे कसाते उवसामेलं 'णवरि सिग्घय'ति-लहु चेव खवणाए अन्भुट्टियस्स अप्पणो बंधवोच्छेयकालसमयम्मि उक्कोसं पदेससंतं भवति । एएसि कम्माणं गुणसेढीए खवर्ग सेटिं पवन्नस्स पदेसलम्भो बहुगो तेण बंधंतिमग्गहणं । 'तित्थगराहारगतणू तेत्तीसुदही चिरचिया यत्ति-तित्थगरनामाते गुणियकम्मंसिगस्स दो पुव्वकोडिअहिगाणि तेत्तीसं सागरोवमाणि पूरिय खवणाए अब्भुट्टियस्स अप्पणो बंधवोच्छेयकालसमते उक्कोससंतं भवति । आहारसत्तगाणं 'चिरचिय'त्ति-पुवकोडिदेसूर्ण भूयो भूयो बंधिस्तु अंते खवणाए अन्भुट्टितो बंधवोच्छेयकालसमते उक्कोसपदेससंतं भवति ॥३७॥
॥६
॥
For Private and Personal Use Only