SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi कर्मप्रकृतिः गतिषुनानोबन्धस्थानानि ॥११५॥ RaOOOD नामकर्मणो बंधस्थानानि २३-२५-२६-२८-२९-३०-३१-१ इति ८ तानि गतिषु भाव्यन्ते मनुष्यस्य बंध प्रा० सर्वाण्यपि तत्प्रदश्यते । नारकस्य बंध प्रा० २९-३० इति २ एकेंद्रियोत्पित्सोः २३-२५-२६ तियगु० २९-३० विकलेंद्रियतिर्यग्पञ्चेन्द्रियोत्पित्सोः २५-२९-३० मनुष्यो० २९-३० नरकोत्पित्सोः २८ देवस्य बंध प्रा० २५-२६-२९-३० इति ४ देवोरिपत्सोः २८-२९-३०-३१ २५ पृथिव्यम्बुवनस्पतित्पित्सोः नरेषूत्पित्सोः २५-२९ २६ खरबादरपृथ्वीस्पित्सोः क्ष० उ० श्रेण्यां १ २९ तिर्यग्नरेखूत्पित्सो KARNAGAROCIALISADSODC ३०५ तिरश्चो बंध प्रा० २३-२५-२६-२८-२९-३० इति ६ पकें० २३-२५-२६ विक० ति०५० २०-२९-३० नरको० २८ देवो० २८ नरेषूत्पित्सोः २५-२९ कस्या गतेः प्रायोग्य बनतः कतिबंधस्थानानि ? तत् प्ररूप्यन्ते नरकगतौ बध्यमाने २८ देवगतौ २८-२९-३०-३१ पकेंद्रिये , २३-२५-२६ द्वीन्द्रियादौ, २५-२९-३० पञ्चे० तिर्यग्नरेषु , , .. . ॥११५॥ For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy