________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
कर्मप्रकृतिः
गतिषुनानोबन्धस्थानानि
॥११५॥
RaOOOD
नामकर्मणो बंधस्थानानि २३-२५-२६-२८-२९-३०-३१-१ इति ८ तानि गतिषु भाव्यन्ते मनुष्यस्य बंध प्रा० सर्वाण्यपि तत्प्रदश्यते ।
नारकस्य बंध प्रा० २९-३० इति २ एकेंद्रियोत्पित्सोः २३-२५-२६
तियगु० २९-३० विकलेंद्रियतिर्यग्पञ्चेन्द्रियोत्पित्सोः २५-२९-३०
मनुष्यो० २९-३० नरकोत्पित्सोः २८
देवस्य बंध प्रा० २५-२६-२९-३० इति ४ देवोरिपत्सोः २८-२९-३०-३१
२५ पृथिव्यम्बुवनस्पतित्पित्सोः नरेषूत्पित्सोः २५-२९
२६ खरबादरपृथ्वीस्पित्सोः क्ष० उ० श्रेण्यां १
२९ तिर्यग्नरेखूत्पित्सो
KARNAGAROCIALISADSODC
३०५
तिरश्चो बंध प्रा० २३-२५-२६-२८-२९-३० इति ६
पकें० २३-२५-२६ विक० ति०५० २०-२९-३० नरको० २८ देवो० २८ नरेषूत्पित्सोः २५-२९
कस्या गतेः प्रायोग्य बनतः
कतिबंधस्थानानि ? तत् प्ररूप्यन्ते नरकगतौ बध्यमाने २८ देवगतौ २८-२९-३०-३१ पकेंद्रिये , २३-२५-२६ द्वीन्द्रियादौ, २५-२९-३० पञ्चे० तिर्यग्नरेषु , , .. .
॥११५॥
For Private and Personal Use Only