________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
a अपमत्तो ताव अन्नयरो जहन्नगं द्वितिसंतकम्मसामी भण्णति । निरयायुगतिरियायुगदेवाउगाणं अप्पप्पणो |
वेयगो चरिमसमये वट्टमाणो। अट्ठकसायथीणगिद्वितिगंतेरसणामं नवनोकसायं संजलणतिग एएसि छत्तीसाए कम्माण अणियहि जहन्नहितिसंतकम्मसामी। लोभसंजलणाए सुहमरागो सामी । णाणावरण छदसणावरण पंचण्डं अंतराइयाणं एएसिं सोलसहं खीणकसाउ जहन्नगट्टितिसंतकम्मसामी। सेसाणं अजोगिकेवली जहन्नगहितीसंतसामी ॥१९॥ ___ (मलय०) तदेवमुक्तमुत्कृष्टस्थितिसत्कर्मस्वामित्वम् , सम्प्रति जघन्यस्थितिसत्कर्मवामित्वमाह-'संजलणतिगे'ति । संज्वलनत्रिकस्य क्रोधमानमायारूपस्य 'सप्तानां च नोकषायाणां'-पुरुषवेदहास्यादिषट्करूपाणां जघन्यस्थितिसत्कर्म जघन्यस्थितिसंक्रमो वेदितव्यः।
एता हि प्रकृतयो बन्धे उदये च व्यवच्छिन्ने सति अन्यत्र संक्रमेण क्षयं नीयन्ते,तेन कारणेन एतासां य एव चरमसंक्रमः स एव जघन्य a स्थितिसत्कर्म । उक्तं च-"हासाइ पुरिस कोहादि तिन्नि संजलण जेण बंधुदये । वोच्छिन्ने संकमइ तेण इहं संकमो चरिमो ॥"जघन्यं | स्थितिसत्कर्मति संबन्धः। शेषाणां पुनरुदयवतीनां ज्ञानावरणपश्चकदर्शनावरणचतुष्टयवेदकसम्यक्त्वसंज्वलनलोभायुश्चतुष्टयनपुंसकवेदस्त्रीवेदसातासातवेदनीयोचर्गोत्रमनुजगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्तितीर्थकरान्तरायपञ्चकरूपाणां प्रकृतीनां चतु-२ त्रिंशत्संख्यानां स्वस्वक्षयपर्यवसानसमये या एका समयमात्रा स्थितिः सा जघन्य स्थितिसत्कर्म । अनुदयवतीनां पुनः प्रकृतीनां ख-14 स्वक्षयोपान्त्यसमये या स्वरूपापेक्षया समयमात्रा स्थितिरन्यथा तु द्विसमयमात्रकाला, सा जघन्य स्थितिसत्कर्म । अनुदयवतीनां हि चरमसमये स्तिबुकसंक्रमणोदयवतीषु प्रकृतिषु मध्ये प्रक्षिपति तत्स्वरूपेण चानुभवति तेन चरमसमये तासां दलिक स्वरूपेण न |
Sekck
REPORDOIDES
For Private and Personal Use Only