SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥१२५॥ SDESHDOOSE ५ समुद्घातगतस्य कार्मणकाययोगवर्तिनो द्रष्टव्या। तस्यामेव विंशतौ औदारिकदिकं षण्णामेकतम संस्थानमाद्यसंहननं प्रत्येकमुपघातमिति, | परकं प्रक्षिप्यते, ततः षड्विंशतिर्भवति, एषा चातीर्थकृत्केबलिन औदारिकमिश्रकाययोगे वर्तमानस्यावसेया, अत्र पड्भिः संस्थानैः शनाम्नःजीवे. पभङ्गाः स्युः, परं सामान्यमनुष्योदयस्थानेष्वपि संभवन्तीति पृथग् न गण्यन्ते। एव पविंशतिस्तीर्थकरसहिता सप्तविंशतिः स्यात् ।। नानि एषा तीर्थकृत औदारिकमिश्रकाययोगस्थस्यावसेया, अत्र संस्थानं समचतुरस्रमेवेत्येक एव भङ्गः। सैव षड्विंशतिः पराघातोच्छ्वासा भंगाश्व न्यतरगत्यन्यतरस्वरसहिता त्रिंशत् , एषा चातीर्थकरस्य सयोगिकेवलिन औदारिककाययोगवर्तिनोऽवगन्तव्या, अत्र संस्थानषद्कप्रश-) स्ताप्रशस्तखगतिसुस्वरदुःस्वरैर्भङ्गाश्चतुर्विंशतिः, ते च सामान्यमनुष्योदयस्थानेष्वपि लभ्यन्ते इति पृथइन गण्यन्ते । एव त्रिंशत्तीर्थ| करनामसहितकत्रिंशद्भवति, सा च सयोगिकेवलिनस्तीर्थकरस्यौदारिककाययोगवर्तिन एकभङ्गाऽवधारणीया। एपैवैकत्रिंशद्वाग्योगे | निरुद्धे त्रिंशत् , तत उच्छ्रासे निरुद्ध एकोनत्रिंशत् । अतीर्थकरकेवलिनः प्रागुक्ता त्रिंशद्वाग्योगे निरुद्वे एकोनत्रिंशत् । अत्र पद्भिः | | संस्थानः प्रशस्ताप्रशस्तविहायोगतिभ्यां च द्वादश भङ्गाः, परं प्राग्वत् पृथड्न गण्यन्ते । तत उच्छ्वासे निरुद्धेऽष्टाविंशतिः, अत्रापि द्वादश भङ्गाः प्राग्वत् , प्राग्देव च सामान्यमनुष्योदयस्थानग्रहणगृहीतत्वात् पृथङ्न गण्यन्ते । तथा मनुष्यगतिः पश्चेन्द्रियजातिस्वसवादरपप्तिसुभगादेयानि यश-कीर्तिस्तीर्थकरं चेति नव, एतदुदयस्थानं तीर्थकृदयोगिकेवलिनरश्चरमसमयवर्तिनो लभ्यते । तथा स एव | नवोदयो तीर्थकरकेवलिनस्तीर्थकरनामरहितोऽष्टोदयः । सर्वसङ्ख्यया सामान्यतीर्थकरसयोयग्योगिकेवलिभङ्गा द्विषष्टिः, किन्तु ये सामा-15 न्यकेवलिनो भङ्गाः षड्विंशतौ षट् , अष्टाविंशतौ द्वादश, एकोनत्रिंशति द्वादश, त्रिंशति चतुर्विशतिः, सर्वसङ्ख्यया चतुःपञ्चाशत् , ते ॥१२५॥ सामान्यमनुष्योदयस्थानान्तःपातित्वात् पृथड्न गण्यन्ते इति । शेषा अष्टावेवोदयभङ्गाः परमार्थतः केवलिनां द्रष्टव्याः । तत्र विंशत्य. For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy