SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie त्रावस्थाना, अन्यथा तु द्विसमयमात्रावस्थाना, तदा तयोः सम्यक्त्वमिश्रयोर्जघन्यं प्रदेशसत्कर्म ॥४०॥ (उ०)-उद्वल्यमानानामुद्वलनप्रकृतीनामनन्तानुबन्धिनां प्रागुक्तत्वात्तद्वर्जितानामाहारकसप्तकवैक्रियसप्तकदेवद्विकमनुजद्विकनरकद्विकसम्यक्त्वसम्यमिथ्यात्वौच्चोत्रलक्षणानां त्रयोविंशतिसंख्यानामुलनकाले यैका स्थितिः स्वरूपापेक्षया समयमात्रा सा तासां जघन्यं | प्रदेशसत्कर्म । एतच्च सामान्येनोक्तं, अत्रैव विशेषमाह-'दिद्विदुग'इत्यादि, द्वात्रिंशदधिकं सागरोपमाणां शतं यावत्सम्यक्त्वमनुपाल्य पश्चान्मिथ्यात्वं गतस्ततश्च पल्योपमासंख्येयभागमात्रकालप्रमाणया मन्दोद्वलनया सम्यक्त्वमिश्रे उद्वलयितुं लग्नः, उद्वलयश्च तद्दलिक मिथ्यात्वे संक्रमयति, सर्वसंक्रमेण चावलिकाया उपरितनं सकलमपि दलिकं संक्रमितं, आवलिकागतं च दलिक स्तिबुकसंक्रमण संक्रमयति, तत्संक्रमव्यापारे च यदैका स्थितिः स्वरूपापेक्षया समयमात्रावस्थाना, कर्मत्वमात्रमधिकृत्य तु द्विसमयमात्रा शेषा भवति, तदा तयोः सम्यक्त्वमिश्रयो वन्यं प्रदेशसत्कर्म ॥४०॥ . अंतिमलोभजसाणं मोहं अणुवसमइत्तु खीणाणं । नेयं अहापवत्तकरणस्त चरमम्मि समयम्मि ॥४१॥ (चू०)-'अंतिमलोभजसाणं'-लोभसंजलणजसकित्तीणं, 'मोहं अणुवसमइत्तु'त्ति-चरित्तमोहणिज्ज अणुवसमित्तु सेसिगाहि खवियकम्मंसिगकिरियाहि 'खीणाणं ति-थोगीकयाणं दलियाणं चरित्तमोहं उवसाभितस्स बहुगा पोग्गला गुणसंकमेण लब्भत्ति तम्हा सेढिवजणं [ण] इच्छिजति । 'णेयं अहापवत्तकरणस्स चरिमंमि समयम्मि'त्ति-अहापवत्तकरणस्स चरिमसमते च वट्टमाणस्स लोभसंजलणजसाणं जहन्नगं पदेससंतं भवृति, परओ दलियं तु गुणसंकमेण वडतित्ति काउं॥४१॥ For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy