________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
फडगा भवन्ति । कहं ? भण्णइ- अभवसिद्धियपातोग्गं जहन्नगं पदेससंतकम्मं काऊण तसेसु उववन्नो । तत्थ कर्मप्रकृतिः/ देशविरतिं विरतिं च बहुयातो वारातो लळूण चत्तारि वारे कसाते उवसामेऊण ततो पुणो एगिदियाएसु उप्पन्नो, | सत्ता तत्थ पलिओवमस्स असंखेजतिभाग अत्थिऊणं पुणो तसेसु उप्पन्नो । तत्थ खवणाए अन्भुट्टितो तस्स चरिमे |
प्रदेशसत्क॥६७॥ हितिखण्डगे अवगते उदयावलियाए गलतीए एगहितीसेसाए आवलियाए दुसमयकालद्वितीयं तहिं जहन्नगं पदे
मस्थान
प्ररूपणा | ससंतं भवति । एयं सव्वजहन्नयं पदेससंतं । सव्वजहन्नतो पदेससंते एगे कम्मखण्डपोग्गले पक्खित्ते अन्नं पदेस-18 संतं तम्मि ठितिविसेसे लब्भति । एवं एक्केक्कं पक्खिवमाणस्स [सुए सुत्तगणिहाणाणि] (पएससंतकम्मट्ठा-15
णाणि) अणंताणि तम्मि ट्ठितिविसेसे लब्भंति जाव गुणियकम्मंसिगस्स तम्मि हितिविसेसे उक्कोसं पदेससंतं । १५ एतो उक्कोसतरं तम्मि ट्ठितिविसेसे अन्नं पदेससंत नत्थिा एवं एक्कं फडगं । दोसु द्वितिविसेसेसु एएणेव उवा
एण बितियं फडगं । तिसु ट्ठितिविसेसेसु ततियं फडुगं । एवं जाव आवलियाए समऊणाते जतिया समया तत्ति
गाणि फडणाणि, चरिमस्स द्वितिखण्डस्स चरिमसंछोभसमयं आदि काउं जाव अप्पप्पणो उक्कोसगं पदेससंतं शताव एवं पि एगफड्डगं सव्वहितिगयं जहासंभवेण । एएण समं आवलियसमयतुल्ला फड्डगा। एसा फड्डगपरूवणा | इमेसि कम्माणं,तं जहा-धीणगिद्वितिगं मिच्छत्त आतिमा बारस कसाया तेरसणामं एएसि एगूणतीसाए कम्माणं | अंतिमखवणकाले उदयो णत्थि, एएसिं कम्माणं आवलियाए जत्तिया समया तत्तिया समया ततिया फड्डगा ॥
॥६ ॥ (मलय०)-तदेवमुक्तं जघन्यप्रदेश सत्कर्मस्वामित्वं, संप्रति प्रदेशसत्कर्मस्थानप्ररूपणार्थमाह-'चरमावलिय'त्ति। 'चरमा'-सर्वा
CREDEEDOORDC
DHORSMOKee
For Private and Personal Use Only