SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ॥१४७॥ पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशच,देवानां पञ्च तावदेतान्येव, षष्ठं तु त्रिंशत् , सा चोद्योतवेदकानामवसेया। एकैकस्मिन द्वे | द्वे सत्तास्थाने द्विनवतिरष्टाशीतिश्च । मनुष्यगतिप्रायोग्यां त्रिंशतमविरतसम्यग्दृष्टयो देवा नैरयिकाश्च बध्नन्ति । तत्र देवानामुदयस्था- देशविरतौ नानि षट् , तानि चानन्तरोक्तान्येव, तेषु प्रत्येकं द्वे द्वे सत्तास्थाने त्रिनवतिरेकोननरतिश्च । नैरयिकाणामुदयस्थानानि पञ्च, तेषु नानो हा प्रत्येकं सत्तास्थानमे कोननवतिरेक, तीर्थकराहारकसत्कर्मणो नरकेष्वनुत्पादात् । तदेवं सामान्येनैकविंशत्यादिषु त्रिंशदन्तेषूदयस्थानेषु |) बन्धोदय सत्तास्थासत्तास्थानानि प्रत्येकं चत्वारि-९३-९२-८९-८८ । एकत्रिंशदुदये द्वे-९२-८८ इति, सर्वसङ्ख्यया त्रिंशत् । नानि संवेअथ देशविरतस्य बन्धादिस्थानान्युच्यन्ते-देशविरतस्य द्वे बन्धस्थाने अष्टाविंशतिरेकोनविंशच । तत्राष्टाविंशतिर्मनुष्यस्य तिर्यक्- धश्च पञ्चेन्द्रियस्य वा देशविरतस्य देवगतिप्रायोग्यं बध्नतो वेदितव्या । तत्राष्टौ भङ्गाः । सैव तीर्थकरसहितकोनत्रिंशत् , सा च मनुष्यस्यव, तिरश्चस्तीर्थकरनामकर्मबन्धाभावात् , अत्राप्यष्टौ भङ्गाः । षडुदयस्थानानि, तद्यथा-पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रि-12 शत्रिशदेकत्रिंशञ्च । तत्राद्यानि चत्वारि वैक्रियतिर्यग्मनुष्याणां, अत्रैकैक एव भङ्गः, सर्वपदानां प्रशस्तत्वात् । त्रिंशत्स्वभावस्थानामपि || | तिर्यग्मनुष्याणां, अत्र भङ्गानां चतुश्चत्वारिंशं शतं १४४ । तच्च षभिः संस्थानः षड्भिः संहननैः सुस्वरदुःस्वराभ्यां प्रशस्ताप्रशस्त| विहायोगतिभ्यां च जायते । दुर्भगानादेयायशःकीर्तीनामुदयो गुणप्रत्ययादेव न भवतीति तदाश्रिता विकल्पा न प्राप्यन्ते । एकत्रिशत्तिरश्चां, तत्रापि त एव भङ्गाः। चत्वारि सत्तास्थानानि-त्रिनवतिविनवतिरेकोननवतिरष्टाशीतिश्च । तत्र योऽप्रमत्तोऽपूर्वकरणो वा तीर्थकराहारकनाम्नी बद्धा परिणामहासेन देशविरतो जातस्तस्य त्रिनवतिः, शेषाणां भावनाविरतसम्यग्दृष्टेरिव कर्त्तव्या। सम्प्रति संवेध ॥१४७॥ | उच्यते-तत्र मनुष्यस्य देशविरतस्याष्टाविंशतिबन्धकस्य पञ्चोदयस्थानानि, तद्यथा-पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रि For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy