SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुणस्थाने गुणस्थानेषु मोहस्य सत्तास्थानानि सत्तास्थानानि २८-२७-२६ २८-२७-२४ २८-२४-२३-२२-२१ " " " " " RODODeseakaka तदेवमुक्तानि मोहनीयस्योदयस्थानानि । अथ सत्तास्थानान्युच्यन्ते-मोहनीयस्य सत्तास्थानानि पञ्चदश, तथाहि-अष्टाविंशतिः सप्तविंशतिः षड्विंशतिश्चतुर्विंशतिस्त्रयोविंशतिाविंशतिरेकविंशतिस्त्रयोदश द्वादशैकादश पञ्च चतस्रस्तिस्रो द्वे एका चेति । एतेषामेव | सत्तास्थानानां गुणस्थानेषु व्यवच्छेदश्चिन्त्यते-अविरतादयोअमत्तान्ता अनन्तानुबन्धिमिथ्यात्वमिश्रसम्यक्त्वानां क्षपका भवन्ति | ततस्तेषु सप्तकं कियत्कालं प्राप्यते, परतः सर्वथा न भवति । तथाऽनिवृत्तिबादरसम्परायः प्रथम युगपन्मध्यमाष्टकपायान् विनाशयति, ततो नपुंसकवेदं, ततः स्त्रीवेदं, ततो हास्यादिषद्कं, ततः पुरुषवेदं, ततः क्रमेण त्रीन् क्रोधमानमायारूपान् संज्वलनान्, सूक्ष्मसम्परायस्तु किट्टीकृतं लोभं विनाशयति । अनेन व्यवच्छेदक्रमेण चतुर्विशत्यादीनि द्वादश सत्तास्थानानि व्याख्यातानि भवन्ति। त्रीणि चैवं भाव्यानि-सर्वप्रकृतिसमुदायोऽष्टाविंशतिः, ततः सम्यक्त्वे उद्वलिते सप्तविंशतिः, ततः सम्यमिथ्यात्वे उद्वलिते पं-12 DADDODCOM २८-२४-२१-१३-१२-११-५-४-३-२-१ | १२मे १३मे १४मे For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy