SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shoi Kailassagarsuri Gyanmandir ANY कर्मप्रकृतिः ॥११६॥ गतिषुनानोबन्धस्थानानि JOINDIGERDDEDEX अथ बन्धस्थानानि नाम्न वित्रियन्ते । तत्राष्टौ बन्धस्थानानि-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशदेक| त्रिंशदेका चेति । एतेषां मध्ये यति यस्यां गतौ वर्तमानो बध्नाति तस्यां गतौ तति बन्धस्थानानि प्ररूप्यन्ते-तत्र मनुजगतौ वर्तमानो जीवः सर्वाण्यपि नाम्नो बन्धस्थानानि यथासंभवं बध्नाति । तथाहि-मनुष्यः सर्वास्वपि गतिवृत्पद्यते, तत्रैकेन्द्रियेषु मध्ये उत्पित्सुख योविंशतिं पश्चविंशतिं षड्विंशतिं वा बध्नाति, विकलेन्द्रिये घृत्पित्सुः पञ्चविंशतिमेकोनत्रिंशतं त्रिशतं वा, नरकेत्पित्सुरष्टाविंशति, देव- | गतात्पित्सुरष्टाविंशतिमेकोनत्रिंशतं त्रिंशतमेकत्रिंशतं च, क्षपकश्रेण्यामुपशमश्रेण्यां च वर्तमान एकामिति । तथा तिर्यग्गतौ वर्तमान आ धानि षद् बन्धस्थानानि यथायोगं बध्नाति, तिरश्चोऽपि यथायोगं चतसृष्वपि गतिषु गमनसंभवात् , यस्तु देवगतिप्रायोग्य एकत्रिंशद्र बन्धः स तीर्थकराहारकबन्धसहितः एकविधबन्धश्च श्रेणिगतस्येति तौ निषिध्येते तिरश्चः । तथा नरकगतौ वर्तमान एकोनत्रिंशतं त्रिंशतं चा बध्नाति, यतोऽवश्यं नारकः पर्याप्तषु तिर्यक्षु मनुष्येषु वा मध्ये समुत्पद्यते, तत्प्रायोग्यश्चैकोनत्रिंशद्वन्धः, यस्तु नारकः श्रेणिका| दिवद्भावितीर्थकरः स मनुष्यगतिप्रायोग्यं बध्नास्त्रिंशतं बध्नाति । तथा देवगतौ वर्तमानः पञ्चविंशति षड्विंशतिमेकोनत्रिंशतं त्रिंशतं वा बध्नाति, तत्र पञ्चविंशतिं पृथिव्यम्बुवनस्पतिषु मध्ये समुत्पित्सुः, तामेव पञ्चविंशतिमातपप्रक्षेपेण षड्विंशति खरवादरपृथिवीकायिकेषु समुत्पद्यमानः । एकोनत्रिंशत्रिंशद्भावना च नारकवत् । तदेवं नाम्नो बन्धस्थानानां गतिभेदेन बन्धका उक्ताः । अथ कस्या गतेः भायोग्य बध्नतः कति बन्धस्थानानि प्रायोग्यानि भवन्तीत्येतनिरूप्यते-नारकगतिप्रायोग्य बनत एकमेवाष्टाविंशतिरूपं बन्धस्थानं, देवगतिप्रायोग्य बनतोऽष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशल्लक्षणानि चत्वारि, एकेन्द्रियप्रायोग्य बनतस्त्रयोविंशतिपञ्चविंशतिषड्विंश-३ तिलक्षणानि त्रीणि, द्वीन्द्रियादितिर्यग्गतिमनुष्यगतिगमनप्रायोग्यं बध्नतः पञ्चविंशत्येकोनविंशत्रिंशल्लक्षणं बन्धस्थानत्रयमवाप्यते । CBSIRSIOOK ॥११६॥ For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy