________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्ता
g
॥७७॥
प्रदेशसत्क र्मस्थानप्ररूपणा
कसाए उवसामेऊणं इत्थिवेयन पुंसगवेये पूरेऊण मणुस्सो जाओ, तत्थ दीहमद्धं संजमं पालेऊण खवणाए अब्भुकर्मप्रकृतिः ढिओ, तस्स चरिमखंडगचरिमसमदो अणिल्लेविए छहं कम्माणं जहन्नगं पदेससंतं । जहन्नगे आदि काउंनिरंत
राणि हाणाणि अणंताणि जाव अप्पप्पणो उक्कोसगं पदेससंतं एगं फड्डगं ॥४७॥ | (मलय.)-संप्रत्युक्तानां वक्ष्यमाणानां च स्पर्धकानां सामान्यरूपं लक्षणमाह-'सरजहन्न'ति । सर्वजघन्यात् प्रदेशसत्कर्मस्थानादारब्धमेकैकेन कर्मस्कन्धेनोत्तरतः पूर्वस्मात्पूर्वस्मादुत्तरोत्तरेण निरन्तर प्रदेशसत्कर्मस्थानजालं तावन्नेयं यावत् 'उप्पि'-उपरितनं सर्वोत्कृष्ट प्रदेशसंकर्मस्थानं भवति । इयमत्र भावना-सर्वजघन्यप्रदेशसत्कर्मस्थानादारभ्य योगस्थानापेक्षया एकैकेन कर्मस्कन्धेन | वृद्धानि प्रदेशसत्कर्मस्थानानि निरन्तराणि तावन्नेतव्यानि यावदुत्कृष्टं प्रदेशसत्कर्मस्थानं भवति । एकैककर्मस्कन्धेनोत्तरत इति चोक्तं योगस्थानवशलब्धस्पर्धकापेक्षया, अन्यथा “चरमावलियपवितॄत्यादौ” यानि स्पर्धकान्युक्तानि तेष्वेकैकेन प्रदेशेनवोत्तरोत्तर वृद्धिः प्राप्यते इति । तदेवमुक्तं सामान्येन लक्षणं स्पर्धकानाम् । सम्प्रत्युद्वल्यमानप्रकृतीनां स्पर्धकारूपणार्थमाह-'एगं उबलमाणी', एक स्पर्द्धकं उद्वल्यमानप्रकृतीनां प्रयोविंशतिसंख्यानाम् । तत्र सम्यक्त्वस्य भावना क्रियते-अभव्यप्रायोग्यजघन्यस्थितिसत्कर्मा त्रसेषु मध्ये समुत्पन्नस्तत्र सम्यक्त्वं देशविरतिं चानेकवारान् लब्ध्वा चतुरश्च वारान् मोहनीयमुपशमय्य द्वात्रिंशदधिकं च सागरोपमाणां शतं यावत्सम्यक्त्वमनुपाल्य मिथ्यात्वं गतः, ततश्विरोद्वलनया सम्यक्त्वमुद्वलयतो यदा चरमखंड संक्रान्तं एका च शेषा उदयावलिका तिष्ठति, तामपि स्तिबुकसंक्रमेण मिथ्यात्वे संक्रयमति । संक्रमयतश्च या एका स्थितिर्द्विसमयमात्रावस्थाना शेषीभूता यदावतिष्ठते तदा सम्यक्त्वस्य सा जघन्यं प्रदेशसत्कर्मस्थानम् । ततो नानाजीवापेक्षया एकैकपदेशवृद्धथा प्रदेशसत्कर्मस्थानानि तावन्नेतन्यानि यावद्गणित
GeDESCDSORD
area
॥७७॥
......------For Private
For Private and Personal Use Only