________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Adhaya Shri Kailassagarsuri Gyanmandir
सं० लोभयशसोः प्रदेशसत्तास्पर्धकचित्रम्
हास्यपदकस्य प्रदेशसत्तास्पर्धकचित्रम्
चरमा स्थितिः (अत्रारभ्य १स्प०)
०००००००००००००००००००००००० चरमखन्डः क्षपणविधिना क्षीणा स्थितिः (हास्यषट्कस्य) अस्य चरमसमयावशिएप्रदेशाग्रतः प्रारभ्य स्पर्धक
००००००००००००००००/ सं० लोभयशसोर्यथाप्रवृत्तकरणयुक्ता स्थितिः
चिरकालं संयममनुपाल्य क्षपणायोत्थितः, तस्य यथाप्रवृत्तकरणचरमसमये जघन्यं प्रदेशसत्कर्म । ततस्तस्मादारभ्य नानाजीवापेक्षयकैकप्रदेशवृद्धया निरन्तराणि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकाशस्योत्कृष्ट प्रदेशसत्कर्मस्थानम् । एवमेकं संज्वलनलोभयशःकीयोः स्पर्धकमवाप्यते । उपशमश्रेणिकरणे प्रभृतानां प्रकृत्यन्तरदलिकानां गुणसंक्रमेण समागमाजघन्यं प्रदेशसत्कर्म न प्राप्यत इति चतुष्कृत्वो मोहोपशममन्तरेणेति व्याकृतम् । हास्यादीनां षण्णां नोकषायाणां प्रत्येकमेकैकस्पर्धकभावना चेयम्-स एवाभव्यसिद्धिकप्रायोग्यजघन्यप्रदेशसत्कर्मा त्रसेषु मध्ये समुत्पन्नः, तत्र सम्यक्त्वं देशविरति चानेकशो लब्ध्वा चतुरश्च वारान्मोहनीयमुपशमय
"DACRECORRHOID
For Private and Personal Use Only