________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Achana Shri Kailassagarsuri Gyanmandir
FROID
D
४ भवन्ति ९९-१००-१०३-१०४ । तस्मिन्नेव गुणस्थाने तेष्वेव चतुर्ष संज्वलनक्रोधप्रक्षेपे शतादीनि चत्वारि भवन्ति १००-१०१-1
१०४-१०५ । तस्मिन्नेव गुणस्थाने पुरुषवेदप्रक्षेपे एकोत्तरशतादीनि चत्वारि १०१-१०२-१०५-१०६ । ततस्तस्मिन्नेव गुणस्थाने हास्वादिषट्कप्रक्षेपे सप्तोत्तरशतादीनि चत्वारि १०७-१०८-१११-११२ । ततस्तस्मिन्नेव गुणस्थाने स्त्रीवेदप्रक्षेपेष्टोत्तरशतादीनि चत्वारि १०८-१०९-११२-११३ । ततस्तस्मिन्नेव गुणस्थाने नपुंसकवेदप्रक्षेपे नवोत्तरशतादीनि चत्वारि १०९-११०-११३-16 ११४। तस्मिन्नेव गुणस्थाने तेष्वेव चतुर्यु नामत्रयोदशकस्त्यानद्धित्रिकरूपप्रकृतिषोडशकप्रक्षेपे पञ्चविंशत्युत्तरशतादीनि चत्वारि 2 १२५-१२६-१२९-१३० । ततोऽपि तस्मिन्नेव गुणस्थाने मध्यमकषायाष्टकप्रक्षेपे त्रयस्त्रिंशन्छतादीनि चत्वारि १३३-१३४-१३७१३८ । तथा यानि क्षीणमोहसत्कानि षण्णवतिसप्तनवतिशतकोत्तरशतात्मकानि चत्वारि सत्तास्थानानि तेषु मोहनीयद्वाविंशतिस्त्यानद्धित्रिकनामत्रयोदशकप्रक्षेपादिमानि चत्वारि सत्तास्थानानि भवन्ति-चतुस्त्रिंशं शतं, पञ्चत्रिंशं शतं, अष्टत्रिंशं शतं, एकोनचत्वारिंशं ४ | शतं, १३४-१३५-१३८-१३९ चेति । तेष्वेव षण्णवत्यादिषु चतुर्यु मोहनीयत्रयोविंशतिनामत्रयोदशकस्त्यानद्धित्रिकप्रक्षेपे पञ्च | त्रिंशच्छतादीनि चत्वारि १३५-१३६-१३९-१४० । मोहनीयचतुर्विंशतिप्रक्षेपे चैतानि षट्त्रिंशच्छतादीनि चत्वारि सत्तास्थानानि
भवन्ति १३६-१३७-१४०-१४१ । मोहनीयषविंशतिप्रक्षेपे चाष्टत्रिंशच्छतादीनि चत्वारि १३८-१३९-१४२-१४३ । मोहनीय| सप्तविंशतिप्रक्षेपे चैतान्येकोनचत्वारिंशच्छतादीनि चत्वारि भवन्ति १३९-१४०-१४३-१४४ । मोहनीयाष्टाविंशतिप्रक्षेपाच्चैतानि |
चत्वारिंशच्छतादीनि चत्वारि भवन्ति १४०-१४१-१४४-१४५ । अमूनि च मोहनीयद्वाविंशत्यादिप्रकृतिप्रक्षेपभावीनि चतुर्विंशच्छतादीनि पञ्चचत्वारिंशच्छतपर्यन्तानि सत्तास्थानान्यविरतसम्यग्दृष्टयादीनामप्रमत्तान्तानाप्रवसेयानि । यच्चानन्तरं पञ्चचत्वारिंशच्छतल
News
For Private and Personal Use Only