Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थ वोधिनी टीका प्र. श्रु अ १ कर्मबन्धनिवृत्तिनिरूपणम्
अन्वयार्थ:-- (वित्त) वित्तं-धनं सचित्तमचित्तं वा (चेव) चैव तथा (सोयरिया) सोदर्याः-भ्रातृभगिन्यादयः कौटुम्बिकाः, (एयं) एतत्- पूर्वोक्तं (सव्यं) सर्व--समस्तं धनजनादिकं जीवस्य (ताणइ) त्राणाय--शरणाय-शरणं दातुं (न) न-नैव समर्थ भवति । (एवं च) एतत्प्रकारकं च (जीवियं) जीवितम्-अशरणं जीवनं (संखाय) संख्याय--ज्ञात्वा (कम्मुणा उ) कर्मणा तु-कर्मणैव संयमानुष्ठानादिक्रिययैव-प्रशस्तक्रियाकरणेनैव (तिउट्टइ) त्रोटयति-कर्मवन्धमपनयति जीवः, कर्मवन्धात् पृथग् भवति नान्यथेत्यर्थः ॥५॥
टीका--- 'वित्त वित्तम्-द्रव्यं तत् सवित्तमचित्तादिकम् । तथा सोदUः समानोदरभवाः भ्रातृभगिन्यादयः । सोदर्या इत्युपलक्षणात्-मातृपितृपितृव्यादयः, तथा पश्चादयश्च । 'सव्वमेयं सर्वमेतत् 'न ताणइ न त्राणाय रक्षणाय भवति । 'ताणइ-त्राणाय' रक्षा के लिये 'न-न' समर्थ नहीं हैं एवं च-एतत्प्रकारकं' इस प्रकार का 'जीवियं-जीवितम्' जीवन को 'सखाय-संख्याय' जानकर 'कम्मणा उ कर्मणा तु' कर्म से 'तिउट्टइ-त्रोटयति' अलग हो जाता है ॥५॥ अन्वयार्थ
सचित्त या अचित्त धन तथा भाई भगिनी आदि कुटुम्वी ये सब शरण देने में समर्थ नहीं हैं । इस प्रकार जीवन को शरण हीन जानकर संयमानुष्टान रूप क्रिया के द्वारा ही जीव कर्म वन्धन को दूर करता है अन्यथा नहीं ॥५॥
टीकार्थ-वित्त का अर्थ है सचित्त या अचित्त द्रव्य एक ही उदर से जन्मने वाले भ्राता भगिनी सहोदर-सगे भाई बहिन कहलाते हैं सहोदर शब्द उपलक्षण है, अतः उससे माता, पिता, काका आदि तथा पशुओं आदि का २an भाटे 'न-न' समय यता नथी 'एवं च-एतत्प्रकारक' मा प्रारना 'जीवियं -जीवितम्' सपनने 'संखाय-संख्याय' समझने कम्मणाउ-कर्मणातु भथी 'तिउद्रा -त्रोटयति' थ य छ ॥५॥
અન્વયાર્થ – સચિત્ત અથવા અચિત્ત ધન, તથા ભાઈ, બહેન આદિ કુટુંબીઓ શરણ આપવાને સમર્થ નથી આ પ્રકારે જીવનને શરણહીન જાણીને સ યમાનુષ્ઠાન રૂપ ક્રિયા દ્વારા જ જીવ કર્મબન્ધનને દૂર કરી શકે છે અન્ય કેઈ પણ પ્રકારે જીવ કર્મબન્ધનથી મુક્ત થઈ શકતો નથી
ટકાર્થ——“વિત્ત” પદ સચિત્ત અથવા અચિત્ત દ્રવ્યનુ વાચક છે એક જ માતાના ઉદરમાથી જન્મ લેનારા ભાઈ બહેનોને સહાદર કહે છે ઉપલક્ષણની અપેક્ષાએ અહીં માતા, પિતા, આદિને તથા પશુ આદિને પણ ગ્રહણ કરવા જોઈએ. ભાઈ બહેન આદિ