SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ समयार्थ वोधिनी टीका प्र. श्रु अ १ कर्मबन्धनिवृत्तिनिरूपणम् अन्वयार्थ:-- (वित्त) वित्तं-धनं सचित्तमचित्तं वा (चेव) चैव तथा (सोयरिया) सोदर्याः-भ्रातृभगिन्यादयः कौटुम्बिकाः, (एयं) एतत्- पूर्वोक्तं (सव्यं) सर्व--समस्तं धनजनादिकं जीवस्य (ताणइ) त्राणाय--शरणाय-शरणं दातुं (न) न-नैव समर्थ भवति । (एवं च) एतत्प्रकारकं च (जीवियं) जीवितम्-अशरणं जीवनं (संखाय) संख्याय--ज्ञात्वा (कम्मुणा उ) कर्मणा तु-कर्मणैव संयमानुष्ठानादिक्रिययैव-प्रशस्तक्रियाकरणेनैव (तिउट्टइ) त्रोटयति-कर्मवन्धमपनयति जीवः, कर्मवन्धात् पृथग् भवति नान्यथेत्यर्थः ॥५॥ टीका--- 'वित्त वित्तम्-द्रव्यं तत् सवित्तमचित्तादिकम् । तथा सोदUः समानोदरभवाः भ्रातृभगिन्यादयः । सोदर्या इत्युपलक्षणात्-मातृपितृपितृव्यादयः, तथा पश्चादयश्च । 'सव्वमेयं सर्वमेतत् 'न ताणइ न त्राणाय रक्षणाय भवति । 'ताणइ-त्राणाय' रक्षा के लिये 'न-न' समर्थ नहीं हैं एवं च-एतत्प्रकारकं' इस प्रकार का 'जीवियं-जीवितम्' जीवन को 'सखाय-संख्याय' जानकर 'कम्मणा उ कर्मणा तु' कर्म से 'तिउट्टइ-त्रोटयति' अलग हो जाता है ॥५॥ अन्वयार्थ सचित्त या अचित्त धन तथा भाई भगिनी आदि कुटुम्वी ये सब शरण देने में समर्थ नहीं हैं । इस प्रकार जीवन को शरण हीन जानकर संयमानुष्टान रूप क्रिया के द्वारा ही जीव कर्म वन्धन को दूर करता है अन्यथा नहीं ॥५॥ टीकार्थ-वित्त का अर्थ है सचित्त या अचित्त द्रव्य एक ही उदर से जन्मने वाले भ्राता भगिनी सहोदर-सगे भाई बहिन कहलाते हैं सहोदर शब्द उपलक्षण है, अतः उससे माता, पिता, काका आदि तथा पशुओं आदि का २an भाटे 'न-न' समय यता नथी 'एवं च-एतत्प्रकारक' मा प्रारना 'जीवियं -जीवितम्' सपनने 'संखाय-संख्याय' समझने कम्मणाउ-कर्मणातु भथी 'तिउद्रा -त्रोटयति' थ य छ ॥५॥ અન્વયાર્થ – સચિત્ત અથવા અચિત્ત ધન, તથા ભાઈ, બહેન આદિ કુટુંબીઓ શરણ આપવાને સમર્થ નથી આ પ્રકારે જીવનને શરણહીન જાણીને સ યમાનુષ્ઠાન રૂપ ક્રિયા દ્વારા જ જીવ કર્મબન્ધનને દૂર કરી શકે છે અન્ય કેઈ પણ પ્રકારે જીવ કર્મબન્ધનથી મુક્ત થઈ શકતો નથી ટકાર્થ——“વિત્ત” પદ સચિત્ત અથવા અચિત્ત દ્રવ્યનુ વાચક છે એક જ માતાના ઉદરમાથી જન્મ લેનારા ભાઈ બહેનોને સહાદર કહે છે ઉપલક્ષણની અપેક્ષાએ અહીં માતા, પિતા, આદિને તથા પશુ આદિને પણ ગ્રહણ કરવા જોઈએ. ભાઈ બહેન આદિ
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy