________________
પર્વતિથિક્ષયવૃદ્ધિપ્રશ્નોત્તરવિચાર
ઉત્તર-જે પરંપરા કઈ સદીઓથી ચાલતી હોય અને જેને માટે આગમમાં વિધિ કે નિષેધ ન જણાતા હોય તેવી પરંપરાને પણ ગીતાર્થો પોતાની મતિક૯૫નાથી દૂષિત ઠરાવીને તેડે નહિ. તેને માટે જુઓ શ્રી શાન્તિસૂરીશ્વરજીકૃત ધર્મ २ल्न प्र४२४ने। 18, पत्र. २६४.
जं च न सुत्ते विहियं, न य पडिसिद्ध जणंमि चिररूढं। समइ विगप्पियदोपा, तं पि न दूसंति गीयत्था ।९९॥ टीका-इह च शब्दः पुनर्थ इति यत् पुनरर्थजातमनुष्ठानं चा नैव सूत्रे-सिद्धान्ते विहितं करणीयत्वेनोक्तं, चैत्यवंदना. वश्यकादिवत् , न च प्रतिषिद्धं प्राणातिपातादिवत् , अथ च जने-लोके चिररूढमज्ञातादिभावं स्वमतिविकल्पितदोषातस्वाभिप्रायसंकल्पितषणात् तदपि, आस्तामागमोक्तं न दूषयन्ति-न युक्तं एतदिति परस्य नोपदिशन्ति संसारवृद्धिभीरशे गीतार्था-विदितागमतत्वाः, यतस्ते एवं श्रीभगवत्युक्तं पर्यालोचयन्ति-तथाहि-"जेणं मद्दया! अठं वा हेउं वा पसिणं पा वागरणं वा अन्नायं वा अदिलु वा अस्सुयं वा अपरिन्नायं वा, बहुजणमझे आघवेइ पन्नवेइ परुवेइ दंसेह निदंसेइ उवदंसेइ, से णं अरहंताणं, आसायणाए वट्टइ, अरहंतपन्नत्तस्म धम्मस्स आसायणाए वट्टइ, केवलीणं आसायगाए बइ केवलीपन्नत्तस्स धम्मस्स आसायणाए वह ॥
ભગવતી શ૦ ૧૮, ઉ. પ, સૂત્ર ૬૩૫