________________
प्रमेयचन्द्रिका टीका श०१८ उ० ६ सू० २ परमाणौ वर्णादिनिरूपणम्
७३
द्विगन्धः, स्वात् एकरसः स्यात् द्विरसः स्यात् द्विरपर्शः स्यात् त्रिस्पर्शः स्यात् चतुःस्पर्शः प्रज्ञप्तः । एवं त्रिदेशिकोऽपि नवरं स्यात् एकवर्णः स्यात् द्विवर्णः, स्यात् त्रिवर्णः एवं रसेध्वपि । शेषं यथा द्विमदेशिकरण एवं चतुष्पदेशिकोऽपि, नवरं स्यात् एकत्रर्णी यावत् स्यात् चतुर्वर्णः । एवं रसेष्यपि, शेर्पा तदेव । एवं पञ्चमदेशिकोऽपि, नत्रर ं स्यात् एकवर्णः यावत् स्यात् पञ्चवर्णः । एवं रसेष्वपि । गन्धस्पर्शाः तथैव यथा पञ्चमदेशिकः । एवं यावत् असंख्येयमदेशिकः । सूक्ष्मपरिणतः खलु भदन्त । अनन्तमदेशिकः स्कन्धः कतिवर्णः, यथा पञ्चमदेशिकः तथैव निरवशेषम् । वादरपरिणतः खलु भदन्त । अनन्तप्रदेशिकः स्कन्धः कतिवर्णः पृच्छा, गौतम ! स्वादेन यात् स्यात् पश्चवर्णः स्यादेकगन्धः स्याद् द्विगन्धः, स्यादेकरसो यावत् पञ्चरसः, स्वात् चतुःस्पर्शो यावत् स्यात् अष्टस्पर्शः प्रज्ञप्तः । तदेव भदन्त । तदेयं भदन्व | इति ॥ २॥
॥ अष्टादश पोदेशकः समाप्तः ॥
टीका- 'परमाणुपले णं भंते । ' परमाणुपुद्गलः खलु भदन्त ! 'कन्ने जान कइफा से पन्नत्ते' कतिवर्णो यावत् कतिस्पीः प्रज्ञप्तः ? हे भदन्त । एकैकस्मिन् परमाणौ कियन्तो वर्णगन्धरसस्पर्शाः भवन्ति इति परमाणुनिष्ठवर्णादि
निश्चय के मत से पांचवर्णविकों वाले परमाणुओं की गुडादिकों में विद्यमानता होने से उनमें पाँच वर्णादि युक्त है ऐसा अनन्तर सूत्र में कहा गया है सो इसी संगति को लेकर अब परमाणु में ही वर्णादिकों की विवेचना की जाती है ।
'परमाणु पोगले णं भंते ! कहचण्णे जाव कहफा से पन्नत्ते' इत्यादि । टीकार्थ -- गौतम ने इस खून द्वारा प्रभु से ऐसा पूछा है - 'परमाणु पोग्गले णं भते ! वहवण्णे जाच कइफासे' हे भदन्त ! एक एक परमाणुपुल में कितनेवर्ण कितने रस कितने गंध और कितने स्पर्श
નિશ્ચયનયના મત પ્રમાણે પાંચ વધુ છે ગંધ, પાંચ ૨સ આઠ સ્પેશ વાળા પરમાણુએ ગેાળ વિગેરેમાં રહેલા હાવાથી તે પાંચવણ વિગેરેથી યુક્ત છે. તેમ આગલા સૂત્રમાં કહેવામાં આવ્યું છે. તેથી આ સબધને લઇને હવે પરમાણુઓના જ વણુ વગેરેનું વિવેચન કરવામાં આવે છે. "परमाणुपोगले णं भंते! कइनण्णे जाव कइफासे पण्णत्ते" इत्यादि
ટીકા ગૌતમ સ્વામીએ આ સૂત્ર દ્વારા પ્રભુને એવુ પૂછ્યું છે કે"परमाणुपोग्णले णं भंते ! कइवण्णे जाव कइफासे" हे भगवन् मे એક પરમાણુ પુદ્ગલમાં કેટલા વણ, કેટલા રસ, કેટલા ગંધ, અને કેટલા
भ० १०