Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० १४ प्रथमप्राभृते तृतीयं प्राभृत्तप्राभृतम् ८७ विभागयोर्मध्ये ईशानकोणे द्वानवतिसंख्यकानि मण्डलानि सन्तीति समाहारः। तदेवं भारतस्य सूर्यस्य स्वीयं चीर्ण प्रतिचरणपरिमाणं तथा ऐश्वतस्यापि सूर्यस्य चीर्णप्रतिचरणपरिमाणमुक्त्वा सम्प्रति-मण्डलप्रवेशनिष्क्रमणक्रमेण चीर्णप्रतिचरणमण्डलानि यानि तानि कथयति-"ता निक्खममाणे खलु एते दुवे सूरिया णो अण्णमण्णस्स चिण्णं पडिचरंति, पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिणं पडिचरंति, सतमेगं चोत्तालीसं' तौ निष्क्रामन्तौ खलु इमौ द्वौ स्यौँ नो अन्योऽन्यस्य चीर्ण प्रतिचरतः, प्रविशन्तौ च खलु इमो द्वौ सूयौं अन्योऽन्यस्य चीण परिचरतः शतमेकं चतुश्चत्वारिंशतम् । तौ-भारतीयैरवतीयौ, निष्क्राभन्तौ-सर्वाभ्यन्तरान् मण्डलान्निष्क्रामन्तौ-बहिर्गच्छन्तौ खलु इति निश्चितम् इमो द्वौ भारतीयैरवतीयौ सूयौं नो नहि अन्योऽन्यस्य-परस्परस्य चीर्ण-परिच्छिन्नं क्षेत्र परिचरतः । निष्क्रमणकाले द्वायपि सूर्यो स्वस्वोपचारितक्षेत्रमेव पुनः परिचरतः, अन्येन सूर्येण भुक्तं क्षेत्रं नान्यः सूर्यों भुनक्ति, गोलभेदात् मण्डलस्य पार्थक्याच्चेति । किन्तु प्रविशन्तौ-सर्वबाह्यान्मण्ड लादन्तराभिमुखं गच्छन्तौ खलु इमौ द्वौ सूयौं एवं उत्तर दिग्विभाग के मध्य में यानि ईशानकोण में ९२ विरानवे मडल होते हैं।
इस पूर्वोक्त प्रकार से भारतीय सूर्य के अपने व्याप्त मंडल का प्रतिचरण का परिमाण एवं ऐरवत सूर्य का चीर्ण प्रतिचरण का परिमाण कह कर के अब मंडल में प्रवेश एवं निष्क्रमण के क्रम से जो चीर्ण प्रतिचीण मंडल होते हैं उसका कथन करते हैं-(ता निक्खममाणे खलु एते दुवे सरिया) इत्यादि वह भारतीय एवं ऐरवतीय दोनों सूर्य सर्वाभ्यन्तरमंडल से बाहर निकलते हवे परस्पर में चीर्ण क्षेत्र का परिचरण नहीं करते हैं अर्थात् निष्क्रमणकाल में दोनों सर्थ अपने अपने भुगे हुवे क्षेत्र को ही पुनः भोगते हैं।
कारण की गोलार्ध से भेद होने से एवं मंडल की अलगता होने से अन्य सूर्यने भुक्त किये क्षेत्र को दूसरा सूर्य नहीं भोगता है किन्तु सर्वबाह्यमंडल નિત્ય ખૂણામાં ૯૧ એકાણુ મંડળે છે અને ઉત્તર પશ્ચિમ અર્થાત વાયવ્ય દિશામાં ૯૨ બાણ મંડળ તથા પૂર્વ અને ઉત્તર દિશાની મધ્યમાં અર્થાત્ ઈશાન ખુણામાં ૯૨ બાણ મંડળે છે.
આ પૂર્વેત પ્રકારથી ભારતીય સૂર્યથી પિતે વ્યાપ્ત કરેલ મંડળનું પ્રતિચરણનું પરિમાણ અને અરવત સૂર્યો વ્યાપ્ત કરેલના પ્રતિચરણનું પરિમાણુ કહીને હવે મંડળમાં પ્રવેશ અને નિષ્ક્રમણના ક્રમથી જે ચીણ પ્રતિચીણ મંડળ હોય છે, તેનું કથન કરવામાં माछ-(ता निक्खममाणा खलु एते दुवे सूरिया) त्या मारतनो सूर्य भने भैरवत ક્ષેત્રને સૂર્ય એમ બેઉ સૂ સર્વાભ્યન્તર મંડળથી બહાર નીકળતાં પરસ્પર ચીણ ક્ષેત્રનું પ્રતિચરણ કરતા નથી. અર્થાત્ નિષ્ક્રમણ કાળમાં અને સૂર્ય પોતે ભગવેલ ક્ષેત્રને ફરીથી ભગવે છે, કારણ કે ગળાઈને ભેદ હોવાથી તથા મંડળનું જુદાપણું હોવાથી બીજા સૂર્ય ભગવેલ ક્ષેત્રને બીજે સૂર્ય ભગવત નથી, પરંતુ સર્વબાહ્યમંડળથી અનન્તરાભિ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧