Book Title: Sutrarth Muktavali Part 01
Author(s): Vijaylabdhisuri, Vikramsenvijay Gani
Publisher: Labdhibhuvan Jain Sahitya Sadan
Catalog link: https://jainqq.org/explore/023129/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ अनुयोगद्वाराचारसूत्रकृतस्थानसमवायाऽसारसफुलनात्मिका सूत्रार्थमुक्तावलिः (टीका सह गुजराती भावानुवाद) खंड : 1 kntm आचारांगसू; स्थानांगसूफ, अनुयोगद्वारसूर सूत्रकृतांगसूत : ग्रंथकार : जैनरत्न-व्याख्यानवाचस्पति-कविकुलकिरीटसूरिसार्वभौम-जैनाचार्य श्रीमद्विजयलब्धिसूरीश्वरजी महाराज समवायांगसूय Page #2 -------------------------------------------------------------------------- ________________ नमोऽतु तस्मै जिनशासनाय SUERICANORS परमात्मा महावीर प्रभुना अगियार गरोधर भगवत Page #3 -------------------------------------------------------------------------- ________________ श्री आउरपच्चकखाण पन्ना श्री महापच्चकखाण पन्ना श्री भत्तपरिन्ना पन्ना श्री नंदुलवेयालिय पन्ना श्री आचारांग सूत्र श्री सूत्रकृतांग सूत्र श्री ठाणांग सूत्र श्री समवायांग सूत्र श्री गणिविज पन्ना श्री चंदाविजय पन्ना श्री देवेन्द्रकुई पन्ना श्री मरणसमाधि पयन्ना श्री परमपावन पंचमांग श्री भगवतीजी सूत्र श्री ज्ञाताधर्मकथांग सूत्र श्री उपासकदशांग सूत्र श्री अंतकृतदशांग सूत्र श्री संथारा पयन्ना श्री दशाश्रुतस्कंध सूत्र श्री बृहत्कल्प सूत्र श्री व्यवहार सूत्र श्री अनुत्तरोववाईदशांग सूत्र श्री प्रश्न व्याकरणांग सूत्र श्री विपाकांग सूत्र श्री उववाई सूत्र श्री जीतकल्प सूत्र श्री निशीथ सूत्र श्री महानिशीथ सूत्र श्री आवश्यक सूत्र श्री राजप्रश्नीय सूत्र श्री जीवाभिगम सूत्र श्री पन्नवणा सूत्र श्री सूर्य प्रज्ञप्ति सूत्र श्री दशवैकालिक सूत्र श्री उत्तराध्ययन सूत्र श्री पिंड नियुक्ति सूत्र श्री नंदी सूत्र श्री अनुयोगद्वार सूत्र श्री जंबूलीपप्रज्ञप्ति सूत्र श्री चन्द्रप्रज्ञप्ति सूत्र श्री निरयावलिका सूत्र श्री कल्पावतंसिका सूत्र श्री पुष्पिता सूत्र श्री पुष्पगुलिका सूत्र श्री वहिदशा सूत्र श्री चउसरण पगन्ना Page #4 -------------------------------------------------------------------------- Page #5 -------------------------------------------------------------------------- ________________ / / देवाधिदेव शत्रुंजयमंडन श्री आदीश्वराय नमः । r ॥ श्री शांतिनाथाय नमः । / / / श्री OMkArAya नमो नमः ॥ ॥ पू.आत्म-कमल-लब्धि-भुवनतिलक-भद्रंकरसूरीश्वरेभ्यो नमः । ॥ प्रगटप्रभावी श्री शंखेश्वर पार्श्वनाथाय नमः । / t श्री भद्रंकरसूरीश्वरजी ग्रंथमालायाः अनुयोगद्वाराचारसूत्रकृतस्थानसमवायाऽसारसङ्गलनात्मिका सूत्रार्थमुक्तावलिः (टीका सह गुजराती भावानुवाद) खंड : 1 : संकलन : जैनरत्न-व्याख्यानवाचस्पति-कविकुलकिरीट-सूरिसार्वभौम-जैनाचार्य श्रीमद्विजयलब्धिसूरीश्वरजी महाराज : संपादन : गणिवर विक्रमसेनविजय Page #6 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः (टीका सह गुजराती भावानुवाद) खंड-1 प्रकाशक : श्री लब्धिभुवन जैन साहित्य सदन - छाणी श्री OMkAra जैन तीर्थ - पदमला (भद्रंकरनगर) प्रकाशन : वी.सं. 2542 | वि.सं. 2072 I.sa. 2016 | लब्धि सं. 54 मूल्य : 1500/- 2 (पंदरसो रूपिया) प्राप्तिस्थान : राजेशभाई एन. शाह कापडना वहेपारी, मेईन बजार, पो. छाणी-391740 (गुजरात) zrIOMkAra जेन तीर्थ पदमला, वाया-छाणी, जि. वडोदरा ----------------- नम्र विनंती ---- आ ग्रंथ ज्ञानखातानी रकममांथी छपायेल छे. पू. गुरुभगवंतोने तथा ज्ञानभंडार माटे भेट प्राप्त थशे... श्रावकोए किंमत ज्ञानखातामां मूकी ग्रंथ प्राप्त करवो. मुद्रकः किरीट ग्राफिक्स - 09898490891 Page #7 -------------------------------------------------------------------------- ________________ # प्रकाशकीय छे. श्री छाणीनगरमां लब्धिभुवन जैन साहित्य सदनना श्री भुवनतिलकसूरि ग्रंथमाळा तथा श्री भद्रंकरसूरि ग्रंथमाळाना उपक्रमे पूजय आचार्य भगवंतोना दिव्याशिष तथा पूज्योना शुभाशिषना बळे संस्था दिनप्रतिदिन शासनमां उपयोगी ग्रंथो प्रकाशित करी रही छे. आजे आनंद थाय छे के पू. दादागुरुदेवे 60 वर्ष पहेला रचना करेल सूत्रार्थमुक्तावली जेमां पांच आगमोनो सार ते ग्रंथ पर पू. दादागुरुदेवश्रीना ज समुदायना पू. गुरुभगवंतो तथा पू. साध्वीजी भगवंतोए पू. गणिवर विक्रमसेनवि. म.नी विनंतीथी गुजराती भावानुवाद कर्यो, ते ग्रंथनुं संपादन पू. गणिवरश्रीए ज संभाळ्युं अने ते कार्य सरळताने पाम्युं. ' जेमनी पुनित नामे अमे अमारी संस्था प्रकाशनो करी रह्या छीए ते ज पू. आचार्यदेवनी कृतिओना प्रकाशननुं सौभाग्य अमने सांपडे छे ते अमारा माटे गर्वनो विषय छे. आ पहेलां आज पू. आचार्यदेवनी कृतिओ श्रीतत्त्वन्यायविभाकर (मूल अने सटीक गुज. अनुवाद) प्रकाशन वाचकोनी सेवामां रजू कर्युं हतुं. आ ग्रंथमां आगमो पैकी श्री अनुयोगद्वारसूत्र, आचारांगसूत्र, सूत्रकृतांगसूत्र, स्थानांगसूत्र अने समवायांगसूत्र आम पांच आगमोना सारनुं संकलन थयुं छे. श्री जिनागमना उपदेशामृतनुं पान करी शके ए एक मात्र हेतुए आ ग्रन्थनुं संकलन करायुं छे. आ ग्रंथ प्रकाशनमां पू. गुरुभगवंतो तथा पू. साध्वीजी भगवंतोनी प्रेरणाथी ज्ञानद्रव्यनी आवकमांथी श्री संघोए उदारताथी लाभ लीधो तेथी ज आवुं सुंदर प्रकाशन करी शक्या छीए. उदारताथी लाभ लेवा बदल अमो श्री संघना आभारी छीए. आ ग्रंथ प्रकाशनना अवसरे अमारी संस्था पर सदाय शुभाशिष वरसावनारा पू. सूरिमंत्र आराधक आचार्यश्री पुण्यानंदसूरीश्वरजी म.सा., पू. आचार्यश्री महासेनसूरिजी म.ना चरणोमां वंदना. संस्थाने विशेष प्रगतिपथ पर चालु राखवामां प्रेरकबळ पूरू पाडनारा पू. गणिवरश्रीना चरणोमां वंदना... ग्रंथ प्रकाशनमां प्रेसकोपी, मुफ सुधारणा आदिमां सहयोगी पू. साध्वीजी भगवंत सरस्वतीश्रीजी म. ग्रुपना चरणोमां वंदना. ग्रंथनुं प्रिन्टींग कार्य किरीटभाई । श्रेणिकभाई आदिए खूब ज ज्ञानभक्तिथी संभाळ्युं ते बदल धन्यवाद सह अनुमोदना... ल.भुजै.सा.स.नुं संचालन पुष्पकांतभाई तथा राजेशभाई सुचारू संभाळीने संस्थाने आगळ वधारी रह्या छे. ते बदल तेओश्रीनी श्रुतभक्तिनी अनुमोदना. आ ग्रंथ द्वारा आगमोनुं अमीपान करी ज्ञानभक्तिना सहयोगी बनी शीध्र संसारनी आसक्ति तोडी मुक्ति नजदिक थाय ए ज मंगल भावना... Page #8 -------------------------------------------------------------------------- ________________ ( प्रास्ताविकम् ) न अयि धीरधिषणावधारितभगवद्वीतरागभारतीसुधासारार्था धीराः ! भवतां करकमलयोविनिवेश्यमानेयं गीर्वाणवाणीमूर्तिमयी त्रिजगद्वन्द्यार्हदागमापारपारावारसमुद्धृतामलमुक्ताजालजटिला सूत्रव्याख्यारूपा सूत्रार्थमुक्तावली निःशङ्कममन्दानन्दसन्दोहमुपजनयिष्यतीत्यत्र नास्ति शङ्कालेशोऽपि मे। सेयमनुयोगसहिताङ्गचतुष्टयसारार्था न साकल्येन भगवदर्हद्वचनामृतानुकारिणी नवा निजमतिवैभवप्रसरोदञ्चत्पदार्थनिकरकरम्बिता कलिमलमलीमसेऽतिकराले साम्प्रतिके काले निरुद्धसञ्चारप्राये मागधवाक्प्रसरे केवलं जगतीतलं गीर्वाणवाणीपरिकर्मितबहुलविचक्षणविस्तीर्णमपि परमपुरुषार्थानन्यसाधारणसाधनचारित्ररत्नैकागारतीर्थपतिप्रवचनसुधास्रोतस्विनीसमुच्छलत्तरङ्गशीतलकणनिकरप्रसारणात् पावयितुकामेन प्रायोवैराग्योज्जीवयितृमणिगणं श्रीप्रवचनतद्व्याख्याऽऽकरमध्यविशोभमानमुच्चित्य शब्दतस्तत्त्वार्थसूत्रभाष्यवदतिसंक्षिप्तां दर्शनान्तरीयपुराणादिवदतिविस्तृताञ्च शैली परिहाय 'नमोऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्य' इतिवत् सूत्रानुवदनसम्भविष्णुदोषाध्वपतनं साधु परिहरता मया सूत्रतद्व्याख्यारूपेणामरवचःसंस्कृतजनतासुगमावगाहनक्षमेण पथा सङ्कलिता । चेदेतावतापि दोषभाजनं दोषगृनवोऽभिमन्येयुर्न तर्हि प्रवचनपदान्युपादाय विधाय च संस्कृतच्छायां तद्व्याख्यातारोऽपि ततो मुक्ता भवेयुरिति यत्किञ्चिदेतत् । असामर्थ्यादविहितविधयः सुधियः साधवोऽप्यनेन ग्रन्थेन निःशङ्कमङ्गोक्तवस्तुव्रातान् विज्ञाय तावदर्थसूचकैतत्सूत्रराशीन् सुलभतया कण्ठगतान् विधातुं कुशला भवन्त्वित्याशयेनानतिसंक्षेपविस्तरं सूत्रनिकुरुम्बमरीरचम् । एतेन च भगवद्वचनामृतमधुररसास्वादनेन पुनःपुनश्चेतसः स्याद्वाददायमपि प्रतिष्ठापितमित्ययमपि मे महान् लाभोऽसंदिग्ध एव । तदेवमयं ग्रन्थः स्याद्वादामृतपिपित्सूनां मुमुक्षूणां वादविज्ञानबुभुत्सूनां परीक्षकाणां विद्वदग्रेसराणाञ्च मनोविनोदाय बोभवीत्विति रत्नत्रयीरमणं निखिलवेद्यधिषणं जगदभ्यहितचरणं दीनैकशरणं परमसुखाभरणं bhgvntmbhyrthynnuprmaami| लालबाग जैन उपाश्रय, भुलेश्वर, मुंबई-4 - विजयलब्धिसूरिः कार्तिक पर्णिमा. 2003 Page #9 -------------------------------------------------------------------------- ________________ हिरीसवब यामशता कहोनेविकिसीता खसेवकताहरेस्वामीजाह नहीकावाराचावाट राभाममाटी गामापासमुरंतरूणीनहगार Bepet-GHARELeartFAN e:UDHejZIMESetter पवमारतकतधा, पानामस्म 2tEALTAL पिटकोणमान R2ईया करियाख मप्रकीटवायुमच्याजमर फिर तिकवाकर shraaksi। राज सेतिआवनागनवार्3I जदेवसीमगरीकको जिवेमाबजामद पक्किपारं वयन वे पटसदससदी :06पमाणमासमर कमंदवावकेस तसा 34 सातकाबान हमयमलालासरा सचरवाई करासादेनान यनिनीलीसलाकमटदानवे किसानन मास्मिनजनत्तार जातजामदानवलयमिकादा बनार तानाहानवीयनकमध्यपरवचारधीन बातभनषापानगीन सजाकेमागासयति COctivitthartStar मरापयामासागरम-जिविरानगरम दियाःएरे वातमारीयो मानजीवत्तीय गजसंमलायामरुक्ष इसीयोअनासर पोहजनमपाया जलाधीक काजतने स्याज्कीका। म्यानयर यार बडवाह नान्ट रागरगहणीस जावाजिदेओ इसीछ N24आवियोस्स्न्ना। उदा दिसदान, उदिसमक्षी सांग ना कबाबतपननादर नतापामतापनेतीपत्र वजापतापानातान रतामाबानोनयीपर काकैदवाएकरजारन घयसमवनिमसंहासन बपरबपरमाणा नामबचनवाए नाकातनाकमदार मानवतावासमोसो जापरते त विपतमापन जातात टनांवर दारशकिंजे दिसाबोर जकविमोचीक्षवीरकनीतगिः ऐनवातही नगर अध्यवराजायगा मनिदीकाला ठेवजीरचितभली भाषी फावश्यकावारकिरे महिकाटिकासिगया जालारेबियलाषलापलियानाकर सन्दतावसनीर ताश्यिकतलिपाया पावलापरवप्नझंनेटाहले नदीजाया करमीपुकारसाक्षिदकने संरक्षण अनीश्लाक मकरमतांछलावे जानवीमनायगायांकसं कावरांदे कागलहियन्नपाकरे सीतीगरजसरायमा गति स्यानकीनमयावच्चरजराजाश्यांवरदयानकीरजश्नर साहित्य आ.तवरायजाटवाया.MARIzA माताखततगोरेसवारजनुक्नास्मानामवीस-तरियाला राज्पविशालारवालोकतमततावीयाशीपरनितरायमा maaraadivdaamushkniiprshvilshjiilypaaro||mailshraavyaa कदिदिवरतारक्षिईकारतवस्ताकामध्याननिक्षातणार मातितिरावाधासारामादेषीमकासातजशिकायडेका विचारमायामानातलाशनीलवाखतयारशारणत समाजकोनडादेत लीजायातिणीतगरथीकाही वायतराजविणायारार्विती manijaldane sarjaka guruheva... Page #10 -------------------------------------------------------------------------- Page #11 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् स्थिर बुद्धि वडे अवधारीत करायेलो छे. वीतराग भगवाननी वाणीरूपी अमृतना सारनो अर्थ जेना वडे एवा हे धीर पुरूषो...! आपना करकमलमांथी नीकळती, देवनी वाणीनो साक्षात्कार करती, त्रण जगतने वंघ, अरिहंत परमात्माना आगमरूप अपार समुद्रमांथी उद्धरेली, निर्मल मोतीना समूहथी जटिल, सूत्र अने व्याख्यान स्वरूप एवी आ सूत्रार्थमुक्तावली निःशंक रीते घणा आनंदना समूहने उत्पन्न करशे. ए प्रमाणे अहीं मने शंकानो अंश पण नथी. ते आ सूत्रार्थमुक्तावली अनुयोग सहित चार अंगना सारनो अर्थ जेमां छे. तेवी अरिहंत भगवानना वचनामृतने सकलपणावडे अनुसरनारी नथी. वळी पोताना मतिवैभवना प्रस2वाथी उंचे जता = (घणा) पदार्थना समूहथी युक्त एवी पण नथी. कजीया अने मलथी मलिन थयेला अति भयंकर हमणांना काळमां देववाणीना फेलावारूप रोकायेलो छे. प्रायः करीने संचार जेमां तेवा कलियुगमां देववाणीथी परिकर्मित अने घणा विचक्षण वडे विस्तारायेलो एवा आ जगतीतले (जगतमां) पण परम पुरूषार्थनुं अनन्य-साधारण कारणरूप, चारित्ररत्नना एक घररूप, तीर्थंकरना प्रवचनरूप अमृतनी नदीमांथी उछळता तरंगना शीतल कणना समूहना फेलाववाथी पवित्र करवानी ईच्छा जेनी छे. तेवा (मारा वडे) प्रायः करीने वैराग्यने जीवाडनारा मोतीनो समूह जेमां छे एवा तेमज श्री प्रवचन अने तेनी व्याख्यारूप खाणनी मध्यमां शोभता एवा (पदार्थोने) चूंटीने शब्दथी तत्त्वार्थसूत्रभाष्यनी जेम अति संक्षिप्त अने बीजा दर्शनरूप पुराणादिनी जेम अति विस्तृत शैलीने छोडीने ऽनमोऽर्दसिद्धापार्योपाध्यायसर्वसाधुष्य:' ए प्रमाणेनी जेम सूत्रने बोलता संभवित (संभवनारा) दोषोना रस्ताना पतनने सारी रीते त्याग करता एवा मारा वडे सूत्र अने तेनी व्याख्या स्वरूप, देववचनवडे संस्कार करायेली जनताने सारी रीते अवगाहन करवामां समर्थ एवा रस्ता वडे संकलित करायेली छे. जो आटला वडे पण दोष जोनारा लोको दोषनुं भाजन ज मानता होय तो प्रवचनपदोने ग्रहण करीने अने संस्कृत छायाने करीने तेनुं व्याख्यान करनाराओ तेनाथी मुक्त नहि थाय. ए प्रमाणे. आ बधुं तो यत्किंचित् che. Page #12 -------------------------------------------------------------------------- ________________ सामर्थ्यना अभावे नथी कराई विधि जेना वडे एवा बुद्धिमान साधुओ पण आ ग्रंथ वडे शंका रहितपणे अंगमां कहेली वस्तुना समूहने जाणीने तेटलो अर्थ बतावनार आ सूत्रराशीने सुलभपणा वडे कंठस्थ करवा माटे कुशल थाओ. ते आशय वडे अति संक्षिप्त पण नहीं अने अति विस्तारवाळुं पण नहीं एवा सूत्रना गुच्छाने में रच्यो छे. आ भगवानना वचन अमृतरूप मधुर रसना आस्वादने वडे वारंवार चित्तमां स्याद्वादना दढपणाने पण प्रतिष्ठित करायुं छे. ए प्रमाणे आ पण मने महान लाभ छे. तेमां शंका नथी. त्यारे ए प्रमाणे आ ग्रंथ) स्याद्वादरूपी अमृतने पीवानी ईच्छावाळा मुमुक्षुओना वादविज्ञानने जाणवानी ईच्छावाळा परीक्षकोना अने विद्वानोमां अग्रेसर एवाना मनना आनंद माटे आ ग्रंथ वारंवार थाओ. (उपयोगी थाओ) ए प्रमाणे. रत्नत्रयी वडे मनोहर, सकल जाणवा योग्य पदार्थने जाणवामां बुद्धि जेनी छे एवा, जगत वडे पूजायेला छे - चरण जेना एवा, गरीबोना एक शरणरूप, परम सुखना आभरणरूप एवा भगवानने प्रार्थना करतां विरमुं छुं. लालबाग जैन उपाश्रय भुलेश्वर, मुंबई-4 कार्तिक पूर्णिमा-2003 - विजय लब्धिसूरि ऋ आगम महिमा "हु मावो' श्रुतज्ञान ए ज भगवान नमो नमो नारीवार श्रुतज्ञानना प्रकाशथी जीव अज्ञानना अंधकारने haTAve che... D Page #13 -------------------------------------------------------------------------- ________________ ---- आगमोना नंदनवननुं नजराणुं ---- --- यत्किंचित - आत्माने माननार प्रत्येक व्यक्ति आत्मिक सुखनी प्राप्ति माटे प्रयत्नशील रहे छे अने ते पोताना आत्माने दोषरहित अने पवित्र बनावीने जन्म-मरणना चक्रथी मुक्त थवानी ईच्छा राखे छे. मुक्तिप्राप्ति माटे विशिष्ट साधना आवश्यक छे. संयम, ईन्द्रियनिग्रह, तपस्या, ध्यान, स्वाध्याय आ बधा विशिष्ट साधनाना मार्ग छे. विधिपूर्वक अने व्यवस्थित साधना करवा माटे गुरुनुं मार्गदर्शन अत्यन्त जरूरी छे अने गुरु जे मार्गदर्शन साधक अथवा शिष्यने आपे छे तेनो आधार शास्त्रो ज होय छे. माटे साधनानी शुद्धि, परिपूर्णता, सफळता अने ध्येय प्राप्ति अर्थे शास्त्रज्ञान ज प्रमुख आधार छे. "आत्मा उपर शासन करता शीखवाडे तेनुं नाम ज शास्त्र" जैन परंपरामां शास्त्रोने आगम कहेवामां आवे छे. आपणा आगमोना प्रणेता तीर्थकरो पोते महान साधक हता. सर्व कषायोनो नाश करीने, अज्ञान अविद्याने दूर करीने, राग-द्वेषथी सर्वथा मुक्त थईने, संपूर्ण ज्ञान प्राप्त करी, विश्वना तमाम प्राणीओनी हितकामनाथी तेओ धर्मनुं कथन करे छे. तेमनुं प्रवचन जीवमात्रना कल्याण माटे ज होय छे. "सव्व जीव रक्खणदयवायाए पावयणं भगवया सुकहियं" संसारना चर-अचर समस्त जीवोनी रक्षा अने दयानी भावनाथी परमात्मा प्रवचन आपे छे. -श्री प्रश्नव्याकरणसूत्र आपणा आगमोमां आत्मा-परमात्मा विशे सूक्ष्म चर्चा, प्रत्येक प्राणीना कल्याणमार्गनो उपदेश, जीवोत्थाननी प्रबल प्रेरणा, आत्मानी शाश्वत सत्तानो उद्घोष, सर्वोच्च विशुद्धिनो मार्ग, संयमसाधना, आत्म आराधना, ईन्द्रिय निग्रहनो उपदेश, आत्माना संपूर्ण विकासनी वैज्ञानिक प्रक्रिया तथा मानवना सर्वतोमुखी विकास अने उन्नयननी विचारणा आदि बाबतो विशिष्ट रूपे दर्शाववामां आवी छे. आपणा आगमोमां मात्र आध्यात्मिक ज नहीं परंतु वैज्ञानिक बाबतो, परमाणुविज्ञान, वनस्पतिशास्त्र, आयुर्वेदशास्त्र, जयोतिषशास्त्र आदि भौतिकशास्त्रनी पण वातो करवामां आवी हती. आगम शब्द मा उपसर्गपूर्वक अन् धातुथी बन्यो छे. आ अर्थात् पूर्ण अने शम् अर्थात प्राप्ति माम अर्थात् पूर्णतानी प्राप्ति. रत्नावतारीकामां पण कह्युं छे के- "जेनाथी पदार्थ रहस्यनुं परिपूर्ण ज्ञान थाय तेनुं नाम आगम." श्वेताम्बर मूर्तिपूजक परंपरानुसार वर्तमानकाळे Agamo pastALIza che. A pIstALIza आगमोनुं 6 विभागमां वर्गीकरण करवामां आव्युं छे. जेमां प्रथम 11 अंगसूत्र छे. त्यारबाद 12 उपांगसूत्रो छे. पछीना 10 पन्नासूत्र छे. त्यार बाद द छेदसूत्र छे. पछी 4 मूळसूत्रो छे अने अंते 2 चूलिका. Page #14 -------------------------------------------------------------------------- ________________ आ आगमनुं उद्यान. तेमां लटार मारता. आ सुगंधना दरबारमां प्रवेशता, तन तरबतर थई जाय छे. मन महेकथी भराई जाय छे. प्राणपुलकित थाय छे. हैयुं हरखाई जाय छे. नोखी-अनोखी स्कूर्ति आवी जाय छे. कारण अहीं आगम उद्यान केवुं छे. ? 'ब्बामां नंबोव' गुणोना गुलाब, मैत्री भावनाना मोगरा महेके छे, प्रेम अने प्रेरणाना पारिजातक, चारित्रनी चमेली, जयणाना जासुद, गुणदृष्टिना गुलमहोर, करूणाना केसुडा, चेतनाना चंपा Thera-Thera खीली उठ्या छे. A...हा...! अहीं फेलायुं छे सौंदर्यनुं साम्राजय, खुबुनो खजानो एवुं आ आगमनुं उद्यान अद्भुत छे. जेमां फूलोने स्पर्शीने वहेती वायु शीतळ-सुगंधी आल्हादक मलयाचलना अनिल जेवो लागे छे. आ आगम उद्यान एटले आत्मामां वसंतऋतुनुं संगीत. जेमां वीतराग प्रभुए वर्णवेला, सर्वशे समजावेला, केवळीए कथेला... गणधरोए गुंथेला... आचार्योए आचरेला, वाणीना फूलडानो संग्रह. पोताना मदमतिक्षयोपशमवाळा शिष्योने भणावनारा गुरुभगवंतो घणा होई शके. किन्तु आगमना गंभीर अने सरळताथी समजण पडे ए माटे पोताना शिष्यो माटे ग्रंथनुं नवीन सर्जन करनारा जो विरल महापुरुष होय तो ते बहुश्रुतगीतार्थ सूरिसार्वभौम आचार्यदेव श्रीमद्विजय लब्धिसूरीश्वरजी महाराजा छे. विद्धज्जनोने आ ग्रंथ एवो उपादेय लाग्यो अने गणिराग्यवि.म. विशेष ग्रंथना अनुवाद अंगे सूचन कर्युं. अनुवादना आ विशाळ कार्यने पूर्ण करवा अमारा समुदायना विद्वान महात्माओने ए अंगे नम्रनिवेदन करता सहर्ष रीते अनुवाद करी आपवा सहकार अने संमति आपनारा पूज्य विद्वधर्य A.bha.श्री अमितयशसूरि म., पूजय विर्य A.bha.श्री अजितयशसूरि म. मुनिश्री सिद्धसेनविजय.म. तथा विदुषी सा.व.श्री रत्नचूलाश्रीजी तथा विदुषी सा.व.श्री सुवर्णपद्माश्रीजीओए विनंतीने मान्य राखी भावानुवाद करी आप्यो ते बदल तेओना RNI छीए. ग्रंथना प्रफ सुधारणामां साध्वी सरस्वतीचुपे सह्योग आप्यो ते बदल तेओनी अनुमोदना. सकल विश्वना झवेरातनी जे किंमत तेना करतां विशेष-मूल्यवान एवा अणमोला पांच आगमोनो संग्रह, पांच प्रकारना फूलोनी गुंथेली माळा एटले स्त्रार्थमुक्तावली. आ माळाने कंठ उपर ठवी आकंठ आगमोना अमृतनुं पान करो, आगमोना सिम्पमां डुबकी लगावी पांच मोतीने प्राप्त करी ज्ञानभक्तिनी शक्ति जगाडी मुक्ति नजदिकमां आवे एज मंगल भावना. लब्धिभुवन साहित्य सदन-छाणी संभाळवामां राजेश शाहनो अपूर्व सहयोग रहे छे साथे प्रिन्टींग कार्यमां संपूर्ण जवाबदारी समजी किरीटभाई, श्रेणिकभाईए जे कार्य करी रह्या ते बदल धन्यवाद सह अनुमोदना. ग्रंथनुं संपादन करता जिनाज्ञाविरूद्ध कंईपण लखायुं होय तो त्रिविध मिच्छामि दुक्कडम्. ग्रंथमां कंई क्षति रही होय तो विद्वजनोए सुधारीने वांचन करवा विनंती. - ग.विकमसेनविजय Page #15 -------------------------------------------------------------------------- ________________ 9 // श्री पार्श्वनाथाय नमः ॥ ॥ श्री लब्धि गुरवे नमः ॥ श्रुतज्ञानप्रसारना आधारस्तंभ पूज्य सूरिमंत्रआराधक आचार्यदेव श्रीमद्विजय पुण्यानंदसूरीश्वरजी म.सा. नी प्रेरणाथी नमो नमो नाणदीवायरस्स -: अनुमोदक : श्री जैन श्वेताम्बर तपागच्छ संघ गढसिवाणा, (राजस्थान ) Page #16 -------------------------------------------------------------------------- ________________ - श्रुतप्रेमीनी अनुमोदना) श्री सर्वोदय पार्श्वनाथाय नमः श्री महावीरस्वामिने नमः श्री सर्वोदयनगर श्राविका संघनी ज्ञानखातानी उपजमांथी... पू. साध्वीवर्या सुधांशुयशाश्रीजी म.नी प्रेरणाथी श्री वर्धमान हाईटस संघ भायखला, मुंबई सर्वोदयनगर मुलुंड-वेस्ट, मुंबई ज्ञानप्रेमी गुरुभक्तो मुंबई श्री शांतिनाथाय नमः श्री महावीरस्वामिने नमः श्री शांतिनाथ जेन जे.मू. संघ पेढी श्री शाहपुरी श्राविका संघनी ज्ञानखातानी उपजमांथी... शाहुपुरी, हीराभवन, व्यापारी पेठ, कोल्हापुर सुभद्राभवन, व्यापारी पेठ, शाहपुरी, कोल्हापुर Page #17 -------------------------------------------------------------------------- ________________ 11 // श्री वासुपूज्यस्वामिने नमः ॥ ॥ पू. लब्धि-भुवन-भद्रंकरसूरि गुरुभ्यो नमः ॥ नमो नमो नाणदीवायरस्स OMkAratIrtha स्थापक, सूरिमंत्र आराधक, दक्षिणभूषण, पू. आचार्य श्रीमद्विजय पुण्यानंदसूरीश्वरजी म.सा. आदिठाणा-5 तथा पू. साध्वीवर्या कल्पनंदिताश्रीजी आदिठाणा-4नी पावननिश्रामां ज्ञाननी आराधना निमित्ते ज्ञानद्रव्यनो कीधो सदुपयोग... जीवनमां वधार्यो शुभौपयोग... अनुमोदना... श्री राजस्थानी जैन श्वेताम्बर मूर्तिपूजक संघ बावने गली, इचलकरंजी श्री राजस्थानी जैन श्राविका संघनी ज्ञानद्रव्यनी उपजमांथी अनुमोदनीय सहयोग... Page #18 -------------------------------------------------------------------------- ________________ // नमो नमो जिणशासनक्स ॥ सात्माभां वधार्थी 12 ॥ नमो नमो नाणदीवायरस्ट I शुभ योग ज्ञानद्रव्यनो किल्लो सदुपयोग... श्री सुमतीनाथ जैन श्वे.मू.पू. संघ रत्नागिरि, कोंकण श्री मणिधारी जिनचंद्रसूरि दादावाडी संघ ईचलकरंजी साध्वीवर्या जिनेन्द्रश्रीजीनी प्रेरणाथी श्री धानेराभवन, पालिताणा साध्वीवर्या पद्मलताश्रीजीनी प्रेरणाथी श्री दांतराई धर्मशाळा, पालिताणा साध्वीवर्या सौम्यरत्नाश्रीजीनी प्रेरणाथी श्री शिवम् एपा., नवावाडज संघ, अमदावाद साध्वीवर्या सरस्वतीश्रीजी म.ना शिष्या साध्वी विरतिपूर्णाश्रीजी म.नी प्रेरणाथी श्री सौभाग्य लक्ष्मीवृद्धि श्वे.मू. जैन संघ वाघोडिया रोड, वडोदरा साध्वीवर्या सरस्वतीश्रीजी म.ना प्रशिष्या सा. हर्षप्रज्ञाश्रीजी, सा. वैराग्यरसाश्रीजी, सा. मोक्षरसाश्रीजी म.नी प्रेरणाथी श्री ज्युसमा जैन संघ - वडोदरा श्री पुण्यपवित्र जैन संघ - वडोदरा श्री कलिकुंड जैन संघ - हरणी, वडोदरा Page #19 -------------------------------------------------------------------------- ________________ // श्री शत्रुंजय तीर्थाधिपति आदीश्वराय नमः । | ॥ श्री OMkArAya नमो नमः । ॥ पू.आत्म-कमल-लब्धि-भुवनतिलक-भद्रकरसूरीश्वरेभ्यो नमः । श्री अनुयोगद्वारसूत्रा मुक्तासरिका. 4 शुभाशिषः पू. 3OMkAratIrthasthApaka सूरिमंत्रआराधक आचार्यदेव श्रीमद्विजय पुचानंदसूरीश्वरजी म.सा. पू. आचार्यश्री महासेनसूरीश्वरजी म.सा. : भावानुवाद: गणिवर विक्रमसेनविजय मुनि सिद्धसेनविजय Page #20 -------------------------------------------------------------------------- ________________ 14 श्री अनुयोगद्वार सूत्र (मूळ 2000 श्लोक प्रमाण) कुल 1315 श्लोक आ सूत्र ए सर्व आगमोनी मास्टर चावीरूप छे. आ आगमना अभ्यासथी आगमोने समजवानी पद्धति मळे छे. केमके पदार्थोना निरूपणनी व्यवस्थित संकलना स्वरूप शैली ए ज आ आगमनी आगवी विशिष्टता छे. प्रासंगिक महत्त्वनी माहितीओ पर प्रकाश पाड्यो छे. सूत्रोना 4 निलेप, स्कंधना 4 विक्षेप, आवश्यकना 6 अध्ययन तथा उपक्रमना 6 निक्षेपोनुं वर्णन. आनुपूर्वीना 10 वेध तथा तेना विविध विषयोनुं वर्णन. * द्रव्यप्रमाणना 6 भेद, समासना 7 भेद, तद्धितना 8 भेद तथा धातुना अनेक भेदोनुं वर्णन. * प्रमादना 4 भेद, कालप्रभावना र भेद तेमज समयनी व्याख्या. 24 दंडको तथा 5 शरीरोनी विचारणा. * द्रष्टांत सहित नयप्रमाणना 3 भेदोनुं वर्णन. * संख्या-प्रमाणना 8 भेदो तथा तेनी व्याख्या. संख्या, असंख्यात तथा अनंतनी व्याख्याओ. स्वसमय, परसमय तथा उभयसमयना नयोनी व्याख्या, आवश्यकना 6 अर्थाधिकार, 6 समावतार तथा 7 नयोनी विशेष व्याख्याओ. Page #21 -------------------------------------------------------------------------- ________________ अथानुयोगद्वार मुक्तासरिकायाम् विषयानुक्रमणिका विषयाः मङ्गलाचरणम् एतद्वन्यावतरणम् पञ्चज्ञानवर्णनम् तव्याख्यानम् सूत्रेणानुबन्धचतुष्टयसूचनवर्णनम् उद्देशादयः श्रुतस्यैवेत्यभिधानम् मत्यादीनामुद्देशाद्यभावे हेत्वभिधानम् मत्यादेर्लोकोपकारित्वमुपचारत इति व्यावर्णनम् व्याख्यालक्षणानुयोगस्य मतिज्ञानादौ सम्भवशङ्कानिराकरणम् मतिज्ञानादीनामुद्देशानपेक्षत्ववर्णनम् उद्देशादयो यावच्छुतस्येति कथनम् साकल्यप्रकटनम् द्वादशद्वारगर्भानुयोगस्वरूपवर्णनम् अनुयोगशब्दव्याख्या सूत्रस्वाणुत्वसमर्थनम् सूत्रस्यपश्चाद्भावित्ववर्णनम् चतुरघटितानुयोगलक्षणसूत्राभिधाने निमित्तप्रदर्शनम् अत्रार्थतः कतिचनद्वारसङ्ग्रहप्रकटनम् विधिद्वारघटितं सूत्रम् अनुयोगविधानवर्णनम् समर्थविनेयस्य त्रिवारं मन्दमतेस्तु सप्तवारमनुयोगेऽपि ___ न गुरु रागद्वेषाविति व्यावर्णनम् प्रवृत्तिद्वारसूचनं तत्र bhaGgacatuSTaya'bhidhAnam अनुयोगयोग्यपरिषद्वर्णनम् विषयाः परिषत्त्रैविध्यवर्णनम् दुर्विदग्धपरिषदाऽयोग्यत्ववर्णनम् इतरयोर्योग्यताप्रकाशनम् अनुयोगकर्तृगुणाभिधानम् अनुयोगस्य निक्षेपविधानम् सप्तविधानुयोगनिक्षेपस्वरूपप्रकाशनम् उपक्रमलक्षणम् तस्यावश्यके समन्वयनम् तस्य भेदद्वयप्रदर्शनम् इतरोपक्रमभेदाः तन्निदर्शनम् आवश्यके नामावश्यकसमन्वयविधानम् स्थापनोपक्रमप्रदर्शनम् द्रव्योपक्रमभेदाः आगमतो द्रव्योपक्रमसमर्थनम् नोआगमतो द्रव्योपक्रमभेदाः अतीतचेतनशरीरस्य तत्समर्थनम् आगामिचेतनाशरीरस्य तदुपदर्शनम् उभयव्यतिरिक्तद्रव्योपक्रमभेदाः क्षेत्रोपक्रमस्वरूपम् कालोपक्रमस्वरूपम् सभेदं भावोपक्रमवर्णनम् शास्त्रीयोपक्रमभेदवर्णनम् भेदानां स्वरूपवर्णनम् आनुपूर्वीदशभेदप्रदर्शनम् दशविधनामभेदाः Page #22 -------------------------------------------------------------------------- ________________ विषयाः विषयाः एकादिनामप्रकारवर्णनम् . एकनामस्वरूपम् द्विनामस्वरूपम् त्रिनामस्वरूपम् नाम्नश्चातुर्विध्यवर्णनम् नाम्नः पञ्च भेदाः नाम्नः षड् भेदाः सान्निपातिकोपक्रमभेदाः नाम्नः सप्तविधत्वप्रदर्शनम् तस्यैवाष्टविधत्वनिरूपणम् तस्यैव नवविधत्वख्यापनम् तस्यैव च दशविधत्वाभिधानम् दशान्तर्गतसंयोगनामभेदाः प्रमाणनामभेदाः भावप्रमाणनामभेदवर्णनम् शास्त्रीयोपक्रमान्तर्गतप्रमाणभेदाः द्रव्यक्षेत्रकालप्रमाणानां भेदप्रदर्शनम् कालेन द्रव्यादीनां परिच्छेदाभिधानम् प्रमेयभूतद्रव्यादेःप्रमाणता समर्थनम् धान्यमानादेः स्वरूपप्रदर्शनम् रसमानप्रमाणकथनम् उन्मानादेः स्वरूपम् क्षेत्रस्य विभागवर्णनम् अङ्गुलत्रैविध्यनिरूपणम् आत्माङ्गुलस्वरूपम् उत्सेधाङ्गलस्वरूपम् परमाणुद्वैविध्यम् प्रमाणाङ्गुलस्वरूपम् कालस्य विभागाभिधानम् समयावलिकादिभेदः औपमिकमाननिरूपणम् पल्योपमस्वरूपम् सागरोपमस्वरूपम् भावप्रमाणवर्णनम् भावप्रमाणभेदाः गुणप्रमाणभेदाः गुणप्रमाणान्तर्गतानुमानभेदाः उपमानभेदाः आगमभेदाः दर्शनगुणप्रमाणभेदाः चारित्रगुणप्रमाणभेदाः नयप्रमाणस्वरूपम् प्रस्थकदृष्टान्ताभिधानम् नैगमादिमतेन प्रस्थकाभिधानम् वसतिदृष्टान्तवर्णनम् नैगमादिमतेन वसत्यभिधानम् प्रदेशदृष्टान्तवर्णनम्, नैगमादिमतेन प्रदेशकथनञ्च संख्याप्रमाणवर्णनम् तस्य नामस्थापनाद्रव्यभेदाः औपम्यसंख्यास्वरूपम् परिमाणसंख्यानिरूपणम् ज्ञानसंख्यानिरूपणम् गणनसंख्याभिधानम् भावसंख्याप्ररूपणम् वक्तव्यताद्वारवर्णनम् स्वसमयवक्तव्यतास्वरूपम् परसमयवक्तव्यतास्वरूपम् उभयसमयवक्तव्यतास्वरूपम् नैगमसङ्ग्रहव्यवहारैर्वक्तव्यताविचारः । ऋजुसूत्रशब्दनयाभ्यां तद्विचारः Page #23 -------------------------------------------------------------------------- ________________ विषयाः विषयाः परसमयवक्तव्यताया नास्तित्वसमर्थनम् आवश्यकाश्रयेणार्थाधिकारभेदप्रदर्शनम प्रथमाद्यध्यनेष्वाधिकारसूचनम् शास्त्रीयान्तर्गतसमवतारभेदाः उभयव्यतिरिक्तसमवतारे आत्मसमवतारादिभेदनिरूपणम् क्षेत्रकालसमवतारभेदनिरूपणम् भावसमवतारभेददर्शनम् आनुपूर्व्यन्तर्गतद्रव्यानुपूर्व्यभिधानम् आनुपूर्व्या नामादिभेदाः औपनिधिकीस्वरूपम् अनौपनिधिक्या आनुपूर्वीत्वसमर्थनम् द्रव्याथिकनयमतेनानौपधिकीनिरूपणम् नैगमव्यवहारसम्मतानौपनिधिकीभेदाः तत्रार्थपदप्ररूपणतास्वरूपम् आनुपूर्व्यानानुपूर्व्यवक्तव्यताभिधानम् द्वयणुकस्कन्धस्यावक्तव्यतासमर्थनम् आनुपूर्व्यादिद्रव्याणामल्पबहुत्वाभिधानम् भङ्गसमुत्कीर्त्तनतास्वरूपम् भङ्गपदर्शनतास्वरूपम् भङ्गसमत्कीर्तनतायामेकादिपदमाश्रित्य. भङ्गोपदर्शनतायाञ्च तद्वाच्याश्रयेण प्रत्येक भङ्गषटकाभिधानम् आनुपूर्व्यादिद्रव्याणां समवतारकथनम् अनुगमस्वरूपम् तेषां सत्पदप्ररूपणयाऽनुगमप्रदर्शनम् द्रव्यप्रमाणाश्रयेण तद्वर्णनम् क्षेत्राश्रयेण तद्वर्णनम् स्पर्शनाद्वारेण तदभिधानम् कालद्वारेण तन्निरूपणम् अन्तरद्वारेण तत्प्ररूपणम् भागद्वारेण तज्जल्पनम् भावद्वारेण तद्वर्णनम् अल्पबहुत्वद्वारेण तत्प्रदर्शनम् सङ्ग्रहसंमतानौपनिधिकीभेदाः पूर्वस्मादर्थपदप्ररूपणादेर्भेदकथनम् अत्राल्पबहुत्वाभावकथनम् नैगमव्यवहारसङ्ग्रहसंमतभङ्गप्रदर्शनम् औपनिधिकीद्रव्यानुपूर्वीस्वरूपम् पूर्वानुपूर्व्यादिस्वरूपाणि अनानुपूर्वीसमन्वयो धर्मास्तिकायादिसमुदाये भङ्गस्वरूपानयनप्रकारः पदत्रयाश्रयेण भङ्गप्रदर्शनम् द्रव्यानुपूर्वीसादृश्यं क्षेत्रकालानुपूक्रेरित्याख्यानम् तत्तात्पर्यवर्णनपूर्वकं क्षेत्रस्यानोपनिधिकी भेदान्तर्गतानुगमप्रदर्शनम् द्रव्यप्रमाणद्वारप्रदर्शनम् क्षेत्रद्वारम् स्पर्शनाद्वारकालद्वारे अन्तरद्वारम् भागद्वारम् भावद्वारम् अल्पबहुत्वद्वारम् औपनिधिकीक्षेत्रानुपूर्वीवर्णनम् कालानुपूर्व्या वर्णनम् तत्र द्वारवर्णनम् आनपूर्वीद्रव्यस्य नैकसमयस्थितिकत्वमिति वर्णनम् जघन्योत्कृष्टचिन्ता कस्येति वर्णनम् अन्तरद्वारवर्णनम् उत्कर्षेण समयद्वयस्थितिकत्वं जघन्येनैकः समय आनुपूर्वी द्रव्यस्येति समर्थनम् Page #24 -------------------------------------------------------------------------- ________________ विषयाः विषयाः अल्पबहुत्वद्वारनिरूपणम् उत्कीर्तनानुपूर्वीस्वरूपम् नामोच्चारणपदप्रयोजनम् गणनानुपूर्वीवर्णनम् संस्थानानुपूर्वीवर्णनम् सामाचार्यानुपूर्व्यभिधानम् ओघादितद्भेदाः इच्छाकारादिस्वरूपम् भावानुपूर्वीस्वरूपम् अनुयोगलक्षणान्तर्गतनिक्षेपद्वारभेदाः ओघनिष्पन्नप्रदर्शनम् सामायिकस्य निक्षेपकारणम् सूत्रालापकनिष्पन्नस्य स्वरूपम् अनुयोगान्तर्गतानुगमस्वरूपम् नियुक्त्यनुगमस्वरूपम् सूत्रस्य व्याख्याविधिसमीपकरणप्रकारः सूत्रस्पर्शिकनियुक्त्यनुगमस्वरूपम् अस्खलितादिस्वरूपवर्णनम् सूत्रस्य द्वात्रिंशद्दोषप्रदर्शनम् अष्टगुणभिधानम् तथाविधिसूत्रोच्चारणफलप्रदर्शनम् फलान्तरप्रदर्शनम् व्याख्यालक्षणम् अनुगमान्तर्गतनयद्वारवर्णनम् नयानां प्रयोजनप्रदर्शनम् अध्ययनं कथं विचार्यमिति शंकनम मुक्तेरुभयनयसाध्यतावर्णनम् अनुयोगसारस्य फलप्रदर्शनम् प्रथमुक्तासरिकोपसंहारः श्री अनुयोगदुवारमां, चौ अनुयोग विचार । श्रद्धा मास2भात, जरी पूरी नरना2 ॥ 1 ॥ धन्य धन्य आगम जिनतणुं, बोधिबीज भंडार .. नाण चरण रयणे भर्युं, शाश्वत सुख दातार /री. (1) श्री अनुयोगद्वार सूत्रमां चार अनुयोगनो विचार छे (आगळ उपर लखेला छे) तेना अभ्यासथी श्रद्धा, ज्ञान चारित्र प्राप्त करवा माटे श्री प्रभुनी पूजा करो. (2) बोधिबीजनी प्राप्ति जेना वडे थाय छे अने ज्ञान, चारित्ररूपी रत्नथी भरेलुं ने शाश्वत सुखने आपनारा श्री जिनेश्वर भगवंतना Agamane dhanya che. Page #25 -------------------------------------------------------------------------- ________________ OM aham / श्री आत्मकमललब्धिसूरीश्वरेभ्यो नमः । जैनाचार्यश्रीमद्विजयलब्धिसूरिसङ्कलिता सटीका सूत्रार्थमुक्तावलिः । वाचा निर्मलया सुधामधुरया यो मोक्षशिक्षामदात्, यस्याभूत् पदपङ्कजं तरिनिभं संसारवारांनिधौ । ध्वस्ताशेषदुरन्तकर्मपटलं लोकैकपूज्यं प्रभुम्, श्रीनाभेयजिनं दयैकनिलयं भक्त्या सदा नौमि तम् ॥ 1 ॥ न्यायव्याकरणार्हदागमलसद्वैदग्ध्यदीक्षागुरुम्, भूमीकल्पतरूं समस्तजनतासङ्गीतकीर्ति यतिम् । ध्यात्वा श्रीकमलाख्यसूरिमनघं सञ्चिन्त्य सूत्राम्बुधिम्, कुर्वे बालहिताय सङ्ग्रहमयीं सूत्रार्थमुक्तावलिम् ॥ 2 ॥ अमृत समान मधुर निर्मल वाणी वडे जेमणे मोक्षनी शिक्षा आपी हती, जेओना चरणकमल संसाररूपी समुद्रमां नावडी (जहाज) समान छे, दुःखे करीने अंत करी शकाय एवा सघळा कर्मोनो जेमणे नाश कर्यो छे. तेमज लोकमां एकमात्र पूजनीय अने दयाना एक स्थान समान एवा ते नाभिराजाना पुत्र ऋषभजिननी हंमेशा भक्तिथी हुं स्तुति करुं छुं. न्याय, व्याकरण अने अहंदगमनी विध्वत्ताथी शोभता (दीक्षा आपनारा) श्री गुरु, (भूमि माटे) पृथ्वी माटे कल्पवृक्ष समान, समस्त लोकोना समुदाय वडे सारी रीते गवायेली छे. कीर्ति जेमनी एवा, ईन्द्रियोनो संयम करनारा, निर्दोष पवित्र एवा A.zrI.कमलसूरि भगवंतनुं ध्यान करीने, सूत्ररूपी समुद्रनुं सम्यफ चिंतन करीने बालजीवोना हित माटे संग्रह स्वरूप एवी सूत्रार्थ मुक्तावलीने हुं करुं छुं. Page #26 -------------------------------------------------------------------------- ________________ 20 सूत्रार्थमुक्तावलिः ___अथ न्यायप्रकाशसमलङ्कृतत्त्वन्यायविभाकरादिग्रन्थेभ्यो विदितस्वपरसमयसाराणां सुनिर्मलचरणधर्मविभूषितानामनूढयोगानां भगवदर्हद्वचनस्यानुयोगकरणाभिलाषुकाणां विनेयानामनायासेन तत्र प्रवृत्तिसम्पादनार्थं पूर्वमहर्षिभिरतिगम्भीरतयोपक्रमादिद्वारै-विचारितत्वेऽपि तेषां अल्पप्रज्ञानामसुज्ञानत्वेन सौलभ्यतया तद्बोधयिषयोपक्रमादिद्वारवर्णनपुरस्सरं मूलकृताऽनुपमागमभक्तिजनितौत्सुक्येनानुयोगं कर्तुमारभमाणेन परमनिःश्रेयसनिदानं प्रत्यूहव्यूहनिध्वंसकं ज्ञानमादावुपनिबध्यते-- मतिश्रुतावधिमनःपर्यवकेवलानि पञ्च ज्ञानानि ॥ 1 ॥ मतीति, मननं मतिः, मन्यते इन्द्रियमनोद्वारेण नियतं वस्तु परिच्छिद्यतेऽनयेति वा मतिः, योग्यदेशावस्थितवस्तुविषय इन्द्रियमनोनिमित्तावगमविशेषः । श्रवणं श्रुतमभिलापप्राप्तार्थग्रहणस्वरूप उपलब्धिविशेषः, श्रूयते तदिति श्रुतं प्रविशिष्टार्थ-प्रतिपादनफलं वाग्योगमात्रं भगवन्मुखान्निसृष्टं आत्मीयश्रवणकोटरप्रविष्टं क्षायोपशमिकभावपरिणामाविर्भावकारणं श्रुतमित्युच्यते कारणे कार्योपचाराच्च श्रुतज्ञानम् । शृणोतीति वा श्रुतमात्मनि तदनन्यत्वात् । अवधानवधिरात्मनस्साक्षादर्थग्रहणमिन्द्रियादिनिरपेक्षम्, अव्ययत्वेनानेकार्थत्वादव-अधोऽधो विस्तृतं धीयते परिच्छिद्यते रूपवद्वस्तु येन ज्ञानविशेषेणत्यवधिः, रूपवद्वस्तु येन ज्ञानेन अव मर्यादया एतावत्क्षेत्रं एतावन्ति द्रव्याण्येतावन्तं कालं पश्यतीत्यादिपरस्परनियमितक्षेत्रादिरूपया धीयते परिच्छिद्यत इत्यवधिः, अवधिज्ञानावरणविलयविशेषसमुद्भवो भवगुणप्रत्ययः रूपिद्रव्यविषयो ज्ञानविशेषः । काययोगसहकारेण संज्ञिजीवैर्मनोवर्गणाभ्यो गृहीत्वा मनस्त्वेन परिणमितानि द्रव्याणि मनांसि, तेषां चिन्तनानुगुणा ये पर्यायाः परिणामस्तेषु ज्ञानं मनःपर्यवज्ञानमिति ज्ञानशब्देन सह वैयधिकरण्यमङ्गीकृत्य व्युत्पत्तिः, मनसा मन्यमानमनोद्रव्याणां वा पर्यवः परिच्छेदो मनःपर्यव इति ज्ञानेन सामानाधिकरण्यमङ्गीकृत्य, मनःपर्यवावरणविलयविलसितश्चारित्रवतो मानुषक्षेत्रवत्तिप्राणिमनःपरिचिन्तितार्थप्रकटनरूपो jnyaanvishessH। इन्द्रियादिसाहाय्यानपेक्षित्वाच्छेषछाद्मस्थिकज्ञाननिवृत्तेर्वा केवलमेकसहायमनितरसाधारणमप्रतिपाति निखिलज्ञेयग्राहिज्ञानविशेष: केवलमिति, पञ्चेति, न न्यूनानि नाप्यधिकानि, ज्ञानानीति, ज्ञायते वस्तु परिच्छिद्यत एभिरिति ज्ञानानि, आवरणद्वयक्षयक्षयोपशमाविर्भूता आत्मपर्यायविशेषास्सामान्यविशेषात्मके वस्तुनि विशेषांशग्राहकाः सामान्यांशग्राहकाश्चेत्यर्थः । अनेन सूत्रेण प्रबलान्तरायनिकरनिराकरणनिबन्धनं मङ्गलमनुष्ठितं, ज्ञानस्याशेषक्लेशविनाशनहेतुत्वेन परममङ्गलरूपत्वात् । अनुयोगविषयी-भूतस्यात्रोल्लेखात् द्वितीयसूत्रे च Page #27 -------------------------------------------------------------------------- ________________ अनुयोगद्वार 21 श्रुतस्यैवोद्देशसमुद्देशानुज्ञानुयोगानां वक्ष्यमाणतया श्रुतस्यानुयोगकरणमेव विषयस्तत्प्रकारपरिज्ञानं श्रोतुः प्रयोजनमव्यवहितं परम्परं तु मोक्षावाप्तिः कर्त्तुश्च साक्षात्फलं सत्त्वानुग्रहः व्यवहितन्तु मोक्ष एव, प्रतिपाद्यप्रतिपादकभावश्च सम्बन्ध इति ॥ 1 ॥ हवे न्याय प्रकाश नामथी अलंकृत थयेल एवा तत्त्वन्यायविभाकर आदि ग्रंथोमांथी स्व पर सिद्धांतना सारने जाणनारा, अत्यंत निर्मल विभूषित थयेला. जेमणे योगोहन नथी कर्यो अने एवा अहंना वचनोनो अनुयोग करवानी ईच्छावाळा शिष्योने सरळताथी विना तेमां प्रवृत्ति कराववा माटे पूर्व महर्षिओ वडे अतिगंभीरताथी उपक्रम विगेरे द्वारोथी आ तत्त्वन्यायना पदार्थो उपर विचारेलुं होवा छतां पण अल्प प्रज्ञावाळाओने सुलभपणे तेओने बोध कराववानी ईच्छाथी उपक्रम विगेरे द्वारोना वर्णनपूर्वक अनुपम एवा आगमनी भक्तिथी जन्य उत्सुकताथी अनुयोगनो प्रारंभ करता एवा मूलग्रंथकार वडे 52मसुखना कारणरूप एवा तेमज विघ्नना समूहनो नाश करनार एवा ज्ञाननुं शरूआतमां प्रतिपादन कराय छे. (बतावाया छे.) विचारवुं ते मति अथवा मन्य ते एटले के इन्द्रिय अने मन द्वारा नियत वस्तु जेना वडे जणाय ते मतिज्ञान योग्य देशमां रहेला पदार्थ विषयक विषयवाळो इन्द्रिय अने मन थकी बोध विशेष ते मतिज्ञान छे. सांभळवुं ते श्रुत प्राप्त थयेल अर्थना ग्रहण स्वरूप पांच एवो बोध विशेष ते श्रुत कहेवाय छे. अमुक चोक्कस प्रकारना अर्थने कहेवाना फळवाळुं, वचनयोग स्वरूप, भगवानना मुखमांथी नीकळेलुं, पोताना कर्णरूप विवरमां बखोलमां प्रवेशेलुं, तेमज क्षायोपशमिक भावना परिणामने प्रगट करवामां कारणभूत जे छे ते श्रुत कहेवाय छे अने ते ज कारणमां कार्यनो उपचार थवाथी श्रुतज्ञान कहेवाय छे. अथवा बीजी व्याख्या संभळाय ते श्रुत अने ते आत्मा जोडे अभिन्न छे. अवधारण धारण करवुं ते अवधि, इन्द्रियोथी निरपेक्ष बनीने आत्मानुं जे साक्षात् पदार्थ ग्रहण करवुं ते अविध, 'अव ते' अव्यय होवाथी अनेक अर्थवाळो छे. तेथी 'अव' बराबर नीचे (अधस्) जे ज्ञान विशेषथी रूप वाळी वस्तु (रूपीवस्तु) नीचे नीचे विस्तारथी जणाय ते अवधिज्ञान, अवनो मर्यादा अर्थ थतो होवाथी जे ज्ञान विशेषथी रूपी वस्तुने मर्यादित वडे एटले के नियत क्षेत्र, नियत द्रव्यो, नियत काळथी जणाय छे. ते परस्पर नियमित क्षेत्र रूपे जणाय ते अविध अविधज्ञानावरणना अमुक प्रकारना क्षयथी उत्पन्न थयेलुं भवप्रत्यय अने गुण प्रत्ययवाळुं, रूपी द्रव्य विषयकवाळुं ज्ञान ते अवधिज्ञान. संज्ञी जीवो काययोगना सहकारथी मनोवर्गणामांथी जे द्रव्यने (पुद्गलने) ग्रहण करीने मनरूपे परिणमावे ते मन कहेवाय. तेओना चिंतनने अनुसरता पर्यायो ते मनःपर्याय, ते मनना पर्यायो विशे थतुं ज्ञान ते मन:पर्यवज्ञान. Page #28 -------------------------------------------------------------------------- ________________ 22 सूत्रार्थमुक्तावलिः अहीं ज्ञान शब्दनी साथे व्यधिकरणने आश्रयीने मन:पर्यवज्ञाननी व्युत्पत्ति करी छे. एटले के पर्याय शब्दनो अर्थ परिणाम करेला छे अने तेनी साथे ज्ञान शब्दनो समास कर्यो छे. अथवा मनथी थतो बोध जणाता मनोद्रव्योनो बोध ते मन:पर्यवज्ञान. ते प्रमाणे अहीं ज्ञानपदनी साथे समानाधिकरणने आश्रयीने मन:पर्यव ज्ञाननी व्युत्पत्ति करी छे एटले के पर्यव शब्दनो ज बोध ज्ञान अर्थ करेल छे. मन:पर्यवज्ञानावरणना नाशथी विलासने पामेलुं एवुं चारित्रवाळा व्यक्तिने मनुष्यक्षेत्रमां रहेला प्राणीओना मनथी चिंतवायेल अर्थना प्रकटन स्वरूप एवुं जे ज्ञानविशेष ते मन:पर्यवज्ञान. ईन्द्रिय वगेरेनी सहायनी अपेक्षाथी रहित होवाथी अथवा तो बीजा (केवलज्ञान सिवायना) छाबस्थिक ज्ञानोनी निवृत्ति थई होवाथी एकलुं, कोईना पण आधार विनानुं, बीजा ज्ञानोथी साव भिन्न. बीजा जेवुं साधारण नहीं, पाछुं नहि जनारूं एवुं जे सघळा ज्ञेय पदार्थोने ग्रहण करनारुं ज्ञान विशेष ते केवलज्ञान छे. आ पांच छे एटले के (पांचथी) न्यून पण नहि अने अधिक पण नहि. जेना वडे वस्तु जणाय ते ज्ञान कहेवाय. सामान्य अने विशेषात्मक वस्तुना विशे विशेष अंशने ग्रहण करनारा अने सामान्य अंशने ग्रहण करनार (ज्ञानावरणीयदर्शनावरणीय) रूप बे आवरणना क्षय अथवा क्षयोपशमथी प्रगट थयेला आत्माना पर्याय विशेष ते ज्ञान कहेवाय छे. प्रबल अंतरायना (विप्नोना) समूहनुं खंडन करवामां कारण भूत एवुं मंगळ आ सूत्रथी करेल छे. कारण के, ज्ञान ए सघळा क्लेशोनो नाश करवामां कारणभूत होवाथी परममंगल स्वरूप छे. (A वाक्यथी मंगल दर्शाव्युं.) श्रुतनो अनुयोग करवो ए ज अहीं विषय छे. विषयदर्शन) कारण के अहिंया अनुयोगना विषयभूत एवा श्रुतनो अने बीजा सूत्रमां श्रुतना ज उदेश-समुदेश-अनुज्ञा अनुयोग कहेवाना छे अने तेना प्रकारोनुं ज्ञान करवुं ए श्रोतानुं अनंतर प्रयोजन छे अने मोक्षनी प्राप्ति परंपर प्रयोजन छे.कर्तानुं अनंतर प्रयोजन जीवो पर उपकार छे अने परंपर प्रयोजन मोक्ष ज छे. (प्रयोजन दर्शाव्युं) प्रतिपाद्य अने प्रतिपादक ए संबंध छे. ग्रंथ प्रतिपादक छे अने तेमां बतावेल विषय प्रतिपाघ छे. (संबंध दर्शाव्यो.) शुं पांचे य ज्ञाननो अनुयोग कराय छे? अथवा पांचमांथी कोई एकनो कराय छे. त्यां पण जो पांचमांथी एकादनो अनुयोग कराय che to kono anuyoga कराय छे. मतिनो-श्रुतनोअवधिनो-मन:पर्यवनो-केवलज्ञाननो कराय छे एम शंका होते छते कहे छे. ननु किं पञ्चानामेव ज्ञानानामनुयोगः क्रियते किं वाऽन्यतमस्य कस्यापि, तत्रापि किं मतेः श्रुतस्यावधर्मन:पर्यवस्य केवलस्य वेत्याशङ्कायामाह - Page #29 -------------------------------------------------------------------------- ________________ 23 अनुयोगद्वार श्रुतस्यैवोद्देशसमुद्देशानुज्ञाऽनुयोगाः ॥ 2 ॥ श्रुतस्यैवेति, भवन्तीति शेषः । एवशब्देन मत्यादिज्ञानचतुष्टयस्यावशिष्टस्य व्युदासः । इदमध्ययनादि त्वया पठितव्यमिति गुरुवचनविशेष उद्देशः, तस्मिन्नेव शिष्येणाहीनादिलक्षणोपेतेऽधीते गुरोनिवेदिते स्थिरपरिचितं कुर्विदमिति गुरुवचनविशेष एव समुद्देशः, तथाकृत्वा गुरोनिवेदिते सम्यगिदं धारयान्यांश्चाध्यापयेति तद्वचनविशेष एवानुज्ञा, अनुयोगश्च व्याख्यानमिति । ननु तदितरज्ञानादिचतुष्टयस्य व्यावृत्तिकरणात्तत्र नानुयोगः प्रवर्तत इत्युक्तं भवति, तत्र किं कारणम्, उच्यते असंव्यवहार्यं तदिति, यद्धि लोकस्योपकारकं तदेव व्यवहारनयेन संव्यवहार्यम्, श्रुतमेव च भवति वस्तुषु हेयोपादेयेषु प्रवृत्तिनिवृत्तिबोधनद्वारेण लोकस्य साक्षादुपकारि । न च केवलादिज्ञानचतुष्टयदृष्टार्थस्यैव श्रुतेनोपदेशात्तस्य कथमनुपकारित्वमिति वाच्यम्, तथापि तस्य गौणवृत्त्योपकारित्वात्, न हि शब्देन विना तत् स्वस्वरूपमपि बोधयितुं समर्थममुखरत्वात् । अथानुयोगो व्याख्यानं तच्च ज्ञानादिचतुष्टयेऽपि प्रवर्तत एवेति चेन्न, व्याख्यानस्यापि तत्तज्ज्ञानप्रतिपादकसूत्रसंदर्भेष्वेव प्र्वृत्तेः। नन्वनुयोगस्यैवोपक्रान्तत्वादुद्देशादिकं किमर्थमुपात्तमिति चेदुच्यते, यत्रैवोद्देशादयः क्रियन्ते तत्रैवानुयोगस्तद्द्वाराण्युपक्रमादीनि च प्रवर्तन्ते नान्यत्र, क्रियन्ते चोद्देशादयः श्रुतज्ञाने न तु ज्ञानचतुष्टये, तस्य गुर्वनधीनत्वेनोद्देशाद्यविषयत्वात् । नानार्थत्वाद्दुरूहत्वाद्विविधमंत्राद्यतिशयसम्पन्नत्वाद्धि प्रायः श्रुतज्ञानं गुरूपदेशमपेक्षते, ज्ञानचतुष्टयन्तु तत्तदावरणक्षयक्षयोपशमाभ्यां विना गुरूपदेशापेक्षं जायमानत्वेन नोद्देशादिक्रममपेक्षत इति ॥ 2 ॥ श्रुतज्ञानना ज उद्देश-समुदेश-अनुज्ञा-अनुयोग होय छे. एवा शब्दथी मति विगेरे शेष चार ज्ञाननो व्यवच्छेद करायो. "A अध्ययन तमारे भणवुं जोईए." एवा प्रकारनुं गुरुनुं वचन ते उद्देश कहेवाय, तेमज शिष्य वडे अहिनादिलक्षणथी युक्त भणावे छते, गुरुने जणाव्युं छते आने तमे स्थिर परिचित करो' एवा प्रकारनुं गुरुवचन ते समुदेश, तेम करीने (स्थिर परिचित करीने) गुरुने जणावे छते "आने सारी रीते तमे धारण करो अने बीजाने भणावो' एवुं गुरुनुं वचन ते अनुज्ञा अने तेनुं व्याख्यान ते अनुयोग.. श्रुतज्ञानथी ईतर चार ज्ञाननो व्यवच्छेद करवाथी तेमां अनुयोग प्रवर्ततो नथी, तेवुं तात्पर्य थाय che to तेमां शुं कारण? ते असंव्यवहार्य छे. (असंव्यवहार्य एटले शुं?) जे लोकोने उपकारक होय ते व्यवहारनयथी संव्यवहार्य छे. मात्र श्रुतज्ञान ज हेय-उपादेय वस्तुओने विशे प्रवृत्ति निवृत्तिने जणाववा द्वारा लोकोने साक्षात् उपकारी थाय छे. केवल विगेरे चार ज्ञान वडे जोवायेला पदार्थनो ज श्रुतज्ञान वडे उपदेश थतो होवाथी ते केवलादि ज्ञानचतुट्यनुं अनुपकारीपणुं केवी रीते थाय एम न कहेवुं? कारण के, ते केवलज्ञानादि चतुष्टय गौरवृत्तिथी Page #30 -------------------------------------------------------------------------- ________________ 24 सूत्रार्थमुक्तावलिः उपकारी छे, शब्द विना ते (ते चार) मुंगा होवाथी स्वयंना स्वरूपने जणाववा समर्थ नथी, अनुयोग एटले के व्याख्यान अने ते तो केवलज्ञानादि चारमां pravarte che ja, to पछी ते चार विषे पण अनुयोग कही शकाय? तमारी वात बराबर नथी. कारण के, ते ते ज्ञानना प्रतिपादक एवा सूत्रोना संदर्भमां ज व्याख्याननी प्रवृत्ति थाय छे. अहींया अनुयोगना विषयने प्रारंभ karyo che to udeza vigerenuM grahaNa zA mATe kareluM che? teno uttara jaNAve che ke जयां उद्देश विगेरे कराय छे त्यां ज अनुयोग अने तेना उपक्रम विगेरे द्वारा प्रवर्ते छे. अन्यत्र नहि अने उद्देश विगेरे श्रुतज्ञानमां ज कराय छे. परंतु ज्ञान चतुष्टयमां नहि, कारण के ते ज्ञानचतुर्य गुरुने आधीन न होवाथी उद्देशादिना विषय थता नथी. हवे जुदा जुदा अर्थवाळुं होवाथी विविध मंत्रो विगेरे अतिशयोथी संपन्न होवाथी श्रुतज्ञान प्रायः करीने गुरुना उपदेशनी अपेक्षा राखे छे. ज्ञान चतुष्टय तो गुरुना उपदेशनी अपेक्षा विना तेना तेना आवरण क्षय अथवा क्षयोपशमथी थतुं होवाना कारणे उद्देशादि क्रमनी अपेक्षा राखता नथी. प्रश्न : श्रुतज्ञान अंगोतर्गत अने अंगबाह्य ema be प्रकारनुं छे. आचारांग सूत्र विगेरे अगांतर्गत अने उत्तराध्ययनसूत्र विगेरे अंगबाह्य छे. तेथी आ बन्नेमां कोना uddeza vigere pravarte che? te वात अहीं कहे छे. ननु श्रुतज्ञानं द्विविधमङ्गान्तर्गतमङ्गबहिर्भूतञ्चेति, अङ्गान्तर्गतमाचारादि, अङ्गबहिर्भूतञ्चोत्तराध्ययनादि, तदत्र कस्योद्देशादयः प्रवर्त्तन्त इत्यत्राह -- ते सकलस्यापि श्रुतस्य ॥ 3 ॥ त इति, उद्देशसमुद्देशानुज्ञानुयोगा इत्यर्थः प्रवर्तन्त इति शेषः । तथा च न केवलमङ्गान्तर्गतस्य न वाऽङ्गबहिर्भूतस्योद्देशादयः प्रवर्त्तन्ते, अपि तु सकलस्यापि श्रुतस्येति भावः । सकलस्यापीत्यनेन प्रतिशास्त्रं प्रत्यध्ययनं प्रत्युद्देशकं प्रतिपदञ्च ते प्रवर्त्तन्ते न पुनः समुदायरूपश्रुतस्यैवेति सूच्यते ॥ 3 ॥ ते उद्देशादि बधा पण सर्व श्रुतना होय छे - उद्देश-समुदेश-अनुज्ञा-अनुयोग सघळा श्रतना प्रवर्ते छे. (प्रवर्तत्ते एवी क्रिया शेष छे.) तेथी फलितार्थ आवो थाय छे के उद्देशादि विगेरे चारे फक्त अंगांतर्गत तथा अंग बहिरतनो नहि पण बधा श्रुतनो प्रवर्ते छे. हवे "सकलस्यापि एवा पदथी सूचित कराय छे के दरेक शास्त्र तेना अध्ययन तेना - उदेश - तेना pada pratye te uddeza vigere pravarte che. पण समुदाय रूप श्रुतना नहि. प्रारंभ करायेल अनुयोग बार द्वारथी मिश्र छे अने ते बार वार आ प्रमाणे 1-निक्षेप, 2-एकार्थ, 3-नियुक्ति, 4-विधि, प-प्रवृत्ति, 6-कर्त, 7-विषयद्वार, 8-भेद, 9-लक्षण, 10-परिष8, 11-सूत्र, 12-अर्थ. Page #31 -------------------------------------------------------------------------- ________________ अनुयोगद्वार त्यां पहेला द्वारने बताववा मात्रथी अनुयोगना स्वरूपनुं वर्णन करता अर्थथी पण केटलाक दारोने संग्रहित करे छे. ननूपक्रान्तोऽनुयोगो हि द्वादशद्वारसंमिश्रः, द्वाराणि च निक्षेपैकार्थनिरुक्तिविधिप्रवृत्तिकर्तृविषयद्वारभेदलक्षणपरिषत्सूत्रार्थरूपाणि, तत्र प्रथमं द्वारप्रदर्शनमुखेनानुयोगस्वरूपं वर्णयन्नर्थतोऽपि कतिचन द्वाराणि सङ्ग्रह्णाति-- उपक्रमनिक्षेपानुगमनयैरनुयोगः ॥ 4 ॥ उपक्रमेति, उपक्रमादयो वक्ष्यमाणस्वरूपाः द्वादशविधद्वारान्तर्गतद्वाररूपास्तैरनुयोगः, सूत्रस्य स्वकीयेनाभिधेयेनानुयोजनं सूत्रस्य निजार्थविषये संयोज्य प्रतिपादनलक्षणव्यापारो वा । अर्थापेक्षया सूत्रमणु लघु सूत्रस्य बह्वर्थत्वात् । अणुना सूत्रेण सहार्थस्य योगोऽनुयोगोऽथवा प्रथममर्थं चेतसि व्यवस्थाप्य पश्चात्सूत्रस्य भावादनु पश्चाद्भाविना सूत्रेणार्थस्य योगोऽनुयोग इति निरुक्तिरनुयोगस्य । ननु सूत्रस्य कथमणुत्वं पश्चाद्भावित्वञ्च तथार्थस्य महत्त्वम्, न हि बहुवस्त्राद्याधारभूता पेटिका तदपेक्षयाऽणुभूता भवितुमर्हति, न वा सूत्राभावेऽर्थस्य प्रकाशः, लोकेऽपि प्रथमं सूत्रं ततो वृत्तिस्ततो वातिकं वा भाष्यं वेति क्रमो दृश्यते, न चार्थो महान् एकस्यैवाऽर्थस्य क्वचिद्बहुभिस्सूत्रैर्वर्णनादिति चेन्न, पेटिकान्तर्गतैकवस्त्रादेवानेकासां पेटिकानां बन्धदर्शनेन पेटिकास्थानीयस्य सूत्रस्य वस्त्रस्थानीयादर्थादणुत्वात्, अर्हद्भाषितस्यैवार्थस्य गणधरैस्सूत्रणात्सूत्रस्य पश्चाद्भावित्वम्, लौकिका अपि हि शास्तारः प्रथमतोऽर्थं दृष्ट्वा सूत्रं कुर्वन्ति, अर्थ विना सूत्रस्यानिष्पत्ते । सकलस्यापि श्रुतस्येत्यनेन विषयद्वारोऽप्युक्त एव । व्याख्यानार्थकेनानुयोगशब्देनार्थ-भाषणरूपस्य पर्यायशब्दस्य लाभोऽवसेयः । व्याख्यायामत्यन्तोपयोगित्वेन च द्वारस्य तद्घटितमेव सूत्रमादृतम् । तत्रापि यथा ह्यकृतद्वारं कृतैकादिद्वारं वा नगरमनधिगमनीयं दुरधिगमञ्च भवति निर्गमप्रवेशादावसुकरत्वात्, चतुरं तु सुखाघिगमं कार्याविनाशकञ्च सम्पद्यते तथैवार्थाधिगमोपायद्वारशून्यमशक्याधिगमं प्रकृतविषयं स्यात्, एकादिद्वारानुगतमपि दुरधिगमं भवेत् सपरिकरचतुरानुगतन्तु सुखाधिगमं भवतीति द्वारचतुष्टयघटितमेव लक्षणं स्वीकृतम् । तथाऽनु पश्चात् संहितापदपदार्थपदविग्रहपूर्वकं प्रश्नानां योगः समाधानमनुयोग इति व्युत्पत्त्याश्रयेण लक्षणमपि प्रकटीकृतं तथा च पूर्वसूत्रे विषयोऽत्र चैकार्थनिरुक्तिद्वारलक्षणानि प्रदर्शितानि ॥ 4 ॥ (645म-निक्षेप-अनुगम-नयो 43 अनुयोग... कहेवाता स्वरूपवाळा एवा उपक्रम विगेरे बार प्रकारना द्वारनी अंतर्गत द्वार स्वरूप छे अने तेओ वडे अनुयोग थाय che. Page #32 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः पोताना अर्थ साथे जोडवुं ते अनुयोग छे अथवा तो सूत्रने पोताना अर्थना विषयमां जोडीने प्रतिपादन स्वरूप व्यापार ते अनुयोग छे. अर्थनी अपेक्षाए सूत्र (अणु) लघु होय छे. कारण के, नाना सूत्रना घणा अर्थ होय छे. नाना एवा सूत्रनी साथे अर्थनो योग थवो तेनुं नाम अनुयोग छे. अथवा पहेला अर्थने चित्तमां स्थापीने पछी थनारा एवा सूत्रनी साथे ते अर्थनो योग थवो ते अनुयोग अने आ अनुयोगनी निवृत्ति छे. 26 सूत्रनुं अणुपणुं एटले लघुपणुं पश्चाद् भाविषणुं केवी रीते होई शके ? तेमज अर्थनी विशाळतापणुं केवी रीते होई शके ? घणा वस्रना आधारभूत पेटी ते वस्त्रोनी अपेक्षाए लघु होवाने योग्य नथी अथवा सूत्रना अभावमां अर्थनो प्रकाश होतो नथी अने लोकमां पण पहेला सूत्र त्यार पछी वृत्ति त्यार पछी वार्तिक अथवा भाष्य एवो क्रम देखाय छे. पूर्वपक्ष छे. एक ज अर्थ क्यारेक घणा बधा सूत्रोथी जणावातो होवाथी अर्थ ज महान छे एवुं न कहेवुं कारण के, अरिहंत भगवंतो वडे कहेवायेला अर्थने ज गणधर भगवंतो गुंथता होवाथी सूत्रनुं पश्चाद् भाविपणुं छे. लौकिक शास्त्रकारो पण प्रथम अर्थने जोई सूत्र करे छे कारण के अर्थ विना सूत्रनी निष्पत्ति थती नथी, 'सकलस्यापि' पदथी विषयद्वार पण कहेवायेलो छे. व्याख्यान अर्थवाळा अनुयोग शब्दथी व्याख्या करनारा पर्याय शब्दनो लाभ जाणवो अने द्वारनी व्याख्या करवामां अत्यंत उपयोगी होवाथी तेनाथी (द्वारथी) घटित ज सूत्र आदरायुं छे. (बनावायुं छे.) त्यां पण जे रीते नहि करायेला द्वारवाळुं अथवा करायेला एकादि द्वारवाळुं एक नगर नहि जई शकाय तेवुं, दुःखे करीने जई शकाय तेवुं थाय छे. कारण के, नीकळवामां अने प्रवेश करवा विगेरेमां सुखकर थतुं नथी. चार द्वारवाळुं नगर तो सुखे करीने जई शकाय तेवुं बने, कार्यनुं अविनाशक थाय छे. तेवी रीते जो अर्थने जाणवामां उपायभूत एवा द्वारथी शून्य होय तो प्रस्तुत विषय अशक्य बोधवाळुं थाय अने एकादि द्वारथी युक्त पण दुःखे करीने बोध करी शकाय तेवुं थाय, वळी परिकर सहित एवा चार द्वारथी युक्त तो सुखे करीने जाणी शकाय छे. एटले चार द्वारथी युक्त ज लक्षण स्वीकारायुं छे. ते आ रीते पश्चात् एटले के संहिता पद-पदार्थ अने पदविग्रहपूर्वक प्रश्नोनो योग एटले समाधान ते अनुयोग कहेवाय छे. आम व्युत्पत्तिना आश्रयथी लक्षण पण प्रगट करायुं, तेथी आ रीते पूर्वसूत्रमां विषय अने आ सूत्रमां एकार्थ, निरुक्ति, द्वार अने लक्षण आ चार प्रदर्शित कराया. अथ विधिद्वारमादर्शयति सूत्रार्थनिर्युक्तिमिश्रनिरवशेषकथनं तद्विधिः ॥ 5 ॥ Page #33 -------------------------------------------------------------------------- ________________ 27 अनुयोगद्वार सूत्रार्थेति, प्रथमं सूत्रार्थस्य ततो नियुक्तिमिश्रस्य ततो निरवशेषस्य कथनमनुयोगस्य विधिरित्यर्थः । तत्र ग्रहणधारणसमर्थान् शिष्यान् प्रति प्रथमं सूत्रस्य सामान्येनार्थः यावदध्ययनपरिसमाप्ति कथनीयः, ततो द्वितीयस्यां परिपाट्यां नियुक्तिमिश्रितः पीठिकया सूत्रस्पर्शिकनियुक्त्या च समन्वितो यावदध्ययनपरिसमाप्ति कथनीयः । तृतीयस्यां च पदपदार्थचालनाप्रत्यवस्थानादिभिर्निरवशेषोऽनुयोगोवक्तव्य इति भावः । मन्दमतीन् प्रति तु यथाप्रतिपत्ति सप्तवाराननुयोगः कर्त्तव्यः, न चैतावतातिसृभिः परिपाटीभिरेकान् ग्राहयतो रागस्सप्तभिरपरान् ग्राहयतो द्वेषश्च प्रसज्यते, एकविधपरिपाट्या सर्वेभ्यः सूत्रार्थस्य निरवयवेन सम्प्रदर्शयितुमशक्यत्वात्, न वाऽतिपरिणामकानपरिणामकांश्च परिहरतो द्वेषः, परोक्षज्ञानी ह्याचार्यस्सूत्रार्थों वदन् विनेयानां विनयाविनयकरणादिनाऽभिप्रायमुपलभ्यापात्रभूतेभ्यः शिष्येभ्यः श्रुताशातनादिना मा विनश्येयुरित्यनुकम्पया न सूत्रार्थो कथयति न तु द्वेषेणेति, एवमन्येऽपि विधयोऽनुयोगद्वारादितोऽवसेयाः । एतेनानुयोगे प्रवृत्तिरपि सूचिता, आचार्यस्य शिष्यस्य चोद्यमित्वभावे ईदृशविधेरप्रवृत्तेः, अत्र चत्वारो भङ्गाः, उद्यमी आचार्य उद्यमिनः शिष्याः, आचार्योऽनुद्यमी उद्यमिनश्शिष्याः, उद्यमी आचार्यः अनुद्यमिनश्शिष्याः, आचार्योऽनुद्यमी अनुद्यमिनश्च शिष्या इति, तत्र प्रथमे भङ्गेऽनुयोगस्य प्रवृत्तिः, चरमे तु नैव भवति, मध्यमयोस्तु कस्यचित्कथञ्चिद्भवत्यपीति ॥ 5 ॥ हवे विधि द्वारने बतावे छे. पहेला सूत्रार्थ त्यार पछी नियुक्तिथी मिश्र अने त्यार पछी संपूर्ण कथन करवुं ते अनुयोगनी विधि छे. त्यां ग्रहण अने धारण माटे शिष्यो प्रति अध्ययननी समाप्ति सुधी पहेला सूत्रनो सामान्यथी अर्थ कहेवो, त्यार पछी बीजी परिपाटीमां अध्ययननी समाप्ति सुधी नियुक्ति मिश्रित अने पीठिका द्वारा सूत्रने स्पर्शनार एवी नियुक्तिथी युक्त कहेवुं अने त्रीजी परिपाटीमां पद-पदार्थ, चालना एटले के समाधान माटे शंका करवी, पूर्व पक्ष करवो, प्रत्यवस्थान एटले के शंकानुं समाधान करवुं, उत्तर पक्ष करवो विगेरेथी संपूर्ण अनुयोग कहेवा योग्य छे. मंदमतीवाळा शिष्यो प्रति तो जेवी रीते बोध थतो होय तेम सात वार अनुयोग करवा योग्य छे. आवुं करवाथी केटलाक शिष्योने त्रण परिपाटीथी ग्रहण करावता रागनो प्रसंग थाय अने केटलाक शिष्योने सात परिपाटीथी ग्रहण करावता दैषनो प्रसंग थाय, एक प्रकारनी परिपाटीथी सर्व शिष्योने निरवयवपणाथी सूत्रार्थनुं प्रदर्शन करवुं अशक्य छे अथवा तो अति परिणाम लावनारा एटले के होंशियार शिष्योनो अने परिणाम नहि लावनारा एटले मंद मतिवाळा शिष्योनो त्याग करता ठेष न थाय. Page #34 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः खरेखरे सूत्रने-अर्थने कहेता एवा परोक्ष ज्ञानी आचार्य विनय-अविनय करवा विगेरेथी शिष्योना अभिप्रायने मेळवीने अपात्रभूत एवा शिष्योने श्रुतनी आशातना विगेरेथी नष्ट न थाय एवी अनुंकपाथी सूत्र-अर्थने कहेता नथी, परंतु द्वेषथी नहि. आ प्रमाणे बीजी पण विधिओ अनुयोग द्वार विगेरेमांथी जाणवी. आना द्वारा अनुयोगमां प्रवृत्ति बतावी. 28 आचार्य अने शिष्यना उद्यमीपणाना सद्भावमां आवी विधिनी प्रवृत्ति न थती होवाथी अत्रे चार भांगा छे. (1) उद्यमी आयार्य उद्यमी शिष्य, (2) खायार्य अनुधभी शिष्य उद्यमी, (3) उद्यमी आचार्य अनुद्यमी शिष्य, (4) आचार्य अनुद्यमी शिष्य अनुद्यमी. तेमां प्रथम भांगामां अनुयोगनी प्रवृत्ति थाय वळी चरमभांगामां थती ज नथी अने मध्यम भांगामां कोईक रीते, अने क्यारेक थाय छे. सम्प्रति परिषद्द्वारमाचष्टे - ज्ञायकाज्ञायकपरिषदौ तद्योगे ॥ 6 ॥ ज्ञायकेति, संक्षेपेण त्रिप्रकारा हि परिषत् ज्ञायकाज्ञायकदुर्विदग्धभेदात् । या परिषत् कुपथप्रवृत्तपाखण्डमतेन न दग्धान्तःकरणा गुणदोषविशेषपरिज्ञानकुशला सतामपि दोषाणामपरिग्राहिका केवलं गुणग्रहणपरायणा सा ज्ञायकपरिषत् । या ताम्रचूडकंठीरवकुरङ्गपोतवत् प्रकृत्या मुग्धस्वभावा असंस्थापितजात्यरत्नमिवान्तर्विशिष्टगुणसमृद्धा सुखप्रज्ञापनीया च साऽज्ञायकपरिषत् । या तु तत्तगुणज्ञपार्श्वोपगमनेन कतिपयपदान्युपजीव्य पाण्डित्याभिमानिनी किञ्चिन्मात्रमर्थपदं सारपल्लवमात्रं वा श्रुत्वा तत ऊर्ध्वं निजपाण्डित्यख्यापनायाभिमानतोऽवगणयति पाठकम्, अर्थं कथ्यमानञ्चात्मनो बहुज्ञतासूचनायाग्रे त्वरितं पठति सा दुर्विदग्धपरिषत् । तिसृणाममूषां परिषदां मध्ये ज्ञायकाज्ञायकपरिषदावनुयोगयोग्ये, तृतीया त्वयोग्या तत्राचार्यपरिश्रमस्य निष्फलीभवनात्, दुरन्तसंसारोपनिपातसम्भवाच्च, सा हि पदमर्थं वाऽवज्ञया शृणोति पाण्डित्याभिमानेन च महीयसोऽवमन्यते, अवज्ञया च संसारेऽभिष्वक्ता जायत इति । या तु प्रथमा सा अवितथादिगुणसमृद्धा राजहंसः क्षीरमिव गुणानास्वादयति, कचिदनुपयोगप्रभवान् दोषान् परित्यजति तस्मात्तस्या योग्यत्वम् । द्वितीया तु प्रकृत्या मुग्धा यथाऽरण्यादानीय मृगादिशावा यथारुचि भद्रकाः क्रूरा वा क्रियन्ते तथा या परतीर्थिकैरभाविता प्रकृत्या मुग्धा यथा भण्यते तथा करोति, यथा वा रत्नमसंस्कृतं यादृशोऽभिप्रायस्तादृशं घटित्वा क्रियते, एवमेषापि यथा रोचते तथा क्रियत इति सापि योग्येति Page #35 -------------------------------------------------------------------------- ________________ अनुयोगद्वार 29 भावः । उपलक्षणतया तु अनुयोगकर्ता मूलोत्तरगुणशतकलितः, यो हि मूलगुणादिषु सुस्थितस्तस्य वचनं घृतपरिषिक्तपावक इव दीप्यते, गुणहीनस्य तु स्नेहेन विहीनः प्रदीप इव न शोभते वचनम् । आनुपूर्वीनामप्रमाणादिको भेदोऽग्रे वक्ष्यते । नामस्थापनाद्रव्यक्षेत्रकालवचनभावभेदेन सप्तविघोऽनुयोगस्य निक्षेपः, इंद्रादिनाम्नो व्याख्यानं नामानुयोगः यस्य वा वस्तुनोऽनुयोग इति नाम क्रियते तन्नाममात्रेणानुयोगो नामानुयोगः, स्थापनाया व्याख्यानं यत्रैवानुयोगं कुर्वन्नाचार्यादिः काष्ठादौ स्थाप्यते तत्स्थापनानुयोगः । द्रव्यस्य व्याख्यानं द्रव्ये वा निषद्यादौ स्थितस्यानुयोगो द्रव्यानुयोगः, द्रव्यक्षेत्रकालभावैर्जीवद्रव्यस्याजीवद्रव्यस्य वाऽनुयोगः द्रव्यानुयोगः । जम्बूद्विपादिलक्षणक्षेत्रव्याख्यानं क्षेत्रानुयोगः । उत्पलपत्रशतभेदादिदृष्टान्तैः समयादेर्व्याख्यानं कालानुयोगः । कदा कश्चिदाचार्यादिस्साध्यादिना सकद्वचनेन बहुभिर्वा वचनैरभ्यर्थितोऽनुयोगं करोति तदा स वचनानुयोगः । कथं नामैते शिष्याः सूत्रार्थसंग्राहकाः सम्पत्स्यन्ते, तथा कथं नु नाम गीतार्थीभूत्वाऽमी वस्त्राद्युत्पादनेन गच्छस्योपग्रहकारका भविष्यन्ति ममाप्येतान् वाचयतः कर्मनिर्जरा भविष्यति, तथा श्रुतपर्यवजातं ममापि वृद्धि यास्यति, श्रुतस्य वा अव्यवच्छित्तिर्भविष्यतीत्येवं सङ्ग्रहादिभिः पञ्चभिरभिप्रायैर्द्विन्यादिभिर्वा श्रुतं सूत्रार्थतो वाचयतो भावानुयोग इत्येवं भाव्यम् । हमणा परिषद् द्वारने कहे छे. संक्षेपथी परिषद् ज्ञायक-अज्ञायक-दुर्विदग्ध भेदथी त्रण प्रकारनी छे. कुमार्गे प्रवृत्त थयेला पांखडिओना मतथी जेमनुं अंतःकरण बळ्युं नथी एवी, गुण अने दोषनुं ज्ञान करवामां कुशल, सज्जनोना पण दोषोने नहि ग्रहण करनारी, केवल गुण ग्रहण करवामां तत्पर एवी जे पर्षदा ते ज्ञायक पर्षदा छे. कुकडा-सिंह अने हरणना बच्चानी जेम जे प्रकृतिथी भोळा स्वभाववाळी होय, संस्कार नहि करायेल जात्यरत्ननी जेम आंतरिक विशिष्ट गुणोथी समृद्ध अने सुखे करीने जे जाणी शके ते अज्ञायक पर्षदा छे. ते ते गुणोने जाणनारा पासे जवा द्वारा केटलाक पदोने जाणीने पंडितपणानुं अभिमान करनारी कंईक मात्र अर्थपदने सांभळीने अथवा मात्र सारना विस्तारने सांभळीने अने तेनाथी पोतानुं पंडितपणुं बताववा माटे जे अभिमानथी उपाध्याय भगवंतनी अवगणना करे छे अने पोताना बहुज्ञताने सूचववा माटे कहेवाता अर्थने जे आगळ आगळ जल्दीथी बोले छे ते दुर्विदग्ध परिषत che. Page #36 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः आ त्रण परिषदमां पहेली-बीजी पर्षदा अनुयोगने योग्य छे अने आचार्य तो परिश्रम निष्फळ थवाना कारणे अने दुःखे करीने अंत करी शकाय एवा संसारमां पडवानो संभव होवाथी त्रीजी पर्षदा अयोग्य छे. ते दुर्विदग्ध पर्षदा पद अथवा अर्थने अवज्ञाथी सांभळे छे अने पंडितपणाना अभिमानथी मोटानो तिरस्कार करे छे अने अवज्ञाथी संसारमां अत्यंत रागवाळी थाय छे. जे वळी पहेली पर्षदा छे ते अवितत गुणोथी समृद्ध जेम राजहंस क्षीरनुं, गुणोनुं आस्वादन करे छे अने क्यांक उपयोगना अभावना कारणे दोषोनो त्याग करे छे तेथी ते योग्य छे. बीजी तो स्वभावथी भोळी छे. जेम जंगलमांथी लावीने हरण विगेरना बच्चाओ रूचि प्रमाणे भद्रक प्रकृतिवाळा अथवा कूर कराय छे. ते प्रमाणे भावित नहि थयेली प्रकृतिथी मुग्ध एवी जे पर्षदा जेम परतीर्थिकी वडे कहेवाय छे तेम कराय छे अथवा असंस्कारित रत्नो विशे जेवा प्रकारनो अभिप्राय होय तेवा प्रकारना घडीने कराय छे. ते प्रमाणे आ पर्षदा पण जेम गमे छे तेम कराय छे. एटले ते पण योग्य छे. उपलक्षणथी अनुयोग करनारो सेंकडो एवा मूल उत्तर गुणोथी युक्त होय छे. जे व्यक्ति मूलगुण विगेरेमां सुस्थित होय तेनुं वचन घीथी सिंचायेला अग्निनी जेम छे. परंतु गुणहीन व्यक्तिनुं वचन स्नेहथी रहित दीवानी जेम शोभतुं नथी. आ आनुपूर्वी आदिना भेदो आगळ कहेवाशे. नाम-स्थापना-द्रव्य-क्षेत्र-काल-वचन-भाव भेदथी अनुयोगनो निक्षेप सात प्रकारे छे. ईन्द्रादि नामनुं कथन ते नाम अनुयोग अथवा जे वस्तुनुं अनुयोग एवुं नाम कराय छे तेना नाम मात्रथी अनुयोग थवो ते नाम अनुयोग. स्थापनानुं कथन-अनुयोगो करता एवा आचार्यादि जे काष्ठादिमां स्थपाय ते स्थापना अनुयोग. द्रव्यनुं कहेवुं ते द्रव्यानुयोग अथवा आसन आदि द्रव्यमां रहेलानो अनुयोग ते द्रव्यानुयोग. द्रव्य-क्षेत्र-काल-भावथी जीव अथवा अजीव द्रव्यनो अनुयोग ते द्रव्यानुयोग, जंबुद्वीप विगेरे क्षेत्रनुं व्याख्यान करवुं ते क्षेत्रानुयोग, कमलना सो पांदडाना दष्टांतोथी समय विगेरेनुं व्याख्यान करवुं ते कालानुयोग. साधु विगेरे वडे एक वचन वडे अथवा घणा वचन वडे प्रार्थना करायेला एवा कोईक आचार्यादि जयारे अनुयोगने करे त्यारे ते वचनानुयोग. Page #37 -------------------------------------------------------------------------- ________________ अनुयोगद्वार 31 आ शिष्यो सूत्रार्थना संग्राहक केवी रीते थशे? तेमज आ शिष्यो गीतार्थ थईने वस्त्रादिने मेळववा द्वारा गच्छने उपकारक केवी रीते थशे ? आ (शिष्योने)कहेता एवा मने पण कर्मनिर्जरा केवी रीते थशे ? तेमज मारो पण श्रुतना पर्यायनो समूह वृद्धिने केवी रीते पामशे ? अथवा तो श्रुत व्यवच्छेदनो अभाव केवी रीते थशे ? ते प्रमाणे संग्रह विगेरे पांचे अभिप्रायोथी अथवा बे त्रण अभिप्रायोथी सूत्रार्थथी श्रुतने कहेता व्यक्तिने भावानुयोग होय छे ए प्रमाणे जाणवुं. एथी आ प्रमाणे परिकर सहित अनुयोगनुं निरूपण करीने आवश्यकने आश्रयीने आगळ अधिकारना भेद बताडेल होवाथी आवश्यकना अनुयोगने करवानी ईच्छावाळा ग्रंथकार भगवंत उपक्रम विना आवश्यकना अनुयोगनो तो असंभव होवाथी पहेला उपक्रमना स्वरूपने ज कहे छे. तदेवं सपरिकरमनुयोगं निरूप्याग्रेऽर्थाधिकारभेदस्यावश्यकमधिकृत्य प्रदर्शितत्वेनावश्यकस्यानुयोगं कर्तुकामस्तस्य तावदन्तरेणोपक्रममसम्भवादुपक्रमस्वरूपमेवादावाह-- व्याकरिष्यमाणपदार्थनामनिर्देश उपक्रमः ॥ 7 ॥ व्याकरिष्यमाणेति, उपक्रम्यतेऽस्माद्विनीतविनयविनयादित्युपक्रमः, विनेयेनाराधितो हि गुरुरग्रे यदा कदाचिद्व्याकरिष्यमाणं शास्त्रादिपदार्थमत एव दूरस्थं इदानीमिदं शास्त्रादि व्याकरोमीति समीपमुपनीय निक्षेपयोग्यं करोति स उपक्रम इति भावः । यथा सम्प्रति आवश्यकस्यानुयोगः क्रियत इति निर्देशः, निर्देशे कृते च सति तन्निक्षेपयोग्यं भवति नेतरथेति ॥ 7 ॥ प्रगट कराता पदार्थोनो नाम निर्देश ते उपक्रम-सूत्र जे विनित शिष्यना विनयथी आरंभ कराय ते उपक्रम, शिष्य वडे आराधायेल गुरु भगवंत आगळ ज्यारे क्यारे पण शास्त्रादिना पदार्थोने प्रगट करशे, आथी ज दूर रहेला एवा आ शास्त्रादिने प्रगट करुं छुं एम कहीने समीप लावीने निक्षेप योग्य करे छे ते उपक्रम कहेवाय. जेम अत्यारे आवश्यकनो अनुयोग कराय छे. ते निर्देश छे अने निर्देश कराये छते निक्षेप योग्य थाय छे. अन्यथा नहि. तेना प्रकारने कहे छे. तस्य प्रकारमाह -- शास्त्रीयेतरभेदाभ्यां द्विविधस्सः ॥ 8 ॥ शास्त्रीयेति, शास्त्रीयः शास्त्रानुगतः, इतरो लोकप्रसिद्धः, स उपक्रमः ॥ 8 ॥ ते उपक्रम शास्त्रीय अने इतर एवा बे भेदथी छे. शास्त्रने अनुसरेल ते शास्त्रीय, ईतर एटले लोक प्रसिद्ध बे प्रकारे upakrama che. Page #38 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः इतरोपक्रमस्य भेदानाह - इतरो नामस्थापनाद्रव्यक्षेत्रकालभावैष्षोढा ॥ 9 ॥ इतर इति, लोकप्रसिद्धोपक्रम इत्यर्थः, नामरूप उपक्रमो नामोपक्रमः यस्य कस्यचिज्जीवस्याजीवस्य वा तदुभयस्य वा जीवानां वाऽजीवानां वोभयेषां वा उपक्रम इति यन्नाम क्रियते स नामोपक्रमः, नाम्ना य उपक्रमः सोऽपि नामोपक्रमः, यस्य जीवादिवस्तुन उपक्रम इति नाम क्रियते तद्वस्तु नाममात्रेणोपक्रमरूपत्वान्नामोपक्रम उच्यते, एवमेव नामावश्यकमपि भाव्यम् । तत्र लोके यथा जीवस्य स्वपुत्रादेर्देवदत्तयज्ञदत्तादि नाम करोति तथा कश्चिदावश्यकमित्यपि नाम करोति स्वाभिप्रायवशात् । जीवस्यावासभूताचित्तबहुकोटराकीर्णवृक्षादिस्सोदेरावासभूतत्वेन व्यपदेशादजीवस्यावश्यकनाम भवति, आवासकावश्यकशब्दयोरेकार्थत्वात्, इष्टकापाकाद्यग्निर्मूषिकावास इत्युच्यते, अग्नौ मूषकाणां संमूर्च्छनादतोऽसंख्येयानामग्निजीवानामावासकनाम भवति, पक्ष्यावासभूतनीडस्य बहुभिस्तृणैर्निष्पन्नत्वाद्वहूनामजीवानामावासकनाम भवति, गृहदी/काऽशोकवनिकाद्युपशोभितः प्रासादादिप्रदेशो राजादेरावास उच्यते तत्र जलवृक्षादयस्सचेतनाः इष्टकाकाष्टादयश्चाजीवास्तन्निष्पन्नमुभयमिति तस्यावासकनाम भवति, सम्पूर्णनगरादिकं राजादीनामावास इति कृत्वा तत्र बहूनां जीवाजीवोभयेषामावासकनाम भवतीति । क्रियाक्रियावतोरभेदोपचारादुपक्रमतत्कर्तृलौकिकसाध्वादेरभेदेन काष्टकर्मचित्रकर्माक्षवरराटकादावेको वाऽनेके वोपक्रमक्रिया वा लौकिक साध्वादयः सद्भावस्थापनयाऽसद्भावस्थापनया वा स्थाप्यन्ते स स्थापनोपक्रमः, एवं स्थापनावश्यकमपि भाव्यम् । सम्प्रत्युपक्रमोपयोगशून्या: साध्वादिदेहादयो द्रव्योपक्रमः, द्विविधस्सः, आगममाश्रित्य नोआगममाश्रित्य च । यस्य कस्यचिदुपक्रमस्वरूपं शिक्षितं गुरुभिः, अविस्मरणेन चेतसि स्थितं परावर्तनया शीघ्रोपस्थितिकत्वाज्जितं अहीनाक्षरानत्यक्षरादिरूपतया स्थितं स जीवस्तदुपयोगे यदा न वर्तते तदा आगममाश्रित्य द्रव्योपक्रम उच्यते, नन्वागमतोऽस्य कथं द्रव्योपक्रमत्वम्, आगमस्य ज्ञानरूपत्वेन भावत्वादिति चेन्न, आगमकारणभूतस्यात्मनस्तदधिष्ठितस्य देहस्योपयोगशून्यतदुच्चारणरूपशब्दस्यैव चात्र सत्त्वेनागमस्य साक्षादसत्त्वात्, कारणे कार्योपचाराद्धि तेषामागमरूपत्वम्, द्रव्यञ्च विवक्षितभावस्य कारणं भवतीत्यागममाश्रित्य द्रव्योपक्रम उक्त इति । नोआगमतो द्रव्योपक्रमस्त्रिविध: ज्ञशरीरभव्यशरीरतदुभयव्यतिरिक्तभेदात्, ज्ञशरीरभव्यशरीरतदुभयव्यतिरिक्तभेदास्सर्वथाऽऽगमाभावमाश्रित्य द्रव्योपक्रमः, तत्रोपक्रमपदाभिधेयं जानानस्य यच्छरीरं जीवन परित्यक्तं Page #39 -------------------------------------------------------------------------- ________________ अनुयोगद्वार 33 तदतीतोपक्रमभावस्य कारणत्वात्तदानीं सर्वथाऽऽगमरहितत्वान्नोआगमतो ज्ञशरीरद्रव्योपक्रमः । यद्यपि व्यपगतचेतनस्य शरीरस्य न द्रव्योपक्रमत्वम्, उपक्रमकारणस्यैव द्रव्योपक्रमत्वात्, कारणञ्च चेतनाधिष्ठितमेव भवति, अन्यथाऽतिप्रसङ्गात्तथापि प्रक्षिप्तापसारितघृतस्य घटस्य घृतघट इति व्यपदेश इवातीतपर्यायानुवृत्त्यभ्युपगमपरनयानुवृत्त्याऽतीतोपक्रमकारणत्वपर्यायमपेक्ष्य द्रव्योपक्रमत्वमस्योच्यत इत्यदोषः । विवक्षितपर्याययोग्यो भव्यः, आगामिकाले हि जिनोपदिष्टेन भावेनोपक्रम इत्येतत्पदमसौ शिक्षिष्यते तज्जीवाधिष्ठितं शरीरं तदानीं तत्र वपुष्यागमाभावेन नोआगमतो भव्यशरीरद्रव्योपक्रमः । यद्यप्यत्र शरीरे आगमाभावेन तत्कारणत्वमपि नास्ति, अतिप्रसङ्गेन कार्याभावे वस्तुनः कारणत्वासम्भवस्तथापि भविष्यत्यपि घृताधारत्वपर्याये घटे घृतघटोऽयमिति व्यपदेशवदिदानीमपि भविष्यत्पर्यायानुवृत्त्यभ्युपगमपरनयानुवृत्त्या तथोच्यत इति, एवं द्रव्यावश्यकमपि भाव्यम् । ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यावश्यकन्तु लौकिककुप्रावचनि-कलोकोत्तरिकरूपभेदत्रयवत्, अनुयोगद्वारादिभ्यस्तत्स्वरूपमवसेयम् । तदुभयव्यतिरिक्तद्रव्योपक्रमः सचित्ताचित्तमिश्रद्रव्यविषयभेदात् त्रिविधः, द्विपदचतुष्पदापदभेदत आद्योऽपि भेदस्त्रिविधः, नटनर्तकादीनां द्विपदानां घृताधुपयोगेन यद्बलवर्णादिकरणं सोऽवस्थितस्यैव वस्तुनो गुणविशेषाधानरूपत्वात् परिकर्मविषयस्सचित्तद्रव्योपक्रमः । यस्त्वेषां खड्गादिभिर्नाश एव सम्पाद्यते तदा वस्तुनाशविषयस्सचित्तद्रव्योपक्रमः । अश्वाआदिचतुष्पदानां शिक्षागुणविशेषकरणं परिकर्मविषयः, खड्गादिभिस्त्वेषां नाशोपक्रमणं वस्तुनाशविषयः सचित्तद्रव्योपक्रमः । वृक्षादीनामपदानां वृक्षायुर्वेदोपदेशाद्वार्धक्यादिगुणापादनं तत्फलानाञ्च गर्त्तप्रक्षेपकोद्रवपलाल-स्थगनादिनाऽऽश्वेव पाकादिकरणं परिकर्मविषयः शस्त्रादिभिश्च मूलत एव विनाशनं वस्तुनाशविषयस्सचित्तद्रव्योपक्रमः । खण्डाद्यचित्तद्रव्याणामुपायविशेषतो माधुर्यादिगुणविशेषकरणं सर्वथा विनाशकरणञ्चाचित्तद्रव्योपक्रमः । अश्वादीनां कुङ्कुमादिभि-मण्डितानां स्थासकादिभिर्विभूषितानां यच्छिक्षादिगुणविशेषकरणं खड्गादिभिर्विनाशकरणं वा स मिश्रद्रव्योपक्रमः, अश्वादीनां सचेतनत्वात्स्थासकादीनामचेतनत्वाच्च । हलकुलिशादिभिः क्षेत्राणि यद्बीजवपनादियोग्यतामानीयन्ते स परिकर्मविषयः क्षेत्रोपक्रमः तान्येव यदा विनाश्यन्ते स वस्तुनाशविषयः क्षेत्रोपक्रमः, गजेन्द्रमूत्रपुरीषादिदग्धेषु हि क्षेत्रेषु बीजानामप्ररोहणाद्विनष्टानि क्षेत्राणीति व्यपदिश्यन्ते, न चायं द्रव्योपक्रम एव क्षेत्रादिगतपृथिव्यादिद्रव्याणामेव परिकर्मविनाशकरणादिति वाच्यम्, क्षेत्रस्याकाश-रूपत्वेनामूर्तत्वात्तस्य मुख्यतयोपक्रमासम्भवेन तदाधेयद्रव्योपक्रमस्यैव तत्रो Page #40 -------------------------------------------------------------------------- ________________ 34 सूत्रार्थमुक्तावलिः पचारात्, मञ्चा: क्रोशन्तीत्यादावाधेयधर्मोपचारस्य मञ्चाद्याधारे दर्शनात् । ताम्रादिमयघटिकया शङ्कच्छायादिना नक्षत्रचारादिना वा एतावत्पौरुष्यादिकालोऽतिक्रान्त इति यत्परिज्ञानं स परिकर्मविषयः कालोपक्रमः, यथावत्तत्परिज्ञानस्यैवात्र परिकर्मरूपत्वात् । यच्च नक्षत्रादिचारैः कालस्य विनाशनं स वस्तुनाशविषय: कालोपक्रमः, अनेन ग्रहनक्षत्रादिचारेण कालो विनाशितो न भविष्यन्त्यधुना धान्यादिसम्पत्तय इति व्यवहारात् । आगमतो नोआगमतश्च भावोपक्रमो द्विविधः, उपक्रमशब्दार्थस्तत्रोपयुक्तश्चागमतो भावोपक्रमः । प्रशस्ताप्रशस्तभेदेन नोआगमतो भावोपक्रमः, अत्र परकीयाभिप्रायस्य यथावत् परिज्ञानं भावोपक्रमः । ब्राह्मण्या वेश्ययाऽमात्येन च यत्परकीयभावस्य यथावत् परिज्ञानलक्षणमुपक्रमणं कृतं सोऽप्रशस्तभावोपक्रमस्संसारफलत्वात् । श्रुतादिनिमित्तं गुर्वादीनां यद्भावोपक्रमणं स प्रशस्तभावोपक्रमः, गुरुभावोपक्रमस्यैव मुख्यव्याख्याङ्गत्वात्, तेन व्याख्याने यदेवोपकारि तदेव वक्तव्यम्, गुरुभावोपक्रमस्त्वप्रस्तुतो व्याख्यानानुपकारित्वादिति शङ्का व्युदस्ता ॥ 9 ॥ ईतर उपक्रमना बे भेदोने कहे छे. इतर उपक्रमना नाम-स्थापना-द्रव्य-क्षेत्र-काल-भाव एम छ प्रकारे लोक प्रसिद्ध उपक्रम नाम विगेरे छ प्रकारे छे. नामरूप उपक्रम ते नाम उपक्रम, जे कोई जीवना अथवा अजीवना अथवा ते बन्नेना अथवा जीवोना अथवा अजीवोना अथवा ते बन्नेना उपक्रम एवुं जे नाम कराय छे ते नाम उपक्रम, नामथी जे उपक्रम ते पण नाम उपक्रम, जे जीवादि वस्तुनुं नाम कराय छे ते वस्तु नाममात्रथी उपक्रम स्वरूप होवाथी नाम उपक्रम कहेवाय छे. आ प्रमाणे ज नाम आवश्यक विचारवुं. त्यां लोकमां जेवी रीते एवा पोताना पुत्र विगेरेनुं देवदत्त-यज्ञदत्त विगेरे नामने करे छे. तेवी रीते कोई आवश्यक एवा पण नामने करे छे. कारण के नामने करवुं ते पोताना अभिप्रायने वश छे. जीव एवा अचित्त घणी बखोलोथी व्याप्त एवा वृक्षादि जीव एवा सर्पादिना आवासभूत होवाथी व्यपदेशथी (कथनथी) अजीवनुं आवश्यक नाम थाय छे. कारण के, आवासक अने आवश्यक ज शब्दो एकार्थ छे. इंटना पाक विगेरेनुं भूमि (उंदर) मूषिकावास ए प्रमाणे कहेवाय छे. अग्निमां उंदरोनी उत्पत्ति थती होवाथी असंख्य एवा अग्नि जीवोनुं आवासक एवुं नाम थाय छे. पक्षीना आवासभूत एवो माळो घणा घासना तणखलाथी बनेलो होवाथी घणा एवा अजीवोनुं आवासक नाम थाय che. Page #41 -------------------------------------------------------------------------- ________________ अनुयोगद्वार 35 घरनी वावडी, अशोक वन विगेरेथी शोभेल एवो प्रासाद (राजमहेल) आदिनो प्रदेश ते राजादिनो आवास कहेवाय छे. त्यां जल-वृक्ष सचेतन छे अने इंडा-काष्ठ विगेरे अजीव छे. ते बन्नेथी निष्पन्न ते उभय थाय छे एटले उभयनुं आवासक नाम थाय छे. संपूर्ण नगरादि राजादिनो आवास छे एवा अभिप्रायथी घणा जीवोनुं-अजीवोनुं-उभयनुं आवासक नाम थाय छे. | क्रिया अने क्रियावाळानो अभेद उपचार थतो होवाथी उपक्रम अने तेना करनार लौकिक साधु विगेरेनो अभेदथी काष्टकर्म-चित्रकर्म-अक्ष-वराटक विगेरेमां, एक अथवा अनेक, अथवा उपक्रम क्रिया अथवा लौकिक साधु विगेरे सद्भाव अथवा असदूभाव स्थापनाथी स्थपाय छे. ते स्थापना उपक्रम, ते प्रमाणे स्थापना आवश्यक विचारवुं. हमणां उपक्रमना उपयोगथी शून्य एवा साधु विगेरेना देह आदि ते द्रव्य उपक्रम, ते आगमने आश्रयीने अने नोआगम आश्रयीने तेम बे प्रकारे छे. गुरु वडे जे कोईने उपक्रमनुं स्वरूप शीखवाडायुं, परावर्तनथी शीघ्र उपस्थित थतुं होवाथी, अविस्मरणथी चित्तमां स्थिर थयेलुं, अहीनाक्षर-अनत्यक्षर विगेरे स्वरूपथी स्थिर थयेलुं. जयारे ते जीव तेना उपयोगमां वर्ततो नथी त्यारे आगमने आश्रयीने द्रव्य उपक्रम कहेवाय. आगमथी आनो द्रव्य उपक्रम केवी रीते थाय. कारण के आगम तो ज्ञान स्वरूप होवाथी भाव स्वरूप छे. आगमना कारण भूत एवा आत्मानी, तेनाथी अधिष्ठित एवा देहनी अने उपयोगथी शून्य एवा आगमना उच्चारण शब्दनी अहीं विद्यमानता होवाथी आगमनी साक्षात् विद्यमानता नथी. परंतु कारणमां कार्यनो उपचार थतो होवाथी, तेओ आगम स्वरूप ज छे अने द्रव्य ए विवलित भावनुं कारण थाय छे. एटले आगमने आश्रयिने द्रव्य उपक्रम कहेवायो. नोआगमने आश्रयने द्रव्य उपक्रम, ज्ञशरीर, भव्य शरीर अने तदुभयथी व्यतिरिक्त एवा त्रण प्रकारे छे. ज्ञशरीर, भव्य शरीर-तंदुभय व्यतिरेक आगमना अभावने आश्रियने द्रव्य उपक्रम छे. त्यां उपक्रम पदना अभिधेयने जाणता एवा आत्मानुं जे शरीर जीव वडे त्यजायुं ते शरीर अतीत उपक्रमभावनुं कारण होवाथी त्यारे सर्वथा आगम रहित होवाना कारणे नोआगम आश्रयीने ज्ञशरीर द्रव्य उपक्रम कहेवाय छे. जो के गयेला चेतनावाळा शरीरनुं द्रव्य उपक्रमवा छे नहि. कारण के, उपक्रमनुं कारण ज द्रव्य उपक्रम छे अने कारण तो चेतनाथी अधिक्ति होय छे. अन्यथा (चेतनाथी अधिष्ठित न होय एवुं पण शरीर कारण होई शके तो) अति प्रसंग Ave che, to पण नांखीने कढायुं छे. घी जेमांथी एवा घडाने घीनो व्यपदेश कराय छे. एनी जेम अतीत पर्यायोने अनुसरवानुं अने अभ्यागम (स्वीकारवाळा) पर नयनी अनुवृत्तिथी, Page #42 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः भूतकाळमां थई गयेला उपक्रम कारणत्व नामना पर्यायने अपेक्षिने आ चेतना रहित शरीरनुं द्रव्य उपक्रम कहेवाय छे एटले दोष नथी. 36 विवक्षित पर्यायने योग्य ते भव्य, भविष्यकाळमां जिनेश्वर वडे कहेवायेला भावथी उपक्रम एवा आ पदने शीखशे, तेथी त्यारे शरीरमां आगमनो अभाव होवाथी जीवथी अधिष्ठित एवुं शरीरनो आगमने आश्रयीने भव्य शरीर द्रव्य उपक्रम कहेवाय छे. जो के आ शरीरमां आगमनो अभाव होवाथी तेनुं कारणत्व पण नथी. कार्य न होय तो पण कारण मानवामां आवे तो अति प्रसंग थाय, तेथी कार्यना अभावमां वस्तुना कारणत्वमां असंभव che. to पण भविष्यमां थनारा एवा पण घीना आधारपणाना पर्यायवाळा एवा घडामां आ घीनो घडो छे. एवो व्यपदेश (कथन) थई शके छे. तेम अहीं पण भविष्य पर्यायोने अनुसरवाना स्वीकारवाळा 52 नयनी अनुवृत्तिथी तेवी रीते कही शकाय छे. आ प्रमाणे द्रव्य आवश्यक विचारवुं. ज्ञशरी2 अने भव्य शरीर उभयथी व्यतिरिक्त द्रव्य आवश्यक तो लौकिक कुप्रावचनिक अने लोकोत्तरी एम त्रण भेदवाळुं छे अने तेनुं स्वरूप अनुयोग भेद द्वारथी जाणवुं, तद् व्यतिरिक्त उभय उपक्रम सचित्त, द्रव्य, अचित्त द्रव्य अने मिश्र द्रव्यना भेदथी त्रण प्रकारनुं छे. त्यां आद्य एवुं पण सचित्त द्रव्य द्विपद-चतुष्पद अने अपदना भेदथी त्रण प्रकारनुं che. naTa-nartaka vigerene dvipadone घी विगेरेना उपयोगथी जे बल वर्ण विगेरेमां फेरफार करवो ते अवस्थित (अमुक प्रकारे रहेली) एवी वस्तुनुं अमुक प्रकारना गुणोना आधान (आरोपण) स्वरूप होवाथी परिकर्मवाळुं सचित्त द्रव्य उपक्रम कहेवाय छे. वळी आ द्विपदोनो खड्ग विगेरेथी नाश कराय छे त्यारे ते वस्तुना नाश विषयवाळुं सचित्त द्रव्य उपक्रम कहेवाय. ए ज प्रमाणे अश्वादि चतुष्पदोने शिक्षागुणथी विशेष करवुं ते परिकर्म विषयवाळो सचित्त द्रव्य उपक्रम कहेवाय. वळी खड्ग विगेरेथी तेनो नाश करवो ते वस्तुना नाश विषयवाळो सचित्त द्रव्य उपक्रम छे. अपद एवा वृक्षादिमां वृक्षना आयुर्वेदना उपदेशथी वृद्ध विगेरे गुणोनुं आपादान करवुं अने खाडामां नांखवुं, कोद्रवना नामना धान्यना पराळमां (धान्य वगरना अनाजनी सोटीना कुंडामां) ढांकवा विगेरेथी जल्दीथी तेना फळोनो पाक विगेरे करवुं ते परिकर्म विषयवाळुं सचित्त द्रव्य उपक्रम कहेवाय अने शस्त्र विगेरे मूळथी नाश करवुं ते वस्तुना नाश विषयवाळुं सचित्त द्रव्य उपक्रम कहेवाय. टुकडा विगेरे अचित्त द्रव्यनुं उपाय विशेषथी मधुरता विगेरे विशेष गुणोनुं करवुं अने सर्वथा विनाश करवो ते अचित्त द्रव्य उपक्रम, कंकु आदिथी शणगारायेला अने अलंकारादिथी Page #43 -------------------------------------------------------------------------- ________________ 37 अनुयोगद्वार शणगारायेला एवा घोडा विगेरेनुं जे शिक्षा विशेष गुणोनुं करवुं अने खग्न विगेरेथी विनाश करवो ते मिश्र द्रव्य उपक्रम, कारण के अश्व सचेतन अने अलंकार vigere acetana che. हळ (कुलिश एक प्रकारनुं झाड) विगेरेथी क्षेत्रोने जे बीज वाववा योग्यताने पमाडाय छे. ते परिकर्म विषयवाळो क्षेत्र उपक्रम ते क्षेत्रो ज ज्यारे नाश कराय छे. त्यारे वस्तुना विषयवाळुं क्षेत्र उपक्रम. हाथीओना मूत्र-विझा विगेरेथी बळेला खेतरोमां बीज उगता नहि होवाना कारणे खेतरो नष्ट थया एवुं कहेवाय छे. खेतर विगेरेमां रहेला पृथ्वी विगेरे द्रव्योनो ज परिकर्म अने विनाश करवामां आवतो होवाथी आ द्रव्य उपक्रम ज कहेवाय एम न कहेवुं. खेतर तो आकाश स्वरूप छे एटले अमूर्त होवाथी मुख्यताये तेना उपक्रमनो असंभव होवाथी ते क्षेत्रना आधेयभूत तेवा द्रव्यना उपक्रमनो ज आधारभूत एवा क्षेत्रनो उपचार करे छे. मंचाक्रोशत्ति' (मांचडाओ अवाज करे छे.) ईत्यादिमां आधेयभूत एवा (मांचडा पर रहेला लोको) धर्मना उपचारनुं आधारभूत एवा मंचादिमां दर्शन थाय ज छे. आ प्रमाणे आधारमां आधेयनो उपचार थतो होवाथी आधार एवा क्षेत्रमां आधेय एवा द्रव्य उपक्रमनो उपचार karelo che. tAMbA vigere घडीयाळथी अथवा शंकुना पडछाया विगेरेथी (शंकु-पडछायाना माप माटे लाकडानो खीलो) अथवा नक्षत्रना संचार विगेरेथी आटलो पोरिसी विगेरेनो काळ पसार थयेलो छे. एम जे ज्ञान थवुं ते परिकर्म विषयवाळो काल उपक्रम. जेवा प्रकारनुं छे तेवा प्रकारनुं ज्ञान ज अहीं परिकर्म स्वरूप छे अने जे नक्षत्र विगेरेना संचारथी कालनो नाश थवो ते वस्तु नाश विषयवाळो काल उपक्रम, आ ग्रह नक्षत्र विगेरेना संचारथी कालनो नाश करायो तेथी हवे धान्य विगेरे संपत्तिओ थशे नहि तेवो व्यवहार थाय ज छे. आगम-नोआगम-द्रव्य उपक्रम बे प्रकारनो छे. उपक्रम शब्दार्थज्ञ अने तेमां उपयोगवाळो ते आगमत भाव उपक्रम, प्रशस्त अने अप्रशस्त भेदथी नो आगमत भाव उपक्रम छे. अहीं बीजा अभिप्रायनुं जेवुं होय तेवुं ज्ञान थवुं ते भावौपक्रम, ब्राह्मणीथी-वेश्याथी-प्रधानथी जे बीजाना भावनुं यथावत् परिज्ञान स्वरूप उपक्रम करायुं ते संसारना फळ स्वरूप होवाथी अप्रशस्त स्वरूप छे. श्रुतादि निमित्ते गुरु आदिना भावोनुं जे उपक्रम ते प्रशस्तभाव उपक्रम कहेवाय, गुरुना भावनो उपक्रम ज मुख्य व्याख्याननो अंग छे. तेथी व्याख्यानमां जे उपकारी होय ते ज कहेवुं जोईए, वळी गुरुभाव उपक्रम अप्रस्तुत छे, कारण के, व्याख्यानने अनूपकारी छे ए प्रमाणे शंका निरसन (खंडित) थई. Page #44 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः अथ शास्त्रीयोपक्रमभेदानाह-- आनुपूर्वीनामप्रमाणवक्तव्यताऽर्थाधिकारसमवतारभेदतष्षड्विधः शास्त्रीयः ॥ 10 ॥ आनुपूर्वीति, पूर्वस्यानु पश्चादनुपूर्व तस्य भावेऽर्थे ष्यजन्तेनानुपूर्व्यशब्देन षित्वात्स्त्रीत्वे डीषिकृते आनुपूर्वीति निष्पत्ति: त्र्यादिवस्तुसमूहः, आनुपूर्वी अनुक्रम: अनुपरिपाटीति पर्यायाः । जीवगतनामादिपर्यायाजीवगतरूपादिपर्यायानुसारेण प्रतिवस्तु भेदेन नमति तदभिधायकतया प्रवर्त्तत इति नाम वस्त्वभिधानमित्यर्थः । धान्यद्रव्यादि प्रमीयते परिच्छिद्यतेऽनेनेति प्रमाणं, असृतिप्रसृत्यादि, अथवा इदञ्चेदञ्च स्वरूपमस्य भवतीत्येवं प्रतिनियतस्वरूपतया प्रत्येकं प्रमीयते परिच्छिद्यते यत्तत्प्रमाणं अध्ययनादिषु प्रत्यवयवं यथासम्भवं प्रतिनियतार्थकथनं वक्तव्यता, यो यस्य सामायिकाद्यध्ययनस्यात्मीयोऽर्थस्तुदुत्कीर्तनमर्थाधिकारः । वस्तूनां स्वपरोभयेष्वन्तर्भावचिन्तनं समवतार इत्येवं शास्त्रीयोपक्रमः पर रूत्यर्थ: 2. शास्त्रीय उपक्रमना भेदने कहे छे - सूत्र-शास्त्रीय उपक्रम-आनुपूर्वी-नाम-प्रमाण-वक्तव्यता-अर्वाधिकार-समवतार भेदथी छ प्रकार छे. जे पूर्वनी पछी थाय ते आनुपूर्व कहेवाय, तेने भाव अर्थमां थम् प्रत्यय थतो होवाथी आनुपूर्थ शब्द बने अने यगु प्रत्यय थई होवाना कारणे स्त्री लिंगमां फ्री प्रत्यय कराये छते त्रण विगेरे वस्तुना समूह अर्थवाळो आनुपूर्वी एवो शब्द थाय. आनुपूर्वी-अनुक्रमानुपरिपाटी ए पर्यायवाची शब्दो छे. जीवमां रहेला नाम विगेरे पर्यायो अने अजीवमां रहेला रूप पर्यायोना अनुसार दरेक वस्तु भेदथी अभिहित थाय छे. एटले के तेना अभिधायक रूपे (कहेनार नामरूपे) प्रवर्ते छे. तेथी वस्तुनुं अभिधान एवा अर्थवाळो नाम शब्द छे. धान्य विगेरे मपाय जणाय) ते प्रमाण, अश्रुति विगेरे स्वरूप आनुं छे ए प्रमाणे प्रतिनियत स्वरूपपणे प्रत्येक वस्तु मपाय छे (जणाय छे.) ते प्रमाण, अध्ययन विगेरे दरेक अवयवनुं यथासंभव-चोक्कस अर्थनुं कहेवुं ते वक्तव्यता, जे सामायिक विगेरे अध्ययनो जे पोतानो अर्थ तेनुं उत्कीर्तन करवुं ते अर्वाधिकार. वस्तुओनो स्व-पर अने उभयमां जे अंतर्भावनुं चिंतन करवुं ते समवतार ते प्रमाणे छे प्रकारनो शास्त्रीय upakrama che. Page #45 -------------------------------------------------------------------------- ________________ 39 अनुयोगद्वार इदानीमानुपूर्व्या दशविधत्वमाविष्करोति-- नामस्थापनाद्रव्यक्षेत्रकालोत्कीर्तनागणनासंस्थानसामाचारीभावैरानुपूर्वी दशधा । 11 / नामेति, नामानुपूर्वी स्थापनानुपूर्वी च पूर्वोदितनामस्थापनावश्यकसदृशी द्रव्यानुपूर्व्यपि यावत्तदुभयव्यतिरिक्तद्रव्यानुपूर्वी तद्वदेव ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यानुपूर्वी तु औपनिधिक्यनौपनिधिकीभेदतो द्विविधा, तस्याः क्षेत्रादीनाञ्च व्याख्याऽग्रे करिष्यते ॥ 11 ॥ हमणा आनुपूर्वीना दश प्रकार प्रगट करे छे. सूत्र-मानुपूवा-नाम-स्थापना-द्रव्य-क्षेत्र-514-3डीतन-ना-संस्थान-सामायारी-माव वडे दश प्रकारनी छे. नामानुपूर्वी अने स्थापनानुपूर्वी पूर्वे कहेला नाम आवश्यक अने स्थापना आवश्यक सरखी छे. द्रव्यानुपूर्वी पण तदुभय व्यतिरिक्त द्रव्यानुपूर्वी आगळ बतावी तेनी जेम ज छे. ज्ञशरीर द्रव्यानुपूर्वी, भव्य शरीर द्रव्यानुपूर्वीथी व्यतिरिक्त द्रव्यानुपूर्वी तो औपनिधिती अने अनौपनिधिकी भेदथी बे प्रकारनी छे. तेनी अने क्षेत्रादिनी व्याख्या आगळ कराशे. सम्प्रति नामादिशास्त्रीयभेदानेवाह-- एकद्वित्रिचतुःपञ्चषट्सप्ताष्टनवदशभेदैर्दशविधं नाम ॥ 12 ॥ एकेति, एकनाम द्विनाम त्रिनाम चतुर्नाम पञ्चनामेत्यादिभेदेन दशविधं नामेत्यर्थः ॥ 12 ॥ हमणां नामादि शास्त्रीय भेदोने ज कहे छे - मेर-o-e-यार-पांय-7-सात-08-14-6श भोथी 6श prA2ना नाम छे. एकनाम-e-नाम-त्रणनाम-चारनाम-पांचनाम इत्यादि भेदथी दश प्रकारना नाम छे. कथमेकादिनाम विज्ञेयमित्यत्राह-- नाम्ना जीवाजीवाभ्यां द्रव्यगुणपर्यायैरागमलोपप्रकृतिविकारैर्नामिकनैपातिकाख्यातिकोपर्गिकमित्रैरोदयिकौपशमिकक्षायिक-क्षायोपशमिकपारिणामिकसान्निपातिकैष्षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादैविभक्तिभिर्वीरशृङ्गाराद्भुतरौद्रवीडनकबीभत्सहास्य-करुणशान्तैर्गौणनोगौणाऽऽदानपदप्रतिपक्षपदप्रधानतानादिसिद्धान्तनामावयवसंयोगप्रमाणैर्नामभेदाः ॥ 13 ॥ नाम्नेति, येन केनचिदेकेनापि सता नाम्ना सर्वेऽपि विवक्षितपदार्था अभिधातुं शक्यन्ते तदेकनाम, यथा जीवाजीवभेदानां द्रव्याणां ज्ञानादिरूपादिगुणानां नारकत्वादीनामेकगुण Page #46 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः कृष्णत्वादीनाञ्च पर्यायाणामभिधानानि यानि कानिचिल्लोके रूढानि तानि सर्वाणि नामत्वसामान्याव्यभिचारादेकेन नामशब्देनोच्यन्त इत्येतदेकनाम, जीवाजीवाभ्यामिति, विद्यमानं सर्वमपि वस्तु एकाक्षरेण नाम्ना हीः श्रीरित्यादिरूपेणाभिधीयते लज्जाबुद्धिर्देवतेत्याद्यनेकाक्षरेण वा, अतो नामद्वयेनानेन विवक्षितनिखिलपदार्थस्याभिधानाद्विनामोच्यते, यद्वा जीवाजीवाभ्यामिति, यदस्ति वस्तु जगति तेन जीवनाम्नाऽजीवनाम्ना वा भवितव्यमिति जीवाजीवनामभ्यां विवक्षितसर्ववस्तुसंग्रहात् द्विनाम भवति एवं सामान्यनाम्ना विशेषनाम्ना च सर्वेषां संग्रहो भाव्यः । द्रव्यगुणपर्यायैरिति, द्रव्यगुणपर्यायभेदात् त्रिविधं हि वस्तु, द्रव्यं धर्मास्तिकायादयः, गुणाः वर्णगन्धादयः, पर्याया एकगुणकालत्वादयः, तथा च यत्किमपि नाम तेन सर्वेणापि द्रव्यनाम्ना गुणानाम्ना पर्यायनाम्ना वा भवितव्यं नातः परं किमपि नामास्ति ततस्सर्वस्याप्यनेन संग्रहात् त्रिनामैतदुच्यते । एवं द्रव्यादिनाम्नां सामान्यतस्स्त्रीपुंनपुंसकलिङ्गेषु त्रिप्रकारेषु वर्तमानत्वात् त्रिविधं नाम भाव्यम् । आगमलोपप्रकृतिविकारैरिति, आगमो नुम् सुडादिः, तेन निष्पन्नं नाम यथा पद्मानीत्यत्र 'नपुंसकस्य झलच' इत्यनेन नुमागमविधानात्तेन निष्पन्नं पद्मानीति नाम, संस्कार उपस्कार इत्यादीनि नामानि तु सुडागमेन । मनीषेत्वादिनामानि सकारादिलोपनिष्पन्नानि, सरसिजं कण्ठेकाल इत्यादीनि प्रकृतिभावनिष्पन्नानि, एवमग्नी एतावित्यादीन्यपि । वर्णस्यान्यथाकरणं विकारस्तेन निष्पन्नं दण्डाग्रं तस्करः षोडशेत्यादिनामानि दीर्घादिना वर्णविकारात् । तथा च वस्तुमात्रमागमनिष्पन्नेन लोपनिष्पन्नेन प्रकृतिभावसिद्धेन विकारजेन वा नाम्ना भवतीति चतुर्नामोच्यते । नामिकनैपातिकाऽऽख्यातिकौपसर्गिकमित्रैरिति, यथा अश्व इत्यादि नामनिष्पन्न, वस्तुवाचकत्वात्, खल्वित्यादि नैपातिकं निपातगणान्तर्गतत्वात्, घावतीत्यादि आख्यातिकं क्रियाप्रधानत्वात्, परीत्यादि औपसर्गिकं, उपसर्गेषु पठितत्वात्, संयत इत्यादि मिश्र, उपसर्गनामसमुदायनिष्पन्नत्वात्, एतैरपि सर्वस्य पदार्थस्य क्रोडीकरणात् पञ्चनामत्वम् । औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिकैरिति, अत्र नाम्न उपक्रमे तदभिधेयभावलक्षणार्थाभिधानं नामनामवतोरभेदोपचारादिति ज्ञेयम् । तत्रोदय एवौदयिकः ज्ञानावरणाद्यष्टविधकर्मप्रकृतीनां स्वस्वरूपेण विपाकतोऽनुभवनम्, उदयेन निष्पन्न औदयिक इति वा, उदयनिष्पन्नोऽयं नामपदार्थो जीवे उदयनिष्पन्नोऽजीवे उदयनिष्पन्नश्चेति द्विविधः, आद्यो नारकतिर्यङ्मनुष्यदेवपृथिवीकायादयः, द्वितीय औदारिकादिशरीराणि तव्यापारपरिणमितवर्णगन्धादयश्च । उपशम एवौपशमिकः, उपशमेन निष्पन्नो वौपशमिकः, Page #47 -------------------------------------------------------------------------- ________________ अनुयोगद्वार 41 अष्टाविंशतिभेदभिन्नस्य मोहनीयस्योपशमश्रेण्यामुपशमः प्रथमः, अपरश्च क्रोधादीनामुपशान्ततायां ये व्यपदेशास्ते सर्वे । क्षय एव क्षायिकः क्षयेण निर्वृत्तो वा क्षायिकः, ज्ञानावरणादिकर्मप्रकृतीनामष्टानां सोत्तरभेदानां सर्वथापगमः प्रथमः, अपरस्तु क्षयनिष्पन्नस्तत्फलरूपः । क्षयोपशमावेव क्षायोपशमिकः क्षयोपशमाभ्यां वा निवृत्तः क्षायोपशमिकः, केवलज्ञानप्रतिबन्धकानां चतुर्णा घातिकर्मणां उदयप्राप्तानां क्षयः, अनुदीर्णानामुपशमरूपश्च क्षायोपशमिक आद्यः, द्वितीयस्तु मतिज्ञानलब्धिश्रुतज्ञानलब्ध्यवधिज्ञानलब्धिमनःपर्यवज्ञानलब्धिमत्यज्ञानलब्ध्यादयः । तेन तेन रूपेण वस्तूनां भवनं परिणामस्स एव पारिणामिकस्तेन निर्वृत्तो वा, साधनादिरूपेण पारिणामिको भावो द्विविधाः, आद्यो जीर्णत्वशब्दाब्दवृक्षसंध्यागंधर्वनगरादयः, धर्माधर्माकाशादयो द्वितीयः । औदयिकादिभावानां व्यादीनां मिलनं सन्निपातः स एव तेन वा निर्वृत्तस्सानिपातिकः, यथा द्विकसंयोगे दश, औदयिकौपशमिक निष्पन्नः, औदयिकक्षायिकनिष्पन्नः, औदयिकक्षायोपशमिकनिष्पन्नः, औदयिक-परिणामिक निष्पन्नः, औपशमिकक्षायिकनिष्पन्नः, औपशमिकक्षायोपशमिकनिष्पन्नः, औपशमिकपारिणामिक निष्पन्नश्चेति, एवं क्षायिकक्षायोपशमिकनिष्पन्नः, क्षायिकपारिणामिकनिष्पन्नः, क्षायोपशमिक पारिणामिकनिष्पन्नश्चेति, एवं त्रिकसंयोगे दश, पञ्च चतुस्संयोगे, एकस्तु पञ्चकसंयोग इति षड्विंशतिरनुयोगद्वारे दृष्टव्यास्सर्वे । द्विकसंयोगेनवमभङ्गस्सिद्धस्य, परे नव द्विकयोगा न क्वचिज्जीवे सम्भवन्ति संसारिणो जघन्यतोऽपि गतिरौदयिकी क्षायोपशमिकानीन्द्रियाणि पारिणामिकं जीवत्वमित्येतत् त्रयस्य लाभात् किन्तु ते प्ररूपणामात्रमिति, एतैः षभिर्भावैर्धर्मास्तिकायादेः समस्तस्यापि वस्तुनस्सङ्ग्रहात् भावषट्कवाचकनामानि षडिति भावः ॥ षड्जर्षभगान्धारमध्यमपञ्चमधैवतनिषादैरिति, नासाकण्ठोरस्तालुजिह्वादन्तैष्षड्भिर्जातस्स्वरः षड्जः, नाभिसमुत्थः कण्ठशीर्षसमाहतो वृषभवन्नर्दतीति ऋषभः, हृत्कण्ठसमाहतनाभिसमुत्थनानागन्धवहवायुजन्यो गान्धारः, उरोहृत्समाहतनाभि-समुत्थनाभिप्राप्तवायुजन्यो मध्यमः, नाभिसमुत्थो हृत्कण्ठशिरोहतवायुजनितः पञ्चमः, पूर्वोदतस्वराननुसन्ध्यन् स्वरो धैवतः, यस्मिन् स्वरा निषीदन्ति सर्वांश्चाभिभवति स निषादः, जीवाजीवनिश्रितस्वरविशेषा एते, मृदंगाद्यजीवेषु षड्जादिव्युत्पत्त्यर्थाभावेऽपि तत्सादृश्यात्तत्त्वमवगन्तव्यम्, तदेवमेतैः षड्जादिभिः सप्तभिर्नामभिस्सर्वस्यापि स्वरमण्डलस्याभिधानात्सप्त नामोच्यते । विभक्तिभिरिति, विभज्यते प्रकटीक्रियतेऽर्थ आभिरिति विभक्तयस्ताभिरिति विग्रहः नामविभक्तयो ग्राह्या नाख्यातविभक्तयः, ते चाष्टविधाः लिङ्गार्थमात्रप्रतिपादनरूपे निर्देशे Page #48 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः प्रथमा विभक्तिर्भवति, अन्यतरक्रियायां प्रवर्त्तनेच्छोत्पादनरूपे उपदेशे द्वितीया, उपलक्षणमिदं करोतीत्यादावुपदेशमन्तरेणापि द्वितीयाया दर्शनात् एवमग्रेऽपि विवक्षितक्रियासाधकत करणे तृतीया, यस्मै सम्प्रदीयते तस्मिन् गवादिदानपात्रभूते सम्प्रदाने चतुर्थी, वियुज्यमानावधिभूतेऽपादाने पञ्चमी, स्वस्वामिभावादिसम्बन्धे षष्ठी, आधारार्थे सप्तमी, आमंत्रणार्थे संबोधनविभक्तिरिति एतद्विभक्त्यन्तं नामाप्यष्टविधम्, न च विभक्तिमन्तरेणान्यन्नामास्ति, अतोऽनेन नामाष्टकेन सर्वस्य वस्तुनोऽभिधानद्वारा सङ्ग्रहणादष्टना । वीरशृङ्गाराद्भुतरौद्रव्रीडनकबीभत्सहास्यकरुणशान्तैरिति एते काव्येषूपनिबद्धा रसाः तत्तत्सहकारिकारणसन्निधानोद्भूताश्चेतोविकारविशेषाः, उत्तमप्रकृतिपुरुषचरितश्रवणादि हेतुसमुद्भूतो दानाद्युत्साहप्रकर्षात्मको वीरः, कमनीयकामिनीविलोकनादिसम्भवो रतिप्रकर्षात्मकः शृङ्गारः, श्रुतं शिल्पं त्यागतप:शौर्यकर्मादि वा सकलभुवनातिशायि किमप्यपूर्वं वस्त्वद्भुतमुच्यते तद्दर्शनश्रवणादिभ्यो जातो रसोऽप्युपचाराद्विस्मयरूपोऽद्भुतः, रिपुजनमहारण्यादिदर्शनाद्युद्भवो विकृताध्यवसायरूपो रसो रौद्रः लज्जनीयवस्तुदर्शनादिप्रभवो मनःसंकोचनादिस्वरूपो व्रीडनकः, शुक्रशोणितोच्चारप्रस्रवणादिदर्शनश्रवणादिप्रभवो जुगुप्साप्रकर्षस्वरूपो बीभत्सः, विकृतासम्बद्धपरवचनवेषालंकारादि- हास्यार्हपदार्थप्रभवो मनःप्रकर्षादिचेष्टात्मको हास्यः, प्रियविप्रयोगादिदुःखहेतुसमुत्थः शोकप्रकर्षस्वरूपः करुणो रसः परमगुरुवचनश्रवणादिहेतुसमुल्लसित उपशमप्रकर्षात्मा शान्तो रसः । तथा चैतैर्नवभिर्नामभिर्विवक्षितस्य रसस्य सर्वस्याप्याभिधानान्नव नामेदमुच्यते । गौणनोगौणाऽऽदानपदप्रतिपक्षपदप्रधानतानादिसिद्धान्तनामवयवसंयोगप्रमाणैरिति, गुणैर्निष्पन्नं गौणं यथा क्षमणतपनादिपदानि, क्षमालक्षणतपनलक्षणादिगुणनिष्पन्नत्वात् सान्वर्थं पदमिति यावत्, यत्तु न गुणनिष्पन्नं तन्नोगौणं, अन्वर्थाननुयायीति यावत् यथा समुद्रसमुद्रादयः, समुद्रशब्दो हि कर्पूराद्याधारविशेषे वर्त्तते, स चाविद्यमानमुद्रः, समुद्रो जलराशौ वर्त्तते स चाङ्गुल्याभरणविशेषभूतमुद्रारहित इति । आदीयते तत्प्रथमतयोच्चारयितुमारभ्यते शास्त्राद्यनेनेत्यादानं तच्च तत्पदञ्चादानपदं, शास्त्रस्याध्ययनोद्देशकादेश्चादिपदमित्यर्थस्तेन हेतुभूतेन किमपि नाम भवति, यथा आवन्तीत्याचारस्य पञ्चमाध्ययनं तत्र ह्यादावेव 'आवन्ती केयावन्ती' त्यालापको विद्यत इत्यादानपदेनैतन्नाम, एवमन्यदपि भावनीयम् । विवक्षितधर्मस्य विपरीतः प्रतिपक्षस्तद्वाचकं पदं प्रतिपक्षपदं यथा शृगाली अशिवाऽपि अमाङ्गलिकशब्दपरिहारार्थं शिवा भण्यते, नोगौणं प्रवृत्तिनिमित्ताभावमात्रेणोक्तं, प्रतिपक्षपदन्तु प्रतिपक्षधर्मवाचकत्वसापेक्षमिति विशेषः । 42 Page #49 -------------------------------------------------------------------------- ________________ अनुयोगद्वार 43 प्रधानस्य भावः प्रधानता तया नाम किमपि भवति, यथा अशोकवृक्षबहुलमल्पाम्रादिवृक्षयुतं वनमशोकवनमिति, गुणव्याप्तपदार्थवाचकं गौणपदं, अनेकतद्घटितपदार्थवाचकमिदमिति विशेषः । अनादिकालादारभ्येदं वाच्यमिदं वाचकमिति वाच्यवाचकभावेन सिद्धो यः परिच्छेदः सोऽनादिसिद्धान्तः तेन निष्पन्नं नाम, यथा धर्मास्तिकायादिपदं एतत्पदवाच्योऽर्थः कदाऽप्यन्यथात्वं न भजते, गौणपदप्रतिपाद्यस्तु पदार्थः प्रदीपादिर्दीपकलिकादि परित्यजन्नपि प्रदीपादिपदवाच्यो भवतीति विशेषः । नाम पितृपितामहादेर्वाचकमभिधानं तेन हेतुभूतेन पुत्रपौत्रादिनाम भवति, पित्रादेर्यबन्धुदत्तादि नामासीत् पुत्रादेरपि तदेव विधीयमानं नाम्ना नामोच्यते । अवयविन एकदेशोऽवयवस्तेन नाम, शृङ्गी द्विपदं चतुष्पदमित्यादि, इदमवयवप्राधान्यतया प्रवर्त्तते गौणनाम तु सामान्यरूपतया प्रवर्तत इति भेदः । संयोगस्सम्बन्धः, स चतुर्विधो द्रव्यसंयोगः क्षेत्रसंयोगः कालसंयोगः भावसंयोगश्चेति, आद्यः सचित्ताचित्तमिश्रद्रव्यभेदात्रिविधः गोमानित्यादि सचित्तद्रव्यसंयोगेन, छत्रीत्यादि अचित्तद्रव्यसंयोगेन, हालिक इत्यादि मिश्रद्रव्यसंयोगेन, हलस्याचेतनत्वाबलीवर्दानां सचेतनत्वात् । क्षेत्रसंयोगो यथा भारतो भरते जातत्वान्निवासाद्वा, ऐरवतो हैमवत इत्यादि, सुषमसुषमजः सुषमज इत्यादि कालसंयोगः, भावः पर्यायः, स च द्विधा प्रशस्तो ज्ञानादिस्तेन ज्ञानी दर्शनीत्यादि, अप्रशस्तः क्रोधादिस्तेन क्रोधी मानीत्यादिरिति भावसंयोगः संयोगप्रधानतया प्रवृत्तत्वादस्य गौणाझेदः । नामस्थापनाद्रव्यभावभेदेन प्रमाणं चतुर्विधम्, जीवादीनां प्रमाणमिति यन्नाम तन्नामप्रमाणं, नक्षत्रदेवताकुलपाषण्डगणादीनि वस्तून्याश्रित्य यस्य कस्यचिन्नामस्थापनं क्रियते सेह स्थापना, सैव प्रमाणं स्थापनाप्रमाणं तेन नाम भवति, यथा कार्तिकः कृत्तिकादत्त इत्यादि, कृत्तिकायां जातत्वात् कृत्तिकाभिर्दत्तत्वात्, एवं देवतादिप्रयुक्तान्यपि भाव्यानि । द्रव्यप्रमाणं धर्मास्तिकायादिनामानि षट्, तत्तद्रव्यरूपप्रमाणनिष्पन्नत्वात् । युक्तार्थत्वादिको गुणो भावः तेन वस्तुनः परिच्छिद्यमानत्वात्प्रमाणं तेन निष्पन्नं नाम भावप्रमाणम्, समासजतद्धितजधातुजनैरुक्तभेदात्तच्चतुर्विधम्, समासस्य सप्तविधत्वेन समासजं सप्तविधं दन्तोष्ठपुष्पित-कुटजकदम्बादिरूपम् । दोषिकस्सौत्रिक इत्यादि तद्धितजम् । भूरयं परस्मैपदी धातुः सत्तालक्षणार्थस्य वाचकत्वेन धातुजं नामेति, अभिधानाक्षरानुसारतो निश्चितार्थस्य वचनं निरुक्तं तत्र भवं नैरुक्तम्, तच्च मह्यां शेते महिष इत्यादिरूपम् । एतैर्दशभिर्नामभिस्सर्वस्यापि वस्तुनोऽभिधानद्वारेण सङ्ग्रहाद्दशनामेति दिक् ॥ 13 / / Page #50 -------------------------------------------------------------------------- ________________ 44 सूत्रार्थमुक्तावलिः केवी रीते एक विगेरे नाम जाणवा ते अहीं कहे छे. सूत्र-दश नामना भेदो 1-एकनाम, र-जीव, अजीव, 3-द्रव्य,गुण,पर्याय, 4-आगम, लोप प्रकृति, विकार, 5-नामिक नैपातिक, आख्यातिक, औपसर्गिक, मिश्र, 6-औदयिक, औपथमिक, क्षायिक, लायोपथमिक, पारिणामिक, सात्रिपातिक, 7-6, ऋषभ, गान्धार, मध्यम, पंचम, पैवत, निषाद, 8-विभक्ति प्रथम, द्वितीया, तृतीया, चतुर्थी, पंचमी, षष्ठी, सप्तमी, संबोधन, 9-वीर, शृंगार, अद्भुत, रौद्र, ब्रीडनक, बीभत्स, हास्य, करुण, शांत, 10-गौण, नागौण, आदानपद, प्रतिपक्षपद, प्रधानता, अनादि सिद्धांत, नाम, अवयव, संयोग, प्रमाण. नाग्नेति- जे कोई एक सत् एवा एक पण नामथी सर्वे पण विवक्षित पदार्थो कहेवाने शक्य थाय ते एक नाम, जीव-अजीव भेदवाळा द्रव्योना ज्ञानादि अने रूपादि गुणोना नारकत्व अने कृष्णत्व विगेरेना एक गुण पर्यायोना जे कोई नामो लोकमां रूढ छे ते सर्वे नामत्व एवा सामान्यने (सामान्य नामने) अव्यभिचारी होवाथी एक नाम शब्दथी कहेवाय छे. तेथी आ एक नाम थयुं. जीवा जीवाभ्यामिति-विद्यमान एवी सर्वे पण वस्तु ही श्री विगेरे स्वरूपवाळा एक अक्षरवाळा नामथी कहेवाय छे. अथवा लज्जा-बुद्धि-देवता विगेरे अनेक अक्षरवाळा नामथी कहेवाय छे. आथी एकाक्षर के अनेकाक्षर एवा बे नामथी विवलित सर्व पदार्थोनुं कथन थतुं होवाथी द्विनाम कहेवाय छे अथवा तो जगतमां जे वस्तु छे ते जीव नामथी, अजीव नामथी थवा योग्य छे एटले जीव-अजीव एवा बे नामथी विवक्षित सर्व वस्तुनो संग्रह थतो होवाथी द्विनाम थाय छे ए प्रमाणे सामान्य नामथी अने विशेष नामथी सर्व पदार्थोनो संग्रह थई शके छे. द्रव्यगुण पर्यावैरितिद्रव्य-गुण-पर्याय भेदथी वस्तु त्रण प्रकारनी छे. धर्मास्तिकाय विगेरे द्रव्य स्वरूप छे. वर्ण-गंध विगेरे गुण स्वरूप छे. एक-गुणत्व-काल- विगेरे पर्याय स्वरूप छे अने तेवी रीते जे कोई नाम छे. ते सर्वे पण द्रव्य नामथी-गुण नामथी-पर्याय नामथी थवा योग्य छे. आनाथी पर कोईपण नाम नथी, तेथी सर्वनो पण आनाथी संग्रह थई जतो होवाथी त्रिनाम एवुं कहेवाय छे. आ प्रमाणे द्रव्य विगेरे नामो सामान्यथी स्त्रीलींग, पुलिंग-नपुंसकलिंग एवा त्रण प्रकारना होवाथी त्रिनाम थाय छे. आगम-लोप-प्रकृति विकासइति-नम् sur3a विगेरे आगम छे. तेनाथी बनेला नाम आगमनाम छे. जेवी रीते "पनि' अहीं "नपुंसर्च phatava'evA सूत्रथी नम् आगम थतो होवाथी तेनाथी पधानी एवुं नाम बने छे. "संर-पार' विगेरे सुडुं आगमथी बने छे. "मनिषा' इत्यादि नामो सर विगेरेना लोपथी थाय छे. "सरसिकं वषे वान' vigere Page #51 -------------------------------------------------------------------------- ________________ अनुयोगद्वार नामो प्रकृति (शब्दना भावथी थयेल छे.) ए प्रमाणे बनी हती विगेरे प्रकृति भाव निष्पन्न शब्दो छे. वर्णनुं अन्य प्रकारे करवुं ते विकार कहेवाय, तेनाथी थयेल शब्द ते विकारनाम दंडा, तस्कर, षोडश विगेरे नामो ते दीर्घ विगेरे वर्ण विकारथी थाय छे अने तेवी रीते दरेक वस्तु आगम निष्पन्न, लोप निष्पन्न, प्रकृतिभाव सिद्ध, विकार ज नामथी थाय छे. आ चार नाम कहेवाय छे. नामिक आदि' अश्व इत्यादि शब्द सिद्ध नाम छे. कारण के, वस्तु पदार्थना वाचक छे. खलु विगेरे" शब्द नपातिक छे. कारण के, निपात गणमां अंतर्गत होवाथी "धावति' विगेरे शब्दो आप्यातिक छे. कारण के तेमां क्रिया प्रधान che. "pari vigere zabda aupasargika che. कारण के, उपसर्गमां कहेल छे. "संयत विगेरे' शब्द मिश्र छे. कारण के, उपसर्ग अने नामना समुदायथी निष्पन्न छे. आ पांचेय वडे सर्व पदार्थोने आलिंगन करातुं होवाथी एटले के आ पांच वडे सर्व पदार्थोनो समूह करातो होवाथी पंच नामत्व छे. औदयिकादि - अहीं नाम अने नामवाळानो अभेद उपचार होवाना कारणे नामना उपक्रममां नामथी अभिधेय (कहेवा योग्य) भाव स्वरूप अर्थनुं कथन छे एम जाणवुं. त्यां उदय एटले औदयिक-ज्ञानावरणीय विगेरे आठ प्रकारनी कर्म प्रवृतिओनुं पोतपोताना स्वरूपथी, विपाकथी, अनुभववुं अथवा उदयथी थयेल ते औदयिक, उदयथी थयेला एवा आ नाम पदार्थ बे प्रकारे छे. जीवन विशे उदय निष्पन्न अने अजीवने विशे उदय निष्पन्न. तेमां पहेली व्याख्या प्रमाणे नारक-तिर्यगू-मनुष्य-देव-पृथ्वीकाय विगेरे स्वरूप छे अने बीजी व्याख्या औदारिक विगेरे शरीर अने तेना व्यापारथी परिणमेल वर्ण-गंध स्वरूप छे. उपशम ए ज औपथमिक अथवा उपशमथी थयेल औपथमिक, 28 भेदथी भेदायेला एवा मोहनीय कर्मनो उपशम श्रेणीथी उपशम करवो ते प्रथम व्युत्पत्तिथी थयेल औपशमिक भाव छे. क्रोध विगेरे उपशांततामां जे कथन थाय छे ते सर्वे उपशमित छे. बीजी व्याख्याथी थयेल औपथमिक भाव छे. क्षय ए ज क्षायिक अथवा क्षयथी थयेल ए ज क्षायिक, उत्तरभेद सहित ज्ञानावरणीय विगेरे आठ कर्म प्रकृतिओनो सर्वथा नाश थवो ते प्रथम क्षायिक भाव, वळी क्षयथी थयेल तेना फळ छे. ते बीजो क्षायिकभाव, क्षय अने उपशम ए ज क्षायोपथमिक अथवा क्षायोपशमथी थयेल ते क्षायोपथमिक, केवलज्ञानने प्रतिबंध करनारी, उदयमां प्राप्ति थयेली एवी चार घातिकर्म प्रकृतिओनो क्षय अने उदयमां नहि प्राप्त थयेलानो उपशम ते क्षायोपथमिक भाव ते पहेली व्याख्यानो अर्थ, बीजी व्याख्यानो अर्थ मति-श्रुत-अवधि-मन:पर्यवज्ञाननी लब्धि मतिअज्ञानलब्धि स्वरूप che. Page #52 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः वस्तुनुं ते ते रूपे थवुं ते परिणाम छे अने ते ज पारिणामिक छे. अथवा तो परिणामथी थयेल ते पारिणामिक छे. सादि अने अनादि स्वरूपथी पारिणामिक भाव बे स्वरूपे छे. जीर्णत्वशब्द-अब्दवृक्ष-संध्या-गंधर्वनगर विगेरे सादि स्वरूप पारिणामिक भाव छे अने धर्म-अधर्मआकाश विगेरे अनादि स्वरूप पारिणामिक भाव छे. 46 औदयिक विगेरेमांथी be vigere भावोनुं मळवुं ते सन्निपात छे. ते सान्निपातिक अथवा तेनाथी थयेल ते सान्निपातिक, तेमां द्विकना संयोगथी दश भेद थाय छे. : दश भेद नाम : 1 औयिक औपमिक निष्पन्न 2 - औदयिक क्षायिक निष्पन्न 3 - औदियक क्षायोपमिक निष्पन्न 4 - औदयिक पारिणामिक निष्पन्न 5 - औपशमिक क्षायिक निष्पन्न - 6 - औपमिक क्षायोपशमिक निष्पन्न 7 - औपशमिक पारिणामिक निष्पन्न 8 - क्षायिक क्षायोपमिक निष्पन्न 9 - क्षायिक पारिणामिक निष्पन्न 10 - क्षायोपमिक पारिणामिक निष्पन्न ए प्रमाणे त्रणना संयोगमां दश, चारना संयोगमां पांच, पांचना संयोगमां एक ए प्रमाणे छव्वीस अनुयोग द्वारथी जाणवा. द्विक संयोगमां नवमो भांगो सिद्धने होय छे. बीजा नव द्विक संयोगी भांगा कोई जीवमां संभवता नथी, संसारी जीवने जन्यथी पण औदियक भावनी गति,क्षयोपमिक भावनी इन्द्रिय, पारिणामिक भावथी जीवत्व एम त्रणनो लाभ थतो होवाथी सर्वे भावो प्ररूपणा मात्र स्वरूप छे. आ छ भावोथी समस्त एवा धर्मास्तिकाय विगेरे पदार्थोनो संग्रह थतो होवाथी छ भावना वाचक नामो छ छे. ते प्रमाणे भाव छे. षड्ज विगेरे सात नाम छे. नासिका-कंठ-छाती-ताळु-जीभ-दांत आ छथी थयेलो स्वर ते ष'' स्वर कहेवाय छे. नाभिथी उठेलो कंठ शिर्षमां वागेलो स्वर ऋषभनी जेम नर्धन (अवाज करे छे) एटले ऋषभ कहेवाय छे. हृदय अने कंठमां वागेल, नाभिथी उठेल जुदी जुदी गंधने वहन करनार एवा वायुथी जन्य ते गांधार स्वर कहेवाय छे. छाती अने हृदयमांथी वागेल, नाभिथी उठेल, नाभिमां प्राप्त थयेलुं, वायुथी जन्य एवा स्वर मध्यम स्वर कहेवाय छे. नाभिथी उठेलो हृदय-कंठ-मस्तकमां वागेलो, वायुथी जन्य ते स्वर ते पंचम स्वर कहेवाय che. Page #53 -------------------------------------------------------------------------- ________________ अनुयोगद्वार पूर्वे कहेला स्वरोनुं अनुसंधान करतो स्वर धैवत स्वर. जेमां स्वरो बेसी जाय छे अने बीजानो पराभव करे छे.ते निषाद, आ स्वरो जीव-अजीव वडे निश्रा करायेल छे. मृदंगादि अजीवोमां पज विगेरे व्युत्पत्ति अर्थनो अभाव होवा छतां तेना सादृश्य होवाथी तेमां समृदंग आदि अजीवोमां) पजत्व आदि जाणवुं (जाणवा योग्य छे.) तेथी आ पज विगेरे सात नामोथी सर्व पण स्वर मंडलनुं अभिधान थतुं होवाथी सप्त नाम कहेवाय छे. विभक्तिओ आठ छे. - विभाग कराय छे. एटले के जेना वडे अर्थ प्रगट कराय छे ते विभक्ति कहेवाय छे. अहीं नामनी विभक्तिओ लेवी. परंतु आख्यातनी (धातु) विभक्तिओ नहि, ए आठ प्रकारनी छे. तेमांथी लिंग अने अर्थमात्रना प्रतिपादन स्वरूप निर्देश होय तो प्रथम विभक्ति थाय, अन्यतर क्रियामां प्रवर्तवानी इच्छा स्वरूप उपदेश होय तो द्वितीया विभक्ति, उपलक्षणथी रूद्र करोति' इत्यादिमां उपदेश विना पण द्वितीयानुं दर्शन थाय छे. ए प्रमाणे आगळ पण उपलक्षण जाणी लेवुं. विवक्षित क्रियानुं साधकतम करण (साधक) होय तो तृतीया विभक्ति. जेने अपाय छे ते गाय विगेरेना दानना पात्रभूत संप्रदान होय तो चतुर्थी विभक्ति थाय. वियोग करातानी मर्यादा भूत अपादान होय तो पंचमी विभक्ति, स्वस्वामिभाव विगेरे संबंधमां षष्ठी विभक्ति, आधारनो अर्थ होय तो सप्तमी विभक्ति अने आमंत्रण अर्थ होय तो संबोधन विभक्ति थाय छे. आ आठ विभक्तिना अंतवाळुं नाम आठ प्रकारनुं थाय छे अने विभक्ति सिवाय अन्य कोई नाम नथी. आ कारणथी आ नामाष्टक वडे सर्व वस्तनुं अभिधान (कथन) द्वारा संग्रह थतो होवाथी अष्टनाम छे. - वीर आदि नव रस - काव्यमां जोडायेला छे ते सहकारी कारणोथी उत्पन्न थयेला मनना विशेष विकार स्वरूप एवा रसो छे. उत्तम प्रकृतिवाळा पुरुष चरित्रना श्रवण विगेरे कारणोथी थयेल दान विगेरे उत्साहप्रकर्ष स्वरूप जे रस ते वीर रस. - सुंदर स्त्रीने जोवा विगेरेथी थयेलो रतिना प्रकर्ष स्वरूप ते शृंगार रस. - संभळायेलुं - शिल्प - त्याग - 5 - शौर्य - कर्म (काय) विगेरे सकल भुवनमां (अतिशयवाळुं) आश्चर्यवाळी चडियाती एवी कोईपण वस्तु अद्भुत कहेवाय, तेना दर्शन-श्रवण विगेरेथी थयेल रस पण उपचारथी विस्मय स्वरूप होवाथी अद्दभुत रस कहेवाय छे. - शत्रुजन, महाअरण्य विगेरेथी थयेल विकृत अध्यवसाय स्वरूप जे रस ते रौद्ररस. - लज्जा पामवा योग्य वस्तुना दर्शन विगेरेथी थयेल मन संकोच स्वरूप ते ब्रीडनकरस. Page #54 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः - वीर्य-लोहि-मूत्र-पुरीष विगेरेना दर्शन-श्रवणथी थयेलो जुगुप्साना (दुर्गछा) प्रकर्ष स्वरूप तेवो रस ते बीभत्सरस. - विकृत असंबंध परवचन-वेष-अलंकार विगेरेथी हास्यने योग्य एवा पदार्थथी थयेल मनना प्रकर्ष विगेरेनी चेष्टा स्वरूप जे रस ते हास्यरस. - प्रियाना वियोग विगेरेना कारणथी थयेल शोकना प्रकर्ष स्वरूप ते करूणरस. - परम गुरुना वचनना श्रवण विगेरेथी थयेल, उपशमना प्रकर्ष स्वरूप एवो जे रस ते शांत रस. आ रीते नव नामथी विवक्षित एवा सर्वरसनुं पण कथन थतुं होवाथी नव नाम एवुं कहेवाय छे. गौण विगेरे दश-गुणोथी थयेल ते गौण, जेम के श्रवण - तपन विगेरे पदो क्षमा स्वरूप - तप स्वरूप विगेरे गुणोथी निष्पन्न होवाथी ते गौण पदो छे. अन्तर्थ युक्त पद . वळी जे गुण निष्पन्न न होय ते नागौण एटले के जे अन्वर्थनो अनुयायि न होय जेम के "समुसमुद्र विगेरे पदो. समुद्ग शब्द कपूर आदिना आधार विशेषमां प्रवर्ते छे अने ते मुद्रग एटले मगनी अविद्यमानता (अभाववाळा) छे. समुद्र शब्द जलराशीमां प्रवर्ते छे अने ते आंगळीना आभरण विशेष मुद्रा (वींटी) रहित होय छे. 'गावीयते" एटले के जे पदथी शास्त्र विगेरेनो उच्चार करवा माटे पहेलेथी ज आरंभ कराय छे ते आदान अने आदान एवुं पद ते आदानपद, शास्त्रना अध्ययनना उद्देशक विगेरेनुं जे आदि पद ते आदानपद छे. कारणभूत एवा तेना वडे कोई अध्ययन होय छे. जेवी रीते 'सावंती' ए प्रमाणेना आचारनो पांचमुं अध्ययन छे, तेमां शरूआतमां ज 'बावंती चावंती' ए प्रमाणे आलावो छे. तेम आदानपदथी आ नाम छे आम अन्यत्र पण जाणवुं. विवणित धर्मने जे विपरित होय ते प्रतिपक्ष कहेवाय अने तेनुं वाचक जे पद ते प्रति- पक्ष पद कहेवाय. अमंगलकारी एवा पण "शृंगालि' शब्द अमंगलिक शब्दनो परिहार करवा माटे शिवा कहेवाय छे. प्रवृत्ति निमित्तना अभाव मात्रथी नागौण कहेवायुं छे एटले गौणनो प्रत्यक्ष नथी. प्रतिपक्ष पदनो प्रतिपक्ष धर्मना वाचकपणाने सापेक्ष होय छे. प्रधानताथी कांई पण थाय छे. जेम के अशोकवृक्षनी बहुलतावाळुं अने अल्प एवा आग्रादिना वृक्षो युक्तवन ते अशोकवन कहेवाय छे. गुणोथी व्याप्त एवा पदार्थ वाचक जे पद ते गौण पद कहेवाय छे. अनेक एवा गुणोथी घटित पदार्थोनुं आ वाचक छे एटलुं विशेष che. Page #55 -------------------------------------------------------------------------- ________________ 49 अनुयोगद्वार अनादिकालथी मांडीने आ वाच्य छे, आ वाचक छे एवा वाचवाचकभावथी सिद्ध थयेल जे बोध ते अनादि सिद्धांत अने तेनाथी थयेल नाम ते अनादि सिद्धांत नाम, जेम के धर्मास्तिकाय विगेरे पद आ पदथी वाच्य अर्थ क्यारेय पण अन्यथापणाने पामतो नथी, गौणपदथी प्रतिपाद्य एवो "प्रवीप' विगेरे पदार्थ तो दीपकलिका विगेरेने छोडीने पण प्रदीप विगेरे पदथी वाच्य थाय छे अने पिता-पितामह वाचकनुं ते नाम कहेवाय छे. हेतु-भूत एवा तेनाथी पुत्र-पौत्र विगेरेनुं नाम थाय छे, पिता विगेरेनुं जे बंधुदत्त विगेरे नाम हतुं, पुत्र विगेरेनुं पण ते ज कराय छे. ते नामथी नाम कहेवाय छे. अवयविनो एक भाग ते अवयव कहेवाय छे. जेम के शृंगी-द्विपद-चतुष्पद विगेरे आ नामो अवयवनी प्रधानताथी प्रवर्ते छे. गौण नाम तो सामान्यरूपी प्रवर्ते छे. एटले भेद छे. संयोग ए संबंध छे, ते द्रव्य संयोग चार प्रकारे छे. आद्य एवो द्रव्य संयोग, सचित्ताचित्त-मिश्र द्रव्यना भेदथी त्रण प्रकारे छे. "मन' इत्यादि पद सचित्त द्रव्योना, "छत्री' इत्यादि पदो अचित्त द्रव्योना अने "राति इत्यादि पदो मिश्र द्रव्योना संयोगथी प्रवर्ते छे. कारण के, हळ अचेतन, बळदो सचेतन, क्षेत्रना संयोगथी प्रवर्तेलो शब्द ते क्षेत्र संयोग जेम के भरतमां उत्पन्न थयेलो होवाथी अथवा भरतमां रहेतो होवाथी भारत कहेवाय छे. ए प्रमाणे ऐरवत-हैमवत पदो. सुषम सुषममां उत्पन्न थयेलो ते "सुषम सुषमा' कहेवाय. ए प्रमाणे सुषमज विगेरे पदो काल संयोग स्वरूप छे. भाव एटले पर्याय ते प्रशस्त अने अप्रशस्त भेदथी बे प्रकारे, ज्ञान विगेरे प्रशस्त भाव पर्याय, तेथी ज्ञानी-दर्शनी विगेरे पदो प्रशस्त भाव स्वरूप छे. क्रोध विगेरे अप्रशस्त छे. तेथी क्रोध-मानी विगेरे अप्रशस्त भाव संयोग छे. स्वरूप संयोगनी प्रधानताथी आ शब्द प्रवर्ततो होवाथी गौणपदथी भिन्न छे. नामस्थापना-द्रव्य-भाव भेदथी प्रमाण चार प्रकारनुं छे. जीवादिनुं प्रमाण ते नाम प्रमाण, नक्षत्रदेवता-कुल-पाषाण-गंड विगेरे वस्तुओने आश्रयीने जे कोई नामनी स्थापना कराय ते अहीं स्थापना ते ज प्रमाण ते स्थापना प्रमाण, तेनाथी नाम थाय छे. जेम के कार्तिक-कृत्तिकादत्त विगेरे, कृत्तिकामां उत्पन्न थयेलो होवाथी कार्तिक, कृत्तिका नक्षत्रथी अपायेल होवाथी कृत्तिकादत्त ए प्रमाणे देवता vigeree बनावेला नामो जाणवा. धर्मास्तिकाय विगेरे छ नामो छे ते ते द्रव्य स्वरूप प्रमाणथी बनेल होवाथी द्रव्य प्रमाण कहेवाय छे. "युतार्थवा योग्य अर्थवाळो जे गुण ते भाव कहेवाय छे, अने जे गुणोथी वस्तु जणाती होवाथी ते गुण प्रमाण भूत छे. तेनाथी बनेल नाम ते भाव प्रमाण, समाज, तद्धितज, धातुज, नैक्तज. ते भाव प्रमाण चार प्रकारनुं छे. समास सात प्रकारनो होवाथी समास ज पण दंत-ओष्ठ-पुष्यित-कुटज-कदंब विगेरे सात प्रकारनुं छे. दोषिक Page #56 -------------------------------------------------------------------------- ________________ 50 सूत्रार्थमुक्तावलिः सौत्रिक इत्यादि तद्धित छे. भूरय परमैपदी धातु छे. सत्ता स्वरूप अर्थनो वाचक होवाथी धातु ज नाम छे. अभिधान (कथन)ना अक्षरना अनुसार मिश्रित करेला अर्थनुं कहेवुं ते निरूक्त तेमां थयेल ते निरुक्त अने ते "मह्यां ते' महिष इत्यादि स्वरूप छे. आ गौण विगेरे दश नामथी सर्वे पण वस्तुना कथन द्वारा संग्रह थतो होवाथी दश नाम छे. आ प्रमाणे मात्र दिशा सूचन करेल छे. अथ शास्त्रीयोपक्रमान्तर्गतं तृतीयं प्रमाणमाह -- द्रव्यक्षेत्रकालभावैश्चतुर्विधं प्रमाणम् ॥ 14 ॥ द्रव्येति, असृतिप्रसृत्यादि प्रमाणं यद्वा धान्यद्रव्यादेः परिच्छेदः प्रमाणं, असृत्यादिकञ्च तद्धेतुत्वात् प्रमाणम्, तच्च द्रव्यविषयकत्वात्क्षेत्रविषयकत्वात्कालविषयकत्वाद्भावविषयकत्वाच्च चतुः प्रकारमित्यर्थः ॥ 14 ॥ हवे शास्त्रीय उपक्रमना अंतर्गत त्रीजा प्रमाणने कहे छे - द्रव्य-क्षेत्र-काल-भाव प्रमाण चार प्रकारनुं छे. असूति प्रसृति विगेरे प्रमाण छे अथवा तो धान्य विगेरेनो बोध ते प्रमाण छे अने तेमां अमृति विगेरे कारणभूत होवाथी ते पण प्रमाण छे अने ते प्रमाण द्रव्य-क्षेत्र-काल-भाव विषयक होवाथी चार प्रकारनुं छे. द्रव्यादि चारेय प्रमाणो प्रदेश संबंधि अने विभाग संबंधीपणाथी be prakAranA che ema kahe che. द्रव्यादिप्रमाणानां प्रदेशसम्बन्धित्वेन विभागसम्बन्धित्वेन द्वैविध्यमित्याह -- प्रदेशविभागाभ्यां द्रव्यक्षेत्रकालानां परिच्छेदा द्रव्यादिप्रमाणानि ॥ 15 ॥ प्रदेशेति, सर्वसूक्ष्मो भागः प्रदेशः, स्वगतप्रदेशान् विहायापरो विशिष्टः प्रकारो विभागः ताभ्यां द्रव्यादेर्यः परिच्छेदः स्वरूपावगमः स द्रव्यादिप्रमाणरूपः, भावप्रमाणस्यान्यादृशत्वाद्र्व्यक्षेत्रकालानामिति, द्रव्यादीत्यादिना क्षेत्रकालयोर्ग्रहणम् ॥ 15 / / प्रदेश अने विभागथी द्रव्य-क्षेत्र-कालना परिच्छेदो ते द्रव्यादि प्रमाण छे. सर्व सूक्ष्मभाग ते प्रदेश, पोतामां रहेला प्रदेशोने छोडीने बीजो विशिष्ट प्रकार ते विभाग छे. ते बन्ने वडे, द्रव्यादिनो जे परिच्छेद एटले के स्वरूपनो बोध थाय छे ते द्रव्यादि प्रमाणरूप छे. भाव प्रमाण अन्यो सरखो होवाथी अहीं द्रव्य-क्षेत्र-कालनां एम लखेल छे (परंतु भावपणुं ग्रहण करेलुं नथी.) कथं द्रव्यादीनां ताभ्यां परिच्छेद इत्यत्राह -- एकद्विव्याधणवः प्रदेशा मानोन्मानावमानगणिमप्रतिमानानि च विभागा द्रव्यस्य I66 Page #57 -------------------------------------------------------------------------- ________________ अनुयोगद्वार ____ एकेति, एकप्रदेशनिष्पन्नः परमाणुः, द्विप्रदेशनिवृत्तो द्विप्रदेशिक: प्रदेशत्रयघटितः त्रिप्रदेशिक इत्येवं यावदनन्तैः प्रदेशैस्सम्बद्धोऽनन्तप्रदेशिकः, ननु सर्वेषामेषां द्रव्यत्वेन प्रमेयत्वात्कथं प्रमाणत्वमिति चेन्मैवम्, प्रस्थकादिप्रमाणेन मितस्थ पुञ्जीकृतस्य द्रव्यादेर्लोके प्रस्थकादिरयं पुञ्जीकृतस्तिष्ठतीत्यादिव्यवहारेण द्रव्यस्यापि कर्मसाधनप्रमाणशब्दवाच्यत्वात्, तत्तत्प्रदेशनिष्पन्नत्वलक्षणं स्वरूपं करणव्युत्पत्त्या मुख्यं प्रमाणं द्रव्यन्तु तत्स्वरूपयोगादुपचारेण, भावव्युत्पत्तौ तु प्रमितिर्मुख्यं प्रमाणं, प्रमाणप्रमेये चोपचारत इति । धान्यमानादेस्स्वरूपन्तु न स्वगतप्रदेशाश्रयेण, किन्तु मानोन्मानादिपञ्चविधविभागेन, तत्र मानं धान्यविषयं रसविषयञ्च, धान्ये असृतिप्रसृत्यादिः, अवाङ्मुखहस्ततलरूपाऽसृतिः, तत्परिच्छिन्नं धान्यमपि तथा, असृतिद्वयनिष्पन्ना नावाकारताव्यवस्थापितप्राञ्जलकरतलरूपा प्रसृतिः, एवं सेतिकाकुडवप्रस्थकादयो विज्ञेयाः । रसो मद्यादिस्तद्विषयं मानं रसमानप्रमाणं, धान्यस्याद्रवत्वाच्छिखा भवति, रसस्य द्रवरूपत्वान्न शिखासम्भवः, अतो बहिःशिखाभावाद्धान्यमानाच्चतुर्भागवृद्धियुक्तं सेतिकादेर्यत्क्रियते तद्रसमानप्रमाणमुच्यते, षट्पञ्चाशदधिकशतद्वयपलमाना मणिकानाम रसमानं तस्या एव द्वात्रिंशत्तमभाग-वतित्वादष्टपलप्रमाणा द्वात्रिंशिका, मणिकाया एव षोडशभागवत्तित्वात् षोडशपलप्रमाणा षोडशिका इत्यादिमानमनुयोगद्वारेण भाव्यम् । यदुन्मीयते प्रतिनियतस्वरूपतया व्यवस्थाप्यते तदुन्मानम्, यथा पलस्याष्टमांशोऽर्धकर्षः, पलस्य चतुर्भागः कर्षः पलस्यार्धमर्धपलमित्यादि । अवमीयते परिच्छिद्यते हस्तादिना यत्तदवमानं खातादिः, चतुर्विशत्यङ्गुलमानो हस्तस्तच्चतुभिर्दण्ड-धनुर्युगनालिकाक्षमुशलरूपाः षड् संज्ञा लभ्यन्ते, वास्तु हस्तेन मीयते कृषिकर्मादिविषयभूतं क्षेत्रं दण्डेन मीयते, मार्गविषये धनुरेव मानं, कूपादि नालिकया मीयते, एवं युगादिरपि यस्य यत्र व्यापारो रूढस्तस्य तत्र वाच्य इति नैकेन चरितार्थत्वादन्यतरोपादानं व्यर्थमिति भाव्यम् । गण्यते तद्गणिमं यथा एकं दशं शतं सहस्रं दशसहस्रं शतसहस्रं दशशतसहस्रं कोट्यादि । मेयस्य सुवर्णादेः प्रतिरूपं सदृशं मानं प्रतिमानं यथा गुञ्जा, सपादा गुञ्जा काकिणी, त्रिभागोनगुञ्जाद्वयेन निष्पाव इत्यादि ॥ 16 / / __'द्रव्यादि प्रमाणानि' मे 56म द्रव्याहि समय 28 हि थी क्षेत्र भने सानु ग्रहण करवुं. प्रदेश अने विभागथी द्रव्यो विगेरे त्रणनो बोध केवी रीते थाय ते कहे छे. द्रव्यना प्रदेशो एक-बे-त्रण अणुओ छे अने द्रव्योना विभाग मान-उन्मान-अवमानमि-प्र्तिभान्. Page #58 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः एक प्रदेशथी बनेलो होय ते परमाणु, बे प्रदेशथी बनेलो होय ते क्रिप्रदेशिक, त्रण प्रदेशथी बनेलो होय ते त्रिप्रदेशिक ए रीते यावत् अनंत प्रदेशथी बनेलो होय ते अनंत प्रादेशिक आ सर्वे द्रव्य स्वरूप होवाथी प्रमेय स्वरूप che. to तेओनुं प्रमाणत्व केवी रीते आवो प्रश्न न करवो. प्रस्थक विगेरे मापथी पुंज रूपे (समूहरूपे) करायेल द्रव्यादिनो लोकमां आ प्रस्थक विगेरे पंज करायेल रहे छे, इत्यादि व्यवहारथी द्रव्य पण कर्म छे. साधन जेनुं एवा प्रमाण शब्दथी वाच्य छे. तद् तत् प्रदेश निष्पन्नत्व एवा स्वरूपवाळुं द्रव्य करण व्युत्पत्तिथी मुख्य प्रमाण छे. कारण के उपचारथी तेना स्वरूपनो योग थाय छे. वळी भाव व्युत्पत्तिमां तो प्रमिति मुख्य प्रमाण छे, कारण के प्रमाणनो प्रमेयमां उपचार थाय छे. धान्यना माप विगेरे स्वरूप तो पोतानामां रहेला प्रदेशना आश्रयिने नहि. परंतु मानौन्मान विगेरे पांच प्रकारना विभागथी थाय छे त्यां धान्य विषयवाळुं अने रसविषयवाळुं मान छे. धान्यमां अमृति-प्रसृति विगेरे मान छे. नीचामुखवाळा हाथना तळीया स्वरूप माप ते असृति, तेनाथी मपायेल धान्य पण असृति कहेवाय che. be असृतिथी निष्पन्न नावडीना आकारपणे रहेल, सीधा बे हाथना तळीयारूप ते प्रसृति ते प्रमाणे सेतिका कुडव-प्रस्थक विगेरे जाणवा. मघ विगेरे रस छे तेना विषयवाळुं माप रसमान प्रमाण कहेवाय छे. धान्य-द्रव्य (प्रवाही) स्वरूप न होवाथी शिखा थाय छे, रस स्वरूप होवाथी शिखा थती नथी. आथी बाह्य शिखानो अभाव होवाथी धान्यना मापथी चार भाग वृद्धिथी युक्त सेतिका विगेरे कराय छे ते रसमान प्रमाण कहेवाय छे. (256) बसोछप्पन पलना मापवाळुं मणिका नामनुं रसनुं माप छे. तेनो ज मणिकाना ज बत्रीशमां भागे रहेल होवाथी अष्टपल मापवाळुं 'त्रिशा' वाळुं माप छे. ते मणिकानुं सोळमां भागे रहेलुं होवाथी 16 पल मापवाळुं 'पोशी' नामनुं माप che. vigere मापो अनुयोगद्वारमांथी जाणवा. जे चोक्कस स्वरूपे व्यवस्थाप्य छे ते उन्मान, जेम के पलनो आठमो भाग ते अर्धकर्ष, पलनो चोथो भाग एटले कर्ष, पलना अडधानो अडधो ते अर्धपल, जे हाथ विगेरेथी जे मपाय छे ते अवमान, खाई विगेरे, चोवीश अंगुलना मापवाळो ते हाथ होय छे. चार हाथथी दंड-धन-युग-नालिका-अक्ष-मुशल रूप छ संज्ञा प्राप्त थाय छे. हाथ वडे घर मपाय छे. कृषि कर्मवाळुं क्षेत्र दंडथी मपाय छे. मार्गना विषयमां धनुष्य ज मापरूप छे. कुवादि विगेरे नालिकाथी मपाय छे. ए प्रमाणे युग विगेरे पण जेने ज्यां व्यापार रूढ छे. तेने त्यां कहेवुं, एक वडे फलितार्थ न थतो होवाथी कोई एकनुं उपादान व्यर्थ छे ए प्रमाणे विचारवुं. Page #59 -------------------------------------------------------------------------- ________________ अनुयोगद्वार 53 गाय ते गशिम - भ } खेड-श-सो-हभ2-6श हभर-सो भर- (खेड साज) सो सो हभर (हश साज) झेटि (रोड) आहि. सुवर्ण विगेरेना मेयना सरखुं माप ते प्रतिमान जेवी रीते गुंजा-सवागुंजा ते काकिनी त्रीजा भागनी न्युन एवा बे गुंजाथी निष्पाव थाय छे. हवे क्षेत्रना परिच्छेदने बतावे छे अथ क्षेत्रस्य परिच्छेदकं दर्शयति -- क्षेत्रान्तिमभागः प्रदेशः, अगुलवितस्तिरत्निकुक्षिधनुर्गव्यूतयोजन श्रेणिप्रतरलोकालोका विभागाः क्षेत्रस्य ॥ 17 ॥ क्षेत्रेति, क्षेत्रस्य निर्विभागा ये भागास्तैरेकादिक्रमेण निष्पन्नं प्रदेशनिष्पन्नं, एकप्रदेशावगाढाद्यसंख्येयप्रदेशावगाढपर्यन्तं भावनीयम्, विभागे अङ्गुलं त्रिविधं, आत्माङ्गुलमुत्सेघाङ्गुलं प्रमाणाङ्गुलञ्चेति, तत्र ये यस्मिन् काले भरतसगरादयो मनुष्याः प्रमाणयुक्ता भवन्ति तेषां सम्बन्ध्यत्रात्मा गृह्यते, आत्मनोऽङ्गुलमात्माङ्गुलं इदञ्चानियतप्रमाणं, पुरुषाणां कालादिभेदेनानवस्थितमानत्वात्, एतदङ्गुलप्रमाणेन षडङ्गुलानि पादमध्यप्रदेश: इमौ युग्मीकृतौ वितस्तिः, द्वे वितस्तीरनिः रनिद्वयं कुक्षिः, कुक्षिद्वयनिष्पन्नं धनुरिति, षट् प्रमाणविशेषाः दण्डधनुर्युगनालिकाऽक्षमुशलाः, द्वे धनुःसहस्त्रे गव्यूतं चत्वारि गव्यूतानि योजनं, वक्ष्यमाणप्रमाणङ्गुलेन यद्योजनं तेनासंख्येया योजनकोटीकोट्यः संवर्त्तितसमचतुरस्त्रीकृतलोकस्यैका श्रेणिर्भवति, इयमेव श्रेणिस्तयैव गुणिता प्रतरः सोऽपि श्रेण्या गुणितो लोकः, अयमपि संख्येयेन राशिना गुणितस्संख्येया लोकाः, अनन्तैश्च लोकैरलोक इति, संवर्त्यलोकस्य घनीकरणमनुयोगद्वारादिभ्योऽवसेयम् । नारकादिशरीराणामुच्चैस्त्वनिर्णयार्थमङ्गलमुत्सेधाङ्गुलम्, तच्चानेकविधंतत्कारणस्य उत्तरोत्तरमष्टभिर्गुणितस्य परमाणुत्रसरेणुरथरेणुवालाग्रलिक्षायूकायवानामनेकविधत्वात् । परमाणुर्हि द्विविधः, सूक्ष्मो व्यावहारिकश्च । सूक्ष्मश्च 'कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्चेऽति लक्षितः परमाणुर्निश्चय - नयाभिमतो निर्विभागः परमाणुः, यस्त्वेतैरनेकैर्जायते तं सांशत्वात् स्कन्धमेवायं नयो व्यपदिशति, नैश्चयिकोऽत्र परमाणुर्न विवक्षितः किन्तु व्यावहारिक एव । व्यवहारनयो हि तादृशानेकपरमाणुनिष्पन्नोऽपि यश्शस्त्रच्छेदाग्निदाहादिविषयो न भवति तमद्यापि तथाविधस्थूलताऽप्रतिपत्तेः परमाणुत्वेन व्यवहरति, एभिरष्टभिः श्लक्ष्णश्लक्ष्णिका, आभिरष्टाभिरूर्ध्वरेणुः, अष्टभिरेभिस्त्रसरेणु, अष्टाभिश्चैभिः रथरेणुरित्येवं द्रष्टव्यम् । प्रमाणाङ्गुलन्तु सहस्रगुणितादुत्सेधाङ्गुलप्रमाणाज्जातं, परमप्रकर्षरूपं Page #60 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः प्रमाणं प्राप्तमङ्गुलं वा प्रमाणाङ्गुलं नातः परं बृहत्तरमङ्गुलमस्तीति, यद्वा समस्तलोकव्यवहारराज्यादिस्थितिप्रथमप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणीकाले तावद्युगादिदेवो भरतो वा तस्याङ्गुलं प्रमाणाङ्गुलम्, विशेषोऽत्रानुयोगद्वारादितो विज्ञेयः ॥ 17 ॥ क्षेत्रनो अंतिम भाग ते प्रदेश. अंगुल-वितस्ति-रत्नकुक्षि-धन-गभूत-योजन-श्रेणी-प्रतरलोक-अलोक विगेरे क्षेत्रना विभागो छे. 54 क्षेत्रना निर्विभाज्य जे भागो ते एक विगेरेना क्रमथी बनेल ते प्रदेश निष्पन्न कहेवाय छे. एक प्रदेशथी अवगाढ विगेरेथी मांडीने असंख्य प्रदेशना अवगाढ (व्याप्त) सुधी विचारवुं. (असंख्य प्रदेशथी बनेलो ते असंख्यप्रदेश निष्पन्न कहेवाय.) विभागमां अंगुल त्रण प्रकारनुं छे. आत्मांगुल, उत्सेध-अंगुल-प्रमाण अंगुल त्यां जे काले भरत-सगर विगेरे मनुष्यो जे प्रमाण युक्त छे तेओना संबंधि ए काले अहीं आत्मा ग्रहण कराय छे (ते आत्मानुं अंगुल ते आत्मांगुल) ते अनियत प्रमाणवाळुं छे. कारण के, काळ विगेरेना भेदथी पुरुषो अनियत प्रमाणवाळा छे. आ अंगुलना मापथी पगनो मध्य प्रदेश ते छ अंगुल छे अने युग्म करायेल एवा बे पगना मध्यप्रदेश (बारांगुल) वितस्ति, बे वितस्ति एटले (24 अंगुल) एक रत्न, बे रत्नि (48 अंगुल) एटले एक कुक्षि, बे कुक्षि (96 अंगुल) एक धनुष, दंड-धनु-युग* नालिका-अक्ष-मुशल आ छ विशेष प्रमाणो che. be हजार धनुषनुं 1 गाउ थाय, चार गाउ बराबर एक योजन थाय छे. हवे कहेवाता प्रमाणांगुलथी जे योजन थाय छे. ते योजनथी असंख्य कोटाकोटी योजन स्वरूप एवी चार खूणाने समान करीने बनावायेल (समचतुरग्न) लोकनी एक श्रेणी थाय छे. आ ज श्रेणी श्रेणी वडे गुणायेल प्रतर थाय छे. ते प्रतर श्रेणीथी गुणायेलो लोक थाय छे अने आ लोक पण संख्येय राशिथी गुणायेल संख्यात लोक थाय छे अने अनंतलोकथी गुणायेल ते अलोक थाय छे. बनेला अलोकनुं घनी करवुं ते अनुयोगद्वार विगेरेथी जाणवुं. नारक विगेरेना शरीर उंचाईना निर्णय माटे जे अंगुल ते उत्सेधांगुल, ते अनेक प्रकारनुं छे, कारण के, तेना उत्तरोत्तर आठथी गुणायेल अने तेना कारणभूत एवा परमाणु-त्रस-रेणुरथरेणु-वालाग्न-लिक्षा-यूका-यव अनेक प्रकारना छे. परमाणु बे प्रकारे छे. सूक्ष्म अने व्यवहारिक 'अन्त्यकारण नित्य एक रस अने एक गंध वर्णवाळो, बे स्पर्शवाळो अने कार्यनालिंग स्वरूप एवो सूक्ष्म परमाणु होय छे.' एवा श्लोकथी ओळखावायेलो परमाणु निश्चयनयने मान्य निर्विभागी एवो सूक्ष्म परमाणु छे अने वळी जे अनेक एवा आ सूक्ष्म परमाणुथी थाय छे. तेने आ नय (फक्त निश्चयनय) अंशवाळो होवाथी स्कंध ज कहे छे. अहीं नैश्चयिक परमाणु (निश्चयनयने अभिमत) एवो परमाणु विवक्षित नथी, परंतु व्यवहारिक (व्यवहारिक नयने अभिमत) परमाणु इष्ट छे. तेवा प्रकारना अनेक परमाणुथी Page #61 -------------------------------------------------------------------------- ________________ अनुयोगद्वार निष्पन्न एवो पण जे शस्त्र छेद-अग्निदाह विगेरेनो विषय थतो नथी. हजु पण तेवा प्रकारनी स्थूलताने नहि पामेलो होवाना कारणे तेने व्यवहारनय परमाणु तरीके कहे छे. आठ परमाणुथी एक श्लष्ण श्लणिका आठ ग्लणथी एक उर्ध्वरेणु, आठ उर्ध्वरेणुथी एक त्रसरण, आठ त्रसरेणुथी एक रथरेणु विगेरे जाणवुं. हजार उत्सधांगुलथी गुणायेल एक प्रमाणांगुल थाय छे अथवा परम प्रकर्ष स्वरूप प्रमाणने पामेल एवुं अंगुल ते प्रमाणांगुल, आनाथी मोटुं अंगुल छे नहि अथवा तो समस्त लोकना व्यवहार राजय विगेरेनी स्थितिना प्रथम प्रणेता तरीके प्रमाणभूत आ अवसर्पिणी कालमां तो युगादिदेव अथवा भरत छे एना अंगुल ते प्रमाणांगुल, अहीं विशेष अनुयोगद्वारमांथी जाणवुं. अथ कालस्य परिच्छेदकं दर्शयति-- निर्विभाज्यकालभागः प्रदेशः समयावलिकोच्छवासनिःश्वासप्राणस्तोकलवमुहूर्ताहोरात्रपक्ष- मासर्वयनसंवत्सरयुग-पूर्वाङ्गादयो विभागः कालस्य ॥ 18 ॥ निविभाज्येति, कालस्य निविभागा ये भागास्तैरेकादिक्रमेण निष्पन्नः परमाणुः स्कन्धो वा, एकसमयस्थितिकमारभ्य यावदसंख्येयसमयस्थितिकः प्रदेशनिष्पन्नो भाव्यः, समयेति, समयः परमसूक्ष्मः कालः, समयानां समुदायादावलिकैका, संख्येयावलिकाभिरुच्छ्वासः, संख्येयावलिकाभिश्च निःश्वासः तुष्टस्य जराऽपीडितस्य व्याध्यनभिभूतस्य च जन्तोरेक उच्छासयुक्तो निःश्वास एकः प्राणः, सप्त प्राणा एकस्स्तोकः सप्त स्तोका एको लवः, सप्तसप्ततिलवा मुहूर्तः, त्रिंशता मुहूर्तेरहोरात्रं, पञ्चदशभिस्तैः पक्षः ताभ्यां द्वाभ्यां मासः, मासद्वयेन ऋतुः, ऋतुत्रयमानमयनं, अयनद्वयेन संवत्सरः पञ्चभिस्तैर्युगं, चतुरशीत्या लक्षैः पूर्वाङ्गं तदपि चतुरशीत्या लक्षैर्गुणितं पूर्वं, एवं पूर्वपूर्वराशिः चतुरशीतिलक्षैर्गुणितं उत्तरोत्तरं त्रुटिताङ्गत्रुटिताटटाङ्गाटटाववाङ्गाववहुहुकाङ्गहुहुकोत्पलाङ्गोत्पलपद्माङ्गपद्मनलिनाङ्गनलिनार्थनिपूराङ्गर्थनिपूरायुताङ्गायुतनयुताङ्गनयुतप्रयुताङ्गप्रयुतचूलिकाङ्गचूलिकाशीर्ष-प्रहेलिकाङ्गशीर्षप्रहेलिकारूपो भवति, एतावत्पर्यन्तं गणितस्य विषयः, अतः परं सर्वमौपमिकम्, उपमानमन्तरेण यत्कालप्रमाणमनतिशायिना गृहीतं न शक्यते तदौपमिकम् । तच्च द्विधा पल्योपमं सागरोपमञ्च, तत्र पल्यो धान्यपल्य इव स्यात्, तच्च वृत्तात्वादैर्घ्यविस्ताराभ्यां प्रत्येकमुत्सेधाङ्गुलक्रमनिष्पन्नं योजनं, उच्चत्वेनापि तद्योजनं किञ्चिन्न्यूनयोजनषड्भागाधिक योजनत्रयं परिधिः स पल्यः, तेनोपमा यस्मिन् तत्पल्योपमं, एतच्च त्रिविधं उद्धारपल्योपममद्धापल्योपमं क्षेत्रपल्योपमञ्चेति, एतेषां स्वरूपाणि अनुयोगद्वारादवसेयानि । Page #62 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः पल्योपमानां दशभिः कोटाकोटीभिरेकं सागरोपमं भवति । दशसागरोपमकोटाकोटिमानात्ववसर्पिणी, तावन्मानैवोत्सर्पिणी, अनन्ता उत्सपिण्यवसर्पिण्यः पुद्गलपरावर्त्तः, अनन्तास्तेऽतीताद्धा, तावन्मानैवानागताद्धा अतीतानागतवर्तमानकालस्वरूपा सर्वाद्धेति ॥ 18 ॥ कालनुं परिच्छेदक बतावे छे - निविभाजय कालनो भाग ते प्रदेश, समय-आवलिका-उच्छवास-निःश्वास-प्राण-स्तोक-लवमुहूर्त-अहोरात्र-पक्ष-मास-ऋतु-अयन्-संवत्सरयुग-पूर्वाग विगेरे कालना विभाग छे. कालना निर्विभाजय जे भाग तेनाथी एक विगेरे क्रमथी बनेल परमाणु अथवा स्कंध थाय छे. एक समयनी स्थितिथी मांडीने यावत् असंख्य समयनी स्थितिवाळो प्रदेशथी निष्पन्न जाणवो. परम सूक्ष्म कालने समय कहेवाय छे. समयोना समुदायथी एक आवलिका, संख्याती आवलिकाओथी एक उवास, संख्याती आवलिकाओथी एक निःश्वास थाय छे अने हृष्टपुष्ट, जराथी नहि पीडायेलो अने व्याधिथी अपराभूत एवा जीवनो एक उच्छवासथी युक्त एवो निःश्वास (श्वासोश्वास) ए एक प्राण थाय छे. सात प्राण बराबर एक स्तोक, सात स्टोक बराबर एक लव, सित्योत्तर लव बराबर एक मुहूर्त, त्रीस मुहूर्त बराबर एक अहोरात्र, पंदर अहोरात्र बराबर एक पक्ष, ते बे पक्ष वडे एक मास, बे मास वडे ऋतु, त्रण ऋतुमानथी एक अयन, बे अयन वडे संवत्सर अने ते पांच संवत्सर वडे युग, 84 लाख वडे पूर्वाग, तेने पण 84 लाख वडे गुणवाथी पूर्व, ए प्रमाणे पूर्व-पूर्व राशि 84 लाख वडे गुणवाथी उत्तरोत्तर त्रुटितांग, त्रुटिताटांग, अटटाववांग, अववऊहुकांग, हहुकोत्पलांग, उत्पलपमांग, पद्मनलिनांग, नलिनार्थनिपूरांग, अर्थनिपूरायुतांग, अचूतनयुतांग, नयुतप्रयतांग, प्रयुतचूलितांग, चूलिकाशीर्षप्रहेलिकांग, शीर्षप्रहेलिकारूप थाय छे. अहीं सुधी गणितनो विषय छे. आना पछी बधुं औपनिक छे. उपमान विना जे काळनुं प्रमाण ते जे काळ अनतिशायी व्यक्ति वडे ग्रहण करवानुं शक्य नथी ते औपमिक अने ते बे प्रकारनुं पल्योपम अने सागरोपम, त्यां पल्य एटले धान्यना पल्य जेवुं होय छे अने ते गोल होवाथी दीर्धता अने विस्तारथी प्रत्येक उत्सधांगुलना क्रमथी निष्पन्न योजन प्रमाण होय अने उंचाईमां पण ते योजन प्रमाण, कांईक न्यून एक योजन छे भागथी अधिक, त्रण योजननी परिधिवाळो ते पल्य कहेवाय छे. तेनी उपमा जेमां छे ते पल्योपम अने ते त्रण प्रकारनुं छे. उद्धार पल्योपम-अद्धापल्योपम-क्षेत्रपल्योपम, आनुं स्वरूप अनुयोगद्वारादिमांथी जाणवुं. Page #63 -------------------------------------------------------------------------- ________________ 57 अनुयोगद्वार दश कोटाकोटी पल्योपमनो एक सागरोपम, दश सागरोपम कोटाकोटी मान अवसर्पिणी, ते ज माननी उत्सर्पिणी, अनंती उत्सर्पिणी-अवसर्पिणीनो एक पुद्गल परावर्त, अनंता ते अतीताद्धा, तेटला ज मानना अनागताद्धा, अतीत-अनागत-वर्तमान स्वरूप सद्धा, ते आ प्र्भाए। छे. अथ भावप्रमाणमाचष्टे-- गुणनयसंख्यारूपं भावप्रमाणम् ॥ 19 / / गुणेति, भावो वस्तुपरिणामः यथा ज्ञानादिर्वर्णादिश्च, प्रमीयते यत्तत्प्रमाणं भाव एव प्रमाणं भावप्रमाणम् । तच्च त्रिविधं गुणप्रमाणं नयप्रमाणं संख्याप्रमाणञ्चेति, प्रमीयते हि गुणैर्द्रव्यं, गुणाश्च गुणरूपतया, अतः प्रमाणता गुणानाम्, गुणप्रमाणञ्च जीवगुणप्रमाणमजीवगुणप्रमाणमिति द्विविधम् । जीवस्य गुणा ज्ञानदर्शनचारित्राणि तद्रूपं प्रमाणमाद्यम्, तत्र ज्ञानरूपो गुणः प्रत्यक्षानुमानोपमानागमभेदतश्चतुर्विधः प्रत्यक्षमपि इन्द्रियनोइन्द्रियभेदेन द्विविधम्, ऐन्द्रियमपि पञ्चेन्द्रियापेक्षया पञ्चविधम् । नोइन्द्रियजञ्चावधिमनःपर्यवकेवलरूपम्, इन्द्रियजस्य प्रत्यक्षत्वं व्यवहारापेक्षया विज्ञेयम् । अनुमानञ्च पूर्ववत् शेषवत् दृष्टसाधर्म्यवच्चेति त्रिविधम् । पूर्वदृष्टलिङ्गद्वारा गमकमनुमानं पूर्ववत्, यथा मत्पुत्रोऽयमनन्यसाधारणक्षतादिलक्षणविशिष्ट-लिङ्गोपलब्धेरिति, अत्र हि बाल्यावस्थायां कोऽपि स्वदेशात्कुत्रापि पलायितः, पुनः कालान्तरे युवा सन् कथमपि प्रत्यागः, तं. तन्माता पूर्वदृष्टेन क्षतादिविशिष्टलिङ्गेनानुमिनोति पूर्ववदिदम् । न चायं हेतुस्साधर्म्यवैधर्म्यदृष्टान्ताभावादगमक इति वाच्यम्, अन्यथाऽनुपपत्तिमात्रस्यैव गमकत्वेन तस्या अत्र सत्त्वात् । जिज्ञासितार्थादन्योऽर्थश्शेषः, सो यस्य गमकस्तच्छेषवत्, तच्च पञ्चविधं, यथा हेषाशब्देन कार्येण तत्कारणमश्वमनुमिनुते, विशिष्टमेघोन्नत्या कारणेन तत्कार्यस्य वृष्टेरनुमानम्, गन्धादिना प्रतिनियतेन गुणेन तद्धेतुः पुष्पादेरनुमानम्, विशिष्टशृङ्गाद्यवयवोपलम्भेनावयविनो महिषादेरनुमानम्, घूमबलाकाद्याश्रयेणाश्रयिणो वह्निजलादेरनुमानमिति । पूर्वोपलब्धार्थेन सह साधर्म्य गमकतया यस्य तदनुमानं दृष्टसाधर्म्यवत्, पूर्वमर्थस्य सामान्यतो विशेषतो वा दृष्टत्वादिदं सामान्यदृष्टं विशेषदृष्टं चेति द्विविधम्, आद्यं तथा नालिकेरद्वीपादायातः कश्चित् कञ्चनैकं पुरुषं दृष्ट्वाऽनुमिनोति यथाऽयमेकः पुरुषः पुरिदृश्यमान एतदाकारविशिष्टस्तथाऽत्र बहवोऽपरिदृश्यमाना अपि पुरुषा एतदाकारसम्पन्ना एव, एतत्स्थानीयपुरुषत्वाविशेषात्, अन्याकारत्वे तादृक् पुरुषत्वहानिप्रसङ्गात्, गवादिवत् एवं यदि प्रथमं बहवः पुरुषा Page #64 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः वीक्षितास्तदा यथाऽमी परिदृश्यमानाः पुरुषा एतदाकारवन्तः तथाऽपरोऽप्येकः पुरुष एतदाकारवानेव, एतत्स्थानीयपुरुषत्वात्, अपराकारत्वे तद्धानिप्रसङ्गादश्वादिवदिति । द्वितीयं यथा कोऽपि कञ्चन पुरुषं क्वचिदृष्ट्वा तद्दर्शनाहितसंस्कारोऽसंजातत्प्रमोषस्समयान्तरे बहुपुरुषसमाजमध्ये तमेव पुरुषविशेषमुपलभ्य मानयति यः पूर्व मयोपलब्धस्स एवायं पुरुष:, तथैव प्रत्यभिज्ञायमानत्वात्, उभयाभिमतपुरुषवदिति । सदृशवस्तुग्राहकमुपमानं साधर्म्यापनीतवैधर्म्यापनीतभेदतो द्विविधम्, उभयमपि किञ्चित्साधर्म्येण वैधर्म्येण वोपनीतं, प्रायः साधर्म्येण तद्वैधर्म्येण वोपनीतं, सर्वसाधर्म्येण तथाविधवैधर्म्येण वोपनीतमिति त्रिविधम्, किञ्चित्साधर्म्येणोपमानोपमेयभावः मूर्त्तत्वेन मन्दरसर्षपयोः सोदकत्वमात्रेण समुद्रगोष्पदयोरित्यादि, प्रायस्साधर्म्येण गोगवययोः खुरककुदविषाणलाङ्गूलादिभ्यः, एषामुभयोस्समानत्वात्, सकम्बलत्वाद्गोः वृत्तकण्ठत्वाद्गवयस्य प्रायः साधर्म्यं बोध्यम्, सर्वसाधर्म्येण अर्हता अर्हत्सदृशं कृतमित्यादि । किञ्चिद्वैधर्म्यात् यादृशः शाबलेयो न तादृशो बाहुलेयो यथा चायं न तथेतर इत्यादि, अत्र च शेषधर्मैस्तुल्यत्वाद्भिन्ननिमित्तजन्मादिमात्रतस्तु वैलक्षण्यात् किञ्चिद्वैधर्म्यम् । प्रायोवैधर्म्याद्यथा वायसो न तथा पायसः, यथा च पायसो न तथा वायस इति, अत्र संचेतनत्वाचेतनत्वादिभिर्बहुभिर्धर्मैर्विसंवादात् शब्दगतवर्णद्वयेन सत्त्वादिमात्रतश्च साम्यात्प्रायो वैधर्म्यम् । सर्ववैधर्म्यन्तु न कस्यचित्केनापि सम्भवति, सत्त्वप्रमेयत्वादिभिस्सर्वभावानां समानत्वात्, तैरप्यसमानत्वेऽसत्त्वप्रसङ्गात्, किन्तु नीचेन नीचसदृशं गुरुघातादिकृतमित्युदाहरणम्, न च सादृश्यस्यैवेदं निदर्शनं न वैधर्म्यस्येति वाच्यम्, नीचोऽपि प्रायो नैवंविधं महापापमाचरति किं पुनरनीचस्ततस्सकलजगद्विलक्षणप्रवृत्तत्वविवक्षया वैधम्र्योक्तेः । लौकिकलोकोत्तरभेदेनागमो द्विविधः सूत्रार्थतदुभयागमभेदेन, आत्मागमानन्तरागमनपरम्परागमभेदेन वा त्रिविधस्सः । मिथ्यादृष्टिसंदृब्धो भारतादिर्लौकिकः, अर्हदादिभिः प्रोक्तो लोकोत्तरः । सूत्रमेव सूत्रागमः, तदर्थश्चार्थागमः सूत्रार्थोभयरूपस्तु तदुभयागमः । विना गुरूपदेशेनात्मन एवाऽऽगम आत्मागमो यथा तीर्थंकराणामर्थस्यागमः, स्वयमेव केवलेनोपलब्धेः । गणधराणां सूत्रस्यात्मागमः, स्वयमेव ग्रथितत्वात्, अर्थस्य त्वनन्तरागमोऽनन्तरमेव तीर्थकरादागतत्वात् । गणधर शिष्याणां जम्बूस्वामिप्रभृतीनां सूत्रस्यानन्तरागमः अव्यवधानेन गणधरादेव श्रुतेः, अर्थस्य गणधरेण व्यवहितत्वात् परम्परागमः । तत ऊर्ध्वकालीनानां सर्वेषां सूत्रस्यार्थस्य नात्मागमो नानन्तरागमो वा किन्तु परम्परागम एवेति । दर्शनावरणक्षयोपशमादिजं सामान्यमात्रग्रहणं 58 Page #65 -------------------------------------------------------------------------- ________________ अनुयोगद्वार दर्शनं तदेवात्मनो गुणस्तद्रूपं प्रमाणं दर्शनगुणप्रमाणं चक्षुरचक्षुरवधिकेवलदर्शनरूपचतुष्टयभेदवत् । तत्तदावरणक्षयोपशमादिसमुद्भूतानि तत्तल्लब्धिमतो जीवस्य तत्तदर्शनरूपाण्येतानि । सावद्यविरतिरूपं चारित्रं तदेवात्मनो गुणस्तद्रूपं प्रमाणं सामायिकादिभेदात्पञ्चविधम् । प्रपञ्चितमेतत्सर्वं तत्त्वन्यायविभाकरे सटीके । अनन्तधर्मात्मकवस्तुन एकांशेन नयनं नयः स एव प्रमाणं नयप्रमाणं प्रस्थकदृष्टान्तेन वसतिदृष्टान्तेन प्रदेशदृष्टान्तेन च हेतुभूतेन त्रिविधम्, नैगमादयश्च विस्तरस्तत्त्वन्यायविभाकरे प्रपञ्चिताः, सामान्येन चात्राग्रे निरूपयिष्यन्ते । प्रस्थकदृष्टान्तश्च प्रस्थको धान्यमानहेतुद्रव्यविशेषः, यः कश्चित् पुरुषः प्रस्थकहेतुभूतकाष्टच्छेदाय कुठारकरो वनं गच्छन् पथि केनचित्पृष्टो क्व भवान् व्रजतीति प्रस्थकार्थं यामीति यद्ब्रवीति असौ नैगमव्यवहाराभ्यामविशुद्धाभ्यां प्रथमो वने उपचारः, न च प्रस्थकार्थं वने गच्छतः प्रस्थकेच्छाया मुख्यार्थस्याबाधितत्वाकथं प्रस्थकपदस्योपचार इति वाच्यम्, प्रस्थकयोग्यवृक्षप्राप्तिरूप-क्रियाविशिष्टवनस्यैव बोधात्, अधिकरणाकाङ्क्षोत्थापकक्व शब्दसामर्थ्यात् । न च तर्हि सप्तम्यन्तप्रश्ने सप्तम्यन्तमेवोत्तरमुचितमिति, वाच्यं, तथापि प्रस्थकेऽहं व्रजामीत्यत्र प्रस्थकपदस्य वने उपचारस्यावश्यकत्वात् । वृक्षं छिन्दन्तं दृष्ट्वा किं भवान् छिनत्तीति प्रश्ने प्रस्थकं छिनमीत्युत्तरे प्रस्थकपदस्य छेदनयोग्ये काष्ट उपचारः काष्ठस्य प्रस्थकं प्रति कारणत्वात्, अयमुपचारः पूर्वस्माच्छुद्धः नैगमव्यवहारयोः, पूर्वस्मात् किञ्चिदत्रासन्नत्वाद्विशुद्धत्वम् । एवमेवाग्रेऽपि पूर्वपूर्वापेक्षया यथोत्तरस्य विशुद्धता भाव्या । एवं क्रमेण किं भवान् तक्ष्णोति, उत्किरति, उल्लिखति, करोतीति प्रश्नेषु प्रस्थकं तक्ष्णोमि उत्किरामि उल्लिखामि करोमीत्युत्तरेषु प्रस्थकपदस्य तक्षणादिक्रियायोग्यकाष्ठेषूपचारा भवन्ति, तथा च नैगमव्यवहारावतिशुद्धौ उत्कीर्णनामानं प्रस्थकपर्यायवन्तं प्र्स्थ्क्माह्तुः। सङ्ग्रहनयस्तु आसादितप्रस्थकपर्यायं धान्येन पूरितं प्रस्थकमाह, धान्यापूर्णमितरद्रव्याविशिष्टं विहाय नैगमोपदर्शितार्थ-संकोचकत्वेन स्वनाम्नोऽन्वर्थत्वसिद्धेः । अयं हि विशुद्धत्वात्कारणे कार्योपचारं कार्याकरणकाले च प्रस्थकञ्च नाङ्गीकुरुते, न चार्थक्रियाभावाभावाभ्यां द्रव्यभेदाभ्युपगमे ऋजुसूत्रमतानुप्रवेश इति वाच्यम्, नैगममतार्थसंकोचनाय क्वचित्तथोपगमेऽपि सर्वत्र तथाभ्युपगमाभावेन तदनुप्रवेशाभावात् । इत्थञ्चार्थक्रियाकारितदकारि प्रस्थकव्यक्तिभेदार्थं क्रियाऽजनकप्रस्थकव्यक्तौ प्रस्थकत्व-सामान्यमपि नास्तीत्यभ्युपगमेऽपि न कश्चिद्दोषः । ऋजुसूत्रस्य मानं मेयञ्च द्वयमेव प्रस्थकस्वरूपम्, तन्मेयधान्ये च समवहिते एव प्रस्थकव्यवहारादेकतरविनाभावे तत्परिच्छेदासम्भवात् । किञ्च मेयारूढः Page #66 -------------------------------------------------------------------------- ________________ 60 सूत्रार्थमुक्तावलिः प्रस्थकत्वेन व्यपदेश्य इति संग्रहनयमते मेयारूढः प्रस्थकारूढं मेयं वा तथेत्यत्र विनिगमकाभावादुभयत्रैव प्रस्थकपदशक्तेर्व्यासज्यवृत्तित्त्वं युक्तं, कथं तर्हि प्रस्थकेन धान्यं मीयत इति प्रयोगः, एकत्रोभयवाचकपदेनैकस्यानुपस्थापनादिति चेन्न, एतन्नयेन कथञ्चित् प्रस्थकपदशक्यतावच्छेदकस्य व्यासज्यवृत्तित्वेन विवक्षाभेदात्करणरूपानुप्रवेशस्यापि सम्भवात् । शब्दसमभिरूद्वैवम्भूतानां नयानां मते प्रस्थकस्वरूपपरिज्ञातृगतात्प्रस्थककर्तृगताद्वा प्रस्थकोपयोगाद्भिनं प्रस्थकं नास्ति, निश्चयमानात्मकप्रस्थकस्य जडवृत्तित्वोयोगात्, बाह्यप्रस्थकस्याप्यनुपलम्भकालेऽसत्त्वेन उपयोगानतिरेकाश्रयणादिति । वसतिदृष्टान्तश्च-कुत्र भवान् वसतीति पृष्टेऽशुद्धनैगमव्यवहारवादी लोके वसामीति ब्रूते स्थितिपर्यायात्मक वसतेरधर्मास्तिकायव्याप्ताकाशत्वरूपलोकत्वस्यैव निरूपकतावच्छेदकत्वात् । ततः शुद्धशुद्धतरशुद्धतमरूपा नैगमव्यवहारवादिनस्तु क्रमेण ऊर्ध्वाधस्तिर्यग्लोकभेदभिन्ने सर्वत्रापि किं भवान् वसतीत्यादिप्रश्ने तिर्यग्लोके जम्बूद्वीपे भारतक्षेत्रे तद्दक्षिणार्धे पाटलिपुरपत्तने गृहे वा वसामीति क्रमेणोत्तरयन्ति तथा गर्भगृहपर्यन्तवसतिविषया नैगमव्यवहारभेदाः, विशुद्धतरनैगम-व्यवहारयोस्तु वसन्नेव वसति नान्यथा, यत्र हि गृहादौ सर्वदा निवासित्वेनाऽसौ विवक्षितस्तत्र तिष्ठन्नेवैषस्तत्र वसतीति व्यपदिश्यते, यदि पुनः कारणवशतोऽन्यत्र रथ्यादौ वर्त्तते तदा तत्र विवक्षिते गृहादौ वसतीति न प्रोच्यतेऽतिप्रसङ्गादिति । तथा प्रयोगे क्वेत्याद्याकाङ्क्षाबाहुल्याबाहुल्यकृतमत्र विशुद्ध्यविशुद्धिवैचित्र्यम् विशुद्धतरत्वञ्च व्युपरताकांक्षाप्रयोगकर्तृत्वात् । सङ्ग्रहस्तु संस्तारकारूढ एव वसतीत्यभ्युपैति, अन्यत्र वासार्थस्यैवाघटमानत्वात्, चलनादिक्रियावत्त्वात्, मार्गादिप्रवृत्तवत्, ऋजुसूत्रनयश्च येष्वाकाशप्रदेशेषु देवदत्तोऽवगाढस्तेष्वेवायं तद्वान् समभ्युपैति, संस्तारके तद्वसत्यभ्युपगमे तु गृहकोणादावपि तदुपगमप्रसङ्गः, संस्तारकावच्छिन्नव्योमप्रदेशेषु च संस्तारक एवावगाढो न तु देवदत्तोऽपीति न तेष्वपि तद्वसतिभणनमुपपद्यते, संस्तारकगृहकोणादौ तद्वसतिव्यवहारस्तु प्रत्यासत्तिदोषाद् भ्रान्तिमूलक एवेति । तेष्वपि विवक्षितवर्तमानकाल एव वसतिः नातीतानागतयोः, विनष्टानुत्पन्नत्वेनैतन्मतेऽसत्त्वात् । शब्दनयास्त्रयः स्वस्मिन् वसतिं प्राहुः, मुख्याया वसतेः स्वप्रदेशेष्वेव सम्भवात्, आकाशप्रदेशानामपि परद्रव्यत्वेन तत्र स्वसम्बन्धस्य विचार्यमाणस्याघटनात् । प्रदेशदृष्टान्तश्च-तत्र नैगमो धर्माधर्माकाश-जीवस्कन्धतद्देशानां षण्णां प्रदेशमाह-संग्रहो धर्मादीनां पञ्चानां न तु तद्देशानां, स्वदेशे स्वाभेदात्, यथा दासक्रीतः खरो मदीय एव, दासस्य मदीयत्वादिति, व्यवहारश्च यथा पञ्चानां वित्ते स्वामित्वं साधारणं न Page #67 -------------------------------------------------------------------------- ________________ अनुयोगद्वार तथा प्रदेशे पञ्चवृत्तित्वमिति पञ्चानां न प्रदेशः किन्तु पञ्चविधः प्रदेश इति वाच्यमिति मन्यते । ऋजुसूत्रो ब्रूते पञ्चविधः प्रदेश इति न सम्भवति, प्रत्येकं धर्मादिप्रदेशानां पञ्चविधत्वप्राप्तेः, शब्दाद्धि प्रकृते वस्तुव्यवस्था, शब्दाच्चैवमेव प्रतीतिर्भवति, एवञ्च सति पञ्चविंशतिविधः प्रदेशः प्राप्नोति तस्मात्प्रदेशो भजनीयः, स्याद्धर्मास्तिकायस्य प्रदेश: स्यादधर्मास्तिकायस्येत्यादि । शब्दनयश्च प्राह भजनाया विकल्परूपत्वेनैकतरमादाय विनिगन्तुमशक्यत्वाद्यो यदीयः प्रदेशः स तदीय एवेति व्यवस्थाया विलोपप्रसङ्गः, धर्मास्तिकायादिप्रदेशस्याधर्मास्तिकायादित्वेनापि भजनीयत्वप्रसङ्गात् किन्तु धर्मास्तिकाये यः प्रदेशः स धर्मास्तिकायात्मकः, धर्मास्तिकायात्मको य: प्रदेशस्स धर्मास्तिकाय इत्येवमधर्माकाशास्तिकाययोरपि, सोऽपि प्रदेशः सकलधर्मास्तिकायादव्यतिरिक्तो धर्मास्तिकायस्यैकद्रव्यत्वात् । जीवे N यः प्रदेशो जीवात्मको वा यः प्रदेशस्स तु नोजीवः सकलजीवास्तिकायैकदेशवृत्ति:, तथा स्कन्धे यः प्रदेशः स्कन्धात्मको वा यः प्रदेशस्स नोस्कन्धः, एकजीवाद्यात्मकस्य समस्तजीवाद्यस्तिकाये वृत्त्यसम्भवात्, जीवानां स्कन्धानाञ्चानन्तत्वादिति । समभिरूढस्तु धर्मे प्रदेश इति कुण्डे बदरमित्यादेरिव भेदबुद्धिप्रसङ्गात् सप्तमीसमासाभिलापकं वचनं न ब्रूते । यद्यपि घटे रूपमित्यादावभेदेऽपि सप्तमी दृष्टा तथापि भेदेऽभेदे च सप्तमीदर्शनेनात्र संशयलक्षणो दोषो दुर्वार एव, एवञ्चाभेदप्रकारकबोधार्थं धर्मश्चासौ प्रदेशश्चेति समानाधिकरणः कर्मधारय एवावश्यमाश्रयणीयः । तत्पुरुषेऽभेदबोधाय पदलक्षणाया आवश्यकवात् कर्मधारये चाभेदय संसर्गविधयैव लाभाल्लक्षणाभावेन लाघवादिति । एवम्भूतनयस्य मते तु देशप्रदेशकल्पनारहितमखण्डमेव वस्तु सत्, देशप्रदेशकल्पना तु भ्रममात्रमिति । एते नयाः परस्परं निरपेक्षा दुर्नया:, परस्परसापेक्षास्तु सुनया इति । संख्यानं संख्या सैव प्रमाणं संख्याप्रमाणम्, संख्याशब्देन संख्याशंखयोर्द्वयोरपि ग्रहणं प्राकृतमधिकृत्य समानशब्दाभिधेयत्वात् एवञ्च तन्नामस्थापनाद्रव्यौपम्यपरिमाणज्ञानगणनाभाव-संख्याभेदादष्टविधम् अत्र संख्यास्शंखा वा यत्र घटन्ते ते तत्र योजनीयाः । ज्ञशरीरभव्यशरीरद्रव्यशंखपर्यन्तं पूर्ववत्, व्यतिरिक्तन्तु एकभविकबद्धायुष्काभिमुखनामगोत्रभेदतस्त्रिविधम्, इह यो जीवो मृत्वाऽनन्तरभवे शंखेउत्पत्स्यते स तत्राबद्धायुष्कोऽपि जन्मदिनादारभ्य एकभविकः स शंख उच्यते, यत्र भवे वर्त्तते स एवैको भवः शंखेषूत्पत्तेरन्तरेऽस्तीति कृत्वा । शंखप्रायोग्यबद्धायुर्बद्धायुष्कः, शंखभवप्राप्तस्य जन्तोः येऽवश्यमुदयमागच्छतस्ते द्वीन्द्रियजात्यादिनीचैर्गोत्राख्ये अभिमुखे जघन्यतस्समयेनोत्कृष्टतोऽन्त 61 Page #68 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः र्मुहूर्त्तमात्रेणैव व्यवधानादुदयाभिमुखप्राप्ते नामगोत्रे कर्मणी यस्य सोऽभिमुखनामगोत्रः । उपमया वस्तुपरिच्छेद औपम्यसंख्या, इयमुपमानोपमेययोस्सत्त्वासत्त्वाभ्यां चतुर्धा, सत् सतोपमीयते, सदसतोपमीयते, असत्सतोपमीयते, असदसतोपमीयते इति, तीर्थकरवक्षआदेरुपमेयस्य कपाटदिनोपमानेन संख्यानमाद्यं, नैरयिकतिर्यग्योनिजमनुष्यदेवानामायूंषि पल्योपमसागरोपमैरुपमीयन्ते, पल्योपमादीनां कल्पनामात्रेण प्ररूपिततयाऽसत्त्वादिति द्वितीयम्, किसलयपत्रावस्थया वसन्तसमये पाण्डुपत्रावस्था उपमीयते तत्रोपमानं तत्कालभावित्वात्सत्, उपमेयञ्च भूतपूर्वत्वादसत्, सत्या पाण्डुपत्रावस्थया भविष्यत्वादसती किसलयपत्रावस्था यदोपमीयते तदा तृतीयो भेदः । असता खरविषाणेनासतश्शशविषाणस्योपमानं चतुर्थमिति । कालिकश्रुतपरिमाणसंख्यादृष्टिवादश्रुतपरिमाणसंख्यारूपेण द्विविधा परिमाणसंख्या प्रत्येकं पर्यवाक्षरादिसंख्याभेदेनानेकविधाऽनुयोग द्वारादितो विज्ञेया । ज्ञानरूपा संख्या ज्ञानसंख्या, यो देवदत्तादियावच्छब्दादिकं जानाति स तावज्जानाति तज्जानन्नसावभेदोपचाराज्ज्ञानसंख्या । एतावन्त एते इति संख्यानं गणनसंख्या द्व्यादिसंख्या, एकस्तु न गणनसंख्यामवतरति, एकस्मिन् घटादौ दृष्टे घटादिवस्त्विदं तिष्टतीति प्रायः प्रतीतेः, न तु एकसंख्याविषयत्वेन, अल्पत्वाद्वा, आदानसमर्पणादिव्यवहारकाले हि एकं वस्तु प्रायो न कश्चिद्रणयतीति । सा च संख्येयकासंख्येयकानन्तकभेदवती, संख्येकं जघन्यादिभेदात् त्रिविधम् । असंख्येयकं परीतासंख्येयकं युक्तासंख्येयकं असंख्येयासंख्येयकमिति त्रिविधमपि प्रत्येकं जघन्यादिभेदान्नवविधम्, अनन्तकं तु परीतानन्तकं युक्तानन्तकमनन्तानन्तकञ्चेति त्रिविधमपि प्रथमयोर्द्वयोर्जघन्यादित्रिभेदतोऽन्त्यस्य जघन्यानुत्कृष्टभेदद्वयतश्चाष्टविधम् । विस्तरत एषां स्वरूपमनुयोगद्वारादितोऽवसेयम् । भावशंखाश्च शंखप्रायोग्यं तिर्यग्गत्यादिनामकर्म नीचैर्गोत्रकर्म च ये विपाकतो जीवा वेदयन्ति ते भावशंखाः, संख्याशब्देन शंखस्यापि ग्रहणागुणप्रमाणादस्य भेदेन कथनमिति दिक् ॥ 19 ॥ हवे भाव प्रमाणने कहे छे 62 * गुण-नय अने संख्या स्वरूप भाव प्रमाण छे. वस्तुनो परिणाम ते भाव, जेम के ज्ञान विगेरे - वर्ण विगेरे. जे मपाय ते प्रमाण, भाव ए ज प्रमाण छे. तेथी भावप्रमाण त्रण प्रकारनुं छे. गुण-नय-संख्या प्रमाण गुणो वडे द्रव्यो मपाय छे अने गुण स्वरूप होवाथी गुणो कहेवाय छे. आ कारणथी प्रमाणता गुणोमां छे अने गुण प्रमाण ए जीवगुण प्रमाण अने अजीवगुण प्रमाण बे भेदथी छे. जीवना ज्ञान-दर्शन Page #69 -------------------------------------------------------------------------- ________________ अनुयोगद्वार 63 चारित्र गुणो ते पहेलुं जीव प्रमाण, तेमां ज्ञानरूप गुण प्रत्यक्ष-अनुमान-उपमान-आगम भेदथी चार प्रकारे, प्रत्यक्ष पण इन्द्रिय अने नोईन्द्रिय भेदथी बे प्रकारे, इन्द्रिय प्रत्यक्ष पण पांच इन्द्रियनी अपेक्षाए पांच प्रकारे छे. नोईन्द्रिय प्रत्यक्ष अवधि-मन:पर्यव-केवल स्वरूप छे. ईन्द्रियथी थयेला प्रत्यक्षपणुं व्यवहारनी अपेक्षाथी जाणवुं अने अनुमान पूर्ववतु, शेषवतु, अदेय साधम्म भेदथी त्रण प्रकारनुं छे. पूर्वे जोवायेला लिंग द्वारा जणावनार अनुमानने पूर्ववत् अनुमान छे. जेम के आ मारो पुत्र छे, केम के अनन्य साधारण बीजामां न घटे तेवा घा विगेरे लक्षणथी विशिष्ट लिंगनी उपलब्धि थाय छे. अहीं बाल्य अवस्थामां कोई व्यक्ति पोताना देशमांथी क्यांक नासी गयो हतो. वळी कालांतरे युवान थये छते कोईपण रीते पाछो आव्यो. तेने तेनी माता पूर्वे जोवायेला घा विगेरे विशिष्ट लिंगथी अनुमान करे छे. आ पूर्ववत् अनुमान छे. आ हेतु साधम्य-वैधर्म दष्टांतता अभाववाळुं होवाथी अगमक छे एवुं न कहेवुं. कारण के, अन्यथा अनुपपत्ति ए ज गमक छे अने ते ज अहीं विद्यमान छे. (जिज्ञासा करायेली अर्थथी अन्य अर्थ ते शेष, ते शेष जेनो गमक छे ते शेषवद् अनुमान, ते पांच प्रकारनुं छे. जेवी रीते कार्य स्वरूप एवा हेषा शब्दथी तेना कारण एवा अश्वनुं अनुमान कराय छे. कारण स्वरूप एवा विशिष्ट मेघनी उन्नतिथी तेना कार्य स्वरूप वृष्टिनुं अनुमान थाय छे. गंध विगेरे चोक्कस प्रकारना गुणथी तेनुं कारण पुष्पादि अनुमान थाय छे. विशिष्ट शृंग विगेरे अवयवोनी उपलब्धिथी अवयवी एवा महिष विगेरेनुं अनुमान थाय छे. धूमाडा अने बगला विगेरेना आश्रयथी आश्रयी एवा (आधार) वहिन-जल विगेरे अनुमान थाय छे. पूर्वे उपलब्ध करेला अर्थनी साथे गमकपणाने (बोधक) कारणे जेने साधर्मे छे ते दृष्ट साधर्मवतु अनुमान. पूर्वे अर्थने सामान्यथी अथवा विशेषथी जोयेलुं होवाथी आ सामान्यष्ट अने विशिष्ट दष्ट ema be prakAre che. jema ke nAlikerathI Avelo कोई पुरुष, कोई एक पुरुषने जोईने अनुमान करे के आ देखातो एक पुरुष जेवी रीते ऽपतर् आकारथी विशिष्ट छे. एवी रीते अहीं देखाता एवा घणा पण पुरुषो पतर् आकारथी संपन्न होय, कारण के, एमां एतद् स्थानीय पुरुषत्व अविशेष (सामान्यपणे) रहेलुं होवाथी अन्य आकारपणामां तेवा प्रकारना पुरुषत्वनी हानिनो प्रसंग आवतो होवाथी, गाय विगेरेनी जेम, ते प्रमाणे पहेला घणा पुरुषो जोयेला होय तो आ देखाता पुरुषो जे रीते पतर् आकारवाळा छे ते रीते आ बीजो एक पुरुष "पत आकारवानुं ज होय. "तत् स्थानीय पुरुषत्व' होवाथी अपर आकारपणामां तेवा प्रकारना एतद् पुरुषत्वनी हानिनो प्रसंग आवतो होवाथी, अश्वादिनी जेम, आ प्रमाणे पहेलुं सामान्य दृष्ट अनुमान che. Page #70 -------------------------------------------------------------------------- ________________ 64 सूत्रार्थमुक्तावलिः हवे बीजुं विशिष्ट दष्ट अनुमान कहे छे. कोईक पुरुष, कोईक पुरुषने क्यांक जोईने (विस्मरण) तेना दर्शनथी स्थपायेल संस्कारवाळो तेना प्रमोषथी रहित समयान्तरे घणा पुरुषना समूहमां ते ज पुरुष विशेषने मेळवीने माने छे के जे पुरुष पहेला मारा वडे उपलब्ध करायो हतो (मने उपलब्ध थयो हतो, ते ज आ पुरुष छे. तेवी ज रीते ओळखातो होवाथी (जणातो होवाथी) बेने अभिमत पुरुषनी जेम (कोई एक पुरुष बे व्यक्ति ओळखाता होय त्यारे एक व्यक्तिना कथनथी बीजाने पण ते पुरुष अभिमत थाय छे ते रीते) सदश वस्तुने ग्रहण करनार ते उपमान कहेवाय छे. ते साधम्य उपनीत, वैधर्म उपरीत भेदथी बे प्रकारनुं छे. बन्ने पण कांईक साधर्म उपनीत अथवा कांईक वैधर्म उपनत, प्रायः करीने साधर्म उपनीत अथवा प्रायः वैधर्म उपनिईत, सर्व साधम्मथी उपनीत तथा वैधर्मथी उपनीत एम त्रण प्रकारना छे. जेवी रीते मेरु अने सरसवनुं मूर्णपणाथी, तेमज समुद्र अने गायवाडानुं पाणीवाळा पणाथी साधर्म छे. तेवी रीते कांईक साधर्मथी उपमान-उपमेयभाव होय छे. प्रायः साधर्म्सथी उपनीत भेदमां गाय अने गवय (रोझ)नुं खुर-ककुद-विषाण-लांगुल विगेरेथी साधर्म छे. आ अवयवो बन्नेने समान छे अने गाय गोदडीवाळी होवाथी अने गवय वृत्तकंठवाळी प्रायः साधर्म जाणवुं, सर्व साधम्मथी उपनीतभेदमां अरिहंत परमात्मा सरखुं करायुं, ईत्यादि प्रयोगो जणाय. हवे कांईक वैधर्मथी उत्पन्न भेदमां जेवा प्रकारनुं शाबलेय छे. (शबलथी थयेल बराबर कार्तिकस्वामी) तेवा प्रकारनुं बाहुलेय नथी. (घणाथी थयेल बराबर कार्तिकस्वामी) जेवी रीते आ (बाहुलेय) छे तेवी रीते इतर (शाबलेय) नथी. अहीं शेषधर्मथी तुल्यपणुं छे. भिन्न निमित्तवाळा जन्म विगेरे मात्रथी विलक्षणपणुं होवाथी kAMIka vaidharyu che. प्रायः वैधर्यथी उपनीत भेदमां जेवी रीते वायस (कागडो) छे. तेवी रीते पायस (खीर) जेवी रीते पायस छे. तेवी रीते वायस नथी, अहीं सचेतन-(वायस) अचेतनपणुं (पास) विगेरे घणा धर्मोथी विसंवाद होवाथी अने शब्दमां रहेला बे वर्षथी, तेमज विद्यमानता विगेरे धर्ममात्रथी समानपणुं होवाथी प्रायः करीने vaidharma che. sarva vaidharme to कोईकनुं कोई साथे संभवतुं नथी. सर्वे भावो सत्त्व-प्रमेयत्व विगेरे धर्मोथी तो समान hoya che. to sattva-prameyatva vigere धर्मोथी पण असमानपणुं थाय तो असत्त्वपणानो प्रसंग आवे, परंतु नीच पुरुष वडे नीच सरखुं गुरुवात विगेरे कार्य करायुं ए प्रमाणे उदाहरण छे. "A उदाहरण सादश्यनुं छे वैधर्मनुं नथी', एवुं न कहेवुं. नीच पुरुष प्रायः करीने आवा प्रकारनुं महापाप आचरतो नथी, तो वळी अनीच पुरुष (सत्परष) शुं आचरे ? "सन गमत विस्तक्षी प्रवृत्तत्व' (आखा जगतथी विलक्षण प्रवृत्तिवाळापणुं) आ धर्मनी विवलाथी वैधम्य कहेल छे. लौकिक-लोकोत्तर भेदथी आगम बे प्रकारनुं छे अथवा सूत्र-अर्थ-तदुभय-आगमना भेदथी अथवा आत्मागम-अनंतरागम-परंपरागम भेदथी ते आगम त्रण प्रकारे che. Page #71 -------------------------------------------------------------------------- ________________ अनुयोगद्वार 65 मिथ्यादष्टिथी रचायेल भारत विगेरे (भरत विगेरेथी करायेल) आगम ते लौकिक आगम, अरिहंत परमात्मा विगेरेथी कहेवायेल ते लोकोत्तर आगम, सूत्र ज सूत्र आगम स्वरूप छे. तेनो अर्थ ते अर्थागम स्वरूप छे अने सूत्र अर्थ उभय ते तदुभय आगम स्वरूप छे. गुरुना उपदेश विना आत्माथी जे आगम थाय ते आत्मागम जेवी रीते तीर्थकरोने अर्थनुं आगम (ज्ञान), कारण के स्वयं केवलज्ञानथी उपलब्ध थाय छे. गणधरोने सूत्रनुं आत्मागम थाय छे. कारण के, स्वयं racela che, ane teone अर्थनुं ज्ञान अनंतरागम स्वरूप छे. कारण के, अनंतर ज (तरत ज) तीर्थकरथी प्राप्त थयेल छे. गणधरना शिष्योने जंबूस्वामी विगेरेने सूत्रनुं अनंतरागम होय छे. व्यवधान विना गणधर पासेथी सांभळेलुं होवाथी अने ते ज गणधरना शिष्यो एवा जंबूस्वामी विगेरेने अर्थनुं ज्ञान ते परंपरागम स्वरूप छे. कारण के, गणधर भगवंतथी व्यवहित छे. तेनाथी आगळना काळमां रहेला सर्वने सूत्रनो अने अर्थनो आत्मागम अथवा अनंतरागम नथी किन्तु परंपरागम ज छे. | दर्शनावरणीय कर्म विगेरेना क्षयोपशमथी थयेल सामान्य मात्रनुं ग्रहण ते दर्शन अने ते ज आत्माना गुण स्वरूप होवाथी तरूप प्रमाणे ते दर्शन गुण प्रमाण छे अने ते चक्षुअचक्षु-अवधि-केवल दर्शनरूप भेदथी चार प्रकारनुं छे. ते ते आवरणना क्षयोपशम विगेरेथी उत्पन्न थयेला छे ते लब्धिवाळा जीवने ते ते दर्शन स्वरूप छे. (एटले के चक्षुदर्शनावरणीय क्षयोपशम विगेरेथी उत्पन्न थयेल चक्षुदर्शन लब्धिवाळा जीवने चक्षुदर्शन स्वरूप छे इत्यादि जाणवुं.) सावघथी विरति (अटकवा स्वरूप) ते चारित्र छे अने ते आत्माना गुण स्वरूप होवाथी तद्रूप प्रमाण सामायिक आदिना भेदथी पांच प्रकारनुं छे. न्यायप्रकाशना नामथी युक्त एवा तत्त्वन्याय विभाकर ग्रंथमां आ सर्वनुं विस्तृत वर्णन करेलुं छे. अनंत धर्मात्मक वस्तु एक अंशथी जाणवो ते नय, नय ज प्रमाण छे. जयां ते नय प्रमाण अने ते हेतुभूत एवा प्रस्थक-वसति अने प्रदेशना दष्टांतथी त्रण प्रकारनुं छे. नैगम विगेरे नयो तत्त्वन्याय विभाकर ग्रंथमां विस्तारथी वर्णन करेल छे अने अहीं आगळ सामान्यथी निरूपण करशे अने प्रस्थकनुं दृष्टांत आ प्रमाणे छे - धान्यने मापवामां कारणभूत द्रव्य विशेष ते प्रस्थक कहेवाय छे. जे कोई पुरुष प्रस्थकना कारणभूत एवा लाकडाना छेद माटे कुठार (कुहाडो) छे. जेना हाथमां एवा वनमां जतो मार्गमां कोईक वडे पूछायो, आप क्यां जाओ छो ? त्यारे पेलो पुरुष प्रस्थक' माटे जाउं छुं एम जे कहे छे ते अशुद्ध एवा नैगम अने व्यवहारथी वनमां प्रथम उपचार छे. प्रस्थकने माटे जतां एवा व्यक्तिने प्रस्थकनी ईच्छा ए मुख्य अर्थने अबाधित होवाथी प्रस्थक पदनो उपचार केवी रीते छे?" एवुं न कहेवुं. Page #72 -------------------------------------------------------------------------- ________________ 66 सूत्रार्थमुक्तावलिः प्रस्थक योग्य वृक्षनी प्राप्ति स्वरूप क्रियाथी विशिष्ट एवा वननो ज बोधक होवाथी, अधिकरणनी आकांक्षानुं उत्थापन करनार (आकांक्षाने उठाडनार) एवा शब्दनुं समर्थपणुं होवाथी "तो पछी सप्तयंत प्रश्न होवाथी सप्तम्मत उत्तर उचित छे', एवुं न कहेवुं, तो पण "प्रस्थ अहं व्रनाम' आ प्रयोगमां वनमां प्रस्थपदनो उपचार आवश्यक छे. वृक्षने छेदतो जोईने. आप शुं छेदो छो ? एवा प्रश्नमां प्रस्थकने छेदुं छुं एवो उत्तर थाय तो प्रस्थकपदनो छेदन योग्य एवा काष्ठमां उपचार थाय छे. कारण के, काष्ठ ए प्रस्थक प्रत्ये कारण छे. नैगम अने व्यवहारनो आ उपचार पूर्व करता शुद्ध छे. कारण के, पूर्व करतां अहीं कांईक नजदिकपणुं छे. तेथी विशुद्धपणुं छे. आ प्रमाणे ज आगळ पण पूर्व-पूर्वनी अपेक्षाए उत्तरोत्तर विशुद्धता जाणवी. ए क्रमथी आप शुं छोलो छो ? आप शुं एकठुं करो छो ? आप शुं कोतरो छो ? आप शुं करो छो? ए प्रमाणेना प्रश्नमां प्रस्थकने छोलुं छुं - एकठुं करूं छुं - कोतरुं छुं एवा उत्तरोमां प्रस्थक पदनो 'तक्षा' विगेरे क्रियानो योग्य एवा काष्ठमां उपचार थाय छे. आ प्रमाणे अति शुद्ध नैगम अने व्यवहार उत्कीर्ण नामवाळाने अने पर्यायवाळाने प्रस्थक कहे छे. संग्रहना तो जेने प्रस्थकना पर्यायने प्राप्त कर्युं छे. तेवा धान्यथी पूरायेल द्रव्य विशेषने प्रस्थक कहे छे. धान्यथी अपूर्ण इतर द्रव्यथी अविशिष्टने छोडीने नैगमथी बतावेल अर्थनो संकोच करनार होवाथी पोताना नामना अन्वर्थपणाथी सिद्धि थाय छे. आ संग्रहनय विशुद्ध होवाथी कारणमां कार्यना उपचारने अने कार्यने नहि करवाना काळे प्रस्थकने स्वीकारतो नथी, "अहीं अर्थ-क्रियाना भावाभावथी द्रव्यना भेदनो स्वीकार छे. तेथी ऋजुसूत्र मतनो प्रवेश थाय छे, एवुं न कहेवुं. नैगम मत वडे मनायेल अर्थना संकोच माटे क्यांक तेवो स्वीकार होते छते पण सर्वत्र तेवा स्वीकारनो अभाव होवाथी ऋजुसूत्र मतनो अनुप्रवेश थतो नथी. आजे आ प्रमाणे अर्थ क्रियाने करनार अने अर्थ क्रियाने नहि करनार एवा प्रस्थक व्यक्तिना भेद माटे क्रियाना अजनक एवा प्रस्थक व्यक्तिमां प्रस्थकत्व सामान्य पण नथी, एवा स्वीकारमां कोई दोष नथी, ऋजुसूत्रने तो मान (माप) अने मेय (मापवा योग्य) प्रस्थक स्वरूप छे. तेनाथी मापवा योग्य धान्य (प्रस्थकथी) धारण करे छते प्रस्थकनो व्यवहार थतो होवाथी बन्नेमांथी एकना अभावमां एना बोधनो असंभव थाय छे अने वळी मापवा योग्य पदार्थथी आरूढ थयेलो प्रस्थक शब्दरूपे व्यपदेश करवा योग्य छे. एटले संग्रहनयना मते मेय जेमां आरूढ छे ते अथवा प्रस्थक जेमां आरूढ छे ते मेय होवाथी प्रस्थक शब्दथी वाच्य छे. ए प्रमाणे अहीं विनिगमकनो अभाव होवाथी बन्ने स्थळे प्रस्थक शब्दनी शक्ति होवाथी व्यासजय युक्तिपणे yukta che. to prasthaka वडे धान्य अपाय छे एवो प्रयोग केवी रीते थाय? कारण के, एक ज स्थळे उभयना वाचक एवा पदथी एकनुं उत्थापन न थई शके, आवी शंका न करवी. कारण के, व्यासजयवृत्तिपणुं होवाथी आ नयथी केवी पण Page #73 -------------------------------------------------------------------------- ________________ अनुयोगद्वार 67 रीते प्रस्थकपदनी शक्यतानो अवछेदक एवा करणरूप अनुप्रवेशनुं पण विवक्षाभेदथी संभव छे. शब्द-समभिरूढ अने एवंभूत नयना मते प्रस्थकना स्वरूपने जाणनारमां रहेल होवाथी अथवा प्रस्थकने करनारमां रहेल होवाथी प्रस्थकना उपयोगथी भिन्न प्रस्थक नथी. निश्चय स्वरूपवाळा प्रस्थकनो जडवृत्तिपणानो अयोग होवाथी बाह्य प्रस्थक पण अनुपलब्धिना काळे असत्पणाथी, उपयोगना अतिरेकनो आश्रय करतो होवाथी. हवे वसति दष्टांत कहे छे आप क्यां रहो छो ? ए प्रमाणे पुछाये छते अशुद्ध नैगम-व्यवहारवादी लोकमां रहुं छुं एम कहे छे. कारण के, अधर्मास्तिकायथी व्याप्त आकाशत्वस्वरूप लोकत्वनी ज निरूपकतानो अवच्छेदक स्थिति पर्यायात्मक वसति छे. तेथी शुद्ध-शुद्धतर-शुद्धतम स्वरूपवाळा नैगम व्यवहारवादीओ तो क्रमे करीने उर्ध्व-अधो-तिर्यंग्लोकना भेदथी भेदायेल सर्वत्र आप क्यां रहो छो ? इत्यादि प्रश्नमां तिर्यश्लोकमां-जंबुद्रीपमां-भरतक्षेत्रमां, तेना दक्षिणार्ध भागमां अथवा पाटलीपुत्रनगरमां अथवा घरमां रहुं छुं एवा क्रमथी उत्तर आपे छे. तेवी रीते गभारा पर्यन्त वसतिना विषयवाळा नैगम-व्यवहारना भेदो छे. विशुद्धतर नैगम व्यवहारमां तो रहेतो व्यक्ति ज वसति छे. अन्यथा नहीं, जे घर विगेरेमां हंमेशा निवासपणाथी आ विवक्षित छे ते घर विगेरेमां ज रहेतो एवो आ त्यां रहे छे तेम व्यपदेश कराय छे. जो वळी कारणवशथी अन्य शेरी विगेरेमां रहे छे. त्यारे ते विवक्षित घर विगेरेमां रहे छे एवुं अति प्रसंग थतो होवाथी कहेवातुं नथी. अहीं तेवा प्रकारना प्रयोगमां क्व इत्यादि आकांक्षाना बाहुल्य-अबाहुल्यथी करायेल विशुद्धि-अविशुद्धनुं विचित्रपणुं अने विशुद्धितरपणुं छे. व्युपरत आकांक्षाना प्रयोगने करनार होवाथी. संग्रहनय तो संथारामां रहेलो ज रहे छे एम स्वीकारे छे. कारण के, तेमांथी अन्य ठेकाणे वस् धातुनो वसवुं ए अर्थ घटतो नथी, अन्यत्र चलनादि क्रियावान् पुरुष होय छे. मार्गादिमां थयेला पुरुषनी जेम. ऋजुसूत्रनय जे आकाश प्रदेशमां देवदत्त रहेलो ते आकाश प्रदेशमां ज आ देवदत्त वसति क्रियावान् छे एम स्वीकारे छे. संथारामां ते वसतिना स्वीकारमां तो घरना खूणा विगेरेमां वसति स्वीकार क्रियामां प्रसंग थशे. संथाराथी अवच्छिन्न आकाश प्रदेशोमां संथारो ज अवगाढ छे. परंतु देवदत्त नहि ते आकाश प्रदेशोमां पण ते वसतिनुं कथन घटतुं नथी, कारण के, संथारामां ते वसतिनुं जो कथन कराय तो घरना खूणा विगेरे तसति व्यवहार तो प्रत्यासतिना दोषथी भ्रांतिमूलक छे. तेओमां पण विवक्षित वर्तमानकालमां वसति छे. अतीत-अनागतकालमां नहि. कारण के, अतीतकाल नष्ट थयेलो होवाथी अने अनागत अनुपपन्न होवाथी ऋजुसूत्रना मते Page #74 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः असत्त्व छे. शब्दनय विगेरे त्रण पोतानामां वसति कहे छे. कारण के, मुख्य एवी वसतिनो स्व प्रदेशोमां ज संभव छे. आकाश प्रदेशो पण परद्रव्य होवाथी तेमां विचारातो एवो स्वसंबंध घटतो नथी. हवे प्रदेश दष्टांत कहे छे - तेमां नैगमनय धर्म-अधर्म-आकाश-जीव-स्कन्ध अने तेना देशो आ छ प्रदेश कहे छे, संग्रहनय धर्म विगेरेने पांचने प्रदेश कहे छे. परंतु तेना देशोने नहि, कारण के, स्वदेशमां स्वनो अभेद होवाथी जेवी रीते दास वडे खरीदायेलो गधेडो मारो ज छे. कारण के, दास मारो होवाथी. व्यवहारनय जेवी रीते धनमां पांच व्यक्तिनुं स्वामित्व साधारण होई शके छे. तेवी रीते प्रदेशमां पंचवृत्तित्व होई शकतुं नथी. कारण के, दरेक द्रव्यना प्रदेश भिन्न छे. तेथी 'पंवाळां प्रवेश' एटले के पांचनो प्रयोग एवो न थई शके. परंतु पांच प्रकारना प्रदेश ए प्रमाणे कहेवुं तेम मनाय छे. ऋजुसूत्र कहे छे. "पंविध प्रश: पांच प्रकारनो प्रदेश एवुं संभवतुं नथी, कारण के, प्रत्येक एवा धर्मादिना प्रदेशोने पंचविधत्वनी प्राप्ति थाय छे. खरेखर प्रस्तुतमां (ऋजुसूत्र नयमां) शब्दथी वस्तुनी विवक्षा थाय छे अने शब्दथी आ प्रमाणे (प्रत्येक एवा धर्मादि प्रदेशोना पंचविधत्वनी प्राप्ति थाय ते रीते.) ज प्रतिती थाय छे. आ प्रमाणे होते छते प्रदेश पच्चीस प्रकारना थाय जे अयुक्त छे. तेथी प्रदेश भजनीय छे. भाग करवा योग्य छे. (धर्मना प्रदेशोअधर्मना प्रदेशो ए प्रमाणे भागथी भाग करवा योग्य छे.) एटले के धर्मास्तिकायना प्रदेशो थाय, अधर्मास्तिकायना प्रदेशो थाय, शब्दनय कहे छे - भजना विकल्प स्वरूप होवाथी पांचमांथी कोई एकने लईने (A प्रदेश कोनो छे? धर्मा-अधर्मास्तिकायनो छे ए प्रमाणे) विनिगमन करवा माटे अशक्य छे माटे जे प्रदेश जेनो छे ए प्रदेश तेनो ज छे. तेवी व्यवस्थानो लोप थवानो प्रसंग आवशे. धर्मास्तिकाय आदिना प्रदेश, अधर्मास्तिकाय विगेरे स्वरूप पण विकल्पपणाना प्रसंगने पामतो होवाथी, परंतु धर्मा. जे प्रदेश छे ते धर्मा. स्वरूप छे अने जे प्रदेश धर्मा. स्वरूप छे ते धर्मामां छे. ए प्रमाणे अधर्मा. आकाशमां पण जाणवुं. ते प्रदेश पण सकल धर्माथी अव्यतिरिक्त छे. कारण के, धर्मा. एक द्रव्य स्वरूप होवाथी जीवमां जे प्रदेश छे अथवा तो जे जीवात्मक प्रदेश छे. ते नोजीव छे. कारण के, सकल जीवास्तिकाय एक देशमां रहेल छे. तेवी रीते स्कन्धमां जे प्रदेश छे अथवा स्कन्धात्मक प्रदेश छे ते नोस्कन्ध छे. समस्त जीवादि अस्तिकामां अने जीवादि स्वरूपवाळा प्रदेशनी वृत्तिनो असंभव होवाथी जीवो अने अन्यो अनंत होवाथी. समभिरूढ नय कहे छे. "उंडे वर (कुंडमां बोर छे) इत्यादि प्रयोगनी जेम (कंडे सप्तर्यंतनी जेम बदरे प्रथमां छे. तेथी बन्ने भिन्न छे एवी भेद बुद्धि थाय छे एनी जेम.) धर्मप्रदेशः (धर्ममां प्रदेश छे.) ते प्रयोगमां पण भेदबुद्धिनो प्रसंग होवाथी (धर्मभिन्न छे, प्रदेश Page #75 -------------------------------------------------------------------------- ________________ अनुयोगद्वार भिन्न छे तेवी बुद्धिनो प्रसंग होवाथी.) सप्टेम्यन्त समासने कहेनार एवुं वचन न कहेवुं, जो के घटे रूपम्' घटमां रूप छे. इत्यादिमां अभेद होवा छतां पण सप्तमी जोवायेल छे. (घट अने रूप vacce abheda che to पण सप्तमी जोवामां आवे छे.) छतां पण भेद अने अभेद बन्नेमां सप्तमीनुं दर्शन थतुं होवाथी अहीं धर्मप्रदेश ए प्रयोगमां धर्म अने प्रदेश भिन्न छे के ए विषयमां संशयनो दोष दुःखे करीने निवारी शकाय छे. तेथी आ प्रकारे अभेद बताववा माटे 'धर्मेशा सौ प्रवेशश' ए प्रमाणे समानाधिकरण कर्मधारय ज आश्रय करवा योग्य छे. तपुरुष समासमां अभेदना बोध माटे पदनी लक्षणा आवश्यक छे अने कर्मधारय समासमां संसर्गना प्रकारथी अभेदनो लाभ थतो होवाथी लक्षणनो अभाव थवा वडे लघुपणुं थाय छे. एवंभूत नयना मते तो देश-प्रदेश-कल्पनाथी रहित अखंड वस्तु ज सत् छे. देश अने प्रदेशनी कल्पना तो भ्रम मात्र छे. परस्पर निरपेक्ष एवा आ नयो दुर्नय थाय छे. वळी परस्पर सापेक्ष होय तो सुनय थाय छे. गणतरी करवी ते संख्या, ते प्रमाण स्वरूप छे. ते प्रमाण स्वरूप संख्या शब्दथी संख्या अने शंखा एम बन्नेनुं ग्रहण छे. प्राकृतने आश्रयीने समान शब्दना अभिधेयने ग्रहण करेलुं होवाथी छे. ते प्रमाण आठ भेदथी छे. नाम-स्थापना-द्रव्य-औपम्य-परिमाण-ज्ञान-गणना-भाव भेदथी आठ प्रकारे. अहीं संख्या अथवा शंखा ज्यां घटे छे ते त्यां जोडवा. नाम आवश्यक अने स्थापना आवश्यक तेमज ज्ञशरीर, द्रव्यशंख, भव्य शरीर द्रव्य शंख सुधी सर्व पूर्ववत् जाणवुं अने तदुभाय व्यतिरिक्त द्रव्यशंख तो एक भविक, बद्ध आयुष्क अने अभिमुख नाम गोत्रना भेदथी त्रण प्रकारनुं छे. तेमां एक भविक शंख ते आ प्रमाणे. जे जीव मरीने तरत पछीना भावमां शंख तरीके उत्पन्न थनार छे. ते वर्तमाननो भव अबद्धायुष्क होवा छतां पण जन्मदिनथी मांडीने एक भविक शंख कहेवाय छे. जे भवमां वर्ते छे ते एक भवमां उत्पत्तिने अंतरे रहेल छे एटले ते एक भविक शंख कहेवाय छे. शंख प्रायोग्य बंधायेला आयुष्यवाळो बद्धायुष्क कहेवाय छे. शंखना भवने पामेला एवा जे जीवने नाम अने गोत्र अभिमुख छे ते जीव अभिमुख नामगोत्र कहेवाय. शंखना भवने पामेल एवा जीवने जे बे कर्म अवश्य उदयमां आवे छे. किंइन्द्रिय जाति विगेरे अने नीचगोत्र नामवाळा एवा ते बे कर्मो जघन्यथी समय अने उत्कृष्टथी अंतमुहूर्त मात्र ज व्यवधाने रहेला होवाथी उदयना अभिमुखपणाने पामेला नाम अने गोत्र एवा बे कर्म जे जीवने छे ते अभिमुख नामगोत्र कहेवाय. औपम्य-उपमाथी वस्तुनो बोध थवो ते औपभ्य संख्या अने आ उपमान-उपमेयना सत्त्वासत्त्वथी चार प्रकारनुं che. Page #76 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः (1) सत् पदार्थ सत् पदार्थ वडे उपमा कराय छे. (2) सत् पदार्थ असत् पदार्थ वडे उपमा कराय छे. (3) असत् पदार्थ सत् पदार्थ वडे उपमा कराय छे. (4) असत् पदार्थ असत् पदार्थ वडे उपमा कराय छे. उपमेय एवा तीर्थकरना वक्ष आदिने उपमान एवा कपाट विगेरेथी जाणवुं ते पहेलो भेद छे. नारक-तिर्य-मनुष्य-देवोना आयुष्य पल्योपमनसागरोपम वडे उपमित कराय छे, पल्योपम विगेरे कल्पना मात्र होवाथी असत् छे (अने नारक-तिर्यंच विगेरेनुं आयुष्य सत् छे.) तेथी बीजो भेद. किसलयपत्रनी अवस्थाथी वसंतऋतुना समये पांडपत्रनी अवस्था उपमित कराय छे. त्यां उपमान तत्काल भावि होवाथी सत् छे अने उपमेय भूतपूर्व होवाथी असत् छे. सत् एवी पांडुपत्रनी अवस्थाथी भविष्यमां थनार होवाना कारणे असत् एवी किसलय पत्र अवस्था ज्यारे उपमित कराय छे ते त्रीजो भेद. असत् एवा खर-विषाण वडे असत् शशविषाणनुं उपमान करवुं ते चोथो भेद. कालिक श्रुत-परिमाण संख्या अने दृष्टिवाद श्रुत परिमाण संख्यारूपथी बे प्रकारनी परिमाण संख्या छे. बन्ने पण पर्यवाक्षरादि संख्याना भेदथी अनेक प्रकारनी छे, ते अनुयोगद्वार विगेरेमांथी जाणवी. ज्ञानरूप संख्या ते ज्ञान संख्या, जे देवदत्त विगेरे जेटला शब्द विगेरेने जाणे छे ते तेटला जाणे छे. तेने जाणतो एवो आ अभेद उपचारथी ज्ञान संख्या छे. आ आटला छे ए प्रमाणे संख्या ते गणना संख्या, be vigere svarUpa che. eka to गणनानी संख्यामां अवतरती नथी. परंतु एक घट विगेरे जोवाय छते आ घट vigere vastu che ema प्रायः प्रतीति थाय छे. परंतु एकनी संख्यानुं विषयत्व होतुं नथी अथवा तो अल्प होवाथी लेवाआपवा व्यवहारकाळे पण एक वस्तु प्राये कोई गणतुं नथी, ते संख्यय-असंख्यय-अनंत भेदवाळी छे. संख्यक विगेरे जघन्य भेदथी त्रण प्रकारे छे. असंखेयक परिता संखेयक, युक्ता संखेयक, असंख्यया संवेयक आ त्रणे प्रकार पण दरेक जघन्यादि त्रण भेदना होवाथी (असंख्ययक) नव प्रकारे थाय छे अने वळी अनंतकना परितानंतक-युक्ता परिवंतक, अनंतापरिनंतक एम त्रण प्रकारे छे. एमां पहेला बेना जघन्यथी त्रण भेद अने अन्यना जघन्य अने अनुष्ट भेदथी अनंतक आठ प्रकारे छे. विस्तारथी आनुं स्वरूप अनुयोग द्वारथी जाणवुं अने भावशंखा ते शंखप्रायोग्य छे, तिर्यगति विगेरे नामकर्म अने नीचगोत्र कर्मने जे जीवो विपाकथी bhede che te Page #77 -------------------------------------------------------------------------- ________________ 71 अनुयोगद्वार भावशंखा, संख्या शब्दथी शंखनुं ग्रहण थतुं होवाथी गुण प्रमाणथी शंख भेदथी कथन छे ते प्रमाणे दिशा सूचन छे. अथ क्रमायातं वक्तव्यताद्वारमाचष्टे-- स्वपरोभयसमयभेदतस्त्रिविधा वक्तव्यता ॥ 20 ॥ स्वेति, अध्ययनादिषु प्रतिनियतार्थकथनं वक्तव्यता, स्वसमयः स्वसिद्धान्तः, तस्याऽऽख्यानं यथा पञ्चास्तिकायाः धर्मादिरूपा इति, तथा प्रज्ञापनं यथा गत्यपेक्षाकारणं धर्मास्तिकाय इत्यादि, तत्प्ररूपणं यथा सोऽसंख्यातप्रदेशात्मकादिस्वरूप इत्यादि, तथा दृष्टान्तद्वारेण दर्शनं यथा गतिमतां मत्स्यादीनां गत्युपष्टम्भकं जलमित्यादि, एवमुपनयद्वारेण निदर्शनम्-यथा तथैवैषोऽपि गतिमतां जीवपुद्गलानां गत्युपष्टम्भक इत्यादि, इत्येवंरूपतो यथासम्भवमर्थकथनं स्वसमयवक्तव्यता, परसमयवक्तव्यता तु यस्यां परसमय आख्यायते प्रज्ञाप्यते प्ररूप्यते दर्श्यते निदर्श्यते सा । यथा नास्तिकानामाप्तेन पृथिव्यादिपञ्चमहाभूता लोके विद्यन्ते नान्ये, त एव कायाकारपरिणताश्चिद्रूपजीवव्यपदेशमश्नुवते नातिरिक्तः कश्चित्परलोकगामी जीवः भूतानामेषां विनाश एव जीवस्य विनाश इत्यादिरूपेण कथनं परसमयवक्तव्यता । स्वसमयः परसमयश्च यत्राख्यायते यथा गृहमावसन्तो गृहस्थाः, वनमावसन्तस्तापसा आरण्याः प्रव्रजिताश्च शाक्यादयः, मतमिदमस्मदीयमाश्रितास्सर्वदुःखेभ्यो विमुच्यन्त इति सांख्यादयो यदा प्रतिपादयन्ति तदेयं परसमयवक्तव्यता भवति, यदा तु जैनस्तदा स्वसमयवक्तव्यता, ततश्चासौ स्वसमयपरसमयवक्तव्यतोच्यत इति भावः ॥ 20 ॥ हवे क्रमथी आवेल वक्तव्यता द्वारने कहे छे - स्व समय-परसमय-उभय समयना भेदथी त्रण प्रकारनी व्यक्तव्यता छे. अध्ययन विगेरे प्रतिनियत अर्थनुं कथन ते व्यक्तव्यता, स्व समय एटले के स्व सिद्धांत तेनुं कथन करवुं ते स्व सिद्धांत वक्तव्यता जेवी रीते पंचास्तिकाय धर्म विगेरे स्वरूप छे, तेवुं जाणवुं जेवी रीते गतिमां अपेक्षा कारणभूत एवो धर्मास्तिकाय छे. इत्यादि तेनी प्ररूपणा करवी ते असंख्यात प्रदेशात्मक स्वरूप che, vigere तेवी रीते दष्टांत द्वारा दर्शन करवुं ते आ रीते गतिमानुं एवा मत्स्य विगेरेने गति करवामां सहायभूत jala che, vigare have upanaya द्वारा निदर्शन कर्युं, जेवी रीते जळ vigere che, तेवी रीते आ पण (धर्मास्तिकाय) गतिवाळा एवा जीव पुगलोने गतिमां उपष्टभक che vigere, स्वरूपथी संभव होय ते रीते अर्थनुं कथन करवुं ते स्व समय वक्तव्यता. जे व्यक्तव्यताना कथनमां पर सिद्धांत कहेवाय छे, जणावाय छे, प्ररूपण कराय छे, बताडाय छे अने निदर्शन कराय छे, ते पर समय वक्तव्यता. जेवी रीते नास्तिकोना Page #78 -------------------------------------------------------------------------- ________________ 72 सूत्रार्थमुक्तावलिः मतथी पृथ्वी विगरे पंचमहाभूत लोकमां छे. बीजा कोई नहि अने तेओ ज गतिना आकारे परिणाम पामेला चित् स्वरूपवाळा जीवना बीजा देशने पामे छे. अन्य कोई परलोकगामी जीव छे नहि, आ पांच महाभूतोनो विनाश एटले ज जीवनो विनाश छे. इत्यादि स्वरूपथी कथन करवुं ते परसमय वक्तव्यता. स्व समय अने परसमय ज्यां कहेवाय छे ते उभय समय वक्तव्यता छे. जेम के घरमां रहेता गृहस्थो कहेवाय छे. वनमां रहेता तापसी आरण्यो, प्रव्रजित थयेला शाक्यादि छे. अमारा आ मतने आश्रित लोको सर्व दुःखोथी विमुक्त थाय छे. ए प्रमाणे सांख्य विगेरे ज्यारे प्रतिपादन करे छे त्यारे आ परसमय वक्तव्यता थाय छे. जयारे वळी जैन आ प्रतिपादन करे छे त्यारे स्वसमय वक्तव्यता छे. तेथी आ स्वसमय-परसमय वक्तव्यता छे ए प्रमाणे भाव छे. अथ नयैर्वक्तव्यतां विचारयति-- नैगमसङ्ग्रहव्यवहाराणां त्रिविधा वक्तव्यता ॥ 21 ॥ नैगमेति, नैगमस्यानेकगमत्वाद् व्यवहारस्य लोकव्यवहारपरत्वात् सङ्ग्रहस्य सामान्यवादिनैगमान्तर्गतत्वाच्च वक्तव्यतायास्त्रैविध्यमप्येते स्वीकुर्वन्तीति भावः ॥ 21 ॥ हवे नयोथी वक्तव्यताने विचारे छे - नैगम-संग्रह अने व्यवहारथी वक्तव्यता त्रण प्रकारे छे. नैगम अनेकगम स्वरूप होवाथी, व्यवहार लोकव्यवहारमां तत्पर होवाथी अने संग्रह सामान्यवादी एवा नैगममां अंतर्गत होवाथी वक्तव्यताना त्रिविधपणाने ए स्वीकारे छे. ऋजुसूत्रादिकमाश्रित्याह-- ऋजुसूत्रस्य द्विविधा शब्दनयस्य त्वेका ॥ 22 ॥ ऋजुसूत्रस्येति, विशुद्धतरो हि ऋजुसूत्रः स्वसमयपरसमयवक्तव्यतारूपां द्विविधामेव वक्तव्यतामिच्छति, तृतीयभेदस्य द्विविधेष्वेवान्तर्भावसम्भवेनासत्त्वान्न त्रैविध्यं वक्तव्यताया इति, शब्दनयस्य तु शब्दसमभिरूद्वैवंभूतरूपस्य शुद्धतमत्वेनैकविधत्वमेव वक्तव्यतायास्सम्मतत्वम् । नास्त्येवात्मेत्याद्यनर्थप्रतिपादकत्वेन परसमयस्यानर्थकत्वेन नास्त्येव परसमयवक्तव्यता, आत्मन एव ह्यभावे कस्य नास्तीति प्रतिषेधः क्रियते, अत्यन्तानुपलब्ध्या नास्त्येवाऽऽत्मेत्यपि न सम्यक्, तद्गुणस्य ज्ञानादेरुपलब्धेः युक्तिविरोधाच्चैकान्तक्षणभङ्गादेरसद्भूतत्वमेव, इत्येवमेतेषां मिथ्यादर्शनत्वेन नास्ति परसमयवक्तव्यता, स्यात्पदलाञ्छनसापेक्षत्वे चैषां स्वसमयवक्तव्यतान्तर्भाव एवेति । / 22 / / Page #79 -------------------------------------------------------------------------- ________________ 73 अनुयोगद्वार ऋजुसूत्र विगेरेने आश्रयिने कहे छे - ऋजुसूत्र नयने वक्तव्यता बे प्रकारे छे अने शब्दनयने तो एक प्रकारे छे. ऋजुसूत्र विशुद्धतर होवाथी स्वसमय वक्तव्यता अने परसमय वक्तव्यताने ज इच्छे छे. त्रीजो उभय समय वक्तव्यता भेद बन्ने प्रकारमां ज अंतर्भाविना संभवथी असतु थाय छे. तेथी वक्तव्यता त्रिविध नथी. वळी शब्द-समभिरूढ अने एवंभूत स्वरूपवाळो एवो शब्दनय गुरुतम होवाथी तेने वक्तव्यतानुं एकविधपणुं संभवे छे. "आत्मा छे ज नहि विगेरे अनर्थनुं प्रतिपादन करनारो होवाथी पर समय अनर्थक छे. तेथी पर समय वक्तव्यता नथी. खरेखर आत्माना ज अभावमां नास्ति ए प्रमाणेनो प्रतिषेध कोने कराय ? अत्यंत अनुपलब्धिथी आत्मा ज नथी. ए प्रमाणे पण सम्यफ नथी, कारण के, तेना गुण स्वरूप एवा ज्ञानादिनी उपलब्धि थाय छे अने युक्तिथी विरोध छे. एकांतक्षणभंगी vigere asat che. A प्रमाणे आ मिथ्यादर्शन होवाथी पर समय वक्तव्यता नथी अने यात् पद स्वरूप लांछनथी सापेक्षपणामां आ बधानो स्वसमय वक्तव्यतामां अंतर्भाव थाय ज छे. अथावश्यकमाश्रित्यार्थाधिकारं निरूपयति-- सावधविरत्युत्कीर्तनगुणवत्प्रतिपत्तिस्खलितनिन्दाव्रणचिकित्सागुणधारणाभिरावश्यकस्यार्था-धिकाराष्षट् ॥ 23 ॥ सावधविरतीति, यो यस्य सामायिकाध्ययनस्यात्मीयोऽर्थस्तदुत्कीर्तनविषयोऽर्थाधिकारः, आवश्यकस्य षड्विधार्थाधिकारयोगात् षडध्ययनानि, तत्र सामायिकलक्षणं प्रथममध्ययनं, तत्र प्राणातिपातादिसर्वसावद्ययोगविरतिराधिकारः, क्रोधादयश्चत्वारोऽवद्यं, तेषां सर्वावद्यहेतुतया कारणे कार्योपचारात्, तेनावद्येन सह यो योगो व्यापारस्तस्माद्विरतिरित्यर्थः । चतुर्विंशतिस्तवरूपं द्वितीयमध्ययनं, तत्र तीर्थंकराणां गुणोत्कीर्तनमर्थाधिकारः, प्रधानकर्मक्षयकारणत्वात् लब्धबोधिविशुद्धिहेतुत्वात् पुनर्बोधलाभफलत्वात् सावद्ययोग-विरत्युपदेशकत्वेनोपकारित्वाच्च । तृतीयं वन्दनाध्ययनं तत्र गुणवत्प्रतिपत्तिराधिकारः, व्रतपिण्डविशुद्ध्यादिरूपमूलोत्तरगुणवतो वन्दनादिकरणं पुष्टालम्बनेऽगुणवतोऽपि वन्दनादिकरणञ्चेति । चतुर्थे प्रतिक्रमणे स्खलितनिन्दाऽर्थाधिकारः, मूलोत्तरगुणेषु प्रमादाचीर्णस्य प्रत्यागतसंवेगस्य जन्तोविशुद्ध्यमानाध्यवसायस्याकार्यमिदमिति भावयतो निन्देत्यर्थः । कायोत्सर्गाख्ये पञ्चमेऽध्ययने व्रणचिकित्साऽर्थाधिकारः, चारित्रपुरुषस्य योऽयमतिचाररूपो भावव्रणस्तस्य दशविधप्रायश्चित्तभेषजेन चिकित्साप्रतिपादनमित्यर्थः । षष्ठे तु प्रत्याख्यानाध्ययने गुणधारणाऽर्थाधिकारः, निरतिचारं मूलोत्तरगुणप्रतिपत्तिधारणाप्ररूपणमित्यर्थः । अर्थाधिकारः प्रतिपदमनुवर्त्तते, वक्तव्यता तु देशादिनियतेति विशेषः ॥ 23 / / Page #80 -------------------------------------------------------------------------- ________________ 74 have Avazyakane Azrayine अर्थाधिकारनुं निरूपण करे छे - सावद्यविरति-उत्कीर्तन-गुणवत्त्पतिपत्ति-स्खलितनिंदा-व्रणचिकीत्सागुणधारणा आ छ भेदथी सूत्रार्थमुक्तावलिः आवश्यकना अधिकारो छ छे. जे अर्थाधिकार सामायिक अध्ययना पोताना अर्थने उत्कीर्तनना विषयवाळो छे, छ प्रकारना अर्थाधिकारना योगथी आवश्यकना छ अध्यननो छे. त्यां सामायिक स्वरूप प्रथम अध्ययन तेमां प्राणातिपात विगेरेने सर्व सावद्य योगथी विरति स्वरूप अर्थाधिकार छे. क्रोध विगेरे चार अवद्य छे. जे कारणथी ते चारे य सर्व अवघना कारण छे. कारणमां कार्यनो उपचार करेल छे. ते अवद्य सहित योग=व्यापारने सावघयोग तेनाथी विरति ते सावघयोग विरति. - चतुर्विंशति स्तवरूप बीजुं अध्ययन छे, तेमां तीर्थंकरोना गुणोनुं उत्कीर्तन स्वरूप अर्थाधिकार छे. कारण के ते कर्मक्षयनुं प्रधान कारण छे. प्राप्त थयेल बोधिनी विशुद्धिनुं कारण छे. पुनर्बोधिलाभना फळवाळुं छे. सावद्य योगथी विरतना उपदेश तरीके उपकारी छे. * त्रीजुं वंदन अध्ययन छे. ते गुणवत् प्रतिपत्तिथी अर्थाधिकार छे. व्रत-पिंडविशुद्धि स्वरूप मूल अने उत्तरगुणवाळाने वंदन विगेरे करवुं. श्रेष्ठ (पुष्ट) आलंबनमां अगुणवाळाने पण वंदन करवुं. चोथा आवश्यक एवा प्रतिक्रमणमां स्खलित एवा अर्थाधिकार छे. विशुद्ध अध्यवसायवाळाने आ अकार्य छे. ए प्रमाणे विचार एवा मूल-उत्तरगुणमां प्रमादने आचरेला, फरी आवेला संवेगवाळा एवा प्राणीनी (पोतानी) निंदा स्वरूप छे. - कार्योत्सर्ग नामना पांचमा अध्ययनमां व्रण चिकित्सा अर्थाधिकार छे. चारित्र पुरुषने आ अतिचार स्वरूप भावव्रण छे. तेनी दश प्रकारना प्रायश्चित्त रूपी औषधथी चिकीत्सानुं प्रतिपादन करवा स्वरूप छे. - छठ्ठा प्रत्याख्यान नामना अध्ययनमां गुणधारणा अर्थाधिकार छे. निरतिचार एवा मूलउत्तरगुणोनी स्वीकार स्वरूप धारणानी प्ररूपणा छे. अर्थाधिकार दरेक पदमां अनुसरे छे. वक्तव्यता तो दिशादिमां नियत छे एटलुं विशेष छे. अथान्तिमं शास्त्रीयभेदं समवतारमाह- नामादिभिस्समवतारः षड्धा ॥ 24 ॥ नामादिभिरिति, आदिना स्थापनाद्रव्य क्षेत्रकालभावानां ग्रहणम् । अविरोधेन वर्त्तनं समवतारः, वस्तूनां स्वपरोभयेष्वन्तर्भावचिन्तनमिति यावत् स षोढा नामादिभिः । भव्यशरीरद्रव्यसमवतारं यावत्प्राग्वदूहनीयं । तदुभयव्यतिरिक्तश्चात्मसमवतारपरसमवतारतदु Page #81 -------------------------------------------------------------------------- ________________ अनुयोगद्वार भयसमवतारभेदतस्त्रिविधः । अयं भावः, निखिलानि द्रव्याण्यात्मसमवतारेण निश्चयतश्चिन्त्यमानानि आत्मभावे स्वकीयस्वरूप एव वर्तन्ते, तेषां ततोऽव्यतिरेकात्, व्यवहारतस्तु परसमवतारेण परभावे समवतरन्ति यथा कुण्डे बदराणि, तदुभयसमवतारेण च स्वात्मभावे परस्मिंश्च वर्तते, यथा कटकुड्यदेहलीपट्टादिसमुदायात्मके गृहे स्तम्भो वर्त्तते, आत्मभावे च तथैव दर्शनात् । कुण्डे बदराणीत्यत्र परभावे समवतारवर्णनं स्वात्मभावे वर्तमानताया विवक्षामकृत्वैव, कुण्डादौ वर्तमानानां बदरादीनां स्वात्मन्यपि वृत्तेः। शुद्धस्तु परसमवतारो नास्त्येव तस्माद्वस्तुतस्तदुभयव्यतिरिक्तद्रव्यसमवतारो द्विविध एव । क्षेत्रसमवतारोऽपि आत्मतदुभयभेदेन द्विविधः, भरतादीनां लोकपर्यन्तानां क्षेत्रविभागानां यथापूर्वं लघुप्रमाणस्य यथोत्तरो बृहत्क्षेत्रे समवतारो भाव्यः, अत्रापि सर्वेषां क्षेत्रविभागानां स्वस्वरूपेऽवस्थानमात्मसमवतारः, एवं कालसमवतारोऽपि द्विविधो लघुभूतसमयादिकालविभागस्य बृहति कालविभागे आवलिकादौ समवतारः स्वपरसमवतारः स्वस्मिन्नेव समवतारस्तु आत्मसमवतारः । भावसमवतारोऽपि द्विविधः, क्रोधस्य माने समवतारो विनाऽहंकारं क्रोधासंभवा, मानवानेव किल कुप्यति, मानस्य मायायां, क्षपणकाले मानदलिकस्य मायायां प्रक्षिप्य क्षपणात्, मायाया लोभे, अस्या अपि तथात्वात्, लोभस्य रागे, लोभात्मकत्वाद्रागस्य, रागस्य मोहे, तस्य मोहविशेषत्वात्, मोहस्याष्टसु कर्मप्रकृतिषु, मोहस्य कर्मप्रकारत्वात्, तासामपि औदयिकादिषड्भावेषु, तासां तद्भाववृत्तित्वात्, भावाश्च जीवे, तदाश्रितत्वात्, जीवोऽपि जीवास्तिकाये, तद्भेदत्वात्, सोऽपि समस्तद्रव्यसमुदाये समवतरति द्रव्यभेदत्वात् । एते सर्वेऽप्यात्मसमवतारेणात्मभावेषु समवतरन्तीति ॥ 24 ॥ अंतिम शास्त्रीय भेद एवा समवतारने कहे छे - नाम विगेरेथी समवतार छ प्रकारे छे. नाम विगेरेमां आदि शब्दथी स्थापना-द्रव्य-क्षेत्र-काल-भावनुं ग्रहण करवुं. आ विरोधथी वर्तवुं ते समवतार, वस्तुओने स्व-पर अने उभयमां आंतर्भावनुं चिंतन ते समवतार छे. ते नाम विगेरेना भेदथी छ प्रकारे छे. भव्य शरीर द्रव्य समवतार सुधी पहेलानी जेम जाणवुं. तदुभय व्यतिरिक्त समवतार त्रण भेदथी छे. आत्मसमवतार, परसमवतार अने उभय समवतार आ भाव छे. सर्व द्रव्यो आत्म समवतारथी निश्चयथी विचारता आत्मभावोमां पोताना स्वरूपे ja rahe che. (varte che.) कारण के, ते सर्व द्रव्यो आत्माथी अव्यतिरिक्त छे. व्यवहारथी तो परसमवतारथी Page #82 -------------------------------------------------------------------------- ________________ 76 सूत्रार्थमुक्तावलिः पर भावमां समवतरे छे. जेवी रीते कुंडमां बोर अने तदुभय समवतारथी स्व आत्मभावमां अने परमां वर्ते छे. जेवी रीते छत विगेरेना समुदाय स्वरूप एवा घरमां थांभलो छे. आत्मभावमां पण तेवी रीते देखाय छे. कुंडे बदराणि ए प्रयोगमां परभावमां समवतारनुं वर्णन स्वआत्मभावमां वर्तमाननी विवक्षाने नहि करीने ज थाय छे. कुंड विगेरेमां रहेल बदरी विगेरेनुं पोतानामां वृत्ति होवाथी शुद्ध समवतार छे ज नहि ते कारणथी वास्तविक रीते तो उभय व्यतिरिक्त समवतार बे प्रकारे ज छे. क्षेत्र समवतार पम आत्म अने तदुभयना भेदथी be prakAre che. bharata vigere loka vigere क्षेत्र विभागोनुं पूर्व-पूर्व एवा लघु प्रमाणनुं उत्तरोत्तर एवा बृहत् क्षेत्रमां समवतार विचारवो, अहीं पण सर्व क्षेत्र विभागोनुं स्वरूपमां अवस्थान ते आत्म समवतार जाणवो. आ प्रमाणे कालसमवतार पण बे प्रकारे छे. लघु एवा समय विगेरे काल विभागनो बृहद् एवा आवलिका विगेरेमां समवतार थवो ते स्व पर समवतार, पोतानामां ज समवतार थवो ते आत्म समवतार, भाव समवतार पण बे प्रकारे छे. क्रोधनो मानमां समवतार थयो, कारण के अहंकार विना क्रोधनो असंभव छे. खरेखर मानवाळो व्यक्ति कोप करे छे. ए रीते माननो मायामां समावतार थयो, क्षय थवाना काले मानना दलिकने मायामां नांखीने क्षय थतो होवाथी, ए प्रमाणे मायानो लोभमां, आ विषयनु पण तेवी रीते जाणवुं (क्षय थवाना काले मायाना दलिकने लोभमां नांखीने क्षय करवो.) ए प्रमाणे लोभनो रागमां समवतार कारण के राग ए लोभात्मक छे. ए प्रमाणे रागनो मोहमां समवतार, राग ए मोह विशेष ज छे. मोहनो आठ कर्म प्रवृतिओमां समवतार, कारण के, मोह ए कर्मनो प्रकार छे. आठ कर्म प्रकृतिओनो पण औदयिक विगेरे पभावमां समवतार, कारण के ते आठ प्रकृत्तिओ औदयिक विगेरे भावमां रहेली छे. औदयिक आदि भावो जीवमां समवतरे छे. कारण के औदयिकादि भावो जीवना आश्रित छे. जीव पण जीवास्तिकायमां समवतरे छे. जीव-जीवास्तिकायनो भेद छे. जीवास्तिकाय पण समस्त द्रव्य समुदायमां समवतरे छे. कारण ते जीवास्तिकाय द्रव्यनो भेद छे. आ सर्वे पण आत्म समवतारथी आत्मभावमां समवतरे छे. आ प्रमाणे शास्त्रीय छ प्रकारवाळा एवा उपक्रमनुं निरूपण करीने आनुपूर्वीना भेदनी अंदर रहेला द्रव्यानुपूर्वीनुं निरूपण करवा आरंभ करे छे. इत्थं शास्त्रीयं षड्विधं निरूप्यानुपूर्वीभेदान्तर्गतां द्रव्यानुपूर्वी निरूपयितुमुपक्रमते-- औपनिधिक्यनौपनिधिकीभेदा व्यतिरिक्तद्रव्यानुपूर्वी ॥ 25 ॥ औपनिधिकीति, प्रसिद्ध नामस्थापनानुपूयौं, द्रव्यानुपूर्व्यपि आगमतो नोआगमतश्च, यस्य कस्यचिदानुपूर्वीतिपदं शिक्षितं स्थितं जिवादि च स च जीवोऽनुपयुक्तस्तदा स द्रव्यानुपूर्वी आगमतः, नोआगमतो द्रव्यानुपूर्वी च ज्ञशरीरभव्यशरीरतदुभयव्यतिरिक्त Page #83 -------------------------------------------------------------------------- ________________ अनुयोगद्वार भेदतस्त्रिविधा, आनुपूर्वीपदाभिज्ञस्य जीवविमुक्तं शरीरमतीतानुपूर्वी भावस्य कारणत्वात्सम्प्रति सर्वथाऽऽगमरहितत्वाच्च नोआगमतो ज्ञशरीरद्रव्यानुपूर्वी, आगमिनि काले जिनोपदिष्टेन भावेनानुपूर्वीतिपदं शिक्षिष्यते, इदानीन्तु तत्र वपुषिआगमाभावेन नोआगमत भव्यशरीरद्रव्याऽऽनुपर्वी । एतदुभयव्यतिरिक्ता च द्रव्यानुपूर्वी औपनिधिक्यनौपधिक चेति द्विधा, निधानं निधिर्निक्षेपो न्यासो विरचना प्रस्तारः स्थापनेति पर्यायाः, उप सामीप्येन निधिरुपनिधिः विवक्षित एकस्मिन्नर्थे पूर्वं व्यवस्थापिते तत्समीप एवापरापरस्य पूर्वानुपूर्व्यादिक्रमेण यन्निक्षेपणं स उपनिधिः सः प्रयोजनं यस्या आनुपूर्व्याः सौपनिधिकी, सामायिकाध्ययनादिवस्तूनां पूर्वानुपूर्व्यादिप्रस्तारप्रयोजनाऽऽनुपूर्वी अनौपनिधिकीत्युच्यते । पूर्वानुपर्व्यादिक्रमेणाविरचनं प्रयोजनं यस्या इत्येनौपनिधिकी, यस्यां पूर्वानुपूर्व्यादिक्रमेण विरचना न क्रियते सा त्र्यादिपरमाणुनिष्पन्नस्कन्धविषया आनुपूर्वी अनौपनिधिकीत्युच्यते । ननु परिपाटिरानुपूर्वी, अनौपनिधिकी चानुपूर्वी त्र्यणुकादिकोऽनन्ताणुकावसान एकैक: स्कन्धोऽभिप्रेतः, न च स्कन्धगतत्र्यादिपरमाणूनां नियता काचित् परिपाटिरस्ति तेषां विशिष्टैकपरिणामपरिणतत्वात्, तथाच कथमत्रानुपूर्वीत्वमिति चेत्सत्यम्, तेषामादिमध्यावसानभावेन नियतपरिपाट्या व्यवस्थापनयोग्यतासद्भावात्, तदाश्रयेणानुपूर्वीत्वाविरोधात् ॥ 25 ॥ औपनिधिकी अने अनौपनिधिकी एवा बे भेदवाळी ज्ञशरीर-भव्य शरीरथी व्यतिरिक्त द्रव्यानुपूर्वी छे. 77 नाम-स्थापना-आनुपूर्वी प्रसिद्ध छे. द्रव्यानुपूर्वीना आगमत अने नोआगमत बे भेद छे. जे कोईने आनुपूर्वी एवुं पद शीखवाडायुं अने जीवादि स्थिर थयुं अने ते जीव उपयोग रहित होय त्यारे आगमत द्रव्यानुपूर्वी छे अने नोआगमत द्रव्यानुपूर्वी ज्ञशरीर-द्रव्यश2I2 अने तदुभय व्यतिरिक्त भेदथी त्रण प्रकारे छे. आनुपूर्वी पदने जाणनारा व्यक्तिनुं, जीवथी मुकायेलुं एवुं शरीर अतीतानुपूर्वी भावनुं कारण होवाथी अने हमणा सर्वथा आगमरहित होवाथी नोआगमथी द्रव्यानुपूर्वी छे. आगामि काळमां जिन वडे उपदेशायेला भावथी आनुपूर्वी एवुं पद शीखशे अत्यारे तो ए शरीरमां आगमनो अभाव होवाथी नोआगम भव्य शरीर द्रव्यानुपूर्वी छे. आ बन्नेथी व्यतिरिक्त द्रव्यानुपूर्वी औपनिधिकी अने अनौपनिधिकी बे भेदवाळी छे. निधान-निधि-निक्षेप-न्यास-विश्यना-प्रस्तार - स्थापना या जधा पर्यायवायि शब्दों छे. समीपपणाथी स्थापवुं ते उपनिधि, विवक्षित एवा एक अर्थमां पूर्वे स्थपायेल छते तेना समीपमां ज अपरापर पूर्वानुपूर्वी क्रमथी जे स्थापवुं ते उपनिधि ते उपनिधि प्रयोजन छे जे आनुपूर्वीनुं ते औपनिधिकी, सामायिक अध्ययन विगेरे वस्तुओनी पूर्वानुपूर्वी विगेरे स्थापनाना प्रयोजनवाळी आनुपूर्वी ते अनौपनिधिकी कहेवाय che. Page #84 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः पूर्वानुपूर्वी विगेरे क्रमथी रचवानुं जेनुं प्रयोजन छे ते अनौपनिधिकी, जे आनुपूर्वीमां पूर्वानुपूर्वी क्रमथी रचना कराती नथी, त्रण विगेरे परमाणुथी निष्पन्न कंधना विषयवाळी आनुपूर्वी अनौपनिधिनी एम कहेवाय छे. आनुपूर्वी एटले परिपाटी, अनौपनिधिनी आनुपूर्वी ऋणुक विगेरे अनंतानुक सुधीना एक एक स्कल्परूपे अभिप्रेत छे. स्कन्धनी अंदर रहेल त्रण विगेरे परमाणुनी नियत कोई परिपाटी छे नहि, कारण के, तेओ विशिष्ट एक परिणामथी परिणत थयेल छे. तेथी तेवी रीते अहीं आनुपूर्वीत्व तेवी रीते थाय, तमारी वात सत्य छे. आदी-मध्य अने अनंताभावथी नियत परिपाटीथी तेओमां व्यवस्थापननी योग्यतानो सद्भाव छे. तेना आश्रयथी आनुपूर्वीत्वनो विरोध नथी. अथ बहुतरवक्तव्यत्वादादावनौपनिधिकीमाह-- अनौपनिधिकी द्वेधा नैगमव्यवहारयोः सङ्ग्रहस्य च ॥ 26 ॥ अनौपनिधिकीति, अस्यां आनुपूर्व्या नयवक्तव्यताश्रयणाद्रव्यास्तिकनयमतेन नैगमव्यवहारसंमता सङ्ग्रहसंमता चेति द्वैविध्यं भवतीति भावः, पर्यायविचारस्याप्रकान्तत्वेन पर्यायास्तिकमतेन तस्या अनिरूपणादिति ॥ 26 ॥ हवे घणुं कहेवानुं होवाथी पहेला अनौपनिधिनी कहे छे - निगमव्यवहारनी अनौपनिधिकी अने संग्रहनी अनौपनिधिकी एम अनौपनिधिनी बे प्रकारे छे. आ आनुपूर्वी नवक्तव्यताना आश्रयथी द्रव्यास्तिकाय नयना मते नैगम-व्यवहारने संमत अने संग्रहने संमत ema be प्रकार छे. पर्याय विचार प्रस्तुत नहि होवाथी पर्यायास्तिक मते तेनुं निरूपण नथी. तत्र नैगमव्यवहारसम्मतामाद्यामाह-- प्रथमाऽर्थपदप्ररूपणताभङ्गसमुत्कीर्तनताभङ्गोपदर्शनतासमवतारानुगमभेदात् पथा रा प्रथमेति, नैगमव्यवहारसम्मताऽनौपनिधिकी द्रव्यानुपूर्वीत्यर्थः । पञ्चधेति, अर्थपदप्ररूपणता भङ्गसमुत्कीर्तनता भङ्गोपदर्शनता समवतारोऽनुगमश्चेति पञ्चविध इत्यर्थः, उक्तद्रव्यानुपूर्व्या उक्तनयद्वयमतेन स्वरूपस्य निरूपणादिति भावः ॥ 27 ॥ त्यां नैगमव्यवहार संमत एवी पहेला अनोपनिधिकी kahe che. Page #85 -------------------------------------------------------------------------- ________________ 79 अनुयोगद्वार अर्थ पद प्ररूपणता-भंग समुत्कीर्तनता-भंग उपदर्शनता-समवतार अने अनुगामना भेदथी नैगमव्यवहार संमत अनौपनिधिनी पांच प्रकारे छे. नैगम व्यवहार संमत अनौपनिधिती द्रव्यानुपूर्वीनो नैगम अने व्यवहार ए बे नयना स्वरूपथी निरूपण करेल छे. सूत्रमां दर्शावेल पांच प्रकारे अर्थपद प्ररूपणताने कहे छे. अर्थपदप्ररूपणतामाह-- संज्ञासंज्ञिकथनमर्थपदप्ररूपणता ॥ 28 ॥ संज्ञेति, आनुपूर्व्यादिपदं संज्ञा संज्ञी त्र्यणुकस्कन्धादिः, तयोः कथनं यथा परमाणुत्रयघटितस्त्रिप्रदेशकः स्कन्धः आनुपूर्वीत्युच्यते चतुःप्रदेशिकस्स्कन्ध आनुपूर्वीत्युच्यते, एवमेव दशप्रदेशिकः स्कन्धः संख्येयप्रदेशिकोऽसंख्येयप्रदेशिकोऽनन्तप्रदेशिकश्च स्कन्ध आनुपूर्वीत्युच्यते, परमाण्वन्तरासक्तः परमाणुरेकोऽनानुपूर्वीत्युच्यते द्विप्रदेशिकश्चावक्तव्यकमित्युच्यते बहवस्त्रिप्रदेशिकादयः स्कन्धा आनुपूर्व्यः, बहवश्चैकाकिनः परमाणवोऽनानुपूर्व्यः, बहवो व्यणुकस्कन्धा अवक्तव्यकानीत्येवंरूपासंज्ञासंज्ञिसम्बन्धकथनमर्थपदप्ररूपणतेति भावः । आदिमध्यान्तरूपानुक्रमस्य यत्र सम्भवस्स एवानुपूर्वीशब्दवाच्यः, स च त्रिप्रदेशिकादिस्कन्धरूप एव, नैकः परमाणुस्तत्रादिमध्यान्तव्यवहाराभावात्, नापि व्यणुकस्कन्धः, तत्रापि मध्यव्यवहाराभावात्, आदित्वं हि यस्मात् परमस्ति न पूर्वं तत्त्वम् । अन्तत्वं च यस्मात् पूर्वमस्ति न परं तत्त्वम् । मध्यत्वञ्चाद्यन्तयोरन्तरत्वम् । यद्यपि व्यणुकस्कन्धे सम्पूर्णगणनानुक्रमाभावेऽपि परमाणुद्वयस्य परस्परं पूर्वपश्चाद्भावस्य सत्त्वेनानुपूर्वीत्वप्रसङ्गशङ्का स्यात्तथापि मध्यस्य कस्यचिदभावेनासांकर्येण पूर्वपश्चाद्भावोऽसिद्ध एव, परस्परापेक्षया पूर्वपश्चाद्भावस्य सत्त्वादेव न व्यणुकस्कन्धस्यानानुपूर्वीत्वमपि, तस्मादानुपूर्वीत्वेनानानुपूर्वीत्वेन वा वक्तुमशक्यत्वेनावक्तव्यक एव व्यणुकस्कन्धः । यद्यपि च संज्ञासंज्ञिसंबन्धकथनरूपाया एकवचनमाश्रित्य त्रिप्रदेशिकादिस्कन्ध आनुपूर्वीत्येवमभिधानादेवार्थपदप्ररूपणाया निष्पन्नत्वात्त्रिप्रादेशिकाः स्कन्धा आनुपूर्व इत्यादिबहुवचननिर्देशो व्यर्थस्तथापि आनुपूर्व्यादिद्रव्याणां प्रतिभेदमनन्तव्यक्तिख्यापनार्थं नैगमव्यवहारयोरित्थंभूताभ्युपगमप्रदर्शनार्थञ्च तन्निर्देशः । अत्र त्र्यणुक-चतुरणुकादीन्यानुपूर्वीद्रव्याण्यनानुपूर्व्यवक्तव्यक द्रव्येभ्यो बहूनि, तेभ्योऽनानुपूर्वीद्रव्याण्यल्पानि, तेभ्योऽप्यवक्तव्यकद्रव्याण्यल्पतराणीति बोध्यम् । अर्थपदप्ररूपणताया भङ्गसमुत्कीर्तन प्रयोजनं, अकृते संज्ञासंज्ञिनिरूपणे संज्ञामन्तरेण निर्विषयाणां भङ्गानां निरूपयितुमशक्यत्वादिति ॥ 28 ॥ Page #86 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः संज्ञासंग्निनुं कथन ते अर्थपद प्ररूपणता छे. आनुपूर्वी विगेरे पद ते संज्ञा छे अने चणक स्कन्ध विगेरे ते संज्ञी छे अने ते बन्नेनुं कथन जेम के त्रण परमाणुथी घटित ते त्रिप्रदेशिक स्कन्ध आनुपूर्वी एम कहेवाय छे. ए प्रमाणे चतुप्रदेशकः आनुपूर्वी कहेवाय छे. ए ज प्रमाणे दश प्रदेशिकः स्कन्ध, संख्यक प्रदेशिक, असंख्यक प्रदेशिक-अनंत प्रदेशिक स्कन्ध आनुपूर्वी कहेवाय छे. बीजा परमाणुथी रहित एकलो परमाणु ते अनानुपूर्वी कहेवाय छे अने द्धिप्रदेशिक अवक्तव्यक कहेवाय छे. घणा त्रिप्रदेशिक स्कन्धो ते आनुपूर्वी कहेवाय छे अने घणा एकला परमाणुओ ते अनानुपूर्वीओ कहेवाय छे अने घणा चणक स्कंधो ते "अवेजीनि ' अवक्तव्यो कहेवाय छे. ए प्रमाणे संज्ञा-संज्ञीनुं कथन ते अर्थपद प्ररूपणता छे. जयां आदि-मध्य-अंत स्वरूप अनुक्रमनो संभव छे ते ज आनुपूर्वी शब्दथी वाच्य छे अने ते त्रिप्रदेशिक स्कंध विगेरे स्वरूप ज छे. परंतु एक परमाणुं नहि, कारण के, एक परमाणमां आदि-मध्य-अंतना व्यवहारनो अभाव छे. एम लयणुक स्कन्ध पण नहि, कारण के त्यां पण मध्यम व्यवहारनो अभाव छे. जेनाथी परमां कोई छे. परंतु पूर्वमां कोई नथी ते आदि अने तक्षण ते आदित्व अने जेनाथी पूर्वमां कोई छे. पण परमां कोई नथी ते अंत, तपणु ते अनंतत्व आदि अने अंत ए बन्नेनी वच्चेपणुं ते मध्यत्व, जो के संपूर्ण गणना अनुक्रमना अभाववाळा एवा पण हयणुक स्कन्दमां बे परमाणुओनो परस्पर पूर्व पश्चाद् विद्यमान भाव होवाथी आनुपूर्वीत्वना प्रसंगनी शंका थाय तो पण कोई मध्यनो अभाव होवाथी असांर्यथी पूर्व-पश्चिआद्भाव प्रसिद्ध ज छे अने परस्परनी अपेक्षाथी पूर्व पश्चाद्भाव विद्यमान होवाथी धयणुक स्कन्धनुं अनानुपूर्वीत्व पण नथी. ते कारणथी आनुपूर्वारूपे अथवा अनानुपूर्वारूपे कहेवाने अशक्य होवाथी धयणक स्कन्ध अवक्तव्यक ज छे. जो के एक वचनने आश्रयिने त्रिप्रदेशिक स्कन्य आनुपूर्वी ए प्रमाणे कहेवाथी ज संज्ञासंशिना कथनना स्वरूपवाळी अर्थ पद प्ररूपणता निष्पन्न थई जती होवाथी त्रिप्रदेशिक स्कन्धोए आनुपूर्वीओ कहेवाय छे. इत्यादि bahuvacanano nirdeza vyartha che, to पण आनुपूर्वी द्रव्योना दरेक भेद अनंत व्यक्ति स्वरूप छे. एम कहेवा माटे अने नैगम व्यवहारमां आ प्रमाणेनो स्वीकार बताडवा माटे बहुवचननो निर्देश छे. अहीं चणक-चतुरणुक विगेरे आनुपूर्वी द्रव्यो-अनानुपूर्वी अने अवक्तव्यकथी घणा छे ते आनुपूर्वी द्रव्योथी अनानुपूर्वी द्रव्यो अल्प छे अने अनानुपूर्वी द्रव्यो करता पण अवक्तव्यक द्रव्यो अल्पतर छे एम जाणवुं. अर्थ पद प्ररूपणतानुं प्रयोजन भंग समुत्कीर्तन छे. कारण के संज्ञा-संशिनुं नहि कराय छते संज्ञा विना विषयविनाना भंगोनी निरूपण करवाने azakya che. Page #87 -------------------------------------------------------------------------- ________________ अनुयोगद्वार केयं भङ्गसमुत्कीर्तनतेत्यत्राह - पदसम्बन्धिप्रत्येकसंयुक्तविकल्पवर्णनं भङ्गसमुत्कीर्तनता ॥ 29 ॥ पदसम्बन्धीति, AnupUya'nAnupUrvyavaktavyakapadaniSpannAnAM सम्भविनां प्रत्येकभङ्गानां व्यादिसंयोगजभङ्गानाञ्च समुच्चारणं भङ्गसमुत्कीर्तनतेत्यर्थः, तत्फलन्तु भङ्गोपदर्शनता, वाचकमन्तरेण वाच्यस्य कथयितुमशक्यत्वादिति ॥ 29 ॥ आ भंग समुत्कीर्तन शुं छे ते कहे छे - पदोथी थयेला दरेक संयुक्त विकल्पोनुं वर्णन ते भंग समुत्कीर्तनता छे. आनुपूर्वानानुपूर्वी - अवक्तव्यक पदथी थयेला दरेक भांगाओनुं अने द्वि विगेरे भांगाओना संयोगथी भांगाओनुं समुच्चारण=वर्णन ते भंग समुत्कीर्तनता छे. भंग समुत्कीर्तनतानुं फळ भंगोपदर्शनता छे. कारण के वाचक विना वाच्य कहेवाने अशक्य छे. अथ भङ्गोपदर्शनतां प्रतिपादयति-- वर्णितभङ्गानामर्थेन प्रत्येकं प्रदर्शनं भङ्गोपदर्शनता ॥ 30 ॥ वर्णितेति, पूर्वं समुत्कीर्तितानां भङ्गानां स्ववाच्येन त्र्यणुकाद्यर्थेन सह प्रत्येकमुपदर्शनं भङ्गोपदर्शनता, भङ्गसमुत्कीर्त्तनतायां हि पदमाश्रित्यैव केवलं प्रत्येकं वा व्यादिसंयोगजा वा भङ्गाः कथ्यन्ते, यथाऽस्त्यानुपूर्वी, अस्त्यनानुपूर्वी अस्त्यवक्तव्यकं, सन्त्यानुपूर्व्यः, सन्त्यनानुपूर्व्यः सन्त्यवक्तव्यकानीति प्रत्येकं षड्भङ्गाः । अस्त्यानुपूर्वी चानानुपूर्वी च, अस्त्यानुपूर्वी चानानुपूर्व्यश्च, संत्यानुपूर्व्यश्चानानुपूर्वी च, सन्त्यानुपूर्व्यश्चानानुपूर्व्यश्चेत्यादि । भङ्गोपदर्शनतायाञ्चैत एव भङ्गाः स्ववाच्यैरथैरुच्यन्ते यथात्रिप्रदेशिकः स्कन्ध आनुपूर्वी, परमाणुपुद्गलोऽनानुपूर्वी, द्विप्रदेशिकोऽवक्तव्यकः, त्रिप्रदेशिका आनुपूर्व्यः, परमाणुपुद्गला अनानुपूर्व्यः, द्विप्रदेशिका अवक्तव्यकाः, त्रिप्रदेशिकश्च परमाणुपुद्गलश्चानुपूर्वी चानानुपूर्वी च । त्रिप्रदेशिकश्च परमाणुपुद्गलाश्चानुपूर्वी चानानुपूर्व्यश्च, त्रिप्रदेशिकाश्च परमाणुपद्गलश्चानुपूर्व्यश्चानानुपूर्वी च । त्रिप्रदेशिकाश्च परमाणुपुद्गलाश्चानुपूर्व्यश्चानानुपूर्व्यश्चेत्यादि । एवंरूपेण भङ्गानां सार्थानां वर्णनं भङ्गप्रदर्शनतेति भावः ॥ 30 ॥ हवे भंग उपदर्शनताने कहे छे - वर्णन करायेला भंगोनुं दरेक अर्थथी प्रदर्शन ते भंगोपदर्शनता, पूर्वे समुत्कीर्तन करायेला=वर्णन करायेला भागोनुं स्ववाच्य एवा त्रणकादि अर्थ साथे प्रत्येकनुं उपदर्शन ते भंगोपदर्शनता, भंग समुत्कीर्तनमां केवल प्रत्येक पदने आश्रयिने अथवा द्वि विगरे संयोगथी Page #88 -------------------------------------------------------------------------- ________________ 8र सूत्रार्थमुक्तावलिः भांगा कहेवाय छे. जेम के आनुपूर्वी छे, अनानुपूर्वी छे, अवक्तव्यक छे. आनुपूर्वीओ छे - अनानुपूर्वीओ छे - अवक्तव्यको छे, आ प्रमाणे प्रत्येक एवा छ भांगा छे. आनुपूर्वी अने अनानुपूर्वी छे. आनुपूर्व अने अनानुपूर्वीओ छे. आनुपूर्वीओ अने अनानुपूर्वी छे. आनुपूर्वीओ अने अनानुपूर्वीओ छे. अने भंग उपदर्शनताथी आ ज भांगाओ स्ववाच्य अर्थथी कहेवाय छे. (पोतानाथी वा) जेम के त्रिप्रदेशिक स्कन्ध आनुपूर्वी छे. त्रिप्रदेशिक स्कन्धो आनुपूर्वीओ छे. परमाणु पुद्गलो अनानुपूर्वीओ छे. क्रिप्रदेशिक स्कन्धो अव्यक्तव्यो छे. परमाणु पुद्गल अनानुपूर्वी छे. द्वि प्रदेशिक स्कन्ध अवक्तव्यक छे. त्रिप्रदेशिक स्कन्ध अने परमाणु पुद्गल ते आनुपूर्वी अने अनानुपूर्वी छे. त्रिप्रदेशिक स्कन्ध अने परमाणु पुद्गल आनुपूर्वी अने अनानुपूर्वीओ छे. त्रिप्रदेशिक स्कन्धो अने परमाणु पुद्गल आनुपूर्वीओ अने अनानुपूर्वी छे. त्रिप्रदेशिक स्कन्धो अने परमाणु पुद्गलो आनुपूर्वीओ अने अनानुपूर्वीओ छे. आ स्वरूपथी अर्थ सहित भांगाओनुं वर्णन ते भंगोपदर्शनता छे. अथ समवतारमाख्याति-- तेषां स्वपरस्थानान्तर्भावचिन्तनप्रकारः समवतारः ॥ 31 ॥ तेषामिति, आनुपूर्व्यादिद्रव्याणामित्यर्थः, आनुपूर्व्यादिद्रव्याणि सर्वाणि स्वस्वजातावेवाविरोधेन वर्तन्ते न पुनः स्वजातिमुल्लंघ्य, तथात्वे विरोधादेवञ्चानेकदेशवृत्तीन्यप्यानुपूर्वीद्रव्याणि निखिलान्यानुपूर्वीद्रव्येष्वेव वर्तन्ते, अनानुपूर्वीद्रव्याण्यनानुपूर्वीद्रव्येष्वेव, अवक्तव्यकद्रव्याणि चावक्तव्यकद्रव्येष्वेव वर्तन्त इति विचिन्तनं समवतार इति भावः ॥ 31 ॥ हवे समवतारने कहे छे - तेओनो (भागाओनो) स्वस्थान अने परस्थानमां अंतर्भावना चिंतननो प्रकार ते समवतार छे. 'तेषाम्' आनुपूर्वी विगेरे द्रव्योने सर्वे आनुपूर्वी विगेरे द्रव्यो पोतपोतानी जातिमां विरोध विना रहे छे. परंतु पोतानी जाति उल्लंघीने नहि, ते प्रमाणे होवामां विरोध होवाथी अनेक देशवृत्ति एवा पण आनुपूर्वी द्रव्यो सघळा आनुपूर्वी द्रव्योमां ज रहे छे. अनानुपूर्वी द्रव्यो ते Page #89 -------------------------------------------------------------------------- ________________ अनुयोगद्वार अनानुपूर्वी द्रव्योमां ज रहे छे. अवक्तव्यक द्रव्यो अवक्तव्यक द्रव्योमां ज रहे छे ते प्रमाणे चिंतववुं ते समवतार कहेवाय छे. अथ वक्ति सम्प्रत्यनुगमम्-- अनुयोगद्वारैस्तद्विचारणमनुगमः ॥ 32 ॥ अनुयोगद्वारैरिति, सत्पदप्ररूपणाद्रव्यप्रमाणक्षेत्रस्पर्शनाकालान्तरभागभावाल्पबहुत्वरूपैरानुपूर्व्यादिद्रव्याणां प्ररूपणमनुगम इत्यर्थः । AnupUya'nAnupUrvyavaktavyakazabdAbhidheyAni त्र्यणुकादिस्कन्धपरमाणुव्यणुकानि नियमेन सन्ति, न तु पदान्येतानि शशशृङ्गादि-पदवदसदर्थविषयाणीति पर्यालोचना सत्पदप्ररूपणा । एकस्मिन्नप्याकाशप्रदेशे आनुपूर्व्यादिद्रव्याणि प्रत्येकमनन्तानि प्राप्यन्ते किं पुनस्सर्वलोके, तस्मात् संख्येयासंख्येययोनिषेधात्रिष्वपि स्थानेष्वनन्तत्वमेवेति विचारो द्रव्यप्रमाणम् । पुद्गलपरिणामस्याचिन्त्यत्वाद-संख्येयप्रदेशात्मके लोकेऽनन्तद्रव्यस्थितिर्न विरुद्धा प्रदीपप्रभावत् । आनुपूर्वीद्रव्यमेकमाश्रित्य किञ्चिल्लोकस्य संख्याततमं भागं किञ्चित्तदसंख्येयभागं किञ्चिद्बहून् तत्संख्येयभागान् अन्यच्च बहून् तदसंख्येयभागानवगाह्य तिष्ठति, अनन्तानन्तपरमाणुप्रचयनिष्पन्नम-चित्तमहास्कन्धलक्षणमानुपूर्वीद्रव्यन्तु समुद्घातवतिकेवलिवत्सकललोकावगाहि । आनुपूर्वीद्रव्याणि नानाद्रव्यापेक्षया नियमेन सर्वलोक एव भवन्ति न संख्येयादिभागेषु, सूक्ष्मपरिणामपरिणतानन्तानुपूर्वीद्रव्यरहितस्यैकस्यापि लोकाकाशप्रदेशस्याभावात् । अनानुपूर्वीद्रव्यं एकद्रव्यापेक्षया लोकस्यासंख्येयभाग एव वर्त्तते, तस्य परमाणुरूपत्वेनैकाकाशप्रदेशावगाढत्वात्, एवमेकद्रव्यापेक्षयाऽवक्तव्यकद्रव्यमपि, व्यणुकस्कन्धात्मकत्वेन तस्यैकप्रदेशावगाढत्वाद्विप्रदेशावगाढत्वाद्वा । नानाद्रव्याणि प्रतीत्य त्वेते नियमेन सर्वलोक एवेति विचिन्तनं क्षेत्रद्वारम् । एकद्रव्यापेक्षयाऽऽनुपूर्वीद्रव्यं संख्येयभागमसंख्येयभागं संख्येयान् भागानसंख्येयान् भागान् सर्वलोकं वा स्पृशति, अनेकद्रव्यापेक्षया तु नियमेन सर्वलोकं स्पृशति, एकद्रव्यापेक्षयाऽनानुपूर्वीद्रव्यं न संख्येयादिभागं स्पृशति किन्त्वसंख्येयभागमेव, नानाद्रव्यापेक्षया तु नियमेन सर्वलोकम्, एवमवक्तकद्रव्यमपि । परन्तु स्पर्शना षड्दिकैः प्रदेशैस्तद्वहिरपि भवति तथा च परमाणुद्रव्यमाश्रित्य परमाणुद्रव्यमेकस्मिन्नेवाकाशप्रदेशेऽवगाढं स्पर्शना तु तस्य सप्तप्रादेशिकी, एवमन्यत्रापि भाव्यमिति स्पर्शनाद्वारम् । एकद्रव्यापेक्षयाऽऽनुपूर्वीद्रव्यस्य जघन्यत एकस्समयोऽवस्थितिकालः, तदूर्ध्वमेकस्य परमाण्वादेस्संयोगे वियोगे वा परिणामान्तरप्राप्तेः, यदा च तदेवानुपूर्वीद्रव्यं तद्भावेऽसंख्यातं कालं स्थित्वा ततः परमाण्वादिभिवियुज्यते Page #90 -------------------------------------------------------------------------- ________________ 84 सूत्रार्थमुक्तावलिः अनन्ता तदोत्कृष्टतोऽसंख्येयोऽवस्थितिकालः, उत्कृष्टाया अपि पुद्गलसंयोगस्थितेसंख्येयकालमानत्वेन नानन्तं कालं तस्यावस्थितिः । अनेकद्रव्यापेक्षया च सर्वाद्धा स्थितिरानुपूर्वीद्रव्यरहितकालस्याभावात् । अनानुपूर्व्यवक्तव्यकद्रव्येष्वप्येवमेव कालो विज्ञेय इति कालद्वारम् । आनुपूर्वीद्रव्यस्यैकद्रव्यापेक्षया समयोऽन्तरं जघन्येन, उत्कर्षेण त्वनन्तः कालः प्राप्यते आनुपूर्वीत्वपरित्यागपुनर्लाभयोरन्तरे । यदानुपूर्वीद्रव्यं भिन्नं भित्वा च तदीयाः परमाणवोऽन्येषु परमाणुद्व्यणुकत्र्यणुकादिस्कन्धेषु अनन्ताणुकस्कन्धपर्यन्तेषु अनन्तस्थानेषूत्कृष्टान्तराधिकारादसकृत् प्रतिस्थानमुत्कृष्टां स्थितिमनुभवन्तः पर्यटन्ति कृत्वा चेत्थं पर्यटनं कालस्यानन्तत्वात् विस्रसादिपरिणामतो यदा तैरेव परमाणुभिस्तदेवानुपूर्वीद्रव्यं निष्पद्यते तदाऽनन्त उत्कृष्टान्तरकालः प्राप्यते कालस्यानन्तत्वादिति, नानाद्रव्यापेक्षया नास्त्यन्तरम्, नन्तानुपूर्वीद्रव्यैर्लोकस्य सर्वदाऽशून्यत्वात् । अनानुपूर्वीद्रव्यस्यैकद्रव्यापेक्षया जघन्येनैकस्समयोऽन्तरम्, उत्कर्षेणासंख्येयः कालः, तदेवानानुपूर्वीद्रव्यमन्येन परमाणुद्व्यणुकादिना केनचिद्द्रव्येण संयुज्यासंख्येयं कालं स्थित्वा यदा पुनस्तदेव स्वरूपं भजति तदाऽसंख्यात उत्कृष्टान्तरकालो लभ्यत इति, नानाद्रव्यापेक्षया नास्त्यन्तरम् । अवक्तव्यकद्रव्यस्यैकद्रव्यापेक्षया जघन्येनैकस्समयः उत्कर्षेणानन्तः कालोऽन्तरं भवति, नानाद्रव्यापेक्षया तु नास्त्यन्तरं, लोकेसर्वदैव तद्भावादित्यन्तरद्वारम् । आनुपूर्वीद्रव्याणि सर्वाणि शेषद्रव्येभ्यो नियमेनासंख्येयैर्गुणैरधिकानि शेषद्रव्याणि तु तदसंख्येयभागे वर्त्तन्ते, अनानुपूर्वीद्रव्याण्यवक्तव्यकद्रव्याणि च शेषद्रव्याणामसंख्यातकम एव भागे वर्त्तन्ते न संख्याततमादिभागेष्वति भागद्वारम् । आनुपूर्वीद्रव्याणि सादिपारिणामिके भाव एव भवन्ति न तु औदयिकादिभावेषु, नाप्यनादिपारिणामिकभावे वा, आनुपूर्वीत्वपरिणतेरनादित्वासम्भवात्, विशिष्टैकपरिणामेन पुद्गलानामसंख्येयकालमात्रमवस्थानात्, एवमेवानानुपूर्व्यवक्तव्यकद्रव्याण्यपीति भावद्वारम् । अवक्तव्यकद्रव्याणि द्रव्यार्थतापेक्षयाऽन्येभ्यो निखिलेभ्यः स्तोकानि, अनानुपूर्वीद्रव्याणि विशेषाधिकानि, वस्तुस्थितिस्वभावात् । आनुपूर्वीद्रव्याणि च तेभ्योऽप्यसंख्येयगुणानि, आनुपूर्वीद्रव्येषु त्र्यणुकादिस्कन्धानामेकोत्तरवृद्ध्याऽनन्ताणुकस्कन्धपर्यन्तानामनन्तस्थानावाप्तेः । अनानुपूर्वीद्रव्येषु परमाणुलक्षणस्यैकस्यैव स्थानस्यावक्तव्यकद्रव्येषु द्व्यणुकलक्षणस्य चैकस्यैव स्थानस्य प्राप्तेः । प्रदेशार्थतया चानानुपूर्वीद्रव्याणि सर्वेभ्यः स्तोकानि, परमाणोः स्वव्यतिरिक्तप्रदेशान्तरशून्यत्वात् तेन पुद्गलास्तिकायस्य सर्वसूक्ष्मभागरूपस्य प्रदेशत्वेऽपि न क्षतिः, तेभ्योऽवक्तव्यकद्रव्याणि विशेषाधिकानि, द्विप्रदेशत्वात् । आनुपूर्वीद्रव्याणि Page #91 -------------------------------------------------------------------------- ________________ अनुयोगद्वार त्ववक्तव्यकद्रव्येभ्योऽनन्तगुणानि, संख्यातप्रदेशिकानामसंख्यातप्रदेशिकानामनन्ताणुकानां स्कन्धानां प्रदेशेषु विवक्षितेषु महाराशित्वेनानन्तगुणत्वात् । उभयार्थतामाश्रित्यावक्तव्यकद्रव्याणि सर्वस्तोकानि, द्रव्यार्थतया अप्रदेशार्थतया च विशिष्टान्यनानुपूर्वीद्रव्याणि तेभ्यो विशेषाधिकानि, आनुपूर्वीद्रव्याणि द्रव्यार्थतयाऽसंख्येयगुणानि प्रदेशार्थतयाऽनन्तगुणानीति अल्पबहुत्वद्वारम् । तदेवमनुयोगद्वारैरानुपूर्व्यादिद्रव्याणां विचारोऽनुगम इति भावः । इत्येवमुक्ता नैगमव्यवहारसम्मताऽनौपनिधिकी द्रव्यानुपूर्वी ॥ 32 ॥ हवे हमणा अनुयोग कहे छे. अनुयोगना कारोथी तेनी (आनुपूर्वी द्रव्योनी) विचारणा ते अनुगम कहेवाय छे. सत्पद प्ररूपणा - द्रव्य प्रमाण - क्षेत्र-स्पर्शना-काल-अंतर-भाग-भाव-अल्पबदुत्व स्वरूप नव अनुयोग द्वारथी आनुपूर्वी द्रव्यो विगेरेनी प्ररूपणा करवी ते अनुगम छे. आनुपूर्वीअनानुपूर्वी-अवक्तव्यक शब्दथी अभिधेय एवा अनुक्रमे चणकादि स्कन्धो, परमाणु, यहुको नियमथी छे. परंतु आ पदो "शश शृंग' पदनी जेम असत् अर्थना विषयवाळा नथी एवा विचारणा ते सर्पद प्ररूपणा. अने एक पण आकाश प्रदेशमां आनुपूर्वी द्रव्यो प्रत्येक अनंत प्राप्ति थाय che. vaLI to सर्वलोकमां शुं? तेथी संख्यय अने असंख्ययनो निषेध होवाथी त्रणेय पण स्थानोमां अनंतपणुं छे. ए प्रमाणेनो विचार ते द्रव्य प्रमाण द्वार. पुद्गलनो परिणाम अचिज्य होवाथी असंख्य प्रदेश स्वरूपवाळा अनंतद्रव्यनी स्थिति (प्रदीप प्रजानी जेम) विरुद्ध नथी. आनुपूर्वी द्रव्य एक द्रव्य आश्रयिने लींकना कोईक संख्यामां भागने अवगाहीने, कोई द्रव्य लोकना असंख्यात्मक भागने अवगाहीने, कोई एक आनुपूर्वी द्रव्य घणा संख्याता भागोने अवगाहीने अने अन्य एक आनुपूर्वी द्रव्य लोकना घणा असंख्याता भागोने अवगाहीने रहे छे. वळी अनंतानंत परमाणुना समूहथी निष्पन्न अचित्त महास्कन्ध स्वरूप आनुपूर्वी द्रव्य तो समुद्धातमां रहेता केवलीनी जेम सकल लोकनुं अवगाही छे. आनुपूर्वी द्रव्यो जुदा जुदा द्रव्योनी अपेक्षाए नियमथी सर्वलोकमां ज छे. संख्याता आदि भागोमां नहि, सूक्ष्म परिणामथी परिणत थयेला अनंता आनुपूर्वी द्रव्योथी रहित एवो एक पण लोकाकाशना प्रदेशनो अभाव होवाथी अनानुपूर्वी द्रव्य एक द्रव्यनी अपेक्षाए लोकना असंख्यात्मक भागमां ज रहे छे. कारण के, ते परमाणु स्वरूप होवाथी एक आकाश प्रदेशमां अवगाढ छे. आ प्रमाणे एक द्रव्यनी अपेक्षाए अवक्तव्यक द्रव्य पण जाणवुं. Page #92 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः ह्रयणुक स्कन्धात्मक होवाथी ते एक प्रदेश अवगाढ छे अथवा द्विप्रदेश अवगाढ छे. जुदा द्रव्योने आश्रयिने आ नियमथी सर्वलोकमां ज छे. ए प्रमाणेनी विचारणा ते क्षेत्रद्वार. 86 एक द्रव्यनी अपेक्षाए आनुपूर्वी द्रव्यो संध्येय भागने, असंख्येय भागने, संख्याता भागोने, असंख्याता भागोने अथवा सर्वलोकने स्पर्शे छे. वळी अनेक द्रव्योनी आपेक्षाए नियमथी सर्वलोकने स्पर्शे छे. एक द्रव्यनी अपेक्षाए अनानुपूर्वी द्रव्यो असंख्यातादि भागने स्पर्शतो नथी. किन्तु असंख्यात भागने स्पर्शे छे. वळी जुदा जुदा द्रव्योनी अपेक्षाए नियमथी सर्व लोकने स्पर्शे छे. आ प्रमाणे अवक्तव्यक द्रव्यपण कहेवुं. परंतु स्पर्शना छ दिशामां रहेला प्रदेशो वडे तेनी बहार पण होय छे. तेमज pa2माणुद्रव्यने आश्रयिने परमाणुद्रव्य एक ज आकाश द्रव्यमां अवगाढ छे. तेनी स्पर्शना सप्त प्रदेशिकी छे. ते प्रमाणे अन्यत्र विचारवुं, आ स्पर्शना द्वार छे. एक द्रव्यनी अपेक्षाए आनुपूर्वी द्रव्योनो जघन्यथी एक समय अवस्थिति काल छे. कारण के, तेनाथी आगळ एक परमाणु विगेरेनुं संयोग अथवा वियोग थवामां परिणामान्तरनी प्राप्ति थाय छे अने जयारे ते ज आनुपूर्वी द्रव्यो ते पोताना भावमां असंख्यकाळ सुधी रहीने त्यार पछी परमाणु विगेरेथी वियुक्त थाय छे त्यारे उत्कृष्टथी असंख्य समय अवस्थिति काल छे. उत्कृष्ट एवी पण पुद्गल संयोगनी स्थिति ए असंख्यकाल स्वरूप होवाथी अनंतकाळ तेनी अवस्थिति नथी. अनेक द्रव्योनी अपेक्षाए 'सर्वोद्धा' (सर्वकाल स्थिति छे.) कारण के, आनुपूर्वी द्रव्यथी रहित एवा काळनो अभाव छे. अनानुपूर्वी अने अवक्तव्यक द्रव्योमां पण आ प्रमाणे ज काळ जाणवो. आ प्रमाणे कालद्वा2 छे. एक द्रव्यनी अपेक्षाए आनुपूर्वी द्रव्यनुं अंतर जघन्यथी एक समय छे. वळी उत्कृष्टथी आनुपूर्वीत्वना परित्याग अने पुनर्लोभना अंतरमां अनंतकाळ प्राप्त थाय छे. ज्यारे भिन्न एवा आनुपूर्वी द्रव्योने भेदीने तेना परमाणुओ अन्य परमाणु व्यणुक-त्र्यणुक वगेरे स्कन्धोमां अनंताणुक स्कन्ध सुधीना अनंत स्थानोमां उत्कृष्ट अंतरनो अधिकार होवाथी (विचार होवाथी) घणी वखत दरेक स्थानोमां उत्कृष्ट स्थितिने अनुभवता रहे छे अने आ प्रमाणे पर्यटन करीने कालना अनंतपणाने कारणे विस्रसादि (कुदरती) परिणामथी ज्यारे ते ज परमाणुओ वडे ते ज आनुपूर्वी द्रव्यो निष्पन्न थाय छे. त्यारे अनंत एवो उत्कृष्ट अंतर्काल प्राप्त थाय छे. कारण के, काल अनंत छे. जुदा जुदा द्रव्योनी अपेक्षाए अंतर नथी. अनंतानंत आनुपूर्वी द्रव्यथी लोक हंमेशा अशून्य छे. (शून्य नथी.) एक द्रव्यनी अपेक्षाए अनानुपूर्वी द्रव्यनुं अंतर जघन्यथी एक समय छे. उत्कृष्टथी असंख्याता काळ छे. ते ज अनानुपूर्वी द्रव्य बीजा एवा परमाणु ह्रयणुक विगेरे कोई द्रव्यनी साथे संयोग पामीने असंख्यात काल सुधी रहीने ज्यारे फरीथी ते ज (अनानुपूर्वी) द्रव्यना स्वरूपने भजे छे त्यारे उत्कृष्ट अंतरकाल असंख्याता प्राप्त थाय छे. जुदा द्रव्यनी अपेक्षाए अंतर नथी. Page #93 -------------------------------------------------------------------------- ________________ अनुयोगद्वार एक द्रव्यनी अपेक्षाए अवक्तव्यक द्रव्यनुं अंतर जघन्यथी एक समय, उत्कृष्टथी अनंतकाल छे. जुदा द्रव्यनी अपेक्षाए अंतर नथी. कारण के लोकमां ते हंमेशा विद्यमान होय छे. ए प्रमाणे अंतर्धार छे. 87 सर्व आनुपूर्वी द्रव्यो शेष द्रव्यो करता नियमथी असंख्येय गुणा अधिक छे. वळी शेष द्रव्यो तो तेना असंख्यात्मक भागे वर्ते छे अने अनानुपूर्वी द्रव्यो अने अवक्तव्यक द्रव्यो शेष द्रव्योना असंख्यातमां भागे ज वर्ते छे. संख्यातमां विगेरे भागोमां नहि. आ प्रमाणे भागद्वार छे. आनुपूर्वी द्रव्यो सादि पारिणामिक भावे ज छे. परंतु औयिकादि भावोमां नहि अथवा तो अनादि पारिणामिक भावमां पण नहि, कारण के, आनुपूर्वीत्वनी परिणतिनुं अनादिपणुं होई शके नहि. कारण के, विशिष्ट एक परिणाम वडे पुद्गलो असंख्याता काल मात्र ज रहे छे. आ प्रमाणे ज अनानुपूर्वी अने अवक्तव्यक द्रव्यो पण छे. ए प्रमाणे भाव द्वार. द्रव्यार्थ पर्यायनी अपेक्षाए अवक्तव्यक द्रव्यो बीजा सर्व द्रव्योथी थोडा छे. अनानुपूर्वी द्रव्यो विशेषाधिक छे. कारण के, पदार्थनी स्थितिनो स्वभाव ते प्रमाणे छे अने आनुपूर्वी द्रव्यो तेओ करता पण असंख्यगुण छे. कारण के, आनुपूर्वी द्रव्योमां एकोत्तर वृद्धिनी अनंताणुक स्कन्ध सुधीना एवा ऋणुक विगेरे स्कन्धोमां अनंत स्थाननी प्राप्ति थाय छे अने प्रदेशार्थपणानी अपेक्षाए अनानुपूर्वी द्रव्यो सर्वथी थोडा छे. कारण के, परमाणु पोतानाथी व्यतिरिक्त एवा प्रदेशथी शून्य छे. तेथी सर्व सूक्ष्म भाग स्वरूप एवा पुद्गलास्तिकायना प्रदेशत्वमां पण क्षति नथी. तेना करता अवक्तव्यक द्रव्यो विशेषाधिक छे. कारण के बे प्रदेश स्वरूप छे. वळी आनुपूर्वी द्रव्यो अवक्तव्यक द्रव्यो अनंतगुण छे. कारण के, संख्यात प्रदेशवाळा - असंख्यातप्रदेशवाळा अने अनंतप्रदेशवाळा स्कन्धो विवक्षित प्रदेशोमां महाराशिरूपे अनंतगुण छे. द्रव्यार्थ-प्रदेशार्थ एम उभयार्थनी अपेक्षाए अवक्तव्यक द्रव्यो सर्वथी थोडा छे अने द्रव्यार्थताथी अने अप्रदेशार्थताथी विशिष्ट एवा अनानुपूर्वी द्रव्यो अवकतव्यक द्रव्यो करता विशेषाधिक छे. आनुपूर्वी द्रव्यो द्रव्यार्थताथी असंख्येय गुण अने प्रदेशार्थताथी अनंतगुण छे. आ प्रमाणे अल्प बहुत्व द्वार छे. तेथी आ प्रमाणे अनुयोगद्वारोथी आनुपूर्वी द्रव्योनो विचार ते अनुगम छे. तेथी आ प्रमाणे नैगम-व्यवहारने संमत एवी अनौपनिधिकी द्रव्यानुपूर्वी कहेवाय छे. अथ सड्ग्रहसम्मतां तामाह- एवमेव सङ्ग्रहसम्मतापि ॥ 33 ॥ एवमेवेति, पञ्चभिरर्थपदप्ररूपणतादिभिरियं द्रव्यानुपूर्व्यपि विचार्यत इति पूर्वसदृशत्वं भाव्यम् । परन्तु सङ्ग्रहस्य सामान्यवादित्वेन सर्वेऽपि त्रिप्रदेशिका एकैवाऽऽनुपूर्वी, Page #94 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः सर्वेऽपि चतुष्प्रदेशिका एकैवानुपूर्वी, एवं यावदनन्तप्रदेशिकास्तावद्वाच्यम्, इदञ्चाविशुद्धसङ्गहमतेन । विशुद्धसङ्गहमतेन तु सर्वेषां त्रिप्रदेशिकानामनन्ताणुकपर्यन्तानां स्कन्धानामानुपूर्वीत्वसामान्याव्यतिरेकादखिलाऽप्येकैवानुपूर्वीति, एवमेवानानुपूर्व्यवक्तव्यकयोर्भाव्यम्, एवञ्चैतन्मते सर्वत्र बहुवचनाभाव एव । भङ्गाश्च प्रत्येकमेकवचनान्तास्त्रय एवं द्विसंयोगास्त्रयः, त्रिकसंयोग एक इति सप्तैवानुपूर्व्यादिपदानां भङ्गा बोध्या: / एत एवार्थकथनपुरस्सरास्सप्तभङ्गोपदर्शनताः । समवतारश्च स्वस्वजातावेवैते वर्त्तन्ते न स्वजातिं व्यभिचरन्तीति । आनुपूर्व्यादिद्रव्याणि नियमेन सन्ति, तेषामेकैको राशिः न संख्येयादिप्रमाणानि, सर्वलोकव्यापीनि, न तु संख्येयभागादिवर्त्तीनि । सर्वलोकमेव स्पृशन्ति न संख्येयादिभागम्, सर्वाद्धाऽवस्थितिकालः, नास्ति चान्तरम्, त्रयाणां राशीनामेको राशिस्त्रिभाग एव वर्त्तते । सादिपारिणामिकभाव एव वर्त्तन्ते त्रीण्यपि द्रव्याणि । अल्पबहुत्वन्तु न सङ्ग्रहम सम्भवति, सामान्यस्य सर्वत्रैकत्वादित्येवमनुगमो भाव्यः ॥33॥ 88 हवे संग्रहनय संमत एवी अनौपनिधिकी द्रव्यानुपूर्वी कहे छे. आ प्रमाणे ज संग्रह संमत अनौपनिषिकी द्रव्यानुपूर्वी छे. अर्थ पद प्ररूपणता विगेरे पांच भेदथी आ द्रव्यानुपूर्वी पण विचाराय छे ए प्रमाणे पूर्व सदेशपणुं विचारवुं. परंतु संग्रहनय सामान्यवादि होवाथी सर्वे पण त्रिप्रादेशिक स्कन्धो एक ज आनुपूर्वी छे. सर्वे पण चतुः प्रादेशिक स्कन्धो एक ज आनुपूर्वी छे. ए प्रमाणे अनंत प्रादेशिक स्कन्धो सुधी तेवी रीते ज कहेवुं अने आ विशुद्ध संग्रह मतथी छे. वळी विशुद्ध संग्रहमतथी तो अनंताणुक सुधीना सर्वे त्रिप्रदेशिक विगेरे स्कन्धो ए आनुपूर्वीत्व एवा, सामान्य एवा अव्यतिरिक्त शब्दथी सर्वे पण एक ज आनुपूर्वी छे. आ प्रमाणे जं अनानुपूर्वी अने अवक्तव्यतामां विचारवुं अने आ मतमां सर्वत्र बहुवचननो अभाव ज छे. भांगाओ प्रत्येक त्रणे एक वचनान्त ज छे. द्विक संयोगवाळा त्रण छे. त्रिकसंयोगवाळो एक ज छे. आ प्रमाणे आनुपूर्वी पदना सात ज भांगाओ जाणवा, आथी ज अर्थकथनपूर्वक भंगोपदर्शनता सात छे अने समवतार पोतपोतानी जातिमां वर्ते छे. स्वजातिमां व्यभिचार करता नथी. आ आनुपूर्वी द्रव्यो नियमथी छे. तेओनो एक राशि संध्येय विगेरे प्रमाण स्वरूप नथी. सर्व लोक व्यापी छे. वळी संध्येय भागादिवत्ति पण नथी. सर्व लोकने स्पर्शे छे. संध्येयादि भागने नहि, अवस्थिति काळ सर्वोद्धा छे अने अंतर नथी. त्रणेय राशिनो एक राशि त्रिभागे ज वर्ते छे. त्रणे पण द्रव्यो सादि पारिणामिक भावमां ज वर्ते छे. संग्रहमतमां अल्पबहुत्व संभवतुं नथी, कारण के, सर्व ठेकाणे समानपणे एक स्वरूप छे. आ प्रमाणे अनुगम जाणवो. Page #95 -------------------------------------------------------------------------- ________________ अनुयोगद्वार कस्य नयस्य कियन्तो भङ्गास्संमता इत्यत्राह - षड्विंशतिभङ्गा नैगमव्यवहारयोस्सप्त भङ्गास्सङ्ग्रहस्य ॥ 34 ॥ षड्विंशतीति, एकवचनान्तेनानुपूर्व्यादिपदत्रयेण त्रयो भङ्गाः, बहुवचनान्तेनापि तेन पदत्रयेण त्रयो भङ्गा इति षड्भङ्गा असंयोगजाः, संयोगपक्षे तु पदत्रयस्यास्य त्रयो द्विक संयोगाः, एकैकस्मिन् द्विकसंयोगे एकवचनबहुवचनाभ्यां चतुर्भङ्गीसद्भावेन त्रिष्वपि द्विकयोगेषु द्वादशभङ्गाः सम्पद्यन्ते, त्रिकयोगस्त्वत्रैक एव, तत्र चैकवचनबहुवचनाभ्यामष्टौ भङ्गाः सर्वेऽप्यमी षड्विंशतिः नैगमव्यवहारयोरिष्टाः, संग्रहेण बहुवचनानङ्गीकारेण तद्घटितभङ्गपरिहारेण सप्तैव भङ्गा इष्यन्त इति भावः ॥ 34 ॥ कया नयने केटला भागा संमत छे ते कहे छे - नैगम अने व्यवहारनयने छव्वीस भांगा अने संग्रहनयने सात भागा संमत छे. एक वचनात एवा आनुपूर्वी विगेरे त्रण पदथी त्रण भांगा, बहुवचनात एवा ते आनुपूर्वी विगेरे त्रण पदथी त्रण भांगा, आ प्रमाणे आ संयोग ज छ भांगा थया. वळी संयोगना पक्षमां आ त्रण पदना द्धिक संयोगवाळा त्रण भांगा, एकेक द्विक संयोगमां एक वचन अने बहुवचन वडे चतुर्भागी थवाथी त्रणेय पण द्विक संयोगमां बार भांगा थाय छे. वळी त्रिकसंयोगवाळो एक ज भांगो छे. त्यां एक वचन अने बहुवचनथी आठ भांगा थाय छे. आ सर्वे पण छव्वीस भांगा नैगम अने व्यवहारनयने ईष्ट छे. संग्रहनयथी बहुवचननो स्वीकार नहि होवाथी बहुवचनथी घटित एवा भांगाओनो त्याग करवा वडे सात ज भांगा थाय छ. मा प्रभारी माप छे. अथौपनिधिकी द्रव्यानुपूर्वीमाह -- पूर्वानुपूर्वीपश्चानुपूर्व्यानुपूर्वीरूपतस्त्रिधौपनिधिकी द्रव्यानुपूर्वी ॥ 35 ॥ पूर्वानुपूर्वीति, विवक्षितधर्मास्तिकायादिद्रव्यसमुदाये पूर्वस्मात्प्रथमादारभ्यानुक्रमेण विरचनं यस्यां सा पूर्वानुपूर्वी, यथा धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायो जीवास्तिकायः पुद्गलास्तिकायोऽद्धासमय इति, आगमे इत्थमेव पठितत्वात्, माङ्गलिकत्वाद्धर्मस्यादौ तत्प्रतिपक्षत्वात्ततोऽधर्मस्य ततस्तदाधारत्वादाकाशस्यामूर्तत्वसामान्यात्ततो जीवस्य ततस्तदुपयोगित्वात्पुद्गलस्य जीवाजीवपर्यायाच्च ततोऽद्धासमयस्येति वाऽयमेव क्रमः पूर्वानुपूर्वी नान्यथा । पाश्चात्यादारभ्य व्युत्क्रमेणानुक्रमविरचना यस्यां सा पश्चानुपूर्वी यथा प्रोक्तसमुदायस्याद्धाकालः पुद्गलास्तिकायो जीवास्तिकाय आकाशास्तिकायोऽधर्मास्तिकायो धर्मास्तिकाय इति व्युत्क्रमः । Page #96 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः विवक्षितपदानां प्रोक्तक्रमद्वयोल्लंघनेन परस्परासदृशैः सम्भवद्भिर्भङ्गकैर्विरचनं यस्यां साऽनानुपूर्वी, सा च विवक्षितसमुदायघटकक्रमन्यस्तपदार्थसंख्यानामन्योऽन्यं गुणनेन लब्धसंख्यासदृशभङ्गेष्वाद्यन्तभङ्गपरित्यागेनावशिष्टैर्भङ्गैर्भवति यथा विवक्षितसमुदायो धर्माधर्माकाशजीवपुद्गलाद्धासमयरूपः तद्घटकक्रमविन्यस्तपदार्थसंख्या एकद्वित्रिचतुःपञ्चषपाः, तासां परस्परं गुणनं एकेन द्विके गुणिते द्वौ, ताभ्यां त्रिके गुणिते षट् तैश्चतुष्कके गुणिते चतुर्विशति: तया पञ्चके गुणिते विंशोत्तरं शतं तेन षट्कस्य गुणने विंशत्यधिकसप्तशतानि भवन्ति, इयन्तो भङ्गास्तत्र प्रथमभङ्गस्य पूर्वानुपूर्वीत्वेन चरमभङ्गस्य पश्चानुपूर्वीत्वेन तयोस्त्यागेनावशिष्टैरष्टादशोत्तरसप्तशतरूपैर्भङ्गैरनानुपूर्वी भवति, एवमेवान्यसमुदायेष्वपि भाव्यम् । भङ्गकस्वरूपानयनं यथा- पूर्वानुपूर्व्या अधः प्रस्तुतभङ्गकरचनव्यवस्थानतिक्रमेणैकादीनि पदानि यथाज्येष्ठं न्यसेत् यो हि यस्यादौ भवति स तस्य ज्येष्ठः यथा द्विकस्याव्यवहितपूर्ववर्त्येकको ज्येष्ठो द्विकस्य, यो यदीयज्येष्ठाव्यवहितपूर्ववर्ती स तस्यानुज्येष्ठः, यथा त्रिकस्यैकः, यश्च यदीयानुज्येष्ठाव्यवहितपूर्ववर्त्ती स तस्य ज्येष्ठानुज्येष्ठ इत्येवमन्यत्रापि भाव्यम् । व्यवस्थाभेदश्च न कार्यः, व्यवस्थाभेदो हि तदा भवति यदा तस्मिन्नेव भङ्गके निक्षिप्ताङ्कसदृशोऽपरोऽङ्क आपतेत् निक्षिप्ताङ्कस्य पुरतो यथासम्भवमुपरितनाङ्कसदृशानेवाङ्कान् पूर्वक्रमेण स्थापयेत् पूर्वक्रमश्च पूर्वानुपूर्व्या यथा दृष्टास्तथा यस्संख्यया लघुः स प्रथमं स्थाप्यते वस्तुतया महांश्च पश्चादिति । अत्र त्रीणि पदान्याश्रित्य भङ्गका दर्श्यन्ते, तेषां हि परस्पराभ्यासे षड्भङ्गका भवन्ति, तत्र पूर्वानुपूर्वी प्रथमो भङ्गो यथा 123 इति, अस्याधस्तात् भङ्गकरचने क्रियमाणे एककस्य ज्येष्ठाभावात् द्विकस्यैककरूपज्येष्ठस्य सत्त्वात्स एव तस्याऽधो निक्षिप्यते, तस्य पुरत उपरितनाङ्कतुल्यत्वात्रिको दीयते तस्य पृष्ठतस्तु स्थापितशेषो द्विको दीयत इति 213 भङ्गोऽयं निष्पन्नः, अत्राद्यस्य द्विकस्यैको ज्येष्ठो वर्त्तते परन्तु स न निक्षिप्यते तस्याग्रत उपरितनाङ्कतुल्याङ्कस्य विन्यसनापत्त्या तत्र च सदृशाङ्कपातेन व्यवस्थाभेदप्रसङ्गात् । ततो द्वितीयाङ्कस्यैकस्य ज्येष्ठाभावात्तृतीयाङ्कस्य त्रिकस्य ज्येष्ठो द्विकस्तदधो निक्षिप्यते, अत्र चाग्रभागस्य तावदसम्भव एव पदत्रयाश्रयेण भङ्गकरणात्, तस्मात्पृष्ठतः स्थापितशेषावेककत्रिक क्रमतो निक्षिप्येते पूर्वक्रमेण, यथा च 132 भङ्गोऽयं जातः, अत्रापि एककस्य ज्येष्ठो नास्ति, त्रिकस्यास्ति द्विकः परं न स्थाप्यते, अग्रे सदृशाङ्कपातेन व्यवस्थाभेदप्रसङ्गादतोऽस्यैवानुज्येष्ठ एककः स्थाप्यते, तत उपरितनाङ्कतुल्यो द्विकः, पृष्ठतः स्थापितशेषस्त्रिको दीयत इति 90 Page #97 -------------------------------------------------------------------------- ________________ अनुयोगद्वार 321 चतुर्थो भङ्गो जातः, एवमेव 231, 321 पञ्चमषष्ठभङ्गावपि भाव्यौ, भङ्गेष्वेषु षट्सु प्रथमः पूर्वानुपूर्वी चरमः पश्चानुपूर्वी मध्यमाश्चत्वारोऽनानुपूर्व्य इति भाव्यम्, इति द्र्व्यानुपूर्वी रूपईई हवे औपनिधिकी द्रव्यानुपूर्वी कहे छे. पूर्वानुपूर्वी-पश्चानुपूर्वी-अनानुपूर्वी स्वरूपथी त्रण प्रकारे औपनिधिकी द्रव्यानुपूर्वी छे. विवणित धर्मास्तिकाय आदि समुदायमां प्रथमथी आरंभीने अनुक्रमथी रचना जेमां छे ते पूर्वानुपूर्वी, जेवी रीते धर्मास्तिकाय-अधर्मा-आकाशा-जीवास्ति-पुद्गलास्तिकाय-अद्धासमय ए प्रमाणे आगममां कहेल छे. धर्म मांगलिक होवाथी आदिमां छे. त्यार पछी अधर्म छे, कारण के, धर्मनो प्रतिपक्ष छे. त्यार पछी आकाश छे. कारण के, धर्माधर्मना आधार स्वरूप छे, त्यार पछी जीव छे. कारण के, अमूर्तत्वनुं समानपणुं छे, त्यार पछी पुद्गल छे. कारण के, जीवने उपयोगी छे. त्यार पछी अद्धा समय छे. कारण के, जीवाजीवना पर्याय स्वरूप छे अथवा तो आ ज क्रमथी पूर्वानुपूर्वी छे. अन्य रीते नहि. पाछळथी आरंभीने उलटा क्रमथी अनुक्रमनी विरचना जेमां छे ते पश्चानुपूर्वी जेवी रीते उपर रहेला समुदायनो उलटो क्रम a.pu.jI.A अधर्मा अने धर्मास्तिकाय ए प्रमाणे उलटो क्रम छे. कहेला बे क्रमना उल्लंघन वडे परस्पर असमान एवा संभवता भांगाओ वडे विवक्षित पदोनी विरचना जेमां छे ते अनानुपूर्वी, विवक्षित समुदायना घटक एवा क्रममां स्थपायेल संख्याओने परस्पर गुणवा वडे प्राप्त थयेल संख्यानी समान भांगाओमां पहेला अने छेल्ला भांगाना त्याग वडे शेष भांगाओथी आ अनानुपूर्वी थाय छे. जेम के विवक्षित समुदाय ते धर्मा विगेरे स्वरूप छे. तेनो घटक एवा क्रममां स्थपायेल पदार्थनी संख्या ते एक-बे-त्रण-चार-पांचछ स्वरूप छे. तेओने परस्पर गुणवुं ते आ रीते एक वडे बे गुणाये chate be, be वडे त्रण गुणाये छते छे, छ वडे चार गुणाये छते चोवीश, चोवीश वडे पांच गुणाये छते एकसोवीश, एकशोवीसने छ वडे गुणाये छते 720 (सातसो विश) भांगा थाय छे. भांगाना स्वरूपने आ रीते लाववुं, पूर्वानुपूर्वीथी नीचे प्रस्तुत भांगानी रचनारी व्यवस्थाने ओळंग्या विना एक विगेरे पदो जयेष्ठना अनुक्रमथी स्थापवा. जे जेनी आदिमां होय ते तेनो जयेष्ठ थाय. जेवी रीते बेनी अव्यवहित पूर्ववर्ती eka che. to eka e beno जयेष्ठ छे. जे जेना जयेष्ठना अव्यवहित पूर्ववर्ती होय ते तेनो अनुजयेष्ठ थाय. जेवी रीते एक ए त्रणनो अनुजयेष्ठ छे. (कारण के त्रणना जयेष्ठ एवा बेनी अव्यवहित पूर्ववर्ति एक छे.) जे जेना अनुजयेष्ठनी पूर्ववर्ती छे. ते तेना जयेष्ठानुजयेष्ठ छे. ए प्रमाणे आगळ पण विचारवुं अने व्यवस्थाभेद न करवो. Page #98 -------------------------------------------------------------------------- ________________ 92 सूत्रार्थमुक्तावलिः व्यवस्थाभेद त्यारे ज थाय छे. ज्यारे ते ज भांगामां नंखायेला एक सरखो बीजो अंक आवी पडे, नंखायेला अंकनी आगळ संभव प्रमाणे उपरना अंक सरखा ज अंकोने पूर्वक्रमथी स्थापवा अने पूर्वक्रम पूर्वानुपूर्वीमां केवी रीते जोवायेलो छे. तेवी रीते संख्याथी लघु होय ते प्रथम स्थपाय छे अने वास्तविक रीते मोटो पछी होय छे. अहीं त्रण पदोने आश्रयिने भांगा बतावाय छे. तेओनो परस्पर अभ्यास कराये छते छ भांगा थाय छे. तेमां पूर्वानुपूर्वी प्रथम भांगो आ प्रमाणे छे. 123 आनी नीचे भांगानी रचना कराय छते अंकनो जयेष्ठ नहि होवाना कारणे अने द्विकनो जयेष्ठ एक होवाथी ते एक ज बेनी नीचे स्थापक छे. तेनी आगळ उपर रहेलो अंक तुल्य होवाथी त्रण अपाय छे. तेने पाछळथी स्थपायेलथी (1 अने 3थी) शेष एवा र अपाय छे. तेथी 213 आ प्रमाणे भांगो थाय. अहीं आद्य एवा बेना जयेष्ठ तरीके एक छे. परंतु ते एक स्थपातो नथी. कारण के तेने आगळ उपरितन अंक एवा एकना तुल्य अंकनी स्थापनानी आपत्ति थाय छे अने त्यां सदश अंकना पातथी व्यवस्था भेदनो प्रसंग थाय छे, तेनाथी आगळ बीजा अंक एवा 1नो जयेष्ठ नहि होवाथी 3नी अंक एवा 3नो जयेष्ठ एवो र ते 3नी नीचे स्थपाय छे. अने अहीं हवे आगळना भागनो असंभव ज छे. कारण के, 3 पदने आश्रयिने भांगा करवाना छे. तेथी पाछळना भागथी स्थपायेलथी (रथी) शेष एवा एक अने त्रण क्रमे करीने पूर्वक्रमथी स्थपाय छे. तेथी 132 आ भांगो थयो, अहीं पण एकनो जयेष्ठ नथी. (बीजा अंक एवा) त्रणनो जयेष्ठ छे. परंतु स्थपातो नथी. कारण के, आगत सदश अंकना पात वडे व्यवस्था भेदनो प्रसंग थाय छे. आथी आनो ज अनुयेष्ठ एवो एक (3नी नीचे) स्थपाय छे. तेनाथी आगळ उपरना अंकनो तुल्य एवो 2 स्थपाय che ane have pAchaLa भागथी स्थपायेल (1 अने रथी) शेष एवो 3 स्थपाय छे. तेथी 31र एवो चोथो भागो थाय छे. आ प्रमाणे 231-321 एवो पांचमो अने छठ्ठो भांगो विचारवो, छे भांगामां प्रथम पूर्वानुपूर्वी अने छेल्लो पश्चानुपूर्वी अने मध्यना चार अनानुपूर्वीओ छे एम विचारवुं. आ प्रमाणे द्रव्यानुपूर्वी छे. द्रव्यानुपूर्वीव्याख्यां क्षेत्रकालानुपूर्दोरप्यतिदिशति-- एवमेव क्षेत्रकालानुपूयौं ॥ 36 ॥ एवमेवेति, द्रव्यानुपूर्वीव्याख्यावदेवेत्यर्थः, तथा च क्षेत्रानुपूर्व्यप्यौपनिधिक्यनौपनिधिकीभेदाद्विविधा, अनौपनिधिकी चार्थपदप्ररूपणतादिभिः पञ्चधा भवति, व्यादिक्षेत्रप्रदेशावगाहपर्यायवविशिष्टत्र्यणुकादिद्रव्यस्कन्धः क्षेत्रानुपूर्वी, असंख्यातप्रदेशावगाहनाविशिष्टश्चासंख्याताणुकस्कन्धोऽनन्ताणुको वा द्रव्यस्कन्धो भवति, एकप्रदेशावगाढः परमाणुसंघात: Page #99 -------------------------------------------------------------------------- ________________ अनुयोगद्वार स्कन्धसंधातश्च क्षेत्रतोऽनानुपूर्वी, प्रदेशद्वयावगाढो द्विप्रदेशिकादिस्कन्धः क्षेत्रतोऽवक्तव्यकम् । बहुवचननिर्देशभङ्गसमुत्कीर्तनतादिविचारः पूर्ववत् । अनुगमे च सत्पदप्ररूपणाद्वारमपि पूर्ववत्, द्रव्यप्रमाणद्वारे-आनुपूर्वीद्रव्याण्यसंख्यातानि, व्यादिप्रदेशावगाढद्रव्यस्यैव क्षेत्रत आनुपूर्वीत्वेनासंख्यातप्रदेशात्मके लोके त्र्यादिप्रदेशविभागानामसंख्यातत्वात्, तुल्यप्रदेशावगाढानां बहूनामपि क्षेत्रावगाहापेक्षयैकत्वात् । एवमनानुपूर्वीद्रव्याण्यप्यसंख्येयानि, लोके प्रदेशानामसंख्यातत्वात्, अवक्तव्यकद्रव्याण्यपि तथा, द्विप्रदेशात्मक-विभागानामप्यसंख्यातत्वात् । क्षेत्रद्वारे स्कन्धद्रव्याणां विचित्रत्वादेकद्रव्यापेक्षया कश्चित्स्कन्धो लोकस्य संख्येयं भागमवगाह्य तिष्ठति कश्चिदसंख्येयमन्यः संख्येयानपरोऽसंख्येयान् कश्चित्तु देशोनलोकव्यापी च, क्षेत्रत आनुपूक्स्सकललोकव्यापित्वेऽनानुपूर्व्यवक्तव्यकद्रव्याणां निरवकाशत्वप्रसङ्गः, न चेष्टापत्तिः, लोकस्य सदाऽऽनुपूर्व्यनानुपूर्व्यवक्तव्यकद्रव्यैरशून्यत्वस्य शास्त्रानुमतत्वादतो देशोनेति । द्रव्यानुपूर्व्या द्रव्याणामेवानुपूर्व्यादिभाक्त्वेन द्रव्याणाञ्च परस्परं भिन्नानामपि एकत्रापि क्षेत्रेऽवस्थानसम्भवान्न सर्वलोकव्यापित्वं तस्य विरुध्यते, नानाद्रव्यापेक्षया सर्वलोकव्यापित्वमानु-पूर्व्यादिद्रव्याणां, व्यादिप्रदेशावगाढद्रव्यभेदतोऽत्रानुपूर्वीणां नानात्वम् । एकद्रव्यापेक्षयाऽनानुपूर्वीद्रव्यं लोकस्यासंख्येयभागवत्येव, एकप्रदेशावगाढस्यैवानानुपूर्वीत्वात् । नानाद्रव्यापेक्षया समस्तलोकव्यापित्वम्, एवमवक्तव्यकद्रव्यमपि । स्पर्शनाद्वारमप्येवमेव, कालद्वारे-त्र्यादिप्रदेशावगाढद्रव्यरूपाऽऽनुपूर्वी एकद्रव्यापेक्षया जघन्येनैकस्समय उत्कर्षेणासंख्येयः कालः तिष्ठति, नानाद्रव्यापेक्षया तु सर्वकालमेव भवति । त्र्यादिप्रदेशावगाढद्रव्यभेदानां सर्वदा सद्भावात्, एवमनानुपूर्व्यवक्तव्यकद्रव्येष्वपि भाव्यम् । अन्तरद्वारे-एकद्रव्यापेक्षयाऽऽनुपूर्वीद्रव्यं किमपि यदा समयमेकं विवक्षितक्षेत्रादन्यत्रावगाहं प्रतिपद्य पुनरपि केवलमन्यद्रव्यसंयुक्तं वा तेष्वेव विवक्षितत्र्याद्याकाशप्रदेशेष्ववगाहते तदैकानुपूर्वीद्रव्यस्य समयो जघन्योऽन्तरकालः प्राप्यते । तदेव यदाऽन्येषु क्षेत्रेष्वसंख्येयं कालं परिभ्रम्य केवलमन्यद्रव्यसंयुक्त वा समागत्य पुनरपि तेष्वेव विवक्षितत्र्याद्याकाशप्रदेशेष्ववगाहते तदोत्कृष्टतोऽसंख्येयोऽन्तरकालः प्राप्यते । न च द्रव्यानुपूर्व्यामिव कुतो नानन्तकालः प्राप्यत इति वाच्यम्, तत्र द्रव्यविशेषणां विवक्षितद्रव्यातिरिक्तानामनन्तत्वात् तैश्च सह क्रमतस्संयोगादनन्तकालप्राप्तेः, अत्र तु विवक्षितक्षेत्रावगाहक्षेत्रादन्यक्षेत्रस्यासंख्येयत्वात् । नानाद्रव्यापेक्षया नास्त्यन्तरमेवमेवानानुपूर्व्यवक्तव्यकद्रव्याणां भाव्यम् । भागद्वारे-आनुपूर्वीद्रव्याणि शेषद्रव्येभ्योऽसंख्येयै गैरधिकानि शेषद्रव्याणि तु तेषामसंख्येयभागे वर्तन्ते, Page #100 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः अवक्तव्यकानि स्तोकानि, द्विकसंयोगानां तत्र स्तोकत्वात्, अनानुपूर्दोऽपि स्तोका एव लोकप्रदेश-संख्यामात्रत्वात् । भावद्वारे-आनुपूर्व्यादीनि सर्वाणि द्रव्याणि सादिपारिणामिकभाव एव सन्ति । अल्पबहुत्वद्वारमिदं द्रव्यार्थतया प्रदेशार्थतया उभयार्थतया च विचार्यते, तत्रानुपूर्व्या विशिष्टद्रव्यावगाहोपलक्षितात्र्यादिनभः प्रदेशसमुदायाः द्रव्याणि, समुदायारम्भकास्तु प्रदेशाः । अनानुपूर्त्यां त्वेकैकप्रदेशावगाहिद्रव्योपलक्षितास्सकलनभःप्रदेशाः प्रत्येकं द्रव्याणि, प्रदेशास्तु न सम्भवन्ति, एकैकप्रदेशद्रव्ये प्रदेशान्तरायोगात् । अवक्तव्यकेषु तु यावन्तो लोके द्विकसंयोगास्संभवन्ति तावन्ति प्रत्येकं द्रव्याणि तदारम्भकास्तु प्रदेशा इति । अवक्तव्यकद्रव्याणि द्रव्यार्थतया सर्वस्तोकानि, अनानुपूर्वीद्रव्याणि विशेषाधिकानि, आनुपूर्वीद्रव्याणि चासंख्येयगुणानि । अप्रदेशार्थतया सर्वस्तोकान्यनानुपूर्वीद्रव्याणि, प्रदेशार्थतयाऽवक्तव्यकद्रव्याणि विशेषाधिकानि, आनुपूर्वीद्रव्याणि चासंख्येयगुणानि । उभयार्थतया तुअवक्तव्यकद्रव्याणि द्रव्यार्थतया सर्वस्तोकानि प्रदेशार्थतया च विशेषाधिकानि । अनानुपूर्वीद्रव्याणि द्रव्यार्थतयाऽप्रदेशार्थतया च विशेषाधिकानि, आनुपूर्वीद्रव्याणि द्रव्यार्थतया प्रदेशार्थतया चासंख्येयगुणानि इतीयमनौपनिधिकी क्षेत्रानुपूर्वी नैगमव्यवहारसम्मता ॥ एवमेव संग्रहाभिमतद्रव्यानुपूर्व्यनुसारेण सङ्ग्रहाभिमतक्षेत्रानुपूर्व्यपि क्षेत्रप्राधान्याद्भाव्या । औपनिधिकी क्षेत्रानुपूर्व्यपि पूर्वानुपूर्व्यादिरूपेण त्रिविधा, पूर्वानुपूर्वी चाधोलोकस्तिर्यग्लोक ऊर्ध्वलोक इति क्षेत्रानुपूळधिकारात्, एतेषाञ्च क्षेत्रविशेषत्वात् । अधोलोकस्य जघन्यपरिणामवद्र्व्ययोगाज्जघन्यतया गुणस्थानेषु प्रथमं मिथ्यादृष्टिगुणस्थानस्येवादावुपन्यासः, ततो मध्यमपरिणामवद्रव्यत्वान्मध्यमतया तिर्यग्लोकस्य तदुपरिष्टात् उत्कृष्टपरिणामिद्रव्यत्वादूर्ध्वलोकस्योपन्यास इति पूर्वानुपूर्वीत्वसिद्धिः । पश्चानुपूर्वी चोर्ध्वलोकस्तिर्यग्लोकोऽलोक इति, अनानुपूर्व्यान्तु पदत्रयस्य पूर्वोक्तक्रमेण षड्भङ्गा भवन्ति तत्र प्रथमचरमपरित्यागेन माध्यमिकाश्चत्वारो भङ्गा अनानुपूर्व्यः । एवमधआदिलोकेष्वपि प्रत्येकं रत्नप्रभादिपृथिवीमादाय पूर्वानुपूर्व्यादय ऊहनीयाः । कालानुपूर्व्यनौपनिधिकी नैगमव्यवहारसम्मता अर्थप्ररूपणादिविषये द्रव्यानुपूर्वीवदेव, समयत्रयादि-रूपकालपर्यायविशिष्टद्रव्याणि आनुपूर्व्यः, समयत्र्यादीनामेव मुख्यमिहानुपूर्वीत्वं तद्विशिष्टद्रव्यस्य त्वभेदोपचारात् पर्यायपर्यायिणोः कथञ्चिदभेदात् । अत्रापि द्रव्यस्यानन्तसमयस्थिति स्ति स्वाभाव्यात्, तेन यावदसंख्येयसमयविशिष्टद्रव्यमानुपूर्वी भवति । एकसमयस्थितिकं परमाण्वाद्यनन्ताणुकस्कन्धपर्यन्तं द्रव्यमनानुपूर्वी द्विसमयस्थितिकं तादृशं द्रव्यमवक्तव्यकम् । द्रव्यद्वारे आनुपूर्वीद्रव्याण्य Page #101 -------------------------------------------------------------------------- ________________ अनुयोगद्वार संख्येयान्येव नानन्तानि, समयक्रमादिरूपस्थितेरेकैकरूपत्वात् द्रव्यास्यात्र गौणत्वाच्च त्रिसमयस्थितिकानामनन्तानामपि द्रव्याणामेकानुपूर्वीद्रव्यत्वात् एवं चतुःसमयलक्षणस्थित्यादीनामपि भाव्यं यावदसंख्येसमयलक्षणस्थितिम् । एवमनानुपूर्व्यवक्तव्यकद्रव्याण्यपि प्रत्येकमसंख्येयानि वाच्यानि । क्षेत्रद्वारे एकद्रव्यापेक्षया लोकस्य संख्येयभागेऽसंख्येयभागे संख्येषु भागेष्वसंख्येयेषु भागेषु देशोने वा लोकेऽवगाहते । अचित्तमहास्कन्धस्तु सर्वलोकव्याप्यपि तद्व्यापितयैकमेकसमयमवतिष्ठते तत ऊर्ध्वमुपसंहारात् । एकसमयस्थितिकञ्चानुपूर्वीद्रव्यं न सम्भवति, तस्य त्र्यादिसमयस्थितिकत्वात्, तस्मात्त्र्यादिसमयस्थितिकमन्यद्द्रव्यं नियमादेकेनापि प्रदेशेन ऊन एव लोकेऽवगाहते । अनानुपूर्वीद्रव्यन्तु क्षेत्रानुपूर्व्या कालानुपूर्व्याञ्च एकं द्रव्यं लोकस्यासंख्येयभाग एव वर्त्तते यद्धि कालत एकसमयस्थितिकं तत्क्षेत्रतोऽप्येकप्रदेशावगाढमेवेहानानुपुर्वीत्वेन विवक्ष्यते तच्च लोकासंख्येयभाग एव भवति, नानाद्रव्याणि तु सर्वत्र लोके, एकसमयस्थितिकद्रव्याणां सर्वत्र सत्त्वात् । अवक्तव्यकद्रव्यचिन्तायां क्षेत्रानुपूर्व्यामिवैकद्रव्यं लोकस्यासंख्येयभाग एव स्यात्, अथवा द्विसमयस्थितिकं द्रव्यं स्वभावादेव लोकस्यासंख्येयभाग एवावगाहते न परतः । स्पर्शनाद्वारे एकद्रव्यापेक्षयाऽऽनुपूर्वीद्रव्यं जघन्येन त्रीणि समयानि यावद्वर्त्तते जघन्यतोऽपि त्रिसमयस्थितिकस्यैवानुपूर्वीत्वेनोक्तत्वात्, उत्कर्षेणासंख्येयं कालं वर्त्तते, तत्कालात् परत एकेन परिणामेन द्रव्यस्यावस्थानाभावात् । नानाद्रव्याणि तु लोकस्य प्रतिप्रदेशं सर्वदा तैरशून्यत्वात्सर्वकालं भवन्ति । अनानुपूर्वीद्रव्याणि चैकद्रव्यापेक्षया जघन्योत्कृष्टचिन्तामुत्सृज्यैकं समयं नानाद्रव्याणि प्रतीत्य सर्वदा भवन्ति । एकद्रव्यापेक्षया जघन्योत्कृष्टचिन्तामुत्सृज्यावक्तव्यकद्रव्याणि द्वौ समयौ नानाद्रव्यापेक्षया सर्वकालं भवन्ति, न हि एकसमयस्थितिकस्यैवानानुपूर्वीत्वे द्विसमयस्थितिकस्यैव चावक्तव्यकत्वेऽभ्युपगम्यमाने जघन्योत्कृष्टचिन्ता सम्भवति । अन्तरद्वारे-एकद्रव्यापेक्षयाऽऽनुपूर्वीद्रव्यस्य जघन्येनान्तरमेकः समयः, त्र्यादिसमयस्थितिकस्य द्रव्यस्य तत्परिणाम - परित्यागेन परिणामान्तरेण समयमेकं स्थित्वा पुनस्तत्परिणामप्राप्तौ त्र्यादिसमयस्थितिकत्वेन जघन्यतया समयस्यैवान्तरप्राप्तैः । उत्कर्षेण तु द्वौ समयौ, मध्ये द्विसमयं स्थित्वा पुनस्तस्यैव परिणामस्य प्राप्तेः मध्ये त्र्यादिसमयं यावत्सत्त्वे तु तत्राप्यानुपूर्वीत्वमनु- भवेदित्यन्तरमेव न भवेत् । नानाद्रव्याणान्तु नास्त्यन्तरम्, लोकस्य कदापि तच्छून्यत्वाभावात् । अनानुपूर्वीद्रव्यस्य चान्तरं द्वौ समयावेकद्रव्यापेक्षया, एकसमयस्थितिकं हि द्रव्यं यदा परिणामान्तरेण समयद्वयमनुभूय पुनस्तमेवैकसमयस्थितिकं 95 Page #102 -------------------------------------------------------------------------- ________________ 96 सूत्रार्थमुक्तावलिः परिणाममासादयति तदा समयद्वयं जघन्येनान्तरकालः, यदि परिणामान्तरेणैकसमयमेव तिष्ठेत्तदाऽन्तरमेव न स्यात्, तत्राप्यनानुपूर्वीत्वात् । अथ समयद्वयात् परतस्तिष्ठेत्तदा जघन्यत्वं न स्यात् । उत्कर्षेण त्वसंख्येयं कालं, तावन्तं कालं परिणामान्तरेण मध्ये स्थित्वा पुनरेकसमयस्थितिकपरिणामावाप्तेः, नानाद्रव्याणान्तु नास्त्यन्तरम् । अवक्तव्यकद्रव्यस्य तु द्विसमयस्थितिकं किञ्चिदवक्तव्यकद्रव्यं परिणामान्तरेण समयमेकं स्थित्वा पुनस्तमेव पूर्वपरिणामं यदाश्रुते तदा जघन्योऽन्तरकाल: समयः, असंख्येयं कालं स्थित्वा पुनस्तदवाप्तेरुत्कृष्टान्तरकालः असंख्यातः, नानाद्रव्यान्तरन्तु नास्त्येव । भागद्वारे-आनुपूर्वीद्रव्याणि शेषद्रव्येभ्योऽसंख्येयै गैरधिकानि द्रव्यक्षेत्रानुपूर्कोरिव, शेषद्रव्याणि त्वानुपूर्वीद्रव्याणामसंख्येयभाग एव वर्तन्ते । भावद्वारे-त्रयाणामपि सादिपारिणामिकभावर्तित्वम् । अल्पबहुत्वद्वारे सर्वस्तोकान्यवक्तव्यकद्रव्याणि द्विसमयस्थितिकद्रव्याणां स्वभावत एव स्तोकत्वात्, अनानुपूर्वीद्रव्याणि तु तेभ्यो विशेषाधिकानि, एकसमयस्थितिकद्रव्याणां निसर्गत एव पूर्वेभ्यो विशेषाधिकत्वात् । आनुपूर्वीद्रव्याणान्तु पूर्वेभ्योऽसंख्यातगुणत्वमिति नैगमव्यवहारमतेनानौपनिधिकी कालानुपूर्वी । सङ्ग्रहमतेन सा क्षेत्रानुपूर्व्यामिव वाच्या । कालानुपूर्वी चौपनिधिकी पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी चेति त्रिधा, पूर्वानुपूर्वी smyaavlikocchaasniHshvaasaadyH| सर्वाद्धाऽनागताद्धाऽतीताद्धादिरूपा पश्चानुपूर्वी । एवमनानुपूर्व्यपि भाव्या ॥ 36 / / क्षेत्रानुपूर्वी अने कालानुपूर्वमां पण द्रव्यानुपूर्वीनी व्याख्यानो अतिदेश करे छे. आ प्रमाणे ज क्षेत्रानुपूर्वी - कालानुपूर्वी छे. आ प्रमाणे ज एटले द्रव्यानुपूर्वी व्याख्यानी जेम ज क्षेत्रानुपूर्वी-औपनिधिनी अथवा अनौपनिधिती बे प्रकारनी छे. अनौपनिधिनी ए अर्थ पद प्ररूपणता विगेरेथी पांच प्रकारे छे. त्रण विगेरे क्षेत्र प्रदेशना अवगाहना पर्याय विशिष्ट एवो चणुक विगेरे स्कन्ध ते क्षेत्रानुपूर्वी छे. असंख्याता प्रदेशनी अवगाहनाथी विशिष्ट असंख्यात अणुवाळो स्कन्ध अथवा अनंत अणुवाळो द्रव्य स्कन्ध थाय, एक प्रदेशमां अवगाढ परमाणुना समूहरूप अने स्कन्धना समूहरूप क्षेत्रथी अनानुपूर्वी che. be प्रदेशमां अवगाढ ढिप्रदेशक विगेरे स्कन्धो ते क्षेत्रथी अवक्तव्यक छे. बहुवचननो निर्देश - भंग समुत्कीर्तन विगेरे विचार ए बधुं पूर्वनी जेम जाणवुं अने अनुगममां सत्पद प्ररूपणा द्वार पूर्वनी जेम जाणवुं. द्रव्य प्रमाण द्वारमां आनुपूर्वी द्रव्यो असंख्यात छे. कारण के, त्रण प्रदेशथी अवगाढ द्रव्य क्षेत्रथी आनुपूर्वी स्वरूप होवाना कारणे असंख्यात्मक-प्रदेशात्मक लोकमां त्रण विगेरे प्रदेश भांगो Page #103 -------------------------------------------------------------------------- ________________ अनुयोगद्वा असंख्यात थाय छे. कारण के, तुल्य प्रदेशोमां अवगाढ एवा घणानुं पण क्षेत्रनी अवगाहनानी अपेक्षाए एकपणुं छे. आ प्रमाणे अनानुपूर्वी द्रव्यो असंख्य छे. कारण के, लोकमां प्रदेश असंख्य छे. अवक्तव्यक द्रव्यो पण तेवी रीते जाणवा. कारण के, द्विप्रदेशात्मक विभागो पण असंख्यात्मक छे. क्षेत्रद्वारमां स्कन्ध द्रव्यो विचित्र होवाथी एक द्रव्यनी अपेक्षाए कोई स्कन्ध लोकना संख्यातम भागने अवगाहीने रहे छे. कोईक द्रव्य असंख्यात भागने अवगाहीने रहे छे. कोईक द्रव्य घणा संख्याता भागोने अवगाहीने रहे छे. कोईक द्रव्य घणा असंख्याता भागोने अवगाहीने रहे छे अने वळी कोईक द्रव्य देशोन- व्यापि होय छे. कारण के, क्षेत्रथी आनुपूर्वी सकललोक व्यापिपणामां अनानुपूर्वी अने अवक्तव्यक द्रव्योना निरवकाशपणानो प्रसंग थाय छे, जे इष्ट नथी. 97 कारण के, हंमेशा आनुपूर्वी - अनानुपूर्वी अने अवक्तव्यक द्रव्योथी अशून्य एवो लोक शास्त्रने अनुमत छे. आथी देशोनलोक व्यापि कहेल छे. द्रव्यानुपूर्वीमां द्रव्यो ज आनुपूर्वी स्वरूप छे अने परस्पर भिन्न एवा द्रव्योनुं एक क्षेत्रमां अवस्थाननो संभव छे. तेथी सर्वलोक व्यापिपणुं विरुद्ध नथी. जुदा जुदा द्रव्योनी अपेक्षाए आनुपूर्वी विगेरे द्रव्योनुं सर्वलोक व्याप्यत्व छे. त्रण विगेरे प्रदेशमां अवगाढ तेवा द्रव्योना भेदथी अहीं आनुपूर्वीनुं नानत्व छे.(विविधपणुं) एक द्रव्यनी अपेक्षाए अनानुपूर्वी द्रव्य लोकना असंख्यात्मक भाग वत्ति छे. कारण के, अनानुपूर्वी एक प्रदेश ज अवगाढ छे. जुदा जुदा द्रव्योनी अपेक्षाए अनानुपूर्वी द्रव्यो समस्त लोक व्यापि छे. ए प्रमाणे अवक्तव्यक द्रव्यनुं पण जाणवुं. स्पर्शनाद्वार पण ए ज प्रमाणे जाणवुं. कालद्वा2मां त्रण विगेरे प्रदेशथी अवगाढ द्रव्य स्वरूप एवी आनुपूर्वी एक द्रव्यनी अपेक्षा ए जघन्यथी एक समय, उत्कृष्टथी असंख्यातकाल रहेल छे अने जुदा जुदा द्रव्योनी अपेक्षाए तो सर्वकाल ज होय छे. कारण के, त्रण प्रदेशथी अवगाढ द्रव्योना भेदोनो हंमेशा सद्भाव होय छे. आ प्रमाणे आनुपूर्वी अने अवक्तव्यक द्रव्योमां पण जाणवुं. अंतरद्वारमां एक द्रव्यनी अपेक्षाए कोई आनुपूर्वी द्रव्य ज्यारे एक समय सुधी विवक्षित क्षेत्रथी अन्य क्षेत्रमां अवगाहने स्वीकारीने फरीथी पण केवळ आनुपूर्वी द्रव्य अथवा अन्य द्रव्यथी संयुक्त, आनुपूर्वी द्रव्य ते ज विवक्षित एवा त्रण आकाशप्रदेशोमां अवगाहे छे. त्यारे एक आनुपूर्वी द्रव्योनो जघन्य अंतरकाल समय तरीके प्राप्त थाय छे ज. ते ज आनुपूर्वी द्रव्यो ज्यारे अन्य क्षेत्रमां असंख्यकाल सुधी भमीने केवल आनुपूर्वी द्रव्यो (अन्य द्रव्य संयुक्त आनुपूर्वी द्रव्यो) आवीने फरीथी ते ज विवक्षित त्रण विगेरे आकाश प्रदेशोमां अवगाहे छे. त्यारे उत्कृष्टथी असंख्य अंतरकाल प्राप्त थाय छे. द्रव्यानुपूर्वीनी जेम अनंतकाल शा माटे प्राप्त थतो नथी ? तेवी शंका अयोग्य छे. कारण के, विवक्षित द्रव्योथी अतिरिक्त एवा द्रव्य विशेषो अनंत che ane Page #104 -------------------------------------------------------------------------- ________________ 98 सूत्रार्थमुक्तावलिः तेओनी साथे क्रमथी संयोग थतो होवाथी अनंत-अनंतकाल प्राप्ति थाय छे अने अहीं (क्षेत्रानुपूर्वमां) तो विवक्षित क्षेत्र एवा अवगाह क्षेत्रथी अन्य क्षेत्र असंख्यय छे. जुदा जुदा द्रव्योनी अपेक्षाए अंतर नथी, अनानुपूर्वी अने अवक्तव्यक द्रव्यनुं आ प्रमाणे विचारवुं. भागद्वारमां आनुपूर्वी द्रव्यो शेष द्रव्योथी असंख्याता भागोथी अधिक छे अने शेषद्रव्यो तो ए आनुपूर्वी द्रव्योना असंख्यातामा भागे वर्ते छे. अवक्तव्यक द्रव्य थोडा छे. कारण के, बेना संयोगवाळा थोडा छे. आनुपूर्वी द्रव्यो पण थोडा ज छे. कारण के, लोकना प्रदेशोनी संख्यामात्र स्वरूप छे. भावारमां आनुपूर्वी सर्व द्रव्यो सादि पारिणामिक भावे ja che. have अल्पबहत्वकार द्रव्यार्थता-प्रदेशार्थता अने उभयार्थताथी विचाराय छे. ते आनुपूर्वमां विशिष्ट एवा द्रव्योना अवगाहथी उपलक्षित एवा त्रण विगेरे आकाशप्रदेशोना समुदायो ते आनुपूर्वी द्रव्य स्वरूप छे. वळी प्रदेशो तो समुदाय आरंभक छे. अनानुपूर्वीओमां तो एकेक प्रदेशने अवगाही एवा द्रव्योथी उपलक्षित सघळा आकाशप्रदेशो प्रत्येक अनानुपूर्वी द्रव्य स्वरूप छे. प्रदेशो तो संभवता नथी. कारण के, एकेक प्रदेश द्रव्यमां प्रदेशान्तरनो योग छे. अवक्तव्यमां तो लोकमां जेटला द्विकना संयोग संभवे छे. तेटला प्रत्येक अवक्तव्यक द्रव्य स्वरूप छे अने प्रदेशो तो अवक्तव्यक द्रव्यना आरंभक छे. अवक्तव्यक द्रव्यो द्रव्यार्थताथी सर्वथी ओछा छे. अनानुपूर्वी द्रव्यो विशेषाधिक छे अने आनुपूर्वी द्रव्यो संख्याना गुण छे. अप्रदेशार्थताथी अनानुपूर्वी द्रव्यो सर्व ओछा छे. प्रदेशतार्थताथी अवक्तव्यक द्रव्यो विशेषाधिक छे अने आनुपूर्वी द्रव्यो असंख्यात गुण छे. उभयार्थथी तो अवक्तव्यक द्रव्यो द्रव्यार्थताथी सर्वस्तोक अने प्रदेशार्थताथी विशेषाधिक छे. आनुपूर्वी द्रव्यो द्रव्यार्थताथी अने प्रदेशार्थताथी असंख्याता गुण छे. आ प्रमाणे आ अनौपनिधिकी क्षेत्रानुपूर्वी नैगम-व्यवहार नयने संमत छे अने आ प्रमाणे ज संग्रहनयने अभिमत द्रव्यानुपूर्वीना अनुसार संग्रहनयने अभिमत क्षेत्रानुपूर्वी पण क्षेत्रनी प्रधानताथी विचारवी. औपनिधिनी क्षेत्रानुपूर्वी पण पूर्वानुपूर्वी भेदथी त्रण प्रकारे छे अने ते पूर्वनुपूर्वी आ प्रमाणे छे. अधोलोक-उर्ध्वलोक-तिर्यलोक - कारण के, आ क्षेत्रानुपूर्वानो अधिकार छे. आ (अधोलोक विगेरे) क्षेत्र विशेष छे.जेम गुण स्थानकमां पहेलुं मिथ्याष्टि गुण स्थानक तेनी जेम जधन्य परिणामवाळा द्रव्योना योगथी जधन्यपणुं होवाना कारणे अधोलोकनो आदिमां उपन्यास (स्थापना) छे. त्यार पछी मध्यम परिणामवाळा द्रव्यवाळो होवाथी मध्यमपणुं होवाना कारणे तिर्यलोकनो उपन्यास (स्थापना) छे. तेनाथी आगळ उत्कृष्ट परिणामवाळा द्रव्यो होवाना कारणे द्रव्यलोकनो उपन्यास (स्थापना) छे. आ प्रमाणे पूर्वानुपूर्वीत्वनी सिद्धि थई अने Page #105 -------------------------------------------------------------------------- ________________ अनुयोगद्वार पश्चानुपूर्वी आ प्रमाणे छे. उर्ध्व-अधो-तिर्यलोक, अनानुपूर्वमां तो त्रणपदना पूर्वे कहेला क्रमथी छ भांगा थाय छे. त्यां पहेला अने छेल्लाना त्याग वडे मध्यमना चार भागाओ अनानुपूर्वी छे. ए प्रमाणे अधोलोक विगेरे लोकमां पण प्रत्येक एवा रत्नप्रभा पृथ्वीने लईने पूर्वानुपूर्वी विगेरे विचारवा योग्य छे. अनौपनिधिकी कालानुपूर्वी निगम अने व्यवहारने सम्मत एवी अनौपनिधिकी कालानुपूर्वी अर्थ प्ररूपणा विगेरे विषयमां द्रव्यानुपूर्वीनी जेम ज छे. त्रण समय विगेरे स्वरूप कालना पर्यायथी विशिष्ट द्रव्य ते आनुपूर्वी द्रव्य छे. कारण के, अहीं त्रण समय विगेरेनुं ज मुख्य आनुपूर्वीपणुं छे. तेनाथी विशिष्ट एवा द्रव्योनो तो अभेद उपचार करेल छे. कारण के, पर्याय अने पर्यायिथी कांईक कथंचित् अभिन्न छे. अहीं पण द्रव्यनी अनंत स्थिति नथी, कारण के, तेवो स्वभाव छे. तेथी असंख्य समयथी विशिष्ट द्रव्य ज आनुपूर्वी छे. परमाणु विगेरे अनंत अणु द्वारा स्कंध सुधीना द्रव्यो एक समयनी स्थितिवाळा होय तो आनुपूर्वी hoya che ane be समयनी स्थितिवाळा तेवा प्रकारना द्रव्यो अवक्तव्यक छे. द्रव्यद्वारमां आनुपूर्वी द्रव्यो असंख्य ज छे, अनंत नथी, कारण के, समयना क्रम विगेरे वाळी स्थिति एक-एक स्वरूप छे अने द्रव्य अहीं गौण छे. तेथी त्रण समयनी स्थितिवाळा अनंत एवा पण द्रव्यो एक आनुपूर्वी स्वरूप छे. ए प्रमाणे चार समय स्थितिवाळा, असंख्य समयनी स्थितिवाळा सुधीना द्रव्योनुं विचारवुं. आ प्रमाणे आनुपूर्वी अवक्तव्यक द्रव्यो प्रत्येक असंख्याता कहेवा. क्षेत्रद्वारमां एक द्रव्यनी अपेक्षाए लोकना संख्यात्मक भागमां, असंख्यात्मक भागमां, संख्याता भागोमां, असंख्याता भागोमां अथवा देशोन लोकमां अवागाहीने रहे छे. सर्व लोक व्यापि एवो अचित्त मास्कन्ध तो तेनो व्याप्त होवाथी एक-एक समय सुधी रहे छे. कारण के, तेनाथी आगळ उपसंहार छे. एक समय स्थितिवाळुं आनुपूर्वी द्रव्य संभवतुं नथी. कारण के, त्रण विगेरे समयनी स्थितिवाळुं छे. तेथी त्रण विगेरे समयनी स्थितिवाळुं अन्य द्रव्य नियमथी एक एवा पण प्रदेशनी साथे न्यून एवा लोकमां अवगाहीने रहे छे. आनुपूर्वी द्रव्यनो क्षेत्रानुपूर्वी अने कालानुपूर्वी द्रव्योमां एक द्रव्य (एक द्रव्यनी अपेक्षाए) लोकना अंख्यात्मक भागमां ज रहे छे. कारण के, कालथी एक समयनी स्थितिवाळुं क्षेत्रने एक प्रदेशमां अवगाढ ज, अहीं अनानुपूर्वी तरीके विवक्षित छे. पण ते लोकना असंख्यात भागमां ज होय छे. जुदा जुदा द्रव्यो तो (जुदा जुदा द्रव्योनी अपेक्षाए तो) सर्वलोकना छे. कारण के, एक समयनी स्थितिवाळा द्रव्यो सर्वत्र विद्यमान छे. अवक्तव्यक द्रव्यनी विचारणामां क्षेत्रानुपूर्वीनी जेम एक द्रव्य लोकना असंख्यात्मक भागमां ज होय अथवा बे समयनी स्थितिवाळुं द्रव्य स्वभावथी लोकना असंख्यात्मक भागमां ज अवगाहे छे. वधारे नहि. Page #106 -------------------------------------------------------------------------- ________________ 100 सूत्रार्थमुक्तावलिः । स्पर्शनाद्वारमां एक द्रव्यनी अपेक्षाए आनुपूर्वी द्रव्य जघन्यथी त्रण समय सुधी रहे छे. कारण के, जघन्यथी पण त्रण समयनी स्थितिवाळो ज आनुपूर्वी रूपे कहेलो छे. उत्कृष्टथी असंख्यकाल रहेलो छे. कारण के, ते कालथी आगळ वधारे) एक परिणाम वडे द्रव्यना अवस्थान (स्थिति)नो अभाव छे. जुदा जुदा द्रव्यो तो लोकना दरेक प्रदेशमां हंमेशा होय छे. कारण के, लोक हंमेशा तेओथी अशून्य होय छे अने अनानुपूर्वी द्रव्यो एक द्रव्यनी अपेक्षाए जघन्य-उत्कृष्ट विचारणाने मूकीने एक समय सुधीनी अने जुदा जुदा द्रव्योनी अपेक्षाए हंमेशा होय छे. अवक्तव्यक द्रव्यो एक द्रव्यनी अपेक्षाए जघन्य उत्कृष्टनी विचारणाने मुकीने बे समय सुधी अने जुदा जुदा द्रव्योनी अपेक्षाए हंमेशा होय छे. कारण के, एक समयनी स्थितिवाळो अनानुपूर्वी रूपे अने बे समयनी स्थितिवाळो अवक्तव्यक रूपे स्वीकारतो होवाथी जघन्यौत्कृष्टनी विचारणा संभवती नथी. अंतर द्वारमां एक द्रव्यनी अपेक्षाए आनुपूर्वी द्रव्यनुं जघन्य अंतर एक समय छे. कारण के, त्रण विगेरे समयनी स्थितिवाळुं द्रव्य तेना परिणामना त्यागथी ज अन्य परिणाम वडे एक समय रहीने त्रण विगेरे समयनी स्थितिवाळारूपे फरीथी ते परिणामनी प्राप्तिमां जघन्यरूपे एक समय ज अवान्तर (अन्य) प्राप्ति थाय छे. उत्कृष्टथी be samaya, kAraNa ke vacce be samaya सुधी रहीने फरीथी जे ते परिणामनी प्राप्ति थाय che. vacce traNa vigere samaya सुधी रहेवामां तो त्यां पण आनुपूर्वीपणाने अनुभवे एटले अंतर ज न थाय, जुदा-जुदा द्रव्योनुं तो अंतर नथी. कारण के, लोक क्यारेय पण तेनाथी शून्य होतो नथी अने अनानुपूर्वी द्रव्योनुं अंतर एक द्रव्यनी अपेक्षाए be samaya che. eka समयनी स्थितिवाळुं द्रव्य जयारे परिणामांतर वडे बे समय अनुभवीने फरीथी ते ज एक समयनी स्थितिवाळा परिणामने प्राप्त करे छे, त्यारे बे समय जघन्यथी अंतरकाल छे. जो परिणामांतर वडे एक समय ज रहे तो अंतर ज न थाय, कारण के, त्यां पण अनानुपूर्वीपणुं che. have be समयथी वधारे रहे त्यारे जधन्यपणुं न थाय. उत्कृष्टथी तो असंख्यकाल छे, कारण के, तेटला काल सुधी परिणामांतर वडे वच्चे रहीने फरीथी एक समयनी स्थितिवाळा परिणामनी प्राप्ति थाय छे. जुदा-जुदा द्रव्योनुं तो अंतर नथी. अवक्तव्यक द्रव्योनुं जधन्य अंतर एक द्रव्यनी अपेक्षाए eka samaya che. be समयनी स्थितिवाळुं कोईक अवक्तव्यक द्रव्य परिणामोतर वडे एक समय रहीने फरीथी ते ज पूर्व परिणामने जयारे प्राप्त करे छे त्यारे जघन्य अंतरकाल एक समय थाय छे. असंख्यकाल सुधी रहीने फरीथी तेनी प्राप्ति थती होवाथी उत्कृष्ट अंतरकाल असंख्यात छे, जुदा-जुदा द्रव्योनुं अंतर नथी ज. भागद्वारमां द्रव्यानुपूर्वी-क्षेत्रानुपूर्वीनी जेम अहीं कालानुपूर्वमां आनुपूर्वी द्रव्यो शेष द्रव्योथी असंख्यात भागोथी अधिक छे. शेष द्रव्य तो आनुपूर्वी द्रव्योना असंख्यात भागे ja varte che. Page #107 -------------------------------------------------------------------------- ________________ अनुयोगद्वार भावद्वा2मां त्रणेय पण सादि पारिणामिक भावे रहेल छे. अल्पबहुत्वद्वारमां अवक्तव्यक द्रव्यो सर्व स्टोक छे. कारण के, बे समयनी स्थितिवाळा द्रव्यो स्वभावथी ज थोडा होय छे. वळी अनानुपूर्वी द्रव्यो तेओ करता विशेषाधिक छे. कारण के, एक समयनी स्थितिवाळा द्रव्यो स्वभावथी पूर्व एवा अवक्तव्यक द्रव्यो करता विशेषाधिक छे. वळी आनुपूर्वी द्रव्यो पूर्व एवा अनानुपूर्वी द्रव्यो करता असंख्यातगुणा छे. आ प्रमाणे नैगम-व्यवहार मतथी अनौपनिधिकी कालानुपूर्वी छे. वळी संग्रहमतथी ते अनौपनिधिकी कालानुपूर्वी क्षेत्रानुपूर्वीनी जेम जाणवी. औपनिधिकी कालानुपूर्वी-पूर्वानुपूर्वी-पश्चानुपूर्वी अने अनानुपूर्वी एम त्रण प्रकारे छे. पूर्वानुपूर्वी समयावलिका-उच्छ्वास-निःश्वास विगेरे स्वरूप छे. पश्चानुपूर्वी सर्व कालानागतकाल-अतीतकाल विगेरे स्वरूप छे. ए प्रमाणे अनानुपूर्वी जाणवी. अथोत्कीर्त्तनानुपूर्वीमाह- ऋषभादीनां पूर्वपश्चाद्वयुत्क्रमतो नामोच्चारणमुत्कीर्त्तनानुपूर्वी ॥ 37 ॥ ऋषभादीनामिति, ऋषभः पूर्वमुत्पन्नत्वादादावुच्चार्यते ततोऽजितः ततस्सम्भवस्ततोऽभिनन्दनस्ततः सुमतिस्ततः पद्मप्रभ इत्येवं क्रमेण नामोच्चारणं पूर्वानुपूर्व्यकीर्त्तनानुपूर्वी । वर्द्धमानः पार्श्वः अरिष्टनेमिः नमिः मुनिसुव्रतो मल्लिरित्यादिपश्चादारभ्य प्रतिलोममुच्चारणं पश्चानुपूर्व्युकीर्त्तनानुपूर्वी । उक्तक्रमद्वयमुल्लंध्य परस्परासदृशसम्भवद्भङ्गैः ऋषभादिनामोच्चारणमनानुपूर्व्यत्कीर्त्तनानुपूर्वी । नामोच्चारणमित्युक्त्या औपनिधिकीद्रव्यानुपूर्वीतो भेदः सूचित:, तत्र हि केवलं पूर्वानुपूर्व्यादिभावेन द्रव्याणां विन्यासमात्रं क्रियते, अत्र च तेषामेव तथैव नामोच्चारणमिति ॥ 37 ॥ 101 हवे उत्कीर्तनानुपूर्वीने कहे छे. ऋषभ विगेरेनुं पूर्वी-पश्चाद् अने व्युत्क्रमथी नामनुं उच्चारण ते उत्कीर्तन आनुपूर्वी छे. ऋषभ ते पूर्वे उत्पन्न थयेला होवाथी आदिमां उच्चाराय छे त्यार पछी अजित, त्यार पछी संभव-अभिनंदन-सुमति-पद्मप्रभ ए क्रमथी नामनुं उच्चारण ते पूर्वानुपूर्वी उत्कीर्तना छे. पूर्वी छे. वर्धमान-पार्श्व-अरिष्टनेमि-नमी-मुनिसुव्रत-मल्लि विगेरे ए प्रमाणे पाछळथी आरंभथी क्रम पूर्वक उच्चारण पश्चानुपूर्वी उत्कीर्तनानुपूर्वी छे. upa2 कहेला बन्ने क्रमने उल्लंघीने परस्पर संभवता असमान भांगा वडे ऋषभ विगेरे नामोच्चारण ते अनानुपूर्वी उत्कीर्तनानुपूर्वी छे. नामनुं उच्चारण एवुं कहेवाथी औपनिधिकी द्रव्यानुपूर्वीथी भेद बतावेल छे. खरेखर त्यां पूर्वानुपूर्वी भावथी द्रव्योनी स्थापना मात्र कराय छे अने अहीं तेओनुं ज नाम उच्चारण che. Page #108 -------------------------------------------------------------------------- ________________ 102 सूत्रार्थमुक्तावलिः अथ गणनानुपूर्वीमाह- तथैवेकादिसंख्याभिधानं गणानानुपूर्वी ॥ 38 ॥ तथैवेति, पूर्वपश्चाद्व्युत्क्रमत इत्यर्थः, एकं द्वे त्रीणि चत्वारीत्येवंक्रमेणाभिधानं पूर्वानुपूर्वीगणनानुपूर्वी, दशकोटिशतानि कोटीशतं दशकोटयः कोटिरित्येवं वर्णनं पश्चानुपूर्वी - गणनानुपूर्वी, उक्तक्रमद्वयातिरेकेण सम्भवद्भिर्भङ्गैः संख्यानमनानुपूर्वीगणनानुपूर्वीत्यर्थः ॥ 38 ॥ हवे गणनानुपूर्वीने कहे छे. ते प्रमाणे ज एक विगेरे संख्यानुं कहेवुं ते गणनानुपूर्वी छे. ते प्रमाणे ज एटले के पूर्व-पश्चाद् अने व्युत्क्रमथी एम गणनानुपूर्वी त्रण प्रकारे छे. 12-3-4 एवा क्रमथी कहेवुं ते पूर्वानुपूर्वी गणनानुपूर्वी छे. 1000 करोड - 100 करोड - 10 करोड - करोड ए प्रमाणे वर्णन करवुं ते पश्चानुपूर्वी गणनानुपूर्वी छे. कहेवायेला बन्ने क्रमने उल्लंघीने संभवता भांगाओ वडे संख्या कहेवी ते अनानुपूर्वी गणनानुपूर्वी छे. सम्प्रति संस्थानानुपूर्वीमाह- एवमेव पञ्चेन्द्रियसंस्थानानुपूर्वी ॥ 39 ॥ एवमेवेति, पूर्वपश्चाव्युत्क्रमत इत्यर्थः, आकृतिविशेषाः संस्थानानि, समचतुरस्रन्यग्रोधमण्डलसादिकुब्जवामनहुण्डरूपाणि षट् तत्र सर्वप्रधानत्वात्समचतुरस्रस्यादावुपन्यासः, शेषाणान्तु यथाक्रमं हीनत्वाद्वितीयादित्वमित्थमेव पूर्वानुपूर्वी, शेषभावना पूर्ववत् । संस्थानानि, जीवाजीवसम्बन्धित्वेन द्विधा भवन्ति, इह च जीवसम्बन्धीनि तत्रापि पञ्चेन्द्रियसम्बन्धीनि विवक्षितानीति पञ्चेन्द्रियेति विशेषितम् ॥ 39 ॥ हवे संस्थानानुपूर्वी कहे छे. ते प्रमाणे पंचेन्द्रिय जीवोनी संस्थानानुपूर्वी छे. ए प्रमाणे एटले के, पूर्व पश्चाद् व्युत्क्रमथी पंचेन्द्रिय संस्थानापूर्वी त्रण प्रकारे छे. आकृति विशेष ते संस्थान छे. समचतुरस्र-न्यग्रोधमंडल-सादि-कुब्ज-वामन-हूंडक विगेरे छ रूपे छे. त्यां सर्व करता प्रधान होवाना कारणे समचतुस्रनो आदिमां उपन्यास छे अने शेष क्रमपूर्वक हीत होवाथी द्वितीय तरीके उपन्यास छे. आ प्रमाणे ज पूर्वानुपूर्वी छे. शेष भावनाने पूर्व प्रमाणे जाणवी, संस्थानो जीव संबंधी अने अजीव संबंधी ema be prakAre che ane अहीं जीव संबंधी संस्थानोनो कथन छे. तेमां पण पंचेन्द्रिय संबंधि संस्थानो विवक्षित छे तेथी पंचेन्द्रिय एवा शब्दथी संस्थानानुपूर्वी विशिष्ट kahela che. Page #109 -------------------------------------------------------------------------- ________________ 103 अनुयोगद्वार सामाचार्यानुपूर्वीमाचष्टे-- ओघदशविधपदविभागसामाचार्यपि तथा ॥ 40 ॥ ओघेति, समाचरणं समाचारस्तस्य भावः सामाचारी, त्रिधा सा ओघदशविधपदविभागभेदात् । ओघनियुक्त्यिभिहितार्थरूपा ओघसामाचारी । इच्छाकारादिदशविधा सामाचारी दशविधसामाचारी । निशीथकल्पाद्यभिहितप्रायश्चित्तपदविभागविषया पदविभागसामाचारी । दशविधा सामाचारी च विवक्षितक्रियाप्रवृत्त्यभ्युपगमात्करणमिच्छाकारः, अकृत्ये विषये यन्मयाऽऽचरितमसदेतदित्येवमसत्क्रियानिवृत्त्यभ्युपगमो मिथ्याकारः, अविकल्पगुर्वाज्ञाभ्युपगमस्तथाकारः, ज्ञानाद्यालम्बनेनोपाश्रयाबहिरवश्यं गमने समुपस्थितेऽवश्यं कर्त्तव्यमिदमतो गच्छाम्यहमित्येवं गुरुं प्रति निवेदनमावश्यकी, बहिःकर्त्तव्यव्यापारेष्ववसितेषु पुनस्तत्रैव प्रविशतः साधोः शेषसाधूनामुत्रासादिदोषपरिजिहीर्षया बहिर्व्यापारनिषेधेनोपाश्रयप्रवेशसूचनान्नैषेधिकी,भदन्त ! करोमीदमित्येवं गुरोः प्रच्छनमाप्रच्छना, ग्रामादौ प्रेषितस्य गमनकाले पुनः प्रच्छनं प्रतिप्रच्छना, पूर्वानीताशनादिपरिभोगविषये साधूनामुत्साहना छन्दना, दास्यामीत्येवमद्याप्यगृहीतेनाशनादिना साधूनामामंत्रणं निमंत्रणा, त्वदीयोऽहमित्येवं श्रुताद्यर्थमन्यदीयसत्ताभ्युपगम उपसम्पत् ॥ 40 ॥ हवे सामाचारी आनुपूर्वीने कहे छे. ओघ दशविध अने पदविभागनी सामाचारी पण ते प्रमाणे छे. आचरण करवुं ते समाचार अने तेनो भाव ते समाचारी (एटले के आचरण करवापणुं) ते सामाचारी ओध-दशविध अने पद विभागना भेदथी त्रण प्रकारे छे. ओघनिर्युक्तिमां कहेल अर्थ स्वरूपवाळी ओघ सामाचारी छे. इच्छाकार विगेरे दश प्रकारनी सामाचारी ते दशविध सामाचारी, निशीथकल्प विगेरेमां कहेल प्रायश्चित्त पद विभागना विषयवाळी पद विभाग समाचारी छे. दशविध सामाचारी आ प्रमाणे छे. 1-विवणित क्रियामां प्रवृत्तिनो स्वीकार कर्या पछी करवुं ते ईच्छाकार. र-अकृत्य विषयमां जे मारा वडे आ असत् आचरायुं छे. ए प्रमाणेनो असत् क्रियाथी निवृत्तिनो स्वीकार ते मिथ्थाकार छे. 3-विचार्या विना गुरुनी आज्ञानो स्वीकार ते तथाकार. 4-ज्ञानादिना आरंभथी उपाश्रयथी बहार अवश्य गमन उपस्थिति थये छते. "A अवश्य करवा योग्य छे तेथी हुं जाउं छुं - आवुं गुरु प्रति निवेदन करवुं ते आवश्यकी. प-बहार करवा योग्य व्यापारो पूर्ण थये छते फरीथी प्रवेश करता साधुने शेष साधुओने उत्रास विगेरे दोषोने त्याग करवानी ईच्छाथी बहिव्यपारना निषेध वडे उपाश्रयमां प्रवेशनुं सूचन थतुं होवाथी नैषेलिकी. 6-हे भदन्त ! हुं आ करुं ए प्रमाणे गुरुने पूछवानुं ते आपृच्छना. 7-गाम Page #110 -------------------------------------------------------------------------- ________________ 104 सूत्रार्थमुक्तावलिः विगेरेमां मोकलायेलने भ्रमणकाळे फरीथी पूछ्युं ते प्रतिपृच्छा. 8-पूर्व लावेला अशन विगेरेना परिभोग विषयमां साधुओने उत्साह करवो ते छंदना. 9-हुं आपीश ए प्रमाणे हजु सुधी नहि ग्रहण करेला साधुओने आमंत्रण करवुं ते निमंत्रण. 10-हुं तमारो छुं ए प्रमाणे श्रुतादिने माटे जीभनी सत्ता (निश्रा) नो स्वीडार ते उपसंपा. अथ भावानुपूर्वीमाह- औदयिकादिभावानुपूर्व्यप्येवम् ॥ 41 ॥ औदयिकादीति, औदयिकादयो हि भावास्तेषामानुपूर्वी पूर्वपश्चाद्व्युत्क्रमतस्त्रिधा, नारकादिगतिरौदयिको भावस्तत्सत्त्वे शेषभावा यथासम्भवं प्रादुर्भवन्तीति प्रधानत्वादादावुपन्यास:, ततः शेषपञ्चकमध्ये स्तोकविषयत्वादौपशमिकस्य ततो बहुविषयत्वात्क्षायिकस्य ततो बहुतरविषयत्वात् क्षायोपशमिकस्य ततो बहुतमविषयत्वात् पारिणामिकस्य ततोऽप्येषामेव भावानां द्विकादिसंयोगसमुत्थत्वात् सान्निपातिकस्य पूर्वानुपूर्व्यामुपन्यास इत्युपक्रमद्वारम् ॥ 41 ॥ हवे भावानुपूर्वी सामाचारी कहे छे - औयिकादि भावानुपूर्वी पण आ प्रमाणे छे. औदियकादि भावो छे अने तेमनी आनुपूर्वी-पूर्व पश्चाद् अने व्युत्क्रमथी त्रण प्रकारनी छे. नारकादि गतिने औदियक भाव छे ते होते छते शेष भावो संभव प्रमाणे प्रगट थाय छे. तेथी प्रधान होवाने कारणे आदिमां उपन्यास छे. त्यार पछी शेष पांचमां औपमिक भाव. स्टोक विषयवाळो होवाथी तेनो उपन्यास छे. त्यार पछी क्षायिक-बहु विषय होवाना कारणे क्षायोपशमिकनो त्यार पछी बहुतम विषय होवाना कारणे पारिणामिकनो उपन्यास छे अने आ ज भावोना द्विक विगेरे संयोग कारणे पारिणामिक पछी सान्निपातिकनो उपन्यास छे. आ उपन्यास पूर्वानुपूर्वी छे. आ प्रमाणे उपक्रम द्वार कहेवाय. अथ निक्षेपद्वारमाह- ओघनामसूत्रालापकनिष्पन्नभेदो निक्षेपः ॥ 42 ॥ ओघेति, ओघः सामान्यमध्ययनादिकं श्रुताभिधानं तेन निष्पन्नः नाम श्रुतस्यैव सामायिकादिविशेषाभिधानं तेन निष्पन्नो नामनिष्पन्नः, सूत्रालापकाः 'करेमि भंते ! sAmAia'mityAdikAstairniSpannaH सूत्रालापकनिष्पन्न इत्येवं त्रिविधो निक्षेपः ॥ 42 ॥ Page #111 -------------------------------------------------------------------------- ________________ अनुयोगद्वार 105 हवे निक्षेपढारने कहे छे. ओघनिष्पन्न-नाम निष्पन्न अने सूत्र आलापक निष्पन्न एवा त्रण भेदवाळो निक्षेप छे. ओघ एटले सामान्य एटले के सामान्य रीते अध्ययन विगेरे श्रुतनुं कहेवुं अने तेनाथी निष्पन्न होय ते घनिष्पन्न कहेवाय. नाम श्रुतनुं ज सामायिक विगेरे विशेष कथन तेनाथी निष्पन्न ते नाम निष्पन्न, "करेमि भंते' इत्यादि जे सूत्र आलापको छे. तेओथी निष्पन्न ते सूत्र आलापक निष्पन्न आ प्रमाणे त्रण प्रकारनो निक्षेप छे. ओघनिष्पन्नमाह-- अध्ययनाक्षीणायक्षपणालक्षणः प्रथमः ॥ 43 ॥ अध्ययनेति, सामायिकचतुर्विंशतिस्तवादिश्रुतविशेषाणां सामान्यनामानि अध्ययनादीनि चत्वारि, यदेव हि सामायिकमध्ययनमुच्यते तदेवाक्षीणं निगद्यते, इदमेवाऽऽयः प्रतिपाद्यते, एतदेव क्षपणाऽभिधीयते एवं चतुर्विंशतिस्तवादिष्वपि चिन्तनीयम् । एषां नामादिनिक्षेपोऽनुयोगद्वारतो विज्ञेयः ॥ 43 / / हवे ओघ निष्पन्नने कहे छे. अध्ययन-अक्षण-आय-क्षपणा-स्वरूप चार प्रकारे प्रथम ओघनिष्पन्न छे. सामायिक-चतुर्विशति स्तव विगेरे श्रुत विशेषना सामान्य नामो अध्ययन विगेरे चार छे. जे सामायिक छे ते ज अध्ययन कहेवाय छे. ते ज अक्षीण कहेवाय छे. आ ज आय तरीके प्रतिपादन कराय छे, आ ज क्षपणा कहेवाय छे, आ प्रमाणे चतुर्विशति विगेरेमां पण विचारवुं अने आना नामादि निक्षेप अनुयोगद्वारमांथी जाणवा. अथ नामनिष्पन्नमाह-- सामायिकादिर्नाम ॥ 44 ॥ सामायिकादिरिति, आदिना चतुर्विंशतिस्तवादीनां ग्रहणम्, सामायिकस्य नामस्थापनाद्रव्यभावभेदाच्चतुर्विधो निक्षेपः, नामस्थापने स्पष्टे, द्रव्यमपि भव्यशरीरद्रव्यसामायिकं यावत्स्पष्टमेव, उभयव्यतिरिक्तञ्च पत्रकपुस्तकलिखितम्, नोआगमत इदम् । भावसामायिकन्तु आगमतो ज्ञातोपयुक्तश्च । नोआगमतश्च यस्य मूलगुण उत्तरगुणेऽनशनादौ च सर्वकालं व्यापारात् सन्निहित आत्मा तस्य सामायिकं भवति, यस्सर्वभूतेषु त्रसेषु स्थावरेषु च मैत्रीभावात्समः, यश्च स्वात्मनो हननादिजं दुःखं न प्रियं तथा सर्वजीवानामिति चेतसि भावयित्वा समस्तानपि जीवान स्वयं हन्ति नान्यैर्घातयति घ्नतश्चान्यान्न समनुजानीते Page #112 -------------------------------------------------------------------------- ________________ 106 सूत्रार्थमुक्तावलिः सर्वजीवेषु च तुल्यं वर्त्तते तस्य सामायिकं भवति, यस्य च न कश्चिद्वेष्यः प्रियो वा सर्वत्र सममनस्कत्वात् तस्य सामायिकं भवति । यदि द्रव्यमन आश्रित्य श्रमणः सुमना भवेत् भावेन च पापमना न भवति स्वजने परजने मानापमानयोश्च समो भवति तदा श्रमणो भवेत् । अत्र च ज्ञानक्रियारूपं सामायिकाद्यध्ययनं नोआगमतो भावसामायिकम्, ज्ञानक्रियासमुदाये आगमस्यैकदेशवृत्तित्वात्, नोशब्दस्य च देशवचनत्वात्, तथा च सामायिकवतः साधोरपि नोआगमतो भावसामायिकत्वम्, सामायिकतद्वतोरभेदोपचारात् ॥ 44 ॥ हवे नामनिष्पन्न कहे छे - सामायिक आदि नाम निष्पन्न छे. सामायिक आदि नाम छे, आदि शब्दथी चतुर्विशति आदि ग्रहण करवुं, सामायिकना नामस्थापना-द्रव्य-भाव भेदथी चार प्रकारनो निक्षेप छे. नाम अने स्थापना स्पष्ट छे. द्रव्य निक्षेप पण भव्य शरीर द्रव्य सामायिक सुधी स्पष्ट ज छे अने उभयथी व्यतिरिक्त ते पत्र पुस्तकमां लखायेल छे. नोआगमत आ छे. वळी भाव सामायिक तो आगमतथी अने ज्ञातोपयुक्त छे. नोआगमथी जेने मूलगुणमां अने अनशन विगेरे उत्तरगुणमां सर्वकाल व्यापार होवाथी सहित एवो आत्मा होय छे. तेने सामायिक होय छे अने सर्व भूत एवा त्रस अने स्थावरो पर मैत्री भाव होवाथी जे सम छे, जेवी रीते पोताना आत्माने हनन आदिथी थयेलुं दुःख प्रिय नथी, तेवी रीते सर्व जीवोने पण प्रिय न होय ए प्रमाणे चित्तमां विचारीने जे समस्त एवा पण जीवो स्वयं हणतो नथी, बीजा वडे हणावतो नथी, हणता एवा अन्योने सम्यफ अनुज्ञा करतो नथी अने सर्व जीवोने विशे तुल्य वर्ष छे, तेने सामायिक होय छे अने सर्वत्र समान मनवाळो होवाथी जेने कोई द्रष्य नथी अथवा प्रिय नथी तेने सामायिक होय छे. जो द्रव्य मनने आश्रयने श्रमण सारा मनवाळो होय अने भावथी पापमनवाळो न होय, स्वजन-परजन-मान-अपमान विशेष सम होय त्यारे श्रमण थाय, अहीं ज्ञानक्रिया स्वरूप सामायिक आदि अध्ययन ते नोआगमथी भाव सामायिक छे. कारण के, ज्ञान क्रिया समुदायमां आगम एकदेशवृत्ति छे अने नो शब्द ते देशवचन स्वरूप छे. तेवी रीते सामायिकवाळा साधुने पण नोआगमतथी भावसामायिकत्व छे. कारण के, सामायिक अने सामायिकवाळानो अभेद उपचार करेलो छे. अथ सूत्रालापकनिष्पन्नमाह-- सूत्रालापकानां नामादिभिर्निक्षेपस्सूत्रालापकनिक्षेपः ॥ 45 ॥ सूत्रेति, 'करोमि भदन्त ! सामायिक मित्यादीनां सूत्रालापकानां नामस्थापनादिभेदभिन्नो यो न्यासः स सूत्रालापकनिष्पन्नो निक्षेप इत्यर्थ इति निक्षेपद्वारम् ॥ 45 ॥ Page #113 -------------------------------------------------------------------------- ________________ अनुयोगद्वार हवे सूत्र आलापक निष्पन्न कहे छे. सूत्रना आलापकनो नाम विगेरेथी निक्षेप करवो ते सूत्र आलापक निक्षेप. 'करेमि भदत्त सामायिक' इत्यादि सूत्रना आलावोनी नाम-स्थापना विगेरे भेदथी भेदायेल एवी जे स्थापना ते सूत्र आलापक निष्पन्न निक्षेप छे. आ प्रमाणे निक्षेप dvA2 थयुं. अथ तृतीयमनुयोगद्वारमनुगममाख्याति- सूत्रनिर्युक्तनुगमभेदोऽनुगमः ॥ 46 ॥ सूत्रेति, सूत्रव्याख्यानं सूत्रविभजना चेति द्विविधोऽनुगमः, नितरां युक्ताः सूत्रेण सह लोलीभावेन सम्बद्धाः निर्युक्ता अर्था:, तेषां युक्ति: स्फुटरूपतापादनं एकस्य युक्तशब्दस्य लोपान्निर्युक्तिः नामस्थापनादिप्रकारैः सूत्रविभजनेत्यर्थः, तद्रूपोऽनुगमो निर्युक्तनुगम इत्यर्थः ॥ 46 ॥ हवे त्रीजा अनुयोगद्वार एवा अनुगमने कहे छे. सूत्रानुगम अने निर्युक्ति अनुगम एवा बे भेदवाळो अनुगम छे. 107 सूत्रानुगम जे अहारे छे. सूत्र व्याप्यान-सूत्र विभ4ना, 'नितरां युक्ता' निर्युक्ताः एटले के. सूत्रनी साथे एकमेक थवाथी संबंधित थयेला अर्थो ते निर्युक्त अर्थ कहेवाय, तेओनी युक्ति एटले के स्पष्टरूपपणाने पामवुं ते निर्युक्त मुक्ति अने एक युक्त शब्दनो लोप थवाथी निर्युक्ति शब्द थाय एटले के नाम-स्थापना विगेरे प्रकारोथी सूत्रोनी विभजना एवो अर्थ थाय, तरूप अनुगम ते निर्युक्ति अनुगम. तत्र नियुक्त्यनुगममाह ---- - निक्षेपोपोद्घातसूत्रस्पर्शिकनिर्युक्तिनुगमलक्षणो द्वितीयः ॥ 47 ॥ निक्षेपेति, पूर्व नामस्थापनादिभेदेनावश्यकादिपदानां यद्व्याख्यानं कृतं तेन निक्षेपनिर्युक्त्यनुगमः प्रोक्त एव, उपोद्घातनिर्युक्त्यनुगमश्च व्याख्येयस्य सूत्रस्य व्याख्याविधि - समीपीकरणमुपोद्घातस्तस्य नियुक्तिस्तद्रूपोऽनुगमः । तथाहि प्रथमं सामान्याभिधानरूपः उद्देशो वक्तव्यः, यथा अध्ययनमिति तथा विशेषाभिधानरूपो निर्देशः, यथा सामायिकमिति, ततः कुतः सामायिकं निर्गतमित्येवंरूपो निर्गमो वक्तव्यः, तथा तदुत्पत्तिक्षेत्रकालौ, ततः कुतः पुरुषान्निर्गतमिति वक्तव्यं तथा केन कारणेन गौतमादयो भगवतः समीपे सामायिकं शृण्वन्तीत्येवं कारणं वाच्यम्, तथा केन प्रत्ययेन भगवतोपदिष्टमिदम्, केन वा प्रत्ययेन गणधरास्तदुपदिष्टं तच्छृण्वन्तीत्येतद्वक्तव्यम्, ततो लक्षणं सम्यक्त्वसामायिकस्य Page #114 -------------------------------------------------------------------------- ________________ 108 सूत्रार्थमुक्तावलिः तत्त्वश्रद्धानं लक्षणं श्रुतसामायिकस्य जीवादिपरिज्ञानं चारित्रसामायिकस्य सावद्यविरतिः देशविरतिसामायिकस्य तु विरत्यविरतिस्वरूपं मिश्रमिति, एवं नैगमादयो नया वाच्याः, तेषां च समवतारो यत्र सम्भवति तत्र दर्शनीयः, तथा कस्य व्यवहारादेः किं सामायिक मनुमतमित्यभिधानीयम्, तथा कि सामायिकं कतिविधं कस्य तत्, क वा केषु द्रव्येषु कथं कियच्चिरं कालं तद्भवति कियन्तस्तस्य युगपत् प्रतिपद्यमानकाः पूर्वप्रतिपन्ना वा लभ्यन्त इति वक्तव्यम्, ततः सान्तरं तथा कियन्तं कालं सामायिकप्रतिपत्तारो निरन्तरं लभ्यन्त इति वाच्यम्, कियतो भवानुत्कृष्टतस्तदवाप्यत इति तथा एकस्मिन्नानाभवेषु वा पुनः पुनः सामायिकस्य कत्याकर्षा इति, तथा कियत्क्षेत्रं ते स्पृशन्तीति, तथा निश्चिता निरुक्तिश्च वक्तव्या, तथा चोपोद्घातनियुक्तिः समर्थिता भवति, अस्याञ्च प्रस्तुताध्ययनस्याशेषविशेषेषु विचारितेषु सत्सु सूत्रं व्याख्यानयोग्यमानीतं भवति, ततः प्रत्यवयवं सूत्रव्याख्यानरूपायाः सूत्रस्पर्शिकनियुक्तेरवसरः सम्पद्यते, सूत्रञ्च सूत्रानुगमे सत्येव भवति सोऽप्यवसरप्राप्त पति ll4थी. त्यां नियुक्ति अनुगमने कहे छे. निक्षेप-उपोद्धात-सूत्रस्पर्शिक नियुक्ति अनुगम स्वरूप त्रण भेदवाळो बीजो निर्युक्ति अनुगम छे. पहेला नाम-स्थापना विगेरे भेदथी आवश्यक विगेरे पदोनुं जे व्याख्यान करायुं हतुं. तेना द्वारा निक्षेप निर्युक्ति अनुगम कहेवाय ज छे. व्याख्यान करवा योग्य सूत्रनी व्याख्या विधि समीपीकरण ते उपोद्यात छे अने तेनी नियुक्ति ते उपोद्दात नियुक्ति अने कथनना स्वरूपवाळो तरूप अनुगम ते उपोद्दात नियुक्ति अनुगम छे. ते आ रीते, पहेला सामान्य उपदेश कहेवा योग्य छे. जेम के अध्ययन, ते प्रमाणे विशेष अभिधान करवुं ते निर्देश छे, जेम के सामायिक, त्यार पछी सामायिक क्यांथी नीकळ्युं एवा स्वरूपवाळो निर्गम कहेवा योग्य छे. त्यार पछी तेना उत्पत्ति क्षेत्र अने काळ त्यार पछी क्या पुरुषथी नीकळयुं ते कहेवा योग्य छे. त्यार पछी कया कारणथी गौतमस्वामी विगेरे भगवाननी पासे सामायिकने सांभळे छे ते प्रमाणे कारण कहेवुं, त्यार पछी कई प्रतीतिथी भगवान वडे आ उपदेशावेल छे अथवा तो कई प्रतीतिथी भगवान वडे उपदेशावेल एवा तेने गणधरो सांभळे छे ते कहेवा योग्य छे, त्यार पछी लक्षण कहेवा योग्य छे. जेम के, सम्यक्त्व सामायिकनुं तत्त्वनी श्रद्धा स्वरूप, श्रुत सामायिकनुं जीवादिना परिज्ञान स्वरूप, चारित्रनुं सावद्य विरति स्वरूप, देशविरति सामायिक विरतिअविरति मिश्र ए प्रमाणे लक्षण कह्युं छे. ए प्रमाणे नैगम विगेरे नयो कहेवा अने तेओनो समवतार जयां संभवे त्यां देखाडवो तथा व्यवहार आदि कया नयने सामायिकादि शुं अनुमत Page #115 -------------------------------------------------------------------------- ________________ 109 अनुयोगद्वार छे ते कहेवुं, तथा कयुं सामायिक केटला प्रकारे कोने अभिमत छे, ते कहेवुं अथवा कया कया द्रव्यमां केवी रीते केटला लांबा काळ सुधी होय छे, तेने एक साथे स्वीकारनार केटला होय छे अथवा पूर्वे स्वीकारेला केटला होय छे. ए कहेवुं त्यार पछी अंतर सहित अने अंतर विना केटला काळ सुधी सामायिकने स्वीकारनारा होय छे ते कहेवुं केटला भवो सुधी उत्कृष्ट रीते प्राप्त कराय छे, त्यार पछी एक भवमां अथवा जुदा जुदा भवमां फरी फरी सामायिकना केटला आकर्षा थाय छे, त्यार पछी केटला क्षेत्रोने तेओ स्पर्शे छे, ते प्रमाणे निश्चित नियुक्ति कहेवा योग्य छे. आ प्रमाणे उपोद्धात निर्युक्ति समर्पित थाय छे अने आ उपोद्दात नियुक्तिमां प्रस्तुत एवा अध्ययनमां सर्व विषयो विचाराये छते सूत्र व्याख्याननी योग्यताने पमाडेलुं थाय छे. एटले के, सूत्र व्याख्यानने योग्य थाय छे. तेथी दरेक अवयवे सूत्रव्याख्यान स्वरूप एवी सूत्र स्पर्शिक निर्युक्तिनो अवसर प्राप्त थाय छे अने सूत्रनुं अनुगम थये छते सूत्र थाय छे. तेथी ते सूत्रानुगम पण अवसर प्राप्त ज छे. अथ सूत्रस्पशिकनियुक्त्यनुगममाह-- अस्खलितामिलिताव्यत्यानेडितप्रतिपूर्णघोषादिशुद्धं सूत्रमुच्चारणीयम् ॥ 48 ॥ अस्खलितेति, सूत्रानुगमे समस्तदोषविप्रमुक्तं लक्षणयुक्तञ्च सूत्रमस्खलितादि यथा भवेत्तथोच्चारणीयम्, तथाहि उपलशकलाद्याकुलभूभागे लाकएण्लमिव स्खलति यत्तत् स्खलितं न तथाऽस्खलितम् । अनेकशास्त्रसम्बन्धीनि सूत्राण्येकत्रमीलयित्वा यत्र पठति तन्मीलितमसदृशधान्यमेलकवत्, अथवा परावर्त्तमानस्य यत्र पदविच्छेदो न प्रतीयते तन्मीलितं न तथाऽमीलितम् । एकस्मिन्नेव शास्त्रेऽन्यान्यस्थाननिबद्धान्येकार्थानि सूत्राण्येकस्थाने समानीय पठतो व्यत्यानेडितम्, अथवा आचारादिसूत्रमध्ये स्वमतिचर्चितानि तत्सदृशानि सूत्राणि कृत्वा प्रक्षिपतो व्यत्यानेडितम्, अस्थानविरतिकं वा, न तथाऽव्यत्यानेडितम् । सूत्रतो बिन्दुमात्रादिभिरनूनम्, अर्थतश्चाध्याहाराकांक्षादिरहितं प्रतिपूर्णम् । उदात्तादिघोषैरविकलं प्रतिपूर्णघोषम् । आदिना कण्ठोष्ठविप्रमुक्तं बालमूकभाषितवद्यदव्यक्तं न भवति तथा गुरुप्रदत्तवाचनया प्राप्तं न तु कर्णाघाटकेन शिक्षितं न वा पुस्तकात्स्वयमेवाधीतमेवं विशेषणयुतं शुद्धं द्वात्रिंशद्दोषविरहितमष्टाभिर्गुणैरुपेतमल्पग्रन्थं महार्थ लक्षणयुतं सूत्रमुच्चारणीयम्, उक्तञ्च 'अल्पग्रन्थं महार्थं द्वात्रिंशद्दोषविरहितं यच्च । लक्षणयुक्तं सूत्रमष्टभिश्च guNairupeta'miti, दोषाश्च 'अनृतमुप घात जनकं निरर्थकम पार्थकं छलं द्रुहि लम् । निः सारमधि कमूनं पुनरुक्तं व्याहतमयुक्तम् । 12क्रमभिन्नवचनभिन्नं विभक्तिभिन्नञ्च लिपङ्गभिन्नञ्च । अनभिहितम पदमेव च स्वभावहीनं व्यवहितञ्च । 29कालयति22. Page #116 -------------------------------------------------------------------------- ________________ 110 सूत्रार्थमुक्तावलिः च्छविदोष: समयविरुद्धं वचन मात्रञ्च । अर्था पत्तिदोषो ज्ञेयोऽसमास दोषश्च । उपमा28. रूपकदोषो निर्देश पदार्थसन्धिदोषश्च । एते च सूत्रदोषा द्वात्रिंशद्भवन्ति ज्ञातव्या' इति, गुणाश्च 'निर्दोषं सारवन्तञ्च हेतुयुक्तमलङ्कृतम् । उपनीतं सोपचारं मितं मधुरमेव चेऽति । एतेषां स्वरूपाण्यन्यत्रावलोकनीयानि ॥ 48 ॥ हवे सूत्र स्पर्शिक निर्युक्ति अनुगमने कहे छे - अस्मलित-अमिलित-अव्यत्याग्रंडित-प्रतिपूर्ण घोष विगेरे शुद्ध एवुं सूत्र उच्चारवुं जोईए. सूत्र अनुगममां सर्वदोषथी मुक्त अने लक्षणथी युक्त एवुं सूत्र अस्मलित विगेरे जेवी रीते थाय तेवी रीते उच्चारवुं जोईए ते आ रीते, माटीना टुकडा विगेरेथी व्याप्त पृथ्वी भागमां जेम पूछडुं अलित थाय छे. तेनी जेम जे स्कूलना पामे ते अलित कहेवाय अने तेवुं न होय ते अस्मलित कहेवाय. अनेक शास्त्र संबंधि सूत्रो एक स्थाने मेळवीने जयां पाठ करे छे ते मिलित, असदश धान्य मेळवनारनी जेम अथवा परावर्तन करनारने ज्यां पद विच्छेद प्रतीत थतो नथी, ते मिलित अने तेवुं न होय ते अमिलित. एक ज शास्त्रमां अन्य अन्य स्थाने रहेल एक अर्थवाळा सूत्रोने एक स्थाने लावीने भणताने व्यत्याग्रंडित कहेवाय अथवा आचारादि सूत्रमां पोतानी मतिथी विचारायेल तेना सरखा सूत्र करीने राखनारने व्यत्याग्रंडित कहेवाय अथवा अस्थानथी विरतिवाळो ते व्यत्याग्रंडित कहेवाय. तेवा प्रकारनो न होय ते अव्यत्याग्रंडित कहेवाय. सूत्रथी बिंदु मात्रा विगेरेथी अन्यून अने अर्थथी अध्याहार-आकांक्षा विगेरेथी रहित होय ते प्रतिपूर्ण कहेवाय अने उदात्त विगेरे स्वरूपथी (अवाज) जून न होय अथवा रहित न होय ते प्रतिपूर्ण घोष आदि शब्दथी बाळक अथवा मुंगा वडे बोलायेलनी जेम कंठ-आठथी मुक्त थयेलुं अव्यक्त होतुं नथी तथा गुरु वडे अपायेल वाचनाथी प्राप्त थयेल होय... शिखायेल न होय अथवा पुस्तकमांथी स्वयं भणायेलुं न ज होय. तेवा प्रकारना विशेषथी युक्त-शुद्ध-बत्रीश दोष रहित - आठ गुणथी युक्त-अल्प ग्रंथवाळुं-महाअर्थवाळुं लक्षण युक्त एवुं सूत्र उच्चारवुं जोईए. बत्रीश दोष आ प्रमाणे- अनृत-उपघातजनक निरर्थक-अपार्थकछल-तृहिल-निःसार-अधिक-उन-पुनरुक्त-व्याहत-अयुक्त-क्रमभिन्न-वचनभिन्न-विभक्तिभिन्नलिंगभिन्न-अनभिहित-अपद-स्वभावहीन व्यवहित-कालयति-छविदोष-समय-विरुद्ध-वचनमात्राथपत्तिदोष-शेय-असमासदोष-उपमारुक दोष-निर्देश-पदार्थ-संधिदोष. 'अल्पग्रंथ महार्थं द्वात्रिंशद्दोष विरहितं यच्च । लक्षणयुक्तं सूत्रमष्टभिश्च guNairupeta'miti / Page #117 -------------------------------------------------------------------------- ________________ अनुयोगद्वार गुणो ख प्रमाणे "निर्दोष सारवंतञ्च हेतुयुक्तमलंकृतम् । उपनीतं सोपचारं, मितं मधुरमेव चे ऽति ॥ " आ दोषो-गुणोनुं स्वरूप अन्यत्र जाणवा योग्य छे. 111 अस्य फलमाह- एतेन स्वपरसमयपदज्ञानं बन्धमोक्षसामायिकनोसामायिकपदज्ञानञ्च ॥ 49 ॥ एतेनेति, एवंविधसूत्रोच्चारणेनेत्यर्थः एतेन हि पदमिदं स्वसमयगतजीवाद्यार्थप्रतिपादकमिदञ्च परसमयगतप्रधानेश्वराद्यार्थ - प्रतिपादकमिति विज्ञास्यते, तथा परसमयपदं प्राणिनां कुवासनाहेतुत्वेन बन्धपदमितरत्तु सद्द्बोधकारणत्वान्मोक्षपदमिति ज्ञानं जायते, अथवा प्रकृतिस्थित्यनुभावप्रदेशलक्षणबन्धस्य प्रतिपादकमिदं पदमिदञ्च कृत्स्नकर्मक्षयलक्षणमोक्षप्रतिपादकमिदं सामायिक प्रतिपादकमिदन्तु तद्व्यतिरिक्तानां नारकतिर्यगाद्यर्थानां प्रतिपादकमिति विज्ञास्यते ॥ 49 ॥ " आनुं फळ कहे छे. आना वडे स्व-पर समय पद ज्ञान अने बंध-मोक्ष सामायिकनो सामायिक पद ज्ञान थाय छे. सूत्रमा 'एतेन' पहनो अर्थ भावा प्रहारना सूत्र उय्यारएण वडे खेवो थाय छे. खाना वडे आवुं जणाशे के आ पद स्वशास्त्रमां रहेल जीवादि अर्थनो प्रतिपादक छे अने आ पद परशास्त्रमां रहेल प्रधान-ईश्वर विगेरे अर्थनो प्रतिपादक छे. तेमज पर समय पद ते प्राणिओने कुवासनानुं कारण होवाथी बंध पद छे. वळी बीजो सद्बोधनुं कारण होवाथी सत्पद छे एवुं ज्ञान थाय अथवा प्रकृति-स्थिति-2स-प्रदेश स्वरूप बंधनुं प्रतिपादक आ पद छे अने कृत्स्न कर्मक्षय स्वरूप मोक्षनुं प्रतिपादक आ पद छे. वळी आ पद सामायिकनुं प्रतिपादक छे. वळी आ पद तेनाथी व्यतिरिक्त नारक-तिर्यंच विगेरेनुं प्रतिपादक छे तेम जणाशे. फलान्तरमाह- अनधिगतस्य पदस्य व्याख्यानम् ॥ 50 ॥ अनधिगतस्येति, सूत्रे समुच्चारित एव केषाञ्चिद्भगवतां साधूनां यथोक्तनीत्या केचिदर्थाधिकाराः परिज्ञाता भवन्ति, केचित्तु क्षयोपशमवैचित्र्यादनधिगता भवन्ति ततस्ते - षामनधिगतानामर्थाधिकाराणामधिगमार्थ पदेन पदस्य व्याख्या भवति, तल्लक्षणञ्च 'संहिता च पदञ्चैव पदार्थः पदविग्रहः । चालना च प्रसिद्धिश्च षड्विधं विद्धि लक्षणम् ॥ ' इति, तत्रास्खलितपदोच्चारणं संहिता, यथा 'करोमि भयान्त ! सामायिक' मित्यादि । पदन्तु Page #118 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः करोमीत्येकं पदं भयान्त ! इति द्वितीयं सामायिकमिति तृतीयमित्यादि । पदार्थस्तु करोमीत्यभ्युपगमो भयान्त ! इति गुर्वामंत्रणं समस्याय: सामायिकमित्यादिकः । पदविग्रहः समासः, स चानेकपदानामे - कत्वापादनविषयो यथा भयस्यान्तो भयान्त इत्यादि, सूत्रस्यार्थस्य वाऽनुपपत्त्युद्भावनं चालना, तस्यैवानेकोपपत्तिभिस्तथैव स्थापनं प्रसिद्धिः, एवं षड्विधं व्याख्याया लक्षणम्, तत्र सपदच्छेदसूत्रवर्णने सुत्रानुगमः, सूत्रालापकानां नामस्थापनादिनिक्षेपे कृते सूत्रालापकनिक्षेपः, पदार्थपदविग्रहादिषु सर्वेषु कृतेषु सूत्रस्पर्शिकनिर्युक्तिः कृतार्था भवति । नैगमादिनयानामपि प्रायः स एव पदार्थादिविचारो विषय इति वस्तुतस्ते सूत्रस्पर्शिकनिर्युक्त्यन्तर्भाविनः । तदेवंविधिना सूत्रे व्याख्यायमाने सूत्रं सूत्रानुगमादयश्च युगपत्समाप्यन्ते ॥ 50 ॥ 112 फळान्तर कहे छे - अनधिगत पदनुं व्याख्यान थाय छे. सूत्र उच्चाराये छते केटलाक साधु भगवंतोने यथोक्त रीतिथी केटलाक अर्थाधिकारो ज्ञात थाय छे. वळी केटलाक क्षयोपशम विचित्रताथी अनधिगत होय छे. तेथी ए अधिगत अर्थाधिकारोना अधिगमने माटे पदथी पदनी व्याख्या थाय छे अने तेनुं लक्षण आ छे. 'संहिता च पदं चैव, पदार्थः पदविग्रहः, चापलना च prasi'krizna, षविध विद्धि लक्षणम् ॥ ' आ प्रमाणे बोधनुं लक्षण छ प्रकारे छे. त्यां अस्खलित पदोनुं उच्चारणने संहिता, ते आ रीते, 'रोमि मयान्त सामायिम्' vigere che. pada A pramANe hoya che. 'romi' eka pada che. 'मयान्त' बीजुं पद छे. 'सामायि' त्रीजु पद छे. पदार्थ आ प्रमाणे छे. 'रोमि' ए स्वीकार स्वरूप छे. 'मयान्त' ए गुरुना आमंत्रण स्वरूप छे अने समताना लाभ स्वरूप 'सामायि' छे. पदविग्रह एटले समास अने ते अनेक पदोने एकत्र प्राप्त कराववानो विषयवाळो छे. तेवी रीते 'मयास्यन्त ति मान्त' सूत्रनुं अथवा अर्थनुं अनुपपत्तिथी उद्भावन करवुं ते चालना, तेनुं ज अनेक उपपत्तिथी तेवी रीते स्थापना करवी ते प्रसिद्धि. आ छ प्रकारे व्याख्यानुं लक्षण छे. त्यां पदच्छेद सहित सूत्रना वर्णमां सूत्रानुगम छे. सूत्रना आलापकोनुं नाम-स्थापना निक्षेप कराये छते सूत्र आलापक निक्षेप, पदार्थो-पद विग्रह विगेरे सर्व कराये छते सूत्र स्पर्शिक निर्युक्ति कृतार्थ थाय छे. नैगम विगेरे नयोनो पण प्रायः ते ज पदार्थ आदिना विचारवाळो विषय छे. तेथी ते वास्तविक रीते सूत्र स्पर्शिक निर्युक्तिना अंतर्भावि छे. तेथी आ प्रमाणे विधिथी सूत्र व्याख्यान कराये छते सूत्र अने सूत्रानुगम विगेरे एक साथे समाप्त थाय che. Page #119 -------------------------------------------------------------------------- ________________ अनुयोगद्वार अथ नयद्वारमाह- 113 नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवम्भूता मूलनयाः ॥ 51 ॥ नैगमेति, महासत्तासामान्यविशेषादिज्ञानैरनेकैर्यो वस्तूनि परिच्छिनत्ति स नैगमः, क्रोडीकृतसामान्यविषयः सङ्ग्रहः, सर्वद्रव्यविषये सामान्याभावाय यो यतते स व्यवहारः, नासौ सामान्यमिच्छति लोकव्यवहारानङ्गत्वात् तत्प्रधानत्वात्तस्य, वर्त्तमानकालभावि-वस्तुग्रहणशील ऋजुसूत्र:, अयमतीतानागतवस्तुतिरस्कारप्रवणः, लिङ्गवचनभेदेनैकशब्दवाच्यानमपि भेदाभ्युपगन्ता शब्दः, लिङ्गाद्यभेदे तु बहूनामपि शब्दानामेकमेव वाच्यमसौ मन्यते, प्रवृत्ति - निमित्तभेदेन भिन्नाभिधेयाभ्युपगन्ता समभिरूढः, यथेन्द्रशक्रादिपदवाच्यानाम्, शब्दप्रतिपाद्यक्रियां कुर्वद्वस्तुविषय एवम्भूतनयः, यदा योषिन्मस्तकाद्यारूढतया जलाहरणक्रियावान् भवति तदैवासौ घटो नान्यदेति । तदेवं मूलभूताः सप्त नयाः, एषां विस्तृतविचार उत्तरोत्तरभेदप्रभेदा अन्यत्रावलोकनीयाः । नयानां प्रयोजनञ्चोपक्रमेणोपक्रान्तस्य निक्षेपेण च यथासम्भवं निक्षिप्तस्यानुगमेनानुगतस्य सामायिकाद्यध्ययनादेर्विचारणम् । तथा नयै: क्वचित्कश्चित् सूत्रविषयः समस्ताध्ययनविषयश्च विचार्यते, न तु प्रतिसूत्रं नयविचारनियमः, येन 'न नया समोयरंति इहमित्यादिना विरोधो भवेत् ॥ 51 ॥ हवे नय द्वारने कहे छे नैगम-संग्रह-व्यवहार-ऋभुसूत्र - शब्द-समलि3ढ-जेवंभूत भूत नयो छे. 1-महासत्ता सामान्य विशेष विगेरे अनेक ज्ञानोथी जे अनेक वस्तुओनो जाणे छे ते नैगम छे. 2-समूह रूपे कराये छते सामान्य विषय जेना वडे, ते संग्रह. 3-सर्व द्रव्यना विषयमां सामान्यना अभाव माटे जे प्रयत्न करे छे ते व्यवहार. आ व्यवहार नय सामान्यने ईच्छतो नथी. कारण के, सामान्य ए लोक व्यवहारनुं अंग नथी अने व्यवहा2 नय ते लोक व्यवहार प्रधान छे. 4-वर्तमानकाळमां थनार वस्तुने ग्रहण करवाना स्वभाववाळो ते ऋजुसूत्र नय छे. आ ऋजुसूत्र नय अतीत-अनागत वस्तुनो तिरस्कार करवामां तत्पर छे. प-लिंग अने वचनना भेदथी एक शब्दथी वाच्य एवा पण पदार्थोनुं भेद स्वीकारनार शब्द नय छे. लिंगादिना अभेदमां तो घणा पण शब्दोना एक ज वाच्यने आ नय माने che. Page #120 -------------------------------------------------------------------------- ________________ 114 सूत्रार्थमुक्तावलिः 6-प्रवृत्ति निमित्तना भेदथी भिन्न अभिधेयने स्वीकार समभिरूढ नय छे. जेवी रीते ईन्द्रशक्र विगेरे पदोथी वाच्य एवा पदार्थने भिन्न स्वीकारे छे. 7-शब्दथी प्रतिपाद्य एवी क्रियाने करनार एवी वस्तुना विषयवाळो एवंभूत नय छे. ज्यारे स्त्रीना मस्तक उपर आरूढ थयेल होवाथी जलने धारण करवानी क्रियावाळो होय छे. त्यारे ज आ घट छे, अन्य नहि, (तेथी आ प्रमाणे मूळभूत सात गयो छे. आ सात नयोनो विस्तृत विचार-उत्तरोत्तर भेद-प्रभेद अन्य ग्रंथमांथी जाणवा योग्य छे. उपक्रमथी उपक्रांत थयेल अने निक्षेपथी यथा संभव निक्षिप्त थयेल अने अनुगमथी अनुगत थयेल एवा सामायिकादि अध्ययन विगेरेनी विचारणा करवी ते नयोनुं प्रयोजन छे. तेवी रीते नयो वडे क्यांक कोईक सूत्रनो विषय अने क्यांक समस्त अध्ययननो विषय विचाराय छे. परंतु दरेक सूत्रमां नयना विचारनो नियम नथी, तेथी 'न नया समोयरंति इहम्' इत्याहि 43 विरो5 थाय. ननु किं नयैविचार्यमाणमध्ययनं सर्वैरेव नयैविचार्यं किंवा कियद्भिरेव, नाद्यः, तेषामसंख्येयत्वेन तैर्विचारस्य कर्तुमशक्यत्वात्, यावन्तो हि वचनमार्गास्तावन्त एव नयाः । न द्वितीयः संख्यातीतत्वान्नयानां कतिभिर्विचार्यमाणे एभिरपि कथं न विचार्यमिति पर्यनुयोगप्रसङ्गात् । न च तेषामसंख्येयत्वेऽपि सकलनयसमाहिभिर्नयैर्विचारो विधीयत इति वाच्यम्, सङ्घाहिनयानाम-प्यनेकविधत्वात्, तथाहि पूर्वविद्भिः सप्तनयशतानि सकलनयसङ्ग्राहीण्युक्तानि यत्प्रतिपादकं सप्तशतारं नयचक्राध्ययनमासीत्, तेषां सङ्ग्राहकाः पुनरपि द्वादशनयाः यत्प्ररूपकमिदानीमपि द्वादशारं नयचक्रमस्ति, एतत्सङ्ग्राहिणोऽपि सप्त नैगमादिनयाः, तत्सङ्ग्राहिणौ द्रव्यपर्यायास्तिको नयौ ज्ञानक्रियानयौ वा निश्चयव्यवहारौ वा शब्दार्थनयौ वेति संग्राहकनयानामप्यनेकविधत्वात् पर्यनुयोगतादवस्थ्यमित्याशङ्कायामाह-- ज्ञानक्रियोभयसाध्या मुक्तिरिति ॥ 52 ॥ ज्ञानेति, ज्ञानक्रियोभयसाध्यैव मुक्तिर्न पुनरेकेन केनचित्साध्या, साधकोऽपि ज्ञानक्रियाभ्यां द्वाभ्यामपि युक्तः साधुरेवेति स्थितपक्षः, न हि ज्ञानमात्रात् पुरुषार्थसिद्धिः अपि दृष्टा, पाकार्थिनामपि दहनपरिज्ञानमात्रादेव न हि पाकसिद्धिः किन्तु दहनानयनसंधुक्षणज्वालनादिक्रियानुष्ठानादपि, न च तीर्थकरोऽपि केवलज्ञानमात्रान्मुक्तिं साधयति किन्तु यथाख्यातचारित्रक्रियातोऽपि, क्रियाकालेऽपि ज्ञानावश्यम्भावितया तदनन्तरभावित्वलक्षणसाधकस्योभयत्र तुल्यतया न क्रियामात्रात् पुरुषार्थसिद्धिः प्रत्येकं च तयोर्देशोपकारित्वेन समुदाये संपूर्णा हेतुताऽस्तीति न काचित् क्षतिः । प्रकरणान्ते मङ्गलसूचनाय मुक्तिशब्दः, इतिशब्दश्चानुयोगद्वारशास्त्रसारस्य समाप्तिसूचनकः उपक्रमादिद्वारचतुष्टयस्य निरूपणादिति संक्षेपः ॥ 52 / / Page #121 -------------------------------------------------------------------------- ________________ अनुयोगद्वार अनुयोगसार एषः प्रदर्शितो बालमतितुष्ट्यै । प्रौढधियामप्यस्माल्लाभश्चेद्यन्तु तं तेऽपि ॥ इति श्रीतपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितायां सूत्रार्थमुक्तावल्यामनुयोगलक्षणा प्रथमा मुक्तासारिका वृत्ता । नयो वडे विचारातुं अध्ययन शुं, सर्व नयोथी विचाराय छे के केटलाक नयोथी त्यां आद्य पक्ष युक्ति नथी. कारण के नयो असंख्य होवाथी सर्व नयो वडे विचार करवानो अयोग्य छे. जेटला वचनना मार्गो छे. तेटला ज नयो छे. द्वितीय पक्ष पण योग्य नथी, कारण के नयो संख्यातीत होवाथी केटला वडे विचाराये छते आ नया वडे पण केम न विचारवुं, एम प्रश्ननो प्रसंग थाय छे. तेओ असंख्यय होवा छतां सघळा नयनो संग्रह करनार एवा नयनो विचार कराय छे एवुं न कहेवुं, कारण के, संग्रह करनार नो पण अनेक प्रकारना छे. ते आ रीते पूर्वना जाणनाराओए सकल नयोनो संग्रह करनार (सातसो) 700 नयो कह्या छे. जेओनुं प्रतिपादक 700 आरावाळुं नयचक्राध्ययन हतुं. फरी पण तेओनो संग्रह करनार बार (12) नयो छे के जेनो प्ररूपक बार आरावाळो नयचक्र अत्यारे पण छे अने आ बारनुं पण संग्रह करनार नैगम विगेरे सात नयो छे. ते सात पण संग्रह करनार द्रव्यास्तिक अने पर्यायास्तिक अथवा ज्ञाननय-क्रियानय अथवा निश्चय-व्यवहार अथवा zabdanaya-arthanaya ema be be che. e प्रमाणे संग्रह करनारा नयो अनेक प्रकारना होवाथी प्रश्नो थवा ते तदवी छे. एवी शंकामां कहे छे. मुक्ति, ज्ञान अने क्रिया उभयथी साध्य छे. मुक्ति ते ज्ञान अने क्रिया उभयथी साध्य ज छे. परंतु कोई एकथी साध्य नथी, साधक पण ज्ञान अने क्रिया बन्नेथी पण युक्त होय तो ज सारो छे, ए प्रमाणे स्थिर पक्ष छे. ज्ञान मात्र होवाथी पुरुषार्थनी सिद्धि क्यांय पण जोवाई नथी, रसोईना अर्थीओने पण अग्निना ज्ञानमात्रथी ज रसोईनी सिद्धि थती नथी, 'हनानयन संधुःप ग्वनन' विगेरेनी क्रियाना अनुष्ठानथी पण पाकनी सिद्धि थाय छे. तीर्थंकर पण केवलज्ञान मात्रथी मुक्तिने साधता नथी किन्तु यथाख्यातचारित्रनी क्रियाथी पण मुक्तिने साधे छे. क्रिया काळे पण ज्ञान अवयंभावी होवाथी ते बंनेना पछी थनार स्वरूप साधकने बंनेमां तुल्यपणुं छे. मात्र क्रियाथी पुरुषार्थनी सिद्धि थती नथी अने प्रत्येक एवा ते बन्ने देशोपकारी होवाथी समुदायमां संपूर्ण हेतुता छे. तेथी कोई क्षति नथी. Page #122 -------------------------------------------------------------------------- ________________ 116 सूत्रार्थमुक्तावलिः प्रकरणना अंते मंगल सूचववा माटे मुक्ति शब्द छे. इति शब्द ते अनुयोगद्वार शास्त्रना सारभूत एवा अनुयोगसारनो समाप्ति सूचक छे. कारण के, उपक्रम विगेरे चार द्वारनुं निरूपण करेलुं छे ए संक्षेप. बाल जीवोना मतिनी तुष्टिने माटे आ योगसार बताडायेल छे. जो आनाथी प्रौढ बुद्धिवाळाओने लाभ होय तो तेओ पण ते अनुयोगसारने पामे, (जाणे) चरणकमलमां स्थपायेल छे. भक्तिनो समूह जेमना वडे एवा तपागच्छरूपी आकाशमां सूर्य समान श्रीमद्विजयानंदसूरीश्वरजीना पट्टधर पू. श्रीमविजयकमलसूरीश्वरजी म.सा.ना पट्टधर श्रीमद्विजयलब्धिसूरि वडे संकलित करायेल "सूत्रार्थ muktAvali'mAM अनुपेटी स्वरूप पहेली मोतीमाळा बनावाई. : प्रशस्ति :कविकुलकीरिट जैनरत्नव्याख्यान वाचस्पति श्रीमद्विजयलब्धिसूरीश्वर पट्टप्रभावक pU.A. श्रीमद्विजयभुवनतिलकसूरीश्वर पट्टशिष्य पू.संस्कृत विशारद A.zrImadvijaya भद्रंकरसूरीश्वर पट्टधर सूरीमंत्र आराधक pU.A.puNyAnaMdasUrIzvara शुभाशिषेन पू.जिनभक्तिरसिक A.zrImadvijaya अरुणप्रभसूरीश्वर दीव्यकृपायां तत्शिष्य-प्रशिष्य-श्रुतभक्तिस्वरुप अमव् गणि विक्रमसेनविजय मुनि सिद्धसेनविजयेन सूत्रार्थमुक्तावलीअनुयोग लक्षणा समन्विता मुक्ता सारिका बालजीव बोधेन गुर्जरानुवाद कृतम् । | इति शुभंभवतु ! कविनाकुलमां मुगट समान, गुरुदेवना हस्ते जैनरत्नव्याख्यानवाचस्पति पदने वरेला तपागच्छमां अग्रेसर pU.A.labdhisUrIzvarajI म.सा.ना पट्टप्रभावक शिष्य संगीतकलामां प्रवीण pU.A.bhuvanatilakasUrIzvarajI म.सा.पट्टधर संस्कृतविशारद पू.महोपाध्याय यशोविजय म.सा.ना अध्यात्मसार-अध्यात्मोपनिषत् ग्रंथना टीकाकार A.zrImavijaya भद्रंकरसूरीश्वरजी म.सा. पट्टधर पू.सूरीमंत्रआराधक A.zrImadvijaya पुण्यानंदसूरीश्वरजी म.सा.ना शुभाशिषवडे पू.जिनभक्तिरसिक आ श्रीमविजय अरुणप्रभसूरीश्वरजी म.सा.नी दीव्य कृपाना बळे तेओश्रीना शिष्य-प्रशिष्य गणि विक्रमसेनविजय तथा मुनि सिद्धसेनविजये सूत्रार्थमुक्तावलिमां अनुयोगद्वारसूत्रना लक्षणथी युक्त पहेली मोतीनी माळानो श्रुतभक्तिथी अने बालजीवोना बोधने माटे गुर्जरभाषामां अनुवाद कर्यो. Page #123 -------------------------------------------------------------------------- ________________ | कलिकालकल्पतरूश्री शंखेश्वर पार्श्वनाथाय नमः । ॥ शाश्वततीर्थमंडनश्री आदीश्वराय नम: II. | पू.आत्म-कमल-लब्धि-भुवनतिलक-भद्रकरसूरीश्वरेभ्यो नमः । 1 श्री आचारांगसूत्र मुक्तासरिका VARS =ईझन H शुभाशिष: पू. कारतीर्थमार्गदर्शक सूरिमंत्र आराधक आचार्यदेव श्रीमद्विजय पुण्यानंदसूरीश्वरजी म.सा. : भावानुवाद : पूज्य दादागुरुदेव आचार्य श्रीमद्विजय लधिसूरीश्वरजी महाराजाना - पूज्य आचार्यश्री पुण्यानंदसूरीश्वरजी म.सा.ना आशावर्तिनी पू. सरलस्वभावी साध्वीवर्या पघलताश्रीजी म.ना शिष्या ज्ञानानंदी पू.साध्वी सुवर्णपद्माश्री म. Page #124 -------------------------------------------------------------------------- ________________ श्री आचारांग सूत्र (2554 श्लोक प्रमाण) (श्री शीलांकाचार्य कृत टीका - 12000 श्लोक प्रमाण) आ आचारांगसूत्र जीवनशुद्धिना स्तरने ऊंचु लाववा माटे खास सूत्र छे. दरेक जीवो साथे आत्मियभाव ऊभो करवो अने ते माटे छ प्रकारना जीवोनी जयणा करवा द्वारा आचारनी शुद्धि शी रीते करवी ? तेनी समजूती आ सूत्र आपे छे. हालता-चालता जीवोनो जीव तरीके स्वीकार करवो सहेलो छे पण पृथ्वी-पाणी-अग्नि-वायु अने वनस्पति पण जीव छे एवी सचोट दलीलो साथे आ आगममां सिद्धि करवामां आवी छे. एमां तर्क अने श्रद्धानो अद्भुत समन्वय जोवा मळे छे. { प्रथम श्रुतस्कंध के अध्ययन-1, शस्त्रपरिक्षा, उद्देश-7 * पूर्वभव-परभव बाबतनुं संपूर्ण विवरण. * पृथ्वीकाय, अष्काय, तेउकाय, वाउकाय, वनस्पतिकाय-त्रसकाय आदि जीवोनुं अस्तित्व, तेनी हिंसानुं विषमफळ, हिंसामां अंध थयेलानुं उदाहरण तथा हिंसाथी निवृत्त थवानो उपदेश. * सम्यक्ती जीवनुं लक्षण-फळ. * त्यागी मुनिना जीवननी वातो. अध्ययन-2, लोकविजय, उद्देश-6 * संसार भ्रमणनुं मूळ कारण-निवृत्ति-आत्मोपदेश. * अनित्य, अशरण आदि भावनाओनुं वर्णन. * अहिंसानुं विस्तृत वर्णन. * मदनिषेध. (8 प्रकारना मद करवा नहीं तथा करवाथी थता नुकसानो) * भोगनी भयंकरता, भोगोथी थनारा रोगो, काम-ईच्छानी भयंकरता. * आहार केवो लेवो? क्यारे लेवो? क्यो लेवो? आ बाबतोनुं विस्तृत वर्णन. * अममत्व (कोई पण वस्तु-व्यक्ति उपर मोह-ममत्व राखवुं नहीं.)नो उपदेश. Page #125 -------------------------------------------------------------------------- ________________ 119 अध्ययन-3, शीतोष्णीय, उदेश-4 * सोळ प्रकारना भावोनुं विवरण. * जन्म, जरा, मृत्यु आदिनुं वर्णन तथा अहिंसानो उपदेश. * प्रमादथी थता नुकसानो, अप्रमादथी थता लाभो. * कषायनी भयंकरता, कषायो द्वारा थता भीषण नुकसानो. अध्ययन-4, सम्यकत्व, उद्देश-4 * धर्मनी दृढता, धर्मनो उपदेश, धर्मथी थता विविध लाभो. * भोगीना जन्म-मरण अने योगीना जन्म-मरण. * रत्नत्रयीनी आराधनाथी थता लाभो. * कर्मबंधना कारणो तथा कर्मक्षयना उपायो. अध्ययन-5, लोकसार, उद्देश-5 * हिंसाथी थती हिंसकगति, कुशाग्रबिंदुनुं उदाहरण. * मोहथी जन्म-मरण, संशयथी संसारज्ञान, आसक्तिथी नरक, * परिग्रहथी थता नुकसानो तथा अपरिग्रहथी थता लाभो. * समता ए उत्कृष्ट धर्म छे, तथा संयमना 4 भांगा. * अयोग्य ने हितशिक्षा आपवाथी थतुं नुकसान. * स्वसिद्धांत परसिद्धांतनुं ज्ञान तथा मुक्त आत्मानुं स्वरूप. अध्ययन-6, धूत, उद्देश-6 * शरीरमां उत्पन्न थता मुख्य 16 रोगो तथा धूतवादनुं वर्णन. * कुशीष्य, बाल शिष्य, पापश्रमण आदिनी वातो. * कषायविजयना अने उपसर्ग सहनना लाभो. अध्ययन-7, महापरिक्षा, उद्देश-7 * आ अध्ययन अनुपलब्ध छे. अध्ययन-8, विमोक्ष, उद्देश-8 * भिक्षुनो व्यवहार तथा आशुप्रज्ञ मुनिनुं वर्णन. * देशीक आदि 6 दोषोनुं वर्णन. Page #126 -------------------------------------------------------------------------- ________________ 120 एक पात्र-वस्त्रधारी श्रमणनो आचार तथा इंगीतमरणनुं महत्त्व. * दीक्षा, समता, अपरिग्रह, दिनचर्या, एकचर्या आदि वातो. * भक्तमरण, इंगीतमरण तथा पादोपगमनमरणनी विधि. अध्ययन-1, पिंडैषणा, उद्देश-10 * द्वितीय श्रुतस्कंध प्रथम चूलिका आहार माटेना विधानो, परठववानी वात अने विहार संबंधी विधि-निषेधनी वात. * सामूहिक भोज, मृतक भोज, उत्सव भोज आदिना विधि-निषेधनी वातो. कई 7 बाबतोमां आहार लेवानो निषेध छे तेनुं वर्णन. * आहारनी विस्तृत विधि, पाणी वापरवानी विधि आदिनुं विस्तृत वर्णन. * कया समये, कया क्षेत्रनो, कया घरनो आहार न लेवो तेनुं वर्णन. मांसाहारी घरना आहार त्यागनी वात. * अप्रासुक (केरी आदि सचित्त) लेवानो निषेध. * अल्पखाद्य अने अधिक त्याज्य पदार्थोनुं वर्णन. (शेरडी आदि) ग्लान मुनि माटे 7 प्रकारनी पिंडैषणा, 7 प्रकारनी पाणैषणा. अध्ययन-2, शष्येषणा, उद्देश-7 * उपाश्रय आदिमां उतरवाना तथा विविध स्थानोमां उतरवाना विधि-निषेधनी विस्तृत माहिती. शय्यातर घर संबंधी विगतो, 4 संस्तारक पडीमानो निषेध. अध्ययन-3, ईर्या, उद्देश-3 * चोमासाना विशेष विधानो तथा विहार निषेधनुं वर्णन. नावमां बेठा पछी आवता उपसर्गो तथा विविध विहार मार्गोनी वात. गुरु, आचार्य, उपाध्याय, पदस्थ, वडील साथे विवेकपूर्वक बोलवानी वात. अध्ययन-4, भाषाजात, उद्देश-र * 16 प्रकारना वचनोनो विवेकपूर्वक उपयोग केवी रीते करवो तेनी वात. Page #127 -------------------------------------------------------------------------- ________________ 121 04 प्रकारनी भाषा तथा तेना त्रैकालिक रूपनुं वर्णन. * रोगी, मनुष्य, पशु आदि संबंधी सावद्य-निरवघ भाषाप्रयोगनुं वर्णन. अध्ययन-5, वस्त्रषणा, उद्देश-2 6 प्रकारना वस्त्र, 4 प्रकारनी चादर, 4 वस्त्र पडीमा आदिनी विस्तृत चर्चा. * भिक्षा समये, स्वाध्याय स्थानमां, शौच स्थानमां लई जवाना वस्रोनुं विधान. अध्ययन-6, पात्रैषणा, उद्देश-1 3 प्रकारना पात्रनुं विधान तथा निग्रंथ मुनि माटे पात्र विधान. * 4 पात्र पडीमा आदिनुं वर्णन. अध्ययन-7, अवग्रह प्रतिमा, उद्देश-2 * अदत्तादाननो निषेध, साथीमुनिओनी वस्तु आज्ञापूर्वक लेवानुं विधान. * सोय, कातर आदि परत आपवानी विधि. * 7 अवग्रह पडीमा आदिनुं वर्णन. द्वितीय चूलिका अध्ययन-8, स्थान, उद्देश-1 0 4 प्रकारनी स्थान पडीमा (ध्यान योग्य जग्या)नुं वर्णन. अध्ययन-9, निषिधीका, उद्देश-1 * स्वाध्याय माटेना स्थाननुं वर्णन तथा बेसवानी विधि. अध्ययन-10, उच्चर प्रश्रवण, उद्देश-1 * स्थंडीलभूमिमां जवाना विधि-निषेध तथा बेसवानी विधि. अध्ययन-11, शब्द, उद्देश-1 * वाघ तथा संगीत सांभळवा जवानो निषेध, * वाजिंत्र वागता होय तेवा 14 स्थानमां जवानो निषेध. अध्ययन-12, रूप, उद्देश-1 * किल्लो, दरियाकांठो, बगीचो, विवाहस्थळ, कलहस्थळ, वधस्थळ आदि स्थळोए अवलोकननो निषेध. Page #128 -------------------------------------------------------------------------- ________________ 122 अध्ययन-13, परक्रिया, उद्देश-1 * पग प्रमार्जन मर्दन, मालीश आदि शरीरना 13 विषयोनुं वर्णन. * चिकित्सानी विगतो. अध्ययन-4, अन्योन्य क्रिया, उद्देश-1 - साधु पासे पगप्रमार्जन आदि वातो. ! तृतीय चूलिका ! अध्ययन-15, भावना, उद्देश-1 * प्रभु महावीरना प कल्याणक तथा कुटुंबिजनोना 3-3 नाम. * 5 महाव्रतनी 5 भावनाओनुं वर्णन. ! चतुर्थ चूलिका ! अध्ययन-16, विमुक्ति, उद्देश- * मुनिने हाथी-पर्वत-सर्प-समुद्र आदि विविध उपमाओ. * अंतकृत मुनि-मोक्षगामी मुनिनुं वर्णन. छे . आचारांगे वखाणीया, अरिहंताजी सुअबंध दोय ते खास, भगवंताजी पणवीस अजझयणा भलां, अरिहंताजी करे अज्ञाणनो नाश, भगवंताजी अर्थ :- पहेलुं सूत्र ते आचारांग सूत्र छे. तेमां बे श्रुतस्कंध = भाग छे, अने तेना पचीस अध्ययन छे, जे अज्ञाननो नाश kare che. Page #129 -------------------------------------------------------------------------- ________________ 123 अथाचारमुक्तासरिकायाम् विषयानुक्रमणिका विषयाः विषयाः आचारस्यानुयोगकरणे कारणकथनम् भावाचारस्य विशेषाभिधानम् आचारस्य निक्षेपविधानम् आचालनिक्षेपः आगालनादीनां निक्षेपाः आचारस्य प्रवर्तनाभिधानम् प्रथमाङ्गतासमर्थनम् गणित्वकथनम् परिमाणाभिधानम् समवतारवर्णनम् सारवर्णनम् आचारग्रन्थस्य विभागप्रदर्शनम् श्रुतस्य निक्षेपः स्कन्धनिक्षेपः प्रथमश्रुतस्कन्धाध्ययनानि शस्त्रनिक्षेपः परिज्ञाभेदाः लोकविजयाद्यध्यनानां स्वरूपाणि प्रथमाध्यनयोद्देशविषयवर्णनम् नोसंज्ञिसद्भावव्यवस्थापनम् नोसंज्ञिशब्दार्थः विवक्षितप्रज्ञापकभावदिशोः प्रदर्शनम् संज्ञावद्धर्येव नास्तीत्याशङ्कनम् तदस्तित्वसमर्थनम् आत्मनः प्रत्यक्षविषयत्वसाधनम् अहंप्रत्यविषयो न शरीरादिरिति वर्णनम अहंकारप्रतिसन्धानस्याभ्रान्ततासाधनम् ज्ञानस्य देहधर्मत्वेऽनुपपत्तिप्रकाशनम् भूतचैतन्यवादिनं प्रत्याक्षेपः व्यतिरेकबुद्ध्यापि देहभिन्नत्वस्थापनम् शरीरात्मनोर्भेदाभेदवर्णनम् अर्हदागमेनैवाऽऽत्मसिद्धिरिति निरूपणम् केषाञ्चिद्विशिष्टसंज्ञाऽस्तीत्यभिधानम् कथं दिगागमनं जानातीत्यत्र हेत्वभिधानम् स्वभावपदविवक्षितमतिभेदाः तत्र हेत्वन्तराभिधानम् ईदृशसंज्ञावानेव विवेकीत्यभिधानम् एवशब्दव्यावर्त्यकथनम् परिज्ञेयक्रियाप्रदर्शनम् क्रियाभेदाभिधानम् क्रियाणां परित्यागमादर्शयति तद्भावार्थवर्णनम् पृथिवीनिरूपणम् पृथिव्या निक्षेपकरणम् तस्याः प्ररूपणा लक्षणप्रदर्शनम् पृथ्वीकाये उपयोगादीनामसिद्धत्वशानिरास: तत्परिमाणनिरूपणम् तदुपभोगविचारः तच्छत्रप्रतिपादनम् वेदनावर्णनम् Page #130 -------------------------------------------------------------------------- ________________ विषयाः वधवर्णनम् निवृत्तिवर्णनम् पृथिवीकायसमारम्भविरत्यभिधानं पृथिवीकायिकानां वेदनानुभवसमर्थनं अप्कायनिरूपणम् अस्य प्ररूपणालक्षणादिवर्णनम् अप्कायस्य जीवत्वसाधनम् परिभोगयोग्यापो वर्णनम् सचित्ताद्यप्कायभेदाः नयेनापकायस्य सचित्तादिभेदाः साधुयोग्याप्कायवर्णनम् शाक्यादीनामज्ञताऽऽविष्कारः तेजःकायिकादिनिरूपणम् तेजस्काययोनिसंख्या वायुकायप्ररूपणा योनिसंख्या च वनस्पतिकायप्ररूपणा तस्य योनिसंख्या तेजस्कायलक्षणम् वायुकायलक्षणम् वनस्पतिकायलक्षणम् तस्य ज्ञानवत्त्वसमर्थनम् साधारणजीवानामाहारविशेषवर्णनम् तेजस्कायपरिमाणवर्णनम् वायुकायपरिमाणवर्णनम् वनस्पतिकायपरिमाणवर्णनम् तेजआदीनामुपभोगादिवर्णनम् परिज्ञातविपाको जीवविमर्दनान्निवर्त्तेतेति वर्णनम् क्रियैव न हेतुरपि तु ज्ञानमपीति विशेषणबलात् सूचनम् सूचनान्तरप्रदर्शनम् 124 विषया: शङ्काद्वैविध्यवर्णनम् त्रसकायस्वरूपकथनम् त्रसकायप्ररूपणा त्रसकायलक्षणम् त्रसकायपरिमाणम् त्रसकायोपभोगः अष्टविधयोनिभाक्त्वकथनम् एतेषां हिंसाकारणवर्णनम् कषायविषयलोकस्य जेयत्वख्यापनम् लोकनिक्षेपः औदयिकभावलोकग्रहणे कारणवर्णनम् विजयनिक्षेपः औदयिकभावपदविवक्षितार्थवर्णनम् संसारतत्कारणकथनम् संसारकषायकामानामिति क्रमोपन्यासे कारणवर्णनम् मोहनीयस्य भेदा: तद्बन्धहेतवश्च चारित्रमोहनीयभेदाः कामशब्दाभिप्रेतचारित्रमोहवर्णनम् संसारस्य निक्षेपविधानम् कषायस्य निक्षेपः मूलस्य निक्षेपारचनम् संसारमूलकषायोन्मूलनाकरणे दोषः कषायिणो वर्तनवर्णनम् प्रशस्तस्थानमाह दुर्लभावसर प्रदर्शनम् अवसरनिक्षेपः कर्मभावावसरकालमानम् नोकर्मभावावसरप्रदर्शनम् संयमिनः संयमशैथिल्ये संयमदावर्णनम् अरतिनिवर्तनकथनम् साधो रतिसम्भवकथनम् अज्ञानस्य ज्ञानेन परिहाराभिधानम् Page #131 -------------------------------------------------------------------------- ________________ 125 विषयाः विषयाः लोभस्यालोभेन परिहारवर्णनम् जात्यादिमदपरिहारवर्णनम् समितेर्वर्णनम् साधूनामन्धत्वानन्धत्वकथनम् भोगासक्तिपरिहाराभिधानम् विषयविपाकज्ञानशून्यानां दशावर्णनम् विवेकिनो भोगान् दुःखत्वेन जानन्तीति वर्णनम् तीरपारशब्दार्थ व्रतिनां शरीरपोषणार्यवाहारग्रहणमित्यभिधानम् संरम्भसमारम्भारम्भवर्णनम् कालज्ञताऽभिधानम् संयमोपकरणेष्वपि मूर्छभाववर्णनम् ममताऽभाववर्णनम् एकत्रसमारम्भोऽष्टादशपापकर्मनिदानमितिवर्णनम् आज्ञानुवर्तिनः कथनम् उपदेशकताऽभिधानम् तत्फलप्रदर्शनम् विजितलोकस्य परीषहसहनवर्णनम् साधोस्सदाजागृतत्ववर्णनम् सुप्तताभेदनिरूपणम् सुप्तस्य धर्मसम्भवव्यवस्थापनम् द्रव्यसुप्तस्य धर्माभावसमर्थनम् मोहनीयनिद्रासुप्तस्य दोषप्रदर्शनम् धर्मजागरणजागृतस्य फलवर्णनम् शीतोष्णयोनिक्षेपविधानम् जीवस्यानेकविधशीतोष्णरूपवगुणवर्णनम् विशिष्टमनेर्मत्यादिपर्यायवत्ताव्यपदेशभावकथनम् भावनिद्रासुप्तस्य दोषाभिधानम् अग्रमूलव्याख्या परीषहसहत्वेऽपि संयमस्यावश्यकत्ववर्णनम् नैश्चयिकमुनिनिरूपणम् केवलपापकर्माण्याचरतो मनित्वाभाववर्णनम् व्यवहारनयेन तदभिधानम् तिर्यगाद्याश्रयेणाऽऽगतेर्वर्णनम् आत्मनो योग्यमित्रवर्णनम् मित्राभासकथनम् कषायवमनावश्यकत्वाभिधानम् अनुक्षपां प्रमादिनः कर्मचयनवर्णनम् वर्द्धमानशुभाध्यवसायिनो दोषाभाववर्णनम् क्षपकश्रेणियोग्यतावर्णनम् एककर्माभावे बह्वभाववर्णनम् बहुस्थितिविशेषक्षपणे मोहनीयविशेषक्षपणमपीत्यभिधानम् उपशमाश्रयेण तद्वर्णनम् तीर्थकरवचनश्रद्धालुतावर्णनम् अतीतानागतकालयोस्तीर्थकरानन्त्यवर्णनम् वर्तमानतीर्थकृतः प्रज्ञापकापेक्षया समयक्षेत्रभाविन उत्कर्षेण सप्तत्युत्तरशतं जघन्येन विंशतिरित्यभिधानम् सम्यक्त्वस्य चतुर्विधनिक्षेपः दर्शनज्ञानचारित्रभेदाः कर्मबन्धनिर्जरास्थानज्ञानवर्णनम् एकस्यैव विषयस्य बन्धनिर्जरास्थानत्ववर्णनम् संयमासंयमस्थानयोः समतावर्णनम् ज्ञानावरणीयबन्धनिमित्तप्रदर्शनम् दर्शनावरणीयबन्धनिमित्तप्रदर्शनम् वेदनीयबन्धहेतुकथनम् मोहनीयबन्धहेतुकथनम् आयुषो बन्धहेतुः नामकर्मबन्धकाः गोत्रबन्धकाः Page #132 -------------------------------------------------------------------------- ________________ 126 विषयाः विषयाः अन्तरायबन्धहेतवः पाषण्डिकानां विरुद्धवादित्ववर्णनम् तपोविधानाभिधानम् मूलप्रकृत्युदयस्थानत्रयाद्यभिधानम् उत्तरप्रकृतीनामुदयस्थाननिरुपणम् उदयस्थानविज्ञानपूर्वकमेकत्वभावनया भावितस्तपो _ विदध्यादिति वर्णनम् अविकलं तपः सत्संयमिन एवेत्यभिधानम् तनुकर्मणोः धूननाभिधानम् मुनित्वाभावनिमित्ताभिधानम् सारवर्णनम् ज्ञानामोहयोरुत्पत्तावन्योन्याश्रयं प्रदर्श्य निवारणम् एकचर्याभेदाः मुनिभावहेतुप्रदर्शनम् सन्धिप्रदर्शनम् मुनेः संसारासारभावनादिवर्णनम् अष्टविधकर्मक्षपयितृवर्णनम् उत्थितानिपातित्वभङ्गचतुष्टयम् अशेषकर्मक्षये भवव्यवस्था एकचर्याऽयोग्यवर्णनम् श्रुतवयोभ्यामव्यक्ततानिर्णयः एकाकिविहारे दोषाः क्वचिगुदिना प्रेषितस्य नियमवर्णनम् कर्मबन्धवैचित्र्यप्रदर्शनम् आचार्यान्तेवासिनोः स्वरूपम् आचार्यस्य हुदकल्पत्वेन हृदभेदप्रदर्शनम् एकस्मिन्नेवाचार्ये हृदभेदसंघटनां विधाय अनेकेषु तत्संघटना प्रदर्शयति शिष्येण विचिकित्साविधुरेण भाव्यमिति विचिकित्सायां दोषप्रदर्शनद्वारा वर्णनम् शिष्यस्य श्रद्धालुता भवेदिति वर्णनम् आचार्यसंसेवनफलप्रदर्शनम् परतीथिकोपदेशस्यासारतावर्णनम् कर्मधूननवर्णनम् उत्थितस्य भङ्गवर्णनम् कर्मगुरूणां वेदनाभिधानम् गतिषु वेदनानिरूपणं संक्षेपेण ततः कर्त्तव्यवर्णनम् कर्मधूननोपयोग्युपकरणशरीरधूननाभिधानम् कृतकर्मधूननस्त्राता भवतीत्यभिधानम् क्षुद्रकशिष्याचार्यदूषणम् धर्मोत्थितभेदप्रदर्शनम् प्रावादुकयोगपरिहारेणाहारनियमं दर्शयति प्रावादुकानां विविधनिरूपणाभिधानम् तद्वादानां लेशेन निरसनम् । धर्मस्य स्वाख्यातत्वं भगवद्दर्शन एवेति कथनम् दुष्टाहारादिपरित्यागवर्णनम् वैहानसाद्याश्रयणमाह उपधिपरित्यागस्य तपोविशेषत्वख्यापनम् अल्पसत्त्वस्य कालक्षेपासहिष्णोरपसर्गितस्याप वादिकमरणाभिधानम् वैहानसादिमरणमपि नैकान्तेन प्रतिषिद्धमिति वर्णनम् भक्तप्रत्याख्यानादि मरणविशेषप्रकाशनम् वस्त्रत्रयद्वयवतामभिधानम् भक्तप्रत्याख्ययिनो निरूपणम् इत्वरमरणविधायिनो नियमप्रदर्शनम् पादपोगमनाभिलाषुकस्य नियमख्यापनम् श्रीमहावीरचर्याविधिस्मरणप्रकटनम् संक्षेपेण तच्चरितवर्णनम् । तस्य वसत्यादिविधानवर्णनम् Page #133 -------------------------------------------------------------------------- ________________ 27 विषयाः विषयाः षण्मासं लाटदेशविहरणाभिधानम् तस्याहारादिकरणनियमस्य प्रकाशनम् पूर्वोक्तार्थावशेषाभिधाव्यग्रश्रुतस्कन्धारम्भः अग्रनिक्षेपनिरूपणम् पञ्चचूडान्तर्गतपिण्डैषणाया अभिधानम् आहारग्रहणनिमित्ताभिधानम् उत्सर्गतो ग्रहणायोग्याहारवर्णनम् अपवादे तन्नियमप्रदर्शनम् अगारिगृहप्रदेशे नियमविशेषवर्णनम् अन्यतीर्थिकादिभिः प्रवेशे दोषप्रदर्शनम् विचारभूम्यादावपि नियमविशेषातिदेशनम् अविशुद्धकोट्यभिधानम् ग्राह्याहारप्रकाशनम् आहारग्रहणायोग्यक्षेत्राद्यभिधानम् पुरःपश्चात्संखडिविशेषाभिधानम् संखडिगतस्य दोषाविष्करणम् गच्छनिर्गतानां गमननियमाभिधानम् जिनकल्पिकद्वैविध्यम् अच्छिद्रपाणेरुपकरणनियमकथनम् छिद्रपाणेस्तन्नियमप्रकटनम् तत्र सामाचारीविशेषाख्यानम् भिक्षाविषये नियमनिरूपणम् गृहिणि गोदोहादौ क्रियमाणे सति भिक्षोनियमवर्णनम् मातृस्थानप्राप्तिकारणप्रदर्शनम् पिहितद्वारे नियमविशेषः स्थानविशेषेषु स्थितिनिषेधनम् उदकादिसंसृष्टाद्याहारग्रहणनिषेधनम् मालाऽऽहृतादिनिषेधनम् पानकविषये नियमविधानम् कन्दसर्षपादेरग्रहणनियमनम् पुनःपाकाभिसन्धावग्राह्यताऽभिधानम् संस्तुतावासपरित्यागाभिधानम् परिष्ठापनाऽऽपृच्छय कार्येत्यभिधानम् संस्तुतविषये नियमः ग्लानाथै दत्ताहारविषये नियमः योग्यप्रतिश्रयाभिधानम् अयोग्योपाश्रयनिरूपणम् दुष्टप्रतिश्रयनिवासे दोषाः अधिकरणादिदोषार्थीपाश्रयत्यागः अकल्प्यनवविधवसत्यभिधानम् नवविधा वसतयः चरकादिभिर्वासे विधिः गृहाधिपानुज्ञप्तकालं यावद्वासनियमः गृहस्थचर्यासम्बद्धवसतिपरित्यागः फलकादिसंस्तारकनियमाः उद्दिष्टादिचतुर्विधाभिग्रहप्रकटनम् अनाकुलग्रामवासकथनम् भावविषयेर्याभेदौ आलम्बनकालमार्गयतनाभेदेन गमनवर्णनम् वर्षाकालविधानयोग्यग्रामवर्णनम् कार्तिकचातुर्मासिकेऽतिक्रान्ते स्थितिनियमः नौसन्तरणानियमः नौव्यापारकरणनिषेधः उदके प्लवमानस्य विधिः उदकादुत्तीर्णस्य नियमः गमननियमाभिधानम् अपरकृतगवादिप्रश्नविशेषे नियमकथनम् अन्तराले दर्पितवृषभाद्यागमने गच्छनिर्गतस्य विधिः भाषानियमनिरूपणम् सोदाहरणं षोडशविधवचननिरूपणम् Page #134 -------------------------------------------------------------------------- ________________ 128 विषयाः विषयाः वस्त्रैषणाधिकारः वस्त्रनिक्षेपः द्रव्यवस्त्रेणात्र विचार इत्यभिधानम् निषेध्यवस्त्रकथनम् तद्ग्रहणनियमाभिधानम् धावननियमजल्पनम् पात्रैषणावर्णनम तत्रावग्रहकथनम् अवग्रहनिक्षेपः ग्रहणभावावग्रहस्थसाधोवृत्तिवर्णनम् प्रतिमाभिरवग्रहं गृह्णीयादित्यभिधानम् कायोत्सर्गादिविधानयोग्यस्थानप्रकटनम् तत्र चतुर्विधप्रतिमानिरूपणम् परक्रियानिषेधकथनम् परनिक्षेपः महाव्रतानां भावनावर्णनम् भावनानिक्षेपः प्रशस्ताप्रशस्तभावनाभिधानम् दर्शनभावनाभिधानम् ज्ञानभावनाभिधानम् चरणभावनाभिधानम् तपोवैराग्यभावनानिरूपणम् द्वितीयव्रतभावनाः तृतीयव्रतभावनाः चतुर्थपञ्चव्रतभावनाः अनित्यभावनाभिधानम् मूलोत्तरगुणाश्रयेण वर्णनम् आचारसारोपसंहरणम् अष्ट प्रकारे पूजीये, जिनआगम धरी भाव; अष्ट गतिने पामवा, ज्ञान छे अभिनव दाव अर्थ :- श्री जिनआगमनी भावपूर्वक आठ प्रकारे पूजा करवी जोईए. ज्ञाननी पूजाथी आठमी गति मोक्षने पामी शकाय छे. आठमी गति - मोक्षने पामवा माटे ज्ञान ए श्रेष्ठ उपाय che. Page #135 -------------------------------------------------------------------------- ________________ atha आचारमुक्तासरिका तदेवमवसितेऽनुयोगनिरूपणे सम्प्रति चरणकरणानुयोगं वक्तुकामेनाऽऽचारानुयोगः प्रारभ्यते अथाऽऽचारसारानुयोगः ॥ 1 ॥ अथेति, सामान्यतोऽनुयोगनिरूपणोत्तरकालमित्यर्थः । यद्यप्यनुयोगश्चतुर्विधो भवति धर्मकथागणितद्रव्यचरण-करणानुयोगभेदात् तथापि चरणकरणानुयोगभूतस्याऽऽचारादेरनुयोगः क्रियते प्रधानत्वात्, इतरेषां तदर्थत्वात् । आचारेति, आ मर्यादया कालादिनियमादिलक्षणया चारश्चरणमाचारो मोक्षार्थमनुष्ठानविशेषः, तत्प्रतिपादकग्रन्थोऽप्याचारः, आचार इति ग्रन्थस्य विशेषनाम, तस्य सारतया प्रभूतार्थसङग्रहरूपतयाऽनुयोगो व्याख्यानं क्रियत इति शेषः, अशेषविशेषाविरोधेन सामान्यरूपतया व्यावर्णने कृते सुकोमलमतीनां तत्रानायसतः प्रवेशः सम्पद्यत इति भावः । अनेन च सूत्रेण व्याचिख्यासितशास्त्रस्य समीपानयनरूपोपक्रमः कृतो भवतीति । / 1 ॥ निरूपण पुरू थया पछी हमणां चरणकरणानुयोगने कहेवानी ईच्छापूर्वक आचारनो अनुयोग (शार्थ) 23 42 / 5 छ... सूत्रार्थ - हवे आचारना साररूप अनुयोग छे. भावार्थ :- अथ में प्रभाए avt29॥ 42 . हमणां अर्थात् सामान्य रीते अनुयोगनां निरूपण पछीना काळमां ए प्रमाणेनो भावार्थ छे. श्री अनुयोग yA2 अरे छ. (1) ध्र्म्यानुयो। (2) गणितानुयोग (3) द्रव्यानुयोग (4) चरणकरणानुयोग, तो पण मुख्य होवाथी अहीं चरणकरणानुयोगरूप आचारादिनो अनुयोग 72|y छे. प्रधान होवाथी, भी माना अर्थ होवाथी...! आचार = मायार, आ (अर्थात्) भयहिपूर्व 8 विगैरे नियम लक्षळ् 43 चार = चारित्र अने आचार मोक्षना अर्थना अनुष्ठान विशेष छे. तेने जणावनार ग्रन्थ पण आचार डेवाय छे. (॥29॥m डायनो 75यार 42वाथी "आचार" से प्रभारी अन्थन विशेष नाम che.) Page #136 -------------------------------------------------------------------------- ________________ 130 सूत्रार्थमुक्तावलिः अनुयोग घणा अर्थना संग्रहरूप होवाथी तेना सारपणाथी तेनुं व्याख्यान कराय छे. ए प्रमाणे शेष बीजा विशेषनो विरोध नहीं होवाथी सामान्यरूपे वर्णन करता छता सुकोमळ बुद्धिवाळाओनो तेमां अनायासे प्रवेश थाय ए प्रमाणेनो भाव छे. आ (प्रथम) सूत्र वडे व्याख्यान करवानी ईच्छारूप शास्त्रनी समीप लई जवारूप संबंध 42|यो छे. मे प्रभाओ . ॥ 1 ॥ अथ तस्य निक्षेपं सूचयन्नाहएकार्थप्रवर्तनप्रथमाङ्गत्वगणिपरिमाणसमवतारसारैर्भावाचारस्य विशेषः ॥ 2 ॥ एकार्थेति, एकार्थाः पर्यायशब्दाः, यथाऽऽचाराऽऽगालाऽऽकराऽऽश्वासाऽऽदर्शाङ्गाऽऽचीर्णाऽऽजात्यामोक्षा भावाचारस्य । भावाचारस्येत्यनेन नामस्थापनाद्रव्याचाराणामेते न पर्याया इत्युक्तं भवति, तथाहि आचारस्य नामस्थापनाद्रव्यभावभेदतश्चतुर्धा निक्षेपो भवति, नामाचारस्थापनाचारौ प्रसिद्धौ तथा ज्ञशरीरभव्यशरीरलक्षणद्रव्याचारभेदोऽपि । उभयव्यतिरिक्तस्तु द्रव्याचारो नामनधावनवासनशिक्षापणसुकरणाविरोधीनि यानि लोके द्रव्याणि तद्रूपः । नामनं हवनतिकरणं तत्प्रति च द्रव्यं द्विविधं भवति, आचारवदनाचारवच्च, तिनिशलतादिकं ह्याचरितभावं तेन रूपेण परिणमति न त्वेरण्डादिद्रव्यम्, हरिद्रारक्तं वस्त्रं धावनं प्रत्याचारवत्, सुखेन प्रक्षालनात्, कृमिरक्तरागमनाचारवत्, तद्भस्मनोऽपि रागानपगमात् । वासनं प्रति कवेलुकाद्याचारवत् सुखेन पाटलकुसुमादिभिर्वास्यमानत्वात्, वैडूर्याद्यनाचारवत् अशक्यत्वात् । शिक्षा प्रति शुकसारिकाद्याचारवत् च सुखेन मानुषभाषादिसम्पादनात्, शकुन्ताद्यनाचारवत् । सुकरणं प्रति सुवर्णादिकमाचारवत् सुखेन तस्य कटकादिकरणात्, अनाचारवघ्दटलोहादिकम् । अविरोधं प्रत्याचारवन्ति गुडदध्यादीनि, रसोत्कर्षादुपभोगगुणत्वाच्च, विपर्ययादनाचारवन्ति तैलक्षीरादीनि । पाखण्डिकादिकर्तृकपञ्चरात्राद्याचारो लौकिको भावाचारः, अलौकिकस्तु स ज्ञानदर्शनचारित्रतपोवीर्याचारभेदात् पञ्चविधः, तत्र ज्ञानाचारोऽपि कालविनयबहुमानोपधानानिह्नवव्यञ्जनार्थतदुभयभेदतोऽष्टविधः, निःशङ्कितत्वं निष्कांक्षितत्वं निर्विचिकित्सताऽमूढदृष्टित्वमुपबृंहः स्थिरीकरणं वात्सल्यं प्रभावना चेत्यष्टविधो दर्शनाचारः । तिस्रो गुप्तयः पञ्च समितयश्चेति चरणाचारोऽष्टधा, द्वादशधा तपआचारः, वीर्याचारस्त्वनेकधा, इत्येवं पञ्चविधाचारप्रतिपादकोऽयं ग्रन्थविशेषश्च भावाचारः । आचाल्यतेऽनेनातिनिबिडं कर्मादीत्याचालः तदुभयव्यतिरिक्तद्रव्याचालस्तु वायुः, भावाचालश्च ज्ञानादिपञ्चविधः । आगालनं समप्रदेशावस्थानमित्यागालः, उभयव्यतिरिक्तद्रव्यागालो Page #137 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 131 'त्रोदकादेनिम्नप्रदेशावस्थानम् । ज्ञानादिकस्तु भावागालो रागादिरहितात्मन्यवस्थानात् । आगत्य तस्मिन् कुर्वन्तीत्याकरः, उभयव्यतिरिक्तद्रव्याकरो रजताकरादिः, ज्ञानादिरेव भावाकरः, अत्र निर्जरादिरत्नानां लाभात् । आश्वसन्त्यस्मिन्नित्याश्वासः, उभयव्यतिरिक्तश्च यानपात्रद्वीपादिः, ज्ञानादिरेव भावाश्वासः । आदृश्यतेऽस्मिन्नित्यादर्शः, उभयव्यतिरिक्तद्रव्यादर्शश्च दर्पणादिः, ज्ञानादिश्च भावादर्शः । अज्यते व्यक्तीक्रियतेऽस्मिन्नित्यङ्गम्, शिरोबाह्वादिक मुभयव्यतिरिक्तद्रव्याकं भावाङ्गं ज्ञानादि । आचीर्णमासेवितमिदन्तु षोढा निक्षेप्यम्, उभयव्यतिरिक्तद्रव्याचीर्ण सिंहादेस्तृणादिपरिहारेण पिशितभक्षणम्, क्षेत्राचीर्णं बाह्लीकेषु सक्तवः कोकणेषु पेया, कालाचीर्णं सरसश्चन्दनपङ्कादिः, ज्ञानादिकमेव भावाचीर्णम् । आ जायन्तेऽस्यामित्याजातिः, उभयव्यतिरिक्तद्रव्याजातिर्मनुष्यादिजातिः, भावाजातिश्च ज्ञानादिनिदानभूतोऽयं ग्रन्थः । आमुच्यन्तेऽस्मिन्नित्यामोक्षणम्, उभयव्यतिरिक्तद्रव्यात्मकञ्च निगडादेर्मोक्षणम्, भावामोक्षस्तु कर्माष्टकोद्वेष्टनमशेषम्, एतत्साधकश्चायमेवाचार इति । तदेवं भावाचारस्य किञ्चिद्विशेषेणैकार्थप्रतिपादकत्वाच्छक्रपुरन्दरादिशब्दवत्पर्यायत्वं विज्ञेयम् । आचारोऽयं कदा भगवता विनिर्मित इत्यस्य निर्णयाय प्रवर्तनाविशेषो वाच्यः, स च तीर्थकराणां निखिलानां तीर्थप्रवर्तनादौ आचारार्थः प्रथमतया अभवत् भवति भविष्यति च, तत इतरेऽङ्गार्थाः, गणधरैरप्यनयैवाऽऽनुपूर्व्या स सूत्रतया ग्रथ्यते । अत्र मोक्षोपायभूतचरणकरणप्रतिपादनेन प्रवचनसारभूतत्वादितराङ्गाध्ययनयोग्यतापादकत्वाच्च । द्वादशाङ्गेष्वस्य प्रथमाङ्गत्वमित्यपरो विशेषो बोध्यः । तथाऽयमाचारो गणित्वकारणानां प्रधानं गणिस्थानम् अध्ययनादस्य क्षान्त्यादिरूपाणां चरणकरणात्मकानां वा श्रमणधर्माणां परिज्ञानादिति गणित्वं विशेषः । अस्याध्ययनतः पदतश्च परिमाणं क्रमेण नवब्रह्मचर्याभिधानाध्ययनात्मकत्वमष्टादशसहस्रपदात्मकत्वम् पदपरिमाणेन च चतुश्चूलिकात्मकद्वितीयश्रुतस्कन्धप्रक्षेपाबहुत्वं निशीथाख्यपञ्चमचूलिकाप्रक्षेपाबहुतरत्वमनन्तगमपर्यायात्मकतया बहुतमत्वञ्च बोध्यम् । उपक्रमान्तर्गत-समवतारश्चात्रेत्थम्-पञ्चचूलिकार्थो नवसु ब्रह्मचर्याध्ययनेषु तेषां पिण्डितार्थः शस्त्रपरिज्ञायां तदर्थः षट्स्वपि कायेषु षड्जीवनिकायार्थः पञ्चस्वपि व्रतेषु तानि च सर्वद्रव्येषु पर्यायाणाञ्चानन्तभागे समवतारः, प्रथमव्रतस्य षड्जीवनिकायाश्रितत्वाद्वितीयचरमव्रतयोः सर्वद्रव्याश्रितत्वात् शेषमहाव्रतानाञ्च तदेकदेशाश्रितत्वान्महाव्रतानां सर्वद्रव्येष्ववतारः, सर्वस्याः संयमस्थानश्रेणेः ज्ञानदर्शनचारित्रपर्यायैः परिपूर्णत्वेन सर्वाकाशानन्तगुणप्रमाणत्वेन व्रतानाञ्च चारित्रमात्रोपयोगित्वात् पर्यायानन्तभागवृत्तित्वमवसेयम् । कस्य कः सार इति चेदित्थम् Page #138 -------------------------------------------------------------------------- ________________ 132 सूत्रार्थमुक्तावलिः अङ्गानामाचारस्तस्यानुयोगार्थस्तस्य यथास्वं विनियोगस्तस्य चरणं तस्य च निर्वाणं तस्यापि चाव्याबाधस्थितिः सार इति । / 2 ॥ हवे तेना निक्षेपने सूचवतां कहे छे - सूत्रार्थ - एकार्थ, प्रवर्तन, प्रथम अंग7, गणि, परिमाण, समवतारना सार वडे भावाचारनुं विशेषपणुं छे. भावार्थ :- एक अर्थवाळा पर्यायवाची शब्दो. जेम आचार, आगाल, आकर, आश्वास, आदर्श, आंग, आचर्ण, आजाय, आमोक्ष भाव आचारना पर्यायवाची शब्दो छे.) भावाचारना (पर्यायवाची शब्दो) ए प्रमाणे (कहेवाथी) आना वडे नाम-स्थापना-द्रव्य आचारोना आ पर्यायवाची नथी ए प्रमाणे कहेल छे. ते आ प्रमाणे... आचारना नाम-स्थापना-द्रव्य-भावना भेदथी चार प्रकारनो निक्षेप छे. नाम आचार, स्थापनाचार te be prasiddha che. temaja ज्ञशरीर भव्यशरीरना लक्षणरूप द्रव्याचार भेद पण प्रसिद्ध छे. बंनेथी जुदो द्रव्याचार नामन, धावन, वासन, शिक्षापन, सुकरण आ विरोधी जे द्रव्यो लोकमां छे ते रूप छे. नामै = नमाववुं. ते द्रव्य बे भेदे छे. (1) आचारशील, (र) अनाचारशील. नेतरनी सोटी वि.ने नमाववाना स्वभावरूपे थाय छे, ते रूपे परिणमे छे. ते आचारशील अने एरंडा वि. द्रव्यने नमावातुं नथी ते अनाचारशील. धवनं = धोवुं. हळदरथी रंगायेला वस्त्रने धोवुं ते आचारवत् कारण के सुखपूर्वक धोई शकाय. जयारे) कीरमजीना रंगथी रंगायेलुं अनाचारवत् कारण के सुखपूर्वक धोई शकाय (जयारे), कीरमजीना रंगथी रंगायेलुं अनाचारवत् कारण के राखमांथी पण रंग जतो नथी. वीसन = सुगंधित करवुं. कवेलुक आदि ते आचारशील. सुगंधी फूल आदि वडे वासित करेल होवाथी, गुलाबी रंगना पुष्प आदि वडे वासित करी शकातुं नथी. वैडुर्यआदि अनाचारशील. अशक्यपणुं होवाथी. शिक्षा = पोपट, मेना आदि ते आचारवतुं, कारण के तेने सुखपूर्वक मनुष्य भाषादि शीखवी शकाय छे. काबर वि. पक्षी अनाचारवत् (भाषा शीखवी शकाती नथी.) सुवर = सुखपूर्वक करी शकाय. (सारी रीते करवुं.) सुवर्ण आदि आचारवत् कारण के तेना कडा आदि सुखपूर्वक कराता होवाथी, घडो, लोढुं वि. अनाचारवतुं. विरोधुं = विरोध विनानुं, गोळ, दहीं वि. आचारवत् कारण के रसवाळा थवाथी उपभोग (खावा योग्य) अने गुणवाळा थवाथी (जयारे) तेल अने दूध बेनो विपर्याय होवाथी (विपरित द्रव्य.) अनाचारवत् छे. पाखंडी आदिए करेल पंचरात्रि आदि आचार ते लौकिक भावाचार, (अने) ज्ञानाचार, दर्शनाचार, चारित्राचार, तपाचार, विर्याचारना भेदथी पांच प्रकारनो आचार ते अलौकिक भावाचार. तेमां ज्ञानाचार पण (1) काल (2) विनय (3) बहुमान (4) उपधान (5) अनिन्दव (6) व्यंजन (7) अर्थ (8) तदुभय व्यंजन/अथ). एम आठ प्रकारनो छे. दर्शनाचार - (1) शंका रहित Page #139 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 133 (2) ईच्छारहितपणुं (3) जुगुप्सा रहित (4) अमूढदष्टि (5) उपबृहणा (धर्मनी प्रशंसा) (6) स्थिरीकरण (7) वात्सल्य (8) धर्मप्रभावना. एम आठ प्रकारनो छे. त्रण गुप्ति, पांच समिति ए आठ प्रकारनो चारित्राचार छे. बार प्रकारनो तमाचार छे. (a) वीर्याचार अनेक प्रकारनो छे. आ प्रमाणे पांच आचारोने जणावतो ग्रंथ ते भावाचार छे. जेनाथी अति गाढ कर्म आदिने चलायमान कराय ते आचाल... तदुभय तिरिक्त द्रव्य (ज्ञशरीर अने भव्य शरीरथी.) (जुदुं द्रव्य) ते द्रव्याचाल, ते पवन अने भावाचाल ते ज्ञानादि पांच प्रकारनो छे. आगाल = समप्रदेशमां रहेवुं ते. ज्ञशरीर, भव्यशरीर बंनेथी जुदो ते द्रव्य आगाल. अहीं पाणी वि. नीचा प्रदेशमां रहे छे ते द्रव्य आगाल अने ज्ञानाचार आदि भाव आगाल. रागादि रहित आत्मामां रहेवानुं होवाथी, आकार = तेमां आवीने करे छे ते आकर. (खोदवानुं) ज्ञशरीर, भव्यशरीरथी भिन्न ते द्रव्य आकर. चांदीनी खाण वि. ज्ञानादि ए ज भाव आकर छे. त्यां निर्जरा आदि रत्नोनो लाभ होवाथी. आश्वास = जेमां आश्वासन अपाय छे ते आश्वास. ज्ञशरीर अने भव्य शरीरथी जुदा एवा वहाण-द्वीप आदि ते द्रव्य आश्वास. ज्ञानाचार आदि भाव आश्वास. आदर्श = जेमां देखाय ते आदर्श. ज्ञशरीर अने भव्य शरीर ते द्रव्य आदर्श, दर्पण वि. ज्ञानाचार आदि भाव आदर्श. अंग = जेनामां प्रगट कराय ते अंग. ज्ञशरीर-भथशरीरथी भिन्न मस्तक, हाथ, आदि ते द्रव्य अंग छे. ज्ञानाचार आदि भाव अंग कहेवाय छे. आचर्ण = सेववुं (उपयोग करवो) ते आशीर्ण. ते नामादि-छ निक्षेपा छे. ज्ञशरीर अने भव्य शरीरथी भिन्न सिंहादिनुं घास वि. छोडीने मांस भक्षण करवुं. ते द्रव्य आशीर्ण. क्षेत्र आशीर्ण = बार्लीक देशमां साथवो अने कोंकण देशमां राब पीवाय छे. काल आचार्ण = रस सहित (सुंदर) चन्दन, कादव आदि. ज्ञानाचार आदि. भाव आशीर्ण छे. आजाति = जेमां उत्पन्न थाय ते आजाति, ज्ञशरीर, भव्यशरीरथी भिन्न मनुष्य आदि ते द्रव्य आजाति. अने ज्ञानाचार आदिना कारणभूत आ ग्रन्थ ते भाव आजाति. जेमांथी सर्वथा मूकाय ते आमोक्ष. ज्ञशरीर-भथशरीरथी भिन्न द्रव्यात्मक आमोक्ष ते बेडी वि.थी छूटवुं ते अने भाव आमोक्ष ते आठे कर्मने मूळमांथी काढवा ते. आ साधक अने आ ज आचार छे ए प्रमाणे..! ते आ प्रमाणे भावाचारनुं कंईक विशेषथी एकार्थ प्रतिपादन (बतावता.) करता होवाथी... शक्र, पुरन्दर वि. शब्दनी जेम पर्यायवाची जाणवा. आ आचार भगवान वडे क्यारे निर्माण करायो (स्थपायो) एना निर्णय माटे प्रवर्तना द्वार वांचवुं. अने ते आचार अर्थ सर्वे तीर्थकरोना तीर्थप्रवर्तननी शरूआतमां ज पहेलेथी हतो, होय छे अने हशे ज. त्यार पछी बीजा अंगना अर्थो कहे छे. गणधरो वडे पण आना वडे ज आनुपूर्वीथी ते सूत्ररूपे गूंथे छे. (रचना करे छे.) अहीं मोक्षना उपायभूत चरण-करणना जणाववा वडे प्रवचनसारपणुं होवाथी अने बीजा अंग अध्ययन योग्यता जणावनार होवाथी बार अंगोमां आने प्रथम अंग तरीके कह्युं छे. बीजा विशेष जाणवा योग्य छे. तेमज आ आचार गणिपणाना कारणमां मुख्य गणिना स्थानरूप che. Page #140 -------------------------------------------------------------------------- ________________ 134 सूत्रार्थमुक्तावलिः आना अध्ययनथी क्षान्ति आदि स्वरूप चरणकरणना अथवा श्रमणधर्मना ज्ञानादिथी गणिपणुं विशेष छे. आना अध्ययनथी अने पदथी परिमाण... क्रमपूर्वक नव ब्रह्मचर्य नाम अध्ययन स्वरूप छे. अने पदनुं प्रमाण अढार हजार पद स्वरूप छे. अने पदना परिमाण वडे चोथी चूलिकास्वरूप द्वितीय श्रुतस्कंध उमेरवाथी अधिकपणुं, निशिथसूत्रनी पांचमी चूलिका उमेरवाथी तेनाथी अधिकतर अने अनंत गम-पर्यायना स्वरूप वडे अधिकतम थाय छे. (जाणवुं) उपक्रमने अंतर्गत समावेश (समवतार) अहीं आ प्रमाणे छे. पांच चूलिकानो अर्थ नवब्रह्मचर्याध्ययनमां तेनो समुह अर्थ छे. शस्त्रपरिज्ञामां ते अर्थ छ जीवनिकायमां समाविष्ट थाय छे. छ जीवनिकायनो अर्थ पांचे व्रतोमां अने तेनो (पांच महाव्रतोनो) सर्व द्रव्योनां, सर्वपर्यायोनां अनंतमा भागे समाविष्ट थाय छे. प्रथम व्रतना षड्जवनिकाय आश्रयरूप थवाथी बीजा अने छेल्ला व्रतोमां सर्व द्रव्योने आश्रयरूप होवाथी अने शेष महाव्रतोनो तेना एक देश आश्रयरूप होवाथी महाव्रतोनो सर्व द्रव्योमां समावेश छे. सर्व संयमस्थाननी श्रेणिना ज्ञानदर्शन-चारित्रना पर्यायो वडे परिपूर्ण होवाथी सर्व लोकाकाशना अनंतगुण प्रमाणता वडे अने व्रतोना अने चारित्रने उपयोगिपणाथी पर्याय अनंतमे भागे छे एम जाणवुं. कोनो शुं सार छे ? ते जणावे छे. अंगोनो आचार. तेनो अनुयोग अर्थ, तेनो यथाशक्ति विनियोग, तेनुं आचरण, तेनुं निर्वाण अने तेनी पण अव्याबाध स्थिति सार छे ए प्रमाणे. ॥ 2 ॥ अस्याचारग्रन्थस्य प्रविभागमाह अस्य द्वौ श्रुतस्कन्धावाचारतदग्रभेदात् ॥ 3 ॥ अस्येति आचारश्रुतस्येत्यर्थः श्रूयते तदिति श्रुतं प्रतिविशिष्टार्थप्रतिपादनफलं वाग्योगमात्रं भगवता निसृष्टमात्मीय श्रवणकोटरप्रविष्टं क्षायोपशमिकभावपरिणामाविर्भावकारणं श्रुतमित्युच्यते, तत्प्रतिपादकग्रन्थोऽपि श्रुतम्, श्रुतग्रन्थसिद्धान्तप्रवचनाज्ञोपदेशागमादीनि श्रुतैकार्थिकनामानि, स्कन्दति शुष्यति क्षीयते पुष्यते च पुद्गलसंयोगवियोगाभ्यामिति स्कन्धोऽणुसमुदायः, श्रुतरूपौ स्कन्धौ श्रुतस्कन्धो, तथाचाचाररूप एकः श्रुतस्कन्धः आचाराग्ररूपोऽपरः श्रुतस्कन्ध इति भावः । श्रुतस्य चतुर्धा निक्षेपः, तत्र नामस्थापने प्रसिद्धे, आगमतो द्रव्यश्रुतं श्रुतोपयोगेऽवर्त्तमानः श्रुतपदाभिधेयाऽऽचारादिशिक्षावान् । नोआगम ज्ञशरीर भव्यशरीरे स्फुटे, उभयव्यतिरिक्तञ्च द्रव्यश्रुतं पत्रकपुस्तकादिलिखितम्, अस्य भावश्रुतसाधनत्वाद्द्रव्यत्वमागमकारणभूतात्माद्यभावान्नोआगमत्वं बोध्यम् । भावश्रुतमपि आगमतो नोआगमतश्च द्विभेदम्, श्रुतपदार्थज्ञस्तत्र चोपयुक्त आगमतो भावश्रुतं श्रुतोपयोगसद्भावात् । नोआगमतस्तल्लौकिकलोकोत्तरभेदेन द्विविधम्, मिथ्यादृष्टिभिः स्वच्छन्दमतिबुद्धि Page #141 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 135 विकल्पितं भारतादिकं लौकिकम् । लोकप्रधानैरर्हद्भिः प्रणीतं द्वादशाङ्गं लोकोत्तरम्, अनेनैव च भावश्रुतेनात्राधिकारः । स्कन्धनिक्षेपोऽपि यावद्भव्यशरीरं स्फुट एव, उभयव्यतिरिक्तद्रव्यस्कन्धस्तु सचित्ताचित्तमिश्रभेदेन त्रिविधः, तत्राद्यस्तुरगगजकिन्नरकिम्पुरुषादिरूपोऽनेकविधः, तुरगादीनां विशिष्टैकपरिणामपरिणतत्वात्स्कन्धता भाव्या । द्विप्रदेशादिस्कन्धा अचित्तद्रव्यस्कन्धाः । मिश्रश्च हस्त्यश्वरथपदातिसन्नाहखड्गकुन्तादिसमुदायात्मकसेनाया अग्रमध्यपश्चिमस्कन्धरूपोऽनेकविधः, एषु हस्त्यादीनां सचित्तत्वात् खड्ग्रादीनामचित्तत्वात् मिश्रता । यद्वा कृत्स्नाकृत्स्नानेकद्रव्यस्कन्धभेदादुभयव्यतिरिक्तद्रव्यस्कन्धस्त्रिविधः, हयस्कन्धगजस्कन्धादयः कृत्स्नस्कन्धाः, तदन्यबृहत्तरस्कन्धाभावात्, जीवतदधिष्ठितशरीरावयवलक्षण समुदायोऽत्र कृत्स्नस्कन्धत्वेन विवक्षितः । न च हयादिस्कन्धो न कृत्स्नस्कन्धरूपस्तदपेक्षया गजस्कन्धस्य बृहत्तरत्वादिति वाच्यम्, शरीरानुगतजीवस्यासंख्येयप्रदेशात्मकत्वेन समुदायस्यैव चात्र हयादिस्कन्धत्वेन विवक्षणात् सर्वत्र जीवस्यासंख्येयप्रदेशात्मकतया तुल्यत्वात्, यदि जीवप्रदेशपुद्गलसमुदायानां सामस्त्येन वृद्धिर्भवेद्गजादिस्कन्धस्य तदा भवेदृद्धिः, तदेव नास्तीति । द्विप्रदेशिकाद्यावदनन्तप्रदेशिकस्कन्धं सर्वे स्कन्धा अकृत्स्नस्कन्धाः, सर्वान्तिमानन्तप्रदेशात्मकस्कन्धं विहाय सर्वेषामकृत्स्नत्वात् । यस्य कस्यचित्स्कन्धस्य नखदन्तकेशादिरूपो देशो जीवप्रदेशैविरहितस्तस्यैव च यो देशः पृष्ठोदरचरणादिलक्षणो जीवप्रदेशैर्व्याप्तो देशयोस्तयोविशिष्टैकपरिणामपरिणतयोर्देहरूपो यस्समुदाय: सोऽनेकद्रव्यस्कन्धः, सचेतनाचेतनानेकद्रव्यात्मकत्वात्, जीवप्रदेशाव्याप्तदेशस्याप्यत्र विवक्षणात् कृत्स्नस्कन्धापेक्षया वैलक्षण्यम् । स्कन्धपदार्थाभिज्ञस्तत्र चोपयुक्तो भावस्कन्ध आगममाश्रित्य । नोआगममाश्रित्य तु प्रस्तुताचाराङ्गस्य नवानामध्ययनानां चूलिकानाञ्च समुदायस्य परस्परसम्बद्धतया यो विशिष्टैकपरिणामस्तेन निष्पन्नः श्रुतस्कन्धो भावस्कन्ध इति । / 3 / / आ आचार ग्रंथना पेटा विभागने कहे छे. सूत्रार्थ :- आ आचारांगना बे श्रुतस्कंध छे. आचार अने आचारांगना भेदथी. भावार्थ :- अस्य = श्रुतनो मायार में प्रभारी अर्थ... 4 संभणाय ते श्रुत. 624 विशिष्ट अर्थ जणावनार मात्र वचनयोग छे. परमात्माना मुखथी नीकळेलुं, पोताना कानमां प्रवेशेलुं, लायोपथमिकभावने, परिणामने प्रकट करवामां कारणभूत ते श्रुत कहेवाय छे. तेने जणावनारो अंथ 59 ॥ श्रुत उपाय. श्रुत, अंथ, सिद्धांत, प्रवयन, माशा, 751श, मागम माह shrutn। एकार्थिक (पर्यायवाची) नाम छे. पुगलना संयोग अने वियोगथी गळी जाय छे, सुकाई जाय छे, क्षय थाय छे, पुष्ट थाय छे, पुद्गलना संयोग वियोगथी ए प्रमाणे अणुओनो समूह ते स्कंध Page #142 -------------------------------------------------------------------------- ________________ 136 सूत्रार्थमुक्तावलिः कहेवाय छे. ते श्रुतस्वरूप स्कंध - ते श्रुतस्कंध बे प्रकारे छे. अने ते आ प्रमाणे (1) आचाररूप श्रुतस्कंध (2) आचारना अग्रस्वरूप श्रुतस्कंध ! श्रुतना चार प्रकारे निक्षेप छे. तेमां नाम-स्थापना प्रसिद्ध छे. श्रुतपदना नाम वडे आचारादि शीखेला होवा छतां श्रत उपयोगमां नहि वर्तता होवाथी आगमथी द्रव्यश्रुतनो आगमथी ज्ञशरीर अने भव्य शरीरमां प्रगट छे. अने उभयतिरिक्त (बंनेथी रहित) द्रव्यश्रुत पत्र, पुस्तक आदि लखेला होय छे. आनुं द्रव्यश्रुतनुं) भावश्रुत साधन होवाथी द्रव्य आगमना कारणभूत होवाथी आत्मादिना अभावरूपनो आगमपणुं जाणवुं. भावश्रुत पण आगमथी अने नो आगमथी बे भेदे छे. श्रुत (सांभळेला) पदार्थने जाणवा अने तेमां उपयोग राखवो ते आगमथी भावठुत. श्रुतना उपयोगनो अभाव होवाथी. नो आगमथी भावश्रुतना बे भेद (1) लौकिक (2) अलौकिकना भेदथी. मिथ्याष्टिओ वडे स्वच्छंद मतियुक्त बुद्धिथी कल्पेलुं जे भारत आदि ते लौकिक. लोकमां प्रधान एवा अरिहंत भगवान वडे सिद्ध करायेल (बनावेलुं) द्वादशांगी ते लोकोत्तर. अने आ भावकृत वडे अहीं अधिकार छे. (आचारांगमां) स्कंधना निक्षेपमां पण भव्यशरीर सुधी प्रगट ज छे. उभयतिरिक्त द्रव्यस्कंध सचित्त-अचित्त अने मिश्रना भेदथी त्रण प्रकारे छे. तेमां सचित्त (द्रव्यस्कंध) घोडा, हाथी, किन्नर, लिंपुरूष आदि स्वरूप अनेक प्रकारनो. घोडा आदिने एक विशिष्ट परिणाम परिणत होवाथी तेओमां स्कंधता जाणवी... द्धिप्रदेश आदि स्कंधने अचित्त द्रव्यस्कंध अने हाथी, घोडा, रथ, सैनिक, लश्कर, तलवार, भाला आदिना समुदाय स्वरूप सेनाना आदि, मध्यम अने छेल्ला स्कंधस्वरूप मिश्रढंध अनेक प्रकारनो छे. आमां हाथी आदिनुं सचित्तपणुं अने तलवार आदिनुं अचित्तपणुं होवाथी मिश्रता छे. ज्यारे कृत्न, अकृत्न अनेक द्रव्यस्कंधना भेदथी उभयतिरिक्त द्रव्यस्कंध त्रण प्रकारे छे. अश्वस्कंध, गजस्कंध आदि कृत्नस्कंधो, तेथी बीजा मोटा स्कंधनो अभाव होवाथी. जीव तेमां रहेल होवाथी शरीरना अवयवना लक्षणना समूहरूप अहीं कृत्नस्कंध वडे विवलित करायेल छे. अश्व आदिनी अपेक्षाए गजस्कंधनुं बृहत्तरपणुं (मोटापणुं) होवा छतां अश्वादिस्कंध कृत्नस्कंध नथी एम न कहेवुं. कारण के अहीं शरीरमां रहेल जीवना असंख्य आत्मप्रदेश वडे अने अश्वादि स्कंधपणा वडे समुदायनी ज विवक्षा होवाथी अने सर्वत्र जीवना असंख्य आत्मप्रदेश वडे तुल्यता होवाथी. (अश्वादि स्कंध कृम्नस्कंध नथी एम न कहेवुं.) जो जीवप्रदेश अने पुद्गलना समुदायनुं साम्यपणुं होवाथी वृद्धि थाय तो गजादिस्कंधनी पण वृद्धि थात. पण तेवुं नथी ज. द्विस्वदेशीक आदिनी जेम अनंतप्रदेशिक स्कंधने सर्वे स्कंधो अकृत्नस्कंधो छे, सर्व छेल्ला अनंत आत्मप्रदेश स्वरूप स्कंधने छोडीने सर्वेना अकृत्नपणुं होवाथी, (कृम्न स्कंध कहेवाशे.) जेनो कोईक स्कंधनो नख-दांत-वाळ आदिरूप देश जीवप्रदेश वडे रहित छे तेनुं अने जे देश पीठ, उदर, पग आदि लक्षणो जीवप्रदेशथी व्याप्त छे ते ते बे देशनां विशिष्ट परिणामथी परिणत देहरूप जे समुदाय ते अनेक द्रव्य स्कंध. ते सचेतन, अचेतन अने अनेक द्रव्यात्मकपणे होवाथी, जीवप्रदेशथी रहित Page #143 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 137 देशनी पण विवक्षा होवाथी मृत्स्नस्कंधनी अपेक्षाथी भिन्नता छे. आगमने आश्रयीने स्कंध पदार्थना ज्ञाता अने (तेना ज्ञानमां) उपयोगवाळा ते भावस्कंध (कहेवाय) छे. नो आगम आश्रयीने तो प्रस्तुत आचारांगना नवमा अध्ययननी चूलिकाना अने समुदायनो परस्पर संबंध होवाथी के विशिष्ट परिणाम, तेना वडे उत्पन्न श्रुतस्ध ते लावस्घ छे से प्रभो ॥ 3 ॥ अथाद्यश्रुतस्कन्धाध्ययनान्याह शस्त्रपरिज्ञालोकविजयशीतोष्णीयसम्यक्त्वलोकसारधूतमहापरिज्ञाविमोक्षोपधानश्रुतभेदाद्ब्रह्मचर्यश्रुतस्कन्धस्याद्यस्य नवाध्ययनानि ॥ 4 ॥ शस्त्रपरिज्ञेति, शस्यन्ते हिंस्यन्तेऽनेन प्राणिन इति शस्त्रं खड्गादि, तस्य जीवशंसनहेतोः परिज्ञा, ज्ञानपूर्वकं प्रत्याख्यानं यत्रोच्यते सा शस्त्रपरिज्ञा जीवास्तित्वर्ताद्धिसादिपरिहारप्रतिपादनपरा । शस्त्रनिक्षेपे व्यतिरिक्तं द्रव्यशस्त्रं खड्गाद्यग्निविषादिकम् । भावशस्त्रं दुष्प्रयुक्तमन्तःकरणं वाक्कायौ विरत्यभावश्च, जीवोपघातकारित्वात् । द्रव्यपरिज्ञा च ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञेति द्विविधा, उभयविधापि आगमनोआगमभेदद्वयवती, आगमतो ज्ञाताऽनुपयुक्तः । नोआगमतो ज्ञशरीरभव्यशरीरोभयव्यतिरिक्तभेदलस्त्रिधा, उभयव्यतिरिक्ता ज्ञपरिज्ञा च यो यत्सचित्तादि द्रव्यं जानीते सा परिच्छेद्यद्रव्यप्राधान्याद्द्रव्यपरिज्ञा । उभयव्यतिरिक्तप्रत्याख्यानपरिज्ञापि देहोपकरणपरिज्ञानम्, उपकरणं रजोहरणादि, साधकतमत्वात् । भावपरिज्ञा द्विविधा ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा चेति, आगमतस्तु पूर्ववत्, नोआगमतो ज्ञपरिज्ञा ज्ञानक्रियारूपमिदमेवाध्ययनम् । प्रत्याख्यानपरिज्ञा च मनोवाक्कायकृतकारितानुमतिभेदात्मिका प्राणातिपातनिवृत्तिः । भावलोकस्य रागद्वेषलक्षणस्य विजयो निराकरणं यत्राभिधीयते स लोकविजयः, शब्दादिविषयलोकस्य वा विजयस्य प्रतिपादनपरः । शीतञ्चोष्णञ्च शीतोष्णे ते अधिकृत्य कृतमध्ययनं शीतोष्णीयं शीतोष्णादिस्पर्शजनितवेदनादिप्रतिपादकपरम् । तत्त्वार्थश्रद्धानरूपसम्यक्त्वदार्यप्रतिपादनपरमध्ययनं सम्यक्त्वम् । चतुर्दशरज्ज्वात्मकस्य लोकस्य सारः परमार्थस्तत्प्रतिपादकमध्ययनं लोकसारः । धूतं सङ्गानां त्यजनं तत्प्रतिपादक मध्ययनं धूतम् । महती प्रतिज्ञा अन्तःक्रियालक्षणा सम्यग्विधेया यत्र प्रतिपाद्यते तदध्ययनं महापरिज्ञा, अध्ययनमिदं सम्प्रति व्यवच्छिन्नमतो नोच्यते । विमोक्षः परित्यागोऽसमनोज्ञाकल्पिकादीनां तत्प्रतिपादकमध्ययनं विमोक्षः । उप मोक्षं प्रति सामीप्येन दधातीत्युपधानं महावीरासेवितस्योपधानस्य तपसः प्रतिपादकं श्रुतं ग्रन्थ उपधानश्रुतमेतेषां द्वन्द्वः, तान्येव भेदो विशेषस्तस्मादाद्यस्य प्रथम श्रुतस्कन्धस्याध्ययनानि नव भवन्ति, आद्यस्य पर्यायान्तरमाह Page #144 -------------------------------------------------------------------------- ________________ 138 सूत्रार्थमुक्तावलिः ब्रह्मचर्यश्रुतस्कन्धस्येति, नवस्वप्यध्ययनेषु कुशलानुष्ठानरुपब्रह्मचर्यस्य प्रतिपादनादाचाराङ्गप्रथमश्रुतस्कन्धस्य ब्रह्मचर्यसंज्ञेति भावः । अध्ययनानीति, विशिष्टार्थध्वनिसन्दर्भरूपाणीत्यर्थः, अधिगम्यन्ते परिच्छिद्यन्तेऽर्था जीवादय एभिरित्यध्ययनानीति व्युत्पत्तेरिति । सूत्रेणानेन अध्ययनानामन्वर्थाभिधानप्रतिपादकेनोपक्रमान्तर्गतार्थाधिकारः सूचितः, तत्र प्रथमाध्यायस्य सप्तोद्देशाः, प्रथमोद्देशे सामान्यतो जीवास्तित्वमभिधीयते, शेषेषु षट्सु विशेषेण पृथिवीकायाद्यस्तित्वं सर्वेषां चान्ते बन्धस्य विरतेश्च प्रतिपादनमिति उद्देशार्थाधिकारोऽपि विय: IIMIL. हवे पहेला श्रुतस्कंधना अध्ययनोने कहे छे. सूत्रार्थ :- शस्त्रपरिणा, लोकविजय, शीतोष्णीय, सम्यकत्व, लोकसार, धूत, महापरिज्ञा, विमोक्ष, उपधान, श्रुतना भेदथी पहेला ब्रह्मचर्य श्रुतस्कंधना नव अध्ययनो छे. भावार्थ - आना वडे प्राणीनी हिंसा कराय छे ते खड्रग आदि शस्त्र कहेवाय छे. ते जीवना वधना हेतुनुं ज्ञान. (परिज्ञा). जेमां ज्ञानपूर्वक प्रत्याख्यान कहेवाय छे ते शस्त्रपरिज्ञा जीवास्ति (जीवना अस्तित्व)नी हिंसादिना निषेधने प्रतिपादन करनार छे. शस्त्र निक्षेपमां व्यतिरिक्त द्रव्यशस्त्र तलवार, अग्नि, विष आदि छे. भावशस्त्र ते दुष्ट ध्यानरूप मन तेमज वाणी-कायानी विरतिनो अभाव (अविरति) जीवनो उपघात करनार होवाथी (भावशस्त्र) द्रव्यपरिज्ञा बे प्रकारे. (1) शपरिज्ञा (2) प्रत्याख्यान परिणा. बंने प्रकार पण आगम-नो आगमभेदथी बे प्रकारे. आगमथी शस्त्र परिज्ञानो जाणकार छतां उपयोग रहित होय. नो आगमथी त्रण प्रकारे (1) ज्ञशरीर (2) भव्यशरीर (3) उभयव्यतिरिक्तना भेदथी. उभयव्यतिरिक्त ज्ञपरिज्ञा, जे सचित्त आदि द्रव्यने जाणे छे ते छेदीने द्रव्यनुं प्राधान्यपणुं ते द्रव्य परिज्ञा. उभयव्यतिरिक्त प्रत्याख्यान परिज्ञा ते पण देह-उपकरणनुं चारे तरफनुं ज्ञान, उपकरण, रजोहरणादि, साधकपणे मानेल होवाथी. भावपरिज्ञा बे प्रकारनी, ज्ञपरिज्ञा अने प्रत्याख्यान परिज्ञा ए प्रमाणे. आगमथी पूर्वनी जेम. नो आगमथी ज्ञपरिज्ञा ते ज्ञान-क्रिया स्वरूप आ ज अध्ययन अने प्रत्याख्यान परिज्ञा मन-वचन-कायाथी करवुं-कराववुं अनुमोदनरूप प्राणातिपातथी निवृत्ति. (अटकवुं). रागवैषना लक्षणरूप भावलोकनो विजये तेनुं स्वरूप जेमां जणावायुं छे. ते लोकविजय - शब्दादि विषय लोकनो अथवा विजयना प्रतिपादन स्वरूप छे. शीत-उष्ण अने शीतोष्णने आगळ करीने करेलुं अध्ययन शीतोष्णीय अध्ययन. शीत-उष्णादि स्पर्शथी उत्पन्न वेदनादि प्रतिपादन करनार छे. जीवादि नवतत्त्वोनी श्रद्धारूप सम्यक्त्व. तेनी दढताने जणावनार श्रेष्ठ अध्ययन ते सम्यत्व अध्ययन छे. चौद राजलोक प्रमाण लोकनो सार. तेना परमार्थने जणावनार अध्ययन ते लोकसार. बाह्य संगनो त्याग करवो तेनुं प्रतिपादन करनार अध्ययन ते धूत अध्ययन. आंतरिक क्रियारूप मोटी प्रतिज्ञा सारी रीते जेमां जणावाई छे तेनुं प्रतिपादन करनार (जणावनार.) Page #145 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 139 = अध्ययन ते महापरिज्ञा अध्ययन. आ अध्ययन हमणां विच्छेद पामेलुं होवाथी तेनुं वर्णन करता नथी. अमनोज्ञ (असुंदर) अने अकल्प्य आदिनो त्याग. तेनुं प्रतिपादन करनार अध्ययन ते विमोक्ष अध्ययन उप = न, भोक्षनी न खात्माने स्थापन हरे ते उपधान... श्री महावीरस्वामी वडे करायेलुं. (सेवायेलुं) उपधान. अर्थात् तपने प्रतिपाद करनार श्रुत = ग्रन्थ ते उपधानश्रुत. आनो द्वन्द्व समास छे. तेना भेदो विशेष होवाथी पहेला श्रुतस्कंधना अध्ययनो नव छे. पहेलाना पर्याय अंतरने कहे छे. ब्रह्मचर्य श्रुतस्कंधना नवे अध्ययनोने विषे मोक्ष ({शस.) ना अनुष्ठान ( 2 ) 35 ब्रह्मयर्य (ब्रह्म आत्मा, चर्य तेमां रमणता.)नुं वर्णन होवाथी आचारांगनुं पहेलुं श्रुतस्कंध ब्रह्मचर्यनी संज्ञाने पाम्युं छे. (ब्रह्मचर्य श्रुतस्कंध नाम छे.) ए प्रमाणे अध्ययनो एटले विशिष्ट अर्थ, शब्द, संदर्भ स्वरूप होय ते. आनाथी जीवादि पदार्थोनुं ज्ञान थाय छे. ए प्रमाणे अध्ययनोनी व्युत्पत्ति अर्थ छे. आ सूत्र वडे (चोथा) अध्ययनोना परस्पर संबंधपूर्वकना क्रमने अनार्गत अर्थाधिकार जणावायो छे. तेमां प्रथम अध्यायना सात उद्देशा. प्रथम उद्देशामां सामान्यथी जीव अस्तित्वने जणावायेल छे. बाकीना छमां विशेषथी पृथिवीकाय आदि अस्तित्वने अने सर्वेना अंते बंध अने विरतिनुं प्रतिपादन छे मे प्रभा उद्देशार्थ35 अधिकार भावो ॥ 4 ॥ तत्र शस्त्रपरिज्ञां स्फुटीकर्तुमाह---- = केचिदिह नोसंज्ञिनः प्रज्ञापकभावदिगागमनावेदनात् ॥ 5 ॥ केचिदिति, प्रथमोद्देशार्थाधिकारानुसारेण नोसंज्ञिन इति विधेयानुसारेण वा केचित्पदेन प्राणिनां ग्रहणम् तथा च ज्ञानावरणीयावृताः केचित्प्राणिन इत्यर्थः, इह - संसारे, नोसंज्ञिन इति, नोसंज्ञा-प्रतिविशिष्टसंज्ञानिषेधोऽस्त्येषामिति नोसंज्ञिनः प्रतिविशिष्टसंज्ञाविधुराः एवञ्च नोशब्देन केषाञ्चिज्ज्ञानरूपा संज्ञा न जायत इति देशस्यैव निषेधो न संज्ञामात्रस्य, सर्वप्राणिनामाहारादिदशसंज्ञायाः शास्त्रे प्रतिपादनादिति भावः । संज्ञानिक्षेपश्चतुर्विधः, उभयव्यतिरिक्तद्रव्यसंज्ञा सचित्ताचित्तमिश्रभेदतस्त्रिधा, सचित्तेन हस्तादिनाऽचित्तेन ध्वजादिना मिश्रेण प्रदीपादिना पानभोजनादिसंज्ञाः भाव्याः संज्ञानं संज्ञाऽवगम इति कृत्वा । ज्ञानसंज्ञाऽनुभवनसंज्ञा चेति भावसंज्ञा द्विविधा, मतिज्ञानादिपञ्चविधा ज्ञानसंज्ञा, स्वकृतकर्मोदयादिसमुत्थाऽनुभवसंज्ञा आहारभयपरिग्रहमैथुनसुखदुःखमोहविचिकित्साक्रोधमानमायालोभशोकलोकधर्मौघसंज्ञाभेदेन षोडशधा भवति, प्रकृते च ज्ञानसंज्ञया विचारः । केषाञ्चिन्न सा संज्ञेत्यत्र हेतुमाह प्रज्ञापकेति, प्रज्ञापिका भावरूपाश्च या दिशस्ताभ्य आगमनस्य स्वयमवेदनादित्यर्थः, प्रज्ञापको व्याख्याता तदाश्रयेण या दिक् सा प्रज्ञापकदिक् प्रज्ञापको यस्या दिशोऽभिमुखस्तिष्ठति सा पूर्वा, शेषास्त्वाग्नेय्यादिका दिशो नियमात्तस्यैव प्रज्ञापकस्य प्रदक्षिणातोऽनुगन्तव्याः, ताश्च च Page #146 -------------------------------------------------------------------------- ________________ 140 सूत्रार्थमुक्तावलिः दिग्विदिक्तदन्तरालरूपा ऊर्ध्वाधोरूपाश्चेत्यष्टादशविधाः । सम्मूर्छनकर्मभूम्यकर्मभूम्यन्तरद्वीपजा मनुष्या द्वित्रिचतुःपञ्चैन्द्रियास्तिर्यश्चः पृथिव्यप्तेजोवायुकायिका अग्रमूलस्कन्धपर्वबीजास्तथा देवनारका इत्यष्टादशभावैर्भवनात्तथाविधा जीवा भावदिशः, आभिरत्र प्रज्ञापकभावदिग्भिरधिकारः । तथाचाहममुष्या दिशः पूर्वस्या दक्षिणायाः पश्चिमाया उत्तराया वा समागतोऽस्मि पूर्वस्मिन् जन्मन्यहं किं देव आसं मनुष्यो वा तिर्यङ्वा नारको वा, मृत्वा चास्माज्जन्मान्तरे किं देवो वा मनुष्यो वा तिर्यङ्वा नारको वा भविष्यामीत्यादिप्रज्ञापकभावदिगागमनादिपरिज्ञानं केषाञ्चिन्न जायते ज्ञानावरणीयकर्मप्रभावात्, यथा कोऽपि मदिरातिपानमदघूणितलोललोचनोऽव्यक्तमनोविज्ञानो रथ्यामार्गनिपतितः केनचिद्गृहमानीतो मदात्यये कुतोऽहमागत इति न जानाति तथायमपीति भावार्थः ॥ 5 ॥ हवे शस्त्रपरिज्ञाने प्रगट करवा माटे कहे छे. सूत्रार्थ - केटलाक प्रज्ञापक भावदिशामांथी कई दिशामांथी मारुं आगमन थयुं ते जाणकारी नथी तेथी तेवा जीवो नोसंज्ञी छे. भावार्थ :- पहेला उद्देशना अर्थना अधिकार अनुसार "नो सिनः' ए प्रमाणे विधेयना अनुसारथी अथवा 'वित्' पदथी प्राणिओनुं ग्रहण छे. अने ते ज्ञानावरणीय कर्मथी आवृत्त छे. ते केटलाक प्राणिओ ए प्रमाणे अर्थ छे. अहीं संसारमां नोसंज्ञिनः (नो संज्ञा) पदथी प्रतिविशिष्ट संज्ञानो जेओने निषेध छे ते नोसंज्ञि. प्रतिविशिष्ट संज्ञाथी रहित जीवो लेवा. अने नो शब्दथी केटलाकने ज्ञानस्वरूप संज्ञा नथी ए प्रमाणे देशथी ज निषेध छे. संज्ञामात्रनो निषेध नथी. सर्व प्राणीओने आहार आदि दश संज्ञाओनुं प्रतिपादन होवाथी ए प्रमाणे भाव छे. संज्ञानिक्षेप चार प्रकारनो छे. उभयव्यतिरिक्त द्रव्यसंज्ञा सचित्त, अचित्त, मिश्रना भेदथी त्रण प्रकारनी छे. सचित्त ते हाथ आदि वडे, अचित्त ते धजा आदि वडे अने मिश्र ते दीपादि वडे. खावुं-पीवुं वि. संज्ञा विचारथी. संशानुं सम्यगुज्ञानने संज्ञा ए प्रमाणे करीने (व्याख्या) जाणवी... भावसंज्ञा - (1) ज्ञान संज्ञा अने (2) अनुभव संज्ञा ema be प्रकारे छे. मतिज्ञान आदि पांच प्रकारनी (मति, श्रुत, अवधि, मन:पर्यव, केवलज्ञान) ज्ञान संज्ञा छे. पोते करेला कर्मना उदयथी उत्पन्न थती संज्ञा-अनुभव संज्ञा अने ते आहार, भय, मैथुन, परिग्रह, सुख, दुःख, मोह, विचिकित्सा (संदेह), क्रोध, मान, माया, लोभ, शोक, लोक, धर्म अने ओघ ए प्रमाणे 16 प्रकारे (अनुभव संज्ञा) छे. ज्ञान संज्ञानो विचार छे. केटलाक जाणकारो अहीं ते संज्ञा नथी एना कारणने जणावतां कहे छे के, जे जाणकारोनी भावरूप दिशा, तेनाथी आगमननुं वेदन स्वयंने नहीं होवाथी (जाण नहीं होवाथी) ए प्रमाणे. जाणकारो अने व्याख्याताओनी जे दिशा ते प्रज्ञापक दिशा. प्रज्ञापक जे दिशा सन्मुख उभो रहे छे ते पूर्व (पूर्वदिशा). बाकीनी आग्नेयी वि. Page #147 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 141 दिशा (अग्नि खूणो) निशे ते प्रज्ञापकनी प्रदक्षिणाथी (जमणी दिशाथी जाणवी अने ते दिशाविदिशा अंतरालस्वरूप छे. (वच्चे रहेली छे.) उर्ध्व अने अधोरूप 18 दिशा समजवी. (अहीं शीलांकाचार्यकृत टीकाना आधारे 18 दिशाना नाम - पूर्व पूर्वदक्षिण, दक्षिण, दक्षिण पश्चिम, पश्चिम, पश्चिम उत्तर, उत्तर, उत्तरपूर्व, सामुत्था, पिसा, सि, मउइपमा, 5यधि, सावित्रि, प्रज्ञा, वित्रि तेमज उर्ध्व अने अधो एम 18 प्रज्ञापक दिशा छे.) समूर्च्युन, कर्मभूमि, अकर्मभूमि, अंतरद्वीपमां थयेला मनुष्यो, बेईन्द्रिय, तेईन्द्रिय, चौरिन्द्रिय, पंचेन्द्रिय तिर्यंच भने पृथ्वी, a5, G, वायुडाय माहि. A, भूत, 25, पर्वमाली तथा हेव-नाओ मे प्रभारी 18 प्रकार वडे होवाथी तेवा प्रकारना जीवो भावदिशा जाणवी. अहीं प्रज्ञापकनी भावदिशा वडे मा अघि|2 वो. मने ते मा प्रमाणे ( छ.) 9 मा हिशा पूर्व, क्षिआ, पश्चिम, उत्तरमांथी आव्यो छुं. अथवा पूर्वजन्ममां हुं शुं देव हतो? मनुष्य, तिर्यंच के नारक हतो? अने आ जन्मथी मरीने जन्मांतरमां हुं शुं देव-मनुष्य-तिर्यंच अथवा नारक थईश? ए प्रमाणे प्रज्ञापकनी भावदिशाना आगमन आदि ज्ञानने केटलाक ज्ञानावरणीय कर्मना प्रभावथी जाणता नथी. जेम कोई मदिराना अतिपानथी चक्कर आववाथी, बेशुद्ध अने चपल नेत्रवाळो मनोविज्ञानने नहीं जाणतो शेरीना मार्गमां पडेलो कोईके घरे लावेलो मद उतरी जतां हुं क्यांथी आव्यो ए प्रमाणे जाणतो नथी, ते प्रमाणे अहीं पण भावार्थ छे. //पी/ ननु विशिष्टसंज्ञानिषेधस्तदोपपत्स्यते सामान्यसंज्ञावद्धर्मी प्रमाणपथमारूढो यदा भवेत, तत्रैव मानं न पश्यामः, न हि स प्रत्यक्षगम्यः, स्वभावतो विप्रकृष्टत्वेनातीन्द्रियत्वात्, अत एव तदव्यभिचारिकार्यादिहेतुसम्बन्धग्रहणासम्भवान्नानुमानगम्यः, नाप्युपमानगम्यः, तस्यातीन्द्रियत्वेन सामान्यग्रहणासम्भवात्, न वाऽऽगमवेद्यः, तेन सह पदशक्तिग्रहासम्भवात्, नाप्यर्थापत्त्या, तमन्तरेण सकलार्थोपपत्तेः, एवञ्चानुपलब्धिविषयत्वात्तदभाव एव सिद्ध्यतीत्याशङ्कायामाह अस्त्यात्माऽसाधारणाहम्प्रत्ययात् ॥ 6 ॥ अस्तीति, तथा चात्मनि प्रमाणं नास्तीति न, किन्तु प्रत्यक्षेणाहम्प्रत्ययेन स विषयीक्रियत इति गावः । न ह्ययमहम्प्रत्ययो लिङ्गजश्शब्दजो वा, तदनुसन्धानमन्तरेणापि जायमानत्वात्, एवञ्चात्मा प्रत्यक्षविषयः, तद्गुणस्य ज्ञानस्य स्वसंवित्सिद्धत्वात्, विषयव्यवस्था हि स्वसंवेदननिष्ठा घटपटादीनामपि रूपादिगुणप्रत्यक्षादेवाध्यक्षविषयत्वमिति तत्सिद्धिरनुमानादपि । ननु शरीरादिविषय एवाहम्प्रत्ययो भवत्वित्याशङ्कायामुक्तमसाधारणेति, यदि ह्यहम्प्रत्ययः पृथिव्यादौ भवेत् तहं पृथिवी अहमाप इत्याद्याकारः प्रत्ययो भवेत्, न चैवम्, न च सामान्यतो मा भूत्, विशेषतस्तु गौरोऽहं कृष्णोऽहमिति भवत्येवेति वाच्यम्, अहङ्कारस्य प्रतिसन्धातृविषयत्वात्, शरीरस्य च भेदेनाप्रतिसन्धातृत्वात् भवति हि प्रतिसन्धानं योऽहं Page #148 -------------------------------------------------------------------------- ________________ 142 सूत्रार्थमुक्तावलिः सुखसाधनं स्रक्चन्दनादिकमुपलभ्य तदुपादित्सुः प्रयतमानस्तदुपात्तवान् सोऽहं सुखी, येऽहं दुःखसाधनमहिकण्टकादिकमुपलभ्यापि न परिहृतवान् सोऽहं दुःखीत्यादिरूपम् । विरुद्ध्यते चैतदनेकाश्रितत्वे, चैत्रमैत्रसुखादिषु तदर्शनात्, शरीराणाञ्च प्रत्यहं परिणतिभेदेन भिन्नत्वात् । न च यथाऽहं गौरः स्थूलो हुस्य ओसं सोऽहमिदानी श्यामः कृशो दीर्घ इति शरीरगुणा अपि प्रतिसन्धीयन्त एवेति वाच्यम्, तस्य भ्रान्तत्वात् । प्रकृतमपि प्रतिसन्धानं भ्रान्तमिति चेन्न, स्मर्तुरभ्रान्तेः, अन्येन दृष्टस्यान्येन स्मरणासम्भवात्, अन्यथाऽतिप्रसङ्गात् । किञ्च ज्ञानस्य शरीरधर्मत्वे तत परैरपि प्रत्यक्षेण गृह्येत, ये हि प्रत्यक्षविषयाश्शरीरगुणास्ते स्वेनेव परैरपि गृह्यन्ते यथा रूपादयः, ज्ञानन्तु प्रत्यक्षमपि सन्न परप्रत्यक्षग्राह्यं तस्मान्न शरीरगुणः, ततोऽन्यस्य गुणेनैतेन भाव्यं स एवात्मा । किञ्चैवं भूतचैतन्यवादी प्रष्टव्यः पञ्चभूतात्मके शरीरे किं सर्वाणि चेतयन्ते किं वैकमिति, आद्ये सर्वेषां समत्वात् परस्परमसम्बन्धापत्तिः । द्वितीये त्वितरेण विनापि लोष्टादिपृथिव्यादेश्चैतन्यं स्यात् न हि तस्य चैतन्येऽन्यदपेक्षणीयमस्ति तथा च येयं शरीरगता पृथिवी सा न चेतयते पृथिवीत्वाल्लोष्टवदित्यनुमानम्, एवं जलादावपि, तत् कथं समुदायस्य चैतन्यं भवेत् । तथा व्यतिरेकबुद्धिरपि दृश्यते ममेदं शरीरं कृशमिति षष्ठ्याऽस्मदर्थस्य शरीरव्यतिरेकात्, शरीरस्य च परविषयेदङ्कारास्पदत्वात्, अभेदावगमस्य च संसर्गदोषवशेन भ्रान्त्याप्युपपत्तेः, पूर्वाभ्यस्तस्मृत्यनुबन्धेन च विना जातस्य हर्षभयशोक सम्प्रतिपत्त्यनुपपत्तेः । जातिस्मराश्च केचिदद्यत्वेऽपि देहान्तररहोवृत्तं वृत्तान्तं सम्बोधयन्त उपलभ्यन्त इत्युपलब्धिसिद्धः शरीरात्मनोर्भेदः । यद्यपि चानेन प्रकारेण शरीरात्मनोविस्पष्टो भेदो न सिद्ध्येत्तथापि तावदभेदोऽपि न विस्पष्टः किन्तु कथञ्चिद्भेदाभेद एवेति । एवं योऽहं रूपमद्राक्षं सोऽहं स्पृशामीति, योऽहमग्रहीषं सोऽहं स्मरामीतीन्द्रियाभावेऽपि प्रत्यभिज्ञानादेको ज्ञाता इन्द्रियादिव्यतिरिक्तः सिद्धः । हेयोपादेयपरिहारोपादानप्रवृत्त्या च परात्मसिद्धिः । एवं भगवत्प्रणीतागमेनैव विशिष्टसंज्ञानिषेधद्वारेणाहमित्यात्मोल्लेखिप्रत्यये न चात्मसिद्धिर्भाव्या, नान्यागमेन, तस्यानाप्तप्रणीतत्वेनाप्रामाण्यात् । एवमशीत्युत्तरशतभेदा क्रियावादाः चतुरशीतिविकल्पा अक्रियावादाः सप्तषष्टिभेदा अज्ञानिकवादा द्वात्रिंशद्भेदा वैनयिकवादाश्च निराकर्त्तव्या इति ॥ 6 ॥ शंका - अहीं विशेष संज्ञानो निषेध करायो छे ते त्यारे योग्य गणाशे, जयारे सामान्य संज्ञावाळो धर्मी सिद्धांतना मार्ग उपर आरूढ थाय. तेमां प्रमाण देखातुं नथी. प्रत्यक्ष पण जणातुं नथी. स्वभावथी अतिन्द्रियपणुं होवाथी दूरपणाथी (स्वाभाविक रीते दूरपणाथी) आथी ज ते Page #149 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 143 अव्यभिचार कार्य आदि हेतु. संबंधग्रहणनो असंभव होवाथी अनुमानगम्य पण नथी, सामान्य ग्रहणनो असंभव होवाथी अने अतिन्द्रियपणुं होवाथी उपमानगम्य पण नथी. तेनी साथे पदशक्तिग्रहणनो असंभव होवाथी ते आगमवेद्य नथी. तेनी पछी सघळा अर्थनी उपपत्ति होवाथी, अर्थापत्तिथी पण नथी जणातुं. ए प्रमाणे अनुपलब्धिविषयपणाथी तेनो अभाव ज सिद्ध थाय छे ए प्रमाणेनी आशंकामां कहे छे. सूत्रार्थ :- असाधारण सम् प्रत्ययथी आत्मा छे.....॥6॥ भावार्थ :- वळी, आत्मानुं प्रमाण नथी एवुं नथी, परंतु ते अम् प्रत्ययवडे प्रत्यक्षपणे विषयभूत कराय छे. ए प्रमाणेनो भाव छे. अम् प्रत्यय लिंगथी के शब्दथी थयेलो नथी, तेना अनुसंधान विना पण थतो होवाथी, ए प्रमाणे आत्मा प्रत्यक्षविषय छे. तेनो (आत्मानो) ज्ञानगुण स्वसंवित् (पोते ज प्रकाशरूप, एटलेके पोतेज-पोताने जणावे बीजानी जरूर न पडे) सिद्धपणे होवाथी (आत्मा प्रत्यक्ष विषय छे.) कोईपण विषयनी व्यवस्था पोतानी अनुभूतिने आधारे थाय छे. जेम घट-पट आदि पदार्थना रूपादिगुणनुं प्रत्यक्ष थवाथी ज प्रत्यक्षना विषयभूत थाय छे. तेनी सिद्धि अनुमानथी पण थाय छे. (हेतु स्वसंवित् सिद्धत्व मळी गयो होवाथी) कारण के प्रत्यक्ष प्रमाण मळी गयुं छे. (तेथी शक्य छे.) शरीरादि विषय ज अहम् प्रत्यय थाओ ए प्रमाणेनी आशंकामां कहे छे. (e प्रमाणे कोई कहेतुं hoya to) tene mATe सूत्रमां असाधारण पद आपेलुं छे... जो 'अहम प्रत्यय' पृथ्वी आदिमां थाय तो हुं पृथ्वी छुं, पाणी छुं वि. रूप अहम् प्रत्यय थवो जोईए. पण, आवुं थतुं नथी. आम सामान्यथी न थाय पण विशेषथी हुं गोरो छुं. हुं काळो छुं ईत्यादि प्रत्यय थाय छे ज ए प्रमाणे कहेवुं नहीं. कारण के अहंकारना कर्तानो विषय होवाथी (दरेकने भिन्न भिन्न) प्रत्यय थवाथी अने शरीरना भेद वडे अप्रतिसातृ होवाथी (अंगीकार नहीं थवाथी) जेम पुष्पमाळा, चंदनलेप आदि सुखसाधनने मेळवीने तेने मेळववानी ईच्छावाळो प्रयत्नपूर्वक तेने मेळवतां हुं सुखी छुं. एवुं जे अंगीकार करे छे. (कराय छे.) अने सर्प, कांटो आदि दुःखना साधनने प्राप्त करीने पण ते नहीं छूटवाथी हुं दु:खी छुं. (e प्रमाणे स्वीकाराय छे.) आ अनेकने आश्रयपणे होवाथी विरोधी छे. चैत्र-नैत्रना सुख आदिमां तेनुं दर्शन नहीं थवाथी, अने प्राणीओनुं हंमेशां परिणतिभेदे भिन्नपणुं होवाथी. वळी जेम हुं पहेलां गोरो, जाडो, नानो हतो. हमणां काळो, पतलो, लांबो छुं. ए प्रमाणे शरीरना गुणो पण बदलाय ज छे. ए प्रमाणे न कहेवुं. तेनी भ्रान्तिरूप होवाथी. (अर्थात् अहम् प्रत्यय बदलातो नथी.) प्रस्तुतमां जे अनुसंधान छे ते भ्रान्ति छे एवुं नथी. कारण के स्मरण करनारने भ्रान्ति नहीं होवाथी, बीजा वडे जोयेलानुं स्मरण अन्यने थतुं नथी. जो एवुं थाय तो अतिव्याप्तिनो दोष आवे. परंतु, आ ज्ञाननुं शरीर धर्मपणे बीजाओ वडे पण ग्रहण कराय छे. खरेखर जे प्रत्यक्ष Page #150 -------------------------------------------------------------------------- ________________ 144 सूत्रार्थमुक्तावलिः विषयो शरीरना गुणो छे ते पोतानी जेम ज बीजाओ वडे ग्रहण कराय छे, जेम रूपादि, वळी ज्ञान प्रत्यक्ष होवा छतां पण परप्रत्यक्ष ग्राह्य नथी. तेथी शरीरनो गुण नथी. तेथी बीजाना आ गुणो वडे ते आत्मा छे एम विचारवुं. पंचभूतमांथी चैतन्य प्रगट थाय छे एवुं माननाराओने पूछवुं जोईए के पंचभूतमां उत्पन्न थयेला शरीरमां पांचभूत मळीने चैतन्य प्रगट करे छे के एक भूत स्वतंत्रपणे चैतन्यस्वरूप थाय छे? प्रथममां (पक्षमां) पांचे साथे मळीने चैतन्य प्रगट थाय छे एम कहीए तो परस्पर संबंध नहीं थवानी आपत्ति आवशे. बीजा पक्षमां एक (2) स्वतंत्रपणे चैतन्य थाय छे. आवुं मानीए तो बीजा चारभूतनी अविद्यमानता छतां पण पृथ्वीना ढेफा वि.नुं चैतन्य थाय. कारण के तेना चैतन्यमां बीजानी (जलादि.)नी अपेक्षा रहेती नथी. अने जो एम कहेशो के - ते एक ज होवाथी चैतन्यरूप न थाय. तो आ शरीरमां रहेली जे पृथ्वी तेमां पृथ्वीन्द्र होवाथी चेतनरूप नहीं थाय ढेफानी जेम एवुं अनुमान थशे. पाणी वि. माटे पण (एवुं थशे.) (जो एक स्वतंत्रमां चैतन्य उत्पन्न नथी थतुं तो.) ते समुदायरूपे पण चैतन्य केवी रीते थाय? न थाय. वळी शरीर अने आत्मा बंने भिन्न छे एवी बुद्धि पण देखाय छे आ मारुं शरीर पतलुं थयुं. (कारण के - षष्ठि वि. संबंधमां थाय छे. तेथी संबंधीओमां ओछामां ओछा बे व्यक्ति होवा ज जोईए. ते छे शरीर अने आत्मा) अहीं अम्मद् शब्दना अर्थथी शरीर जुदुं छे तेवुं सिद्ध थाय छे. शरीरनुं जे परविषयक आवा प्रकारनुं पद (स्थान) होवाथी तेवा अभेदज्ञान अने संसर्ग दोषवडे ब्रान्तिरूप थाय छे. (ब्रान्तिनी उपपत्ति थाय छे.) अने पूर्वे प्राप्त करेल स्मृतिना अनुबंध विना थयेल हर्ष, भय, शोकनी हमणां अनुपपत्ति थशे. अने केटलाक जातिस्मरणवाळा आजे पण पूर्वना शरीरमां रहेला गुप्त वृत्तान्तने सारी रीते मेळवतां शरीर अने आत्माना भेदनी बुद्धि सिद्ध थाय छे. जो के आ प्रकार वडे शरीर आत्मानो स्पष्ट बोध सिद्ध थतो नथी तो पण तेवो अभेदपण स्पष्ट नथी. परंतु कांईक भेदभेद ज छे. ए प्रमाणे जे हुं आ रूप जोवुं छुं तेने हुं स्पर्श करुं छुं ए प्रमाणे, जे हुं आ ग्रहण करुं छुं ते हुं याद करुं छुं ए प्रमाणे ईन्द्रियना अभावमां पण जणाय छे. (प्रत्यभिज्ञानथी) तेथी एक ज्ञाता ईन्द्रियादिथी रहित सिद्ध थाय छे. छोडवा लायक ने छोडवुं आदरवा लायकने आदरवुं वि. प्रवृत्तिथी बीजा आत्मानी सिद्धि थाय छे. एवी रीते भगवंत वडे प्रकाशेला आगम वडे ज विशेष संज्ञाना निषेध द्वार वडे गदम् प्रत्यय वडे आत्मानो उल्लेख करनार आत्मानी सिद्धि जाणवी. बीजा आगम वडे नहीं, ते बीजा आगम तीर्थंकर सिवायना (अनाप्त वडे) कहेवायेला होवाथी आत्मानी सिद्धि जाणवी. बीजा आगम वडे नहीं, ते बीजा आगम तीर्थंकर सिवायना अनाप्त वडे) कहेवायेला होवाथी प्रमाणरूप नथी. ए प्रमाणे 180 क्रियावादीना, 84 विकल्पो अक्रियावादीना, 63 भेद अज्ञानवादीना अने 32 भेदो वैनयिकवादीना दूर करवा जोईए ए प्रमाणे. ल्ल्ल्ल्. ननु केषाञ्चित्संज्ञा न जायत इत्युक्तं तेन केषाञ्चिद्विशिष्टसंज्ञा भवतीत्युक्तं भवति सा च संज्ञा कथं तेषामुत्पत्स्यत इत्यत्राह Page #151 -------------------------------------------------------------------------- ________________ आचारांगसूत्र कश्चित्तज्जानाति स्वभावात् परोपदेशाद्वा ॥ 7 ॥ कश्चिदिति, कश्चिदनादिसंसारे परिभ्रमन् विशिष्टक्षयोपशमादिमान् तत् प्रज्ञापकदिग्विदिगागमनं भावदिगागमनञ्च जानाति, तथा च कश्चिद्विशिष्टक्षयोपशमी प्राणी कस्या दिशोऽहमागतोऽस्मि पूर्वस्मिन् जन्मनि कोऽहं देवो वा मनुष्यो वा तिर्यग्वा नारको वाऽभूवम्, जन्मनोऽस्माद्वा प्रेत्य किं देवो वा मनुष्यो वा तिर्यग् वा नारको वा भविष्यामीत्येतदवगच्छतीति भावः । कथमवगच्छतीत्यत्राह-स्वभावादिति, स्वस्य योऽयं भावो मतिः स्वभावः, आत्मानन्यभूतेन ज्ञानेनेत्यर्थः, एतेन मतिरात्मस्वभावः, न तु वैशेषिकाणामिव व्यतिरिक्ता समवायेन तत्र समवैतीत्यावेदितम्, युक्तयोऽत्र सम्मतितत्त्वसोपानादौ विलोक्याः । यद्यपि स्वभावभूता मतिरात्मनः सदा सन्निहिता तथापि प्रबलतरज्ञानावरणावृतत्वादनारतं न विशिष्टावबोधः । अत्र मतिश्चतुर्विधा ग्राह्या, अवधिमनःपर्यवकेवलज्ञानजातिस्मरणभेदात्, तत्रावधिज्ञानी मनःपर्यवज्ञानी च संख्येयानसंख्येयान् वा भवान् केवली नियमतोऽनन्तान् जातिस्मर्ता नियमतस्संख्येयान् जानाति, तदेवं चतुर्विधया निजस्वभावभूतया मत्या कश्चिदात्मनो विशिष्टदिग्गत्यागती जानाति । ननु किं यो जानाति स स्वभावेनैव जानाति उतान्येनापि केनचित्कारणेनेत्यत्राह परोपदेशाद्वेति, स्वस्मादन्यः परः तीर्थकृत् तद्व्यतिरिक्तातिशयज्ञानी वा तस्योपदेशाज्जीवान् पृथिव्यादीन् प्रतिविशिष्टदिगागमनं शरीराधिष्ठातारं कथञ्चिद्भिन्नमात्मानं भवान्तरसंक्रान्तिमन्तमसर्वगं भोक्तारममूर्तमविनाशिनं शरीरमात्रव्यापिनञ्च जानातीति भावः । ईदृक्षज्ञानसंज्ञावन्तोऽल्पा एवेति सूचयितुं कश्चिदि-त्येकवचनान्तपदमुपात्तम् ॥ 7 ॥ केटलाक जीवोने संज्ञा होती नथी अने केटलाक विशिष्ट संज्ञावाळा hoya che. to teone te संज्ञा केवी रीते थाय छे. ते माटे कहे छे - सूत्रार्थ:- कोई जीव हुं कई दिशाथी आव्यो छुं ईत्यादि स्वभावथी के परोपदेशथी जाणे छे. भावार्थ :- कश्चिदिति मनाहि संसारमा परिश्रम 42ता ओ विशिष्ट क्षयोपशमवाणा प्रज्ञापको-जाणकारो दिशा-विदिशा अने भावदिशाना आगमनने जाणे छे. तेमज कोईक विशिष्ट लयोपशमी प्राणीओ (जीवो) कई दिशाथी हुं आव्यो छुं. पूर्वजन्ममां हुं कोण हतो देव अथवा मनुष्य अथवा तिर्यंच के नारक ? आ जन्म पछी परलोकमां हुं शुं देव-मनुष्य-तिर्यंच अथवा नारक थईश. ए प्रमाणे जाणे छे एवो भाव छे. केवी रीते जाणे छे ते कहे छे - स्वभावथी. पोतानो जे आ भाव-मति ते स्वभाव. अर्थात् आत्माथी जुदुं नहीं (एकमेक थयेल) ज्ञान वडे जाणे छे. आना वडे मतिज्ञान ए आत्मानो स्वभाव छे. वैशेषिकोना मत मुजब आत्माथी जुदुं, Page #152 -------------------------------------------------------------------------- ________________ 146 सूत्रार्थमुक्तावलिः समवाय संबंधथी तेमां रहेलुं नथी ए प्रमाणे जणाव्युं छे. अहीं (A विषयमां) दलीलोयुक्तिओ वि. सम्मतितत्त्वसोपान आदिमां जोवी. जो के स्वभावभूत एवी जाति आत्मानी साथे ज सदाय रहेली होवा छतां पण, प्रकृष्ट ज्ञानावरणना आवरणथी सतत विशिष्ट बोध थतो नथी. अहीं मति चार प्रकारनी ग्रहण करवी. अवधि-मन:पर्यव, केवलज्ञान अने जातिस्मरणना भेदथी, तेमां अवधिज्ञानी अने मन:पर्यवज्ञानी अनुक्रमे संख्याता के असंख्याता भवोने अने केवलीओ निचे अनंता भवोने तेमज जातिस्मरणवाळाने निचे संख्याता भवोने जाणे छे. तेथी आ रीते चार प्रकारनी पोताना स्वभावभूत मति वडे कोईक जीवो विशेष दिशाथी पोतानी गति के आगतिने जाणे छे. ननु(शंका) जे (गति वि.) जाणे छे ते स्वाभाविक रीते जाणे छे के नथी जाणता अथवा वितर्कवाळा केटलाक बीजाओ वडे कोईक कारण वडे कहे छे के परौपदेशथी जाणे छे ? पोतानी बीजा अथवा तीर्थकरथी जुदा अतिशयज्ञानी होय तेना उपदेशथी जीवोने (पृथ्वी आदि), विशिष्ट दिशाथी आगमनने, शरीरमां रहेलाने अने कोईक शरीरथी भिन्न आत्माने तथा बीजा भवमां जनारा भोगी, अरूपी, अविनाशीने शरीरमात्रने व्यापीने रहेनारा आत्माने जाणे छे. आवा प्रकारना ज्ञानसंज्ञावाळा जीवो अल्प छे एवुं जणाववा माटे शत् एवुं एक वचनांत पद मूकेलुं छे. लिणां ईदृशसंज्ञावत्त्वे जीवस्य किमायातमित्यत्राहस एव विवेकी ॥ 8 ॥ स एवेति, यो ह्यसाधारणाहम्प्रत्ययतोऽविच्छिन्ननारकतिर्यगादिसन्तानपातिनं द्रव्यार्थतो नित्यं पर्यायार्थतया चानित्यमात्मानं जानाति स्वभावात् परोपदेशाद्वा स एव वस्तुतो विवेकी, विवेकः आत्मतबहुत्वतत्कर्मतत्क्रियापरिज्ञानं तद्वानित्यर्थः, एवशब्देनानात्मैकविभुकालयदृच्छादिवादिव्यावृत्तिः, सर्वथा जडनित्यविभ्वनित्यात्मनो भवान्तरसंक्रान्त्याद्यसम्भवात्, तथा च य एवात्मानात्मविवेकज्ञः स एव परमार्थतः प्राणिगणान् जानाति य एव च दिगागमनादिपरिज्ञानेनात्मवेत्ता प्राणिगणज्ञश्च स एव कर्मज्ञः, मिथ्यात्वादिभिर्हि जीवाः प्रथमं गत्यादियोग्यानि कर्माण्यादाय पश्चाद्विरूपासु तासु तासु योनिषु सञ्चरन्ति, एवमात्मनः प्राणिसंघातस्य कर्मणश्च य एव परमार्थतो वेत्ता स एव तत्तत्कर्मनिमित्तक्रिया जानाति, क्रियायाः कर्मबन्धहेतुत्वादिति भावः ॥ 8 ॥ आवा प्रकारना संज्ञावाळा जीवोने शुं प्राप्त थाय छे, ते कहे छे. सूत्रार्थ :- ज विवेकी che. Page #153 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 147 | भावार्थ :- जे जीव विशेषथी अहम् प्रत्ययथी अविच्छिन्न नारक-तिर्यंच आदि रूप परंपराथी आवेला पोताने द्रव्यार्थिक नयथी नित्य अने पर्यायार्थिक नयथी अनित्य जाणे छे, स्वभावथी के परोपशथी ए छ, ते 4 वास्तविरीत विवेही' छे. (विवेनी व्याध्या 2i 5 छ) आत्मानुं बहुत्व, तेने लागेल कर्म अने तेने (आत्माने) करवालायक क्रिया वि.नुं ज्ञान ते विवेक. भने (तद्वान) तेनावाणो = विवेडी मेवो भात्मा छे. एव शथी मो आत्माने नहि मानना2, एक माननारा, विभु माननारा, अनियत कालादि माननाराओनुं व्यावर्तन थाय छे. कारण के सर्वथा जड, नित्य, विभु एवा अनित्यआत्माने भवांतरमां जवानो असंभव छे. तेमज जे आत्मा अने अनात्माना विवेकने जाणनार छे ते ज परमार्थथी प्राणीओना समूहने जाणे छे. अने जे दिशामांथी आगमन वि. ज्ञान वडे आत्माने जाणे छे. अने प्राणीओनी संख्या जाणे छे ते ज कर्मने जाणे छे, मिथ्यात्व वि.थी जीवो पहेलां गति आदिने योग्य कर्मोने ग्रहण करीने पछीथी विविध प्रकारनी ते ते योनिमां जाय छे, आ रीते जे आत्मा प्राणीओना समूहनो अने कर्मनो परमार्थथी जाणकार छे ते ज ते कर्ममां निमित्तरूप क्रियाने जाणे छे. क्रिया कर्मबंधनुं कारण डोवाथी, में प्रभारी माप छ. / / 8 / / अथ कालत्रयसंस्पशिना मतिज्ञानेनापि तद्भव एवात्मसद्भावं प्रदर्शयन् परिज्ञातव्यक्रियाभेदान् दर्शयति कालकरणयोगक्रियाः परिज्ञातव्याः ॥ 9 ॥ कालेति, अतीतानागतवर्तमानलक्षणकालेत्यर्थः, करणेति, कृतकारितानुमोदनरूपकरणेत्यर्थः, योगेति, मनोवाक्कायरूपयोगेत्यर्थः, एतन्निमित्तकाः क्रियाविशेषा अवश्यं परिज्ञातव्याः, यो हि प्राणी आत्मानं क्रियाश्च न जानाति सोऽविज्ञातात्मक्रियात्वेन जीवोपमर्दनादिक्रियासु प्रवृत्तोऽष्टविधकर्मबन्धकस्तदुदयप्रभावेण नानादिग्विदिक्षु सञ्चरन्नानाविधयोनीः सन्धावति, विरूपरूपाश्च स्पर्शाननुभवतीति भावः । अत्र क्रियाः सप्तविंशतिभेदाः, यथा भूतवर्तमानभविष्यत्कालापेक्षया कृतकारितानुमतिभिर्नव विकल्पाः, अकार्षमहमचीकरमहम्, कुर्वन्तमहमनुजिज्ञासिषमिति भूतकालापेक्षया करणैः त्रयो विकल्पाः करोमि कारयामि कुर्वन्तमनुजानामीति वर्तमानकालापेक्षया करणैस्त्रयः, करिष्यामि कारयिष्यामि कुर्वन्तमनुज्ञास्यामीति भविष्यत्कालापेक्षया च करणैस्त्रयः, एत एव प्रत्येकं मनोवाक्कायैश्चिन्त्यमानाः सप्तविंशतिविकल्पा भवन्ति, एतावत्य एव क्रिया लोक कर्मोपादानभूताः, नान्याः, एतावत्य एव च परिज्ञेयाः । एवं यौवनावस्थायामिन्द्रियवशीभूतो विषयमदोन्मत्तमानसस्तत्तदकार्यानुष्ठानपरायणोऽस्य देहादेरानुकूल्यमकार्षमकार्यादौ वा प्रवर्त्तमानमन्यं प्रवृत्तिमचीकरं कुर्वन्तं वाऽनुज्ञातवान् सोऽहमित्याद्यनुभवेन त्रिकालस्पर्शिदेहादिव्यतिरिक्तात्मनो भूतवर्तमानभविष्यत्काल Page #154 -------------------------------------------------------------------------- ________________ 148 सूत्रार्थमुक्तावलिः परिणतिरूपस्यैकस्यास्तित्वमवगम्यते, क्रियापरिणामेनात्मनः कथश्चित् परिणामित्वस्वीकारात्, ईदृक्षात्मास्तित्वावगमो नैकान्तक्षणिकनित्यत्ववादिनां सम्भवति, प्रमाणैरेवमेव तदवगतेरेकान्तक्षणिकादिरूप आत्मा खपुष्पसदृश एवेति ते नात्मवादिनो न कर्मवादिनो न वा क्रियावादिन रूति माव: | 3 II हवे त्रणे कालने जणावनार (स्पर्श करता) मतिज्ञान वडे पण ते ज भवमां आत्मानी सत्ता (सद्भाव)ने बतावतां जाणवा योग्य क्रियाना भेदोने जणावे छे. सूत्रार्थ - काल, करण, योग, क्रियाओ जाणवा योग्य छे. भावार्थ:- अतीत (भूत), भविष्य अने वर्तमान स्वरूपकाल (3 भेद) छे. करवुं, कराववुं, अनुमोदवुं ते रूप (त्रण) करण छे मनोयोग, वचनयोग, काययोगरूप योग छे (त्रण) आना निमित्तरूप क्रियाओ अवश्य जाणवी जोईए, जे प्राणी आत्मा अने क्रियाने जाणतो नथी ते आत्मा अने क्रियाने नहीं जाणतो होवाथी जीव वध आदि क्रियामां प्रवृत्त थयेलो आठ प्रकारना कर्मबंध करे छे. तेना उदयना प्रभावे विविध प्रकारनी दिशा-विदिशामां भटकतो विविध प्रकारनी योनिमां जाय छे अने विचित्र प्रकारना रूप अने स्पर्शनो अनुभव करे छे. ए प्रमाणे भाव छे. (रहस्यार्थ छे.) हवे 27 क्रियाना भेदो (जाणवा.), जेमके - भूत, वर्तमान, भविष्यकालनी अपेक्षाथी. करवुं, कराववुं, अनुमोदवुं ते नव विकल्पो, में कर्युं, में कराव्युं, अने में करतानी अनुमोदना करी ए प्रमाणे भूतकाळनी अपेक्षाथी त्रण करणथी त्रण विकल्पो. हुं करुं छुं, करावुं छुं, करताने अनुमोदुं छुं. ए प्रमाणे वर्तमानकालनी अपेक्षाना करण वडे त्रण विकल्पो, हुं करीश, करावीश, करतानुं अनुमोदन करीश ए प्रमाणे भविष्यकालना करण वडे त्रण विकल्पो. आ नव भांगा मन, वचन, काया वडे चिंतवतां ra7 विकल्पो थाय छे. आटली ज क्रियाओ लोकमां कर्मबंधना कारणभूत छे. बीजी नहीं, अने आटली ज जाणवा योग्य छे. ए प्रमाणे यौवन अवस्थामां ईन्द्रियोने वश थवाथी विषयोथी उन्मत्त थयेलुं मन ते ते अकार्यना अनुष्ठानमां तत्पर. आ देहादिनी अनुकूलता माटे में आ कर्युं अथवा अकार्य आदिमां बीजाने प्रवर्ताव्या. (प्रवृत्ति करावी.) अथवा प्रवृत्ति करनारनी अनुमोदना करी ते ज हुं छुं. आदि अनुभव वडे त्रणे कालस्पर्शी देहादिथी भिन्न आत्मानी भूत, भविष्य, वर्तमानकालनी एक परिणतिस्वरूप अस्तित्व जाणी शकाय छे. क्रियाना परिणामथी आत्माने, कथंचि परिणामरूप स्वीकारेल होवाथी, आवा प्रकारना आत्मानुं अस्तित्व एकांत क्षणिक, अने नित्य माननाराओने संभवित नथी. प्रमाण वडे ज सिद्ध थाय छे. तेथी एकांत क्षणिकादि स्वरूप आत्माने माननाराओनी वात "आकाश पुष्प' जेवी ज छे तेथी तेओ नथी आत्मवादी, नथी कर्मवादी के नथी क्रियावादी ए प्रमाणे भाव che. llo. Page #155 -------------------------------------------------------------------------- ________________ आचारांगसूत्र ननु परिज्ञा हि द्विविधा ज्ञप्रत्याख्यानपरिज्ञाभेदात्, तत्रैतावता ग्रन्थेन ज्ञपरिज्ञयाऽऽत्मनो बन्धस्य चास्तित्वमेतावद्भिरेव क्रियाविशेषैर्ज्ञातं भवति ज्ञात्वा च तत्र विधेयं किमित्यत्राहएतत्प्रत्याख्याता मुनिः ॥ 10 ॥ एतदिति, ज्ञपरिज्ञया विज्ञातानां क्रियाविशेषाणां संसारपरिभ्रमणनिदानानां कर्मबन्धकानां प्रत्याख्यानपरिज्ञया यः प्रत्याख्याता स मुनिः मन्यते मनुते वा जगतस्त्रिकालावस्थामिति मुनिः, ज्ञानावरणीयादिकर्मोपादानहेतुक्रियाविशेषाणां परिज्ञानपूर्वं प्रत्याख्यानेन दिगादिभ्रमणान्मोक्षः, अपरिज्ञातात्मादिस्वरूपा हि जीवा दिगादिषु नानाविधयोनिषु पुनः पुनः परिधावंति सरूपविरूपस्पर्शादीन् विपाकेन संवेदयन्ति जीवोपमर्दादौ प्रवर्त्तन्ते येनाष्टविधकर्मबन्धो भवतीति भाव:, अनेन प्रघट्टकेन ज्ञानक्रिये मोक्षाङ्गभूते उक्ते, ताभ्यां विना मोक्षासम्भवादिति 11 80 11 149 परिज्ञा, शरिज्ञा अने प्रत्याख्यान परिक्षाना भेदथी बे प्रकारे छे. तेमां अहीं सुधीना ग्रंथथी ज्ञपरिक्षा वडे आत्मानो बंध अने अस्तित्व, आटला ज प्रकारनी क्रियाओ वडे जणाव्युं छे. हवे ते जाणीने तेमां शुं करवुं ? ते जणावतां कहे छे. सूत्रार्थ :- आनुं पच्चक्खाण करनार होय ते मुनि छे. भावार्थ :-ज्ञरिज्ञा वडे जाणेली संसार परिभ्रमणना कारणरूप, कर्मबंधना हेतुरूप क्रियाओने प्रत्याख्यान परिज्ञाथी जे पच्चक्खाण kare che te muni che. अथवा जे जगतनी त्रणे कालनी अवस्थाने माने छे. (जाणे छे.) ते मुनि छे. ज्ञानावरणीय आदि कर्मबंधना कारणरूप क्रियानी जाणकारीपूर्वक पच्चक्खाण करवाथी दिशा-विदिशाना भ्रमणथी आत्मानी मुक्ति थाय छे. जेणे आत्मानुं स्वरूप जाण्युं नथी तेवा जीवो दिशा वि.मां अनेक प्रकारनी योनिमां वारंवार पडे छे. (परिभ्रमण करे छे.) सारा अने खराब स्पर्श आदिना विपाक वडे सहन करे छे. जीवहिंसा आदिमां प्रवृत्ति करे छे. जेथी आठे प्रकारना कर्मबंध थाय che. (kare che.) A सूत्र वडे (प्रघट्ट वडे.) ज्ञान अने क्रिया मोक्षना कारणरूप जणाव्या छे. कारण के तेना विना मोक्षनो असंभव होवाथी से प्रभाओ. ॥ 10 ॥ नन्वपरिज्ञातकर्मणो मुनित्वाभावादविरतत्वं पृथिव्यादिसंज्ञापरिवर्त्तनशीलत्वमुक्तं तत्र के पृथिव्यादयो जीवाः किं वा तत्र प्रमाणमित्यत्राह निक्षेपप्ररूपणालक्षणपरिमाणोपभोगशस्त्रवेदनावधनिवृत्तिभिर्विचार्या पृथिवी । 11 / निक्षेपेति, निक्षिप्यते शास्त्रमध्ययनोद्देशादिकञ्च नामस्थापनाद्रव्यादिभेदैर्व्यवस्थाप्यतेऽनेनास्मिन्नस्माद्वेति निक्षेपः, प्रकर्षेण प्रभेदादिकथनतो रूपणा स्वरूपवर्णना प्ररूपणा, लक्ष्यते Page #156 -------------------------------------------------------------------------- ________________ 150 सूत्रार्थमुक्तावलिः तदन्यव्यावृत्त्याऽवधार्यते वस्त्वनेनेति लक्षणम्, परिमाणमियत्तावर्णनम्, उपेत्य-अधिकमुपयुज्यमानतया भुज्यत इत्युपभोगः, शस्यते हिंस्यतेऽनेन प्राणिन इति शस्त्रं जीवोपघातकारि खड्गादिकम्, वेदनं वेदना, स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेन चोदयभावमुपनीतस्यानुभवनम् । वधो हननं शिरश्छेदादीषिसमुद्भूता पीडा, निवृत्तिरारम्भनिवर्त्तनम्, एभिः पृथिवी विचार्यत इत्यर्थः, तथाहि निक्षेपस्तावन्नामस्थापनयोः प्रसिद्धत्वाद्रव्यपृथिवीं आगमनोआगमभेदतो विचार्या, आगमतो ज्ञाताऽनुपयुक्तः, पृथिवीपदार्थज्ञस्य जीवापेतं शरीरं नोआगमतो द्रव्यपृथिवी, तथा भाविपृथिवीपदार्थज्ञत्वेन भव्यो बालादिः, उभयव्यतिरिक्तश्च द्रव्यपृथिवीजीव एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, भावपृथिवीजीवस्तु य उदीर्ण पृथिवीनामादिकर्म वेदयति सः । प्ररूपणा-सूक्ष्मबादररूपेण पृथिवीजीवा द्विविधाः सूक्ष्मबादरनामकर्मोदयासादितस्वरूपा न त्वापेक्षिका बदरामलकयोरिव । समुद्गकपर्याप्तप्रक्षिप्तगन्धावयववत् सकललोकव्यापिनः सूक्ष्माः, प्रतिनियतदेशचारिणो बादराः श्लक्ष्णखरभेदेन द्विभेदाः चूर्णितलोष्टकल्पमृदुपृथिव्यात्मका जीवा उपचारात् श्लक्ष्णा तत्कायिका वा श्लक्ष्णपृथिवीकायिकाः, ते च कृष्णनीललोहितहारिद्रशुक्लमृत्तिकारूपाः पञ्चविधाः वर्णभेदाश्रयेण, देशविशेषे पाण्डुमत्तिकेति प्रसिद्धा या धूलीरूपा पृथिवी तदात्मकाः पङ्कापरपर्यायपनकमृत्तिकात्मकाश्च जीवा इति सप्तविधा अपि, काठिन्यविशेषमापन्ना पृथिवी खरा तदात्मकास्तत्कायिका वा जीवाः खरबादरपृथिवीकायिकाः, ते च शुद्धशर्करावालुकोपलशिलालवणादिभेदेन षट्त्रिंशद्भेदाः, सप्तयोनिलक्षणप्रमाणा पृथिवी भावनीया । लक्षणम्-उपयोगादीन्येतेषां लक्षणानि, तत्रोपयोगो ज्ञानदर्शनरूपोऽव्यक्तोपयोगशक्तिरूपः, स्त्यानयुदयात् । योगः औदारिकतन्मिश्रकार्मणात्मकः कायलक्षण एक एव न मनोवचोरूपौ । अनभिलक्ष्याध्यवसाय:, अष्टविधकर्मोदयभाक्त्वं तद्वन्धभाक्त्वं कृष्णनीलकापोततेजोलेश्यानुगतत्वं दशविधसंज्ञावत्त्वं सूक्ष्मोच्छ्वासनिःश्वासानुगतत्वं सूक्ष्यकषायवत्त्वञ्च, एवंविधलक्षणैः पृथिव्याः सचित्तत्वं मनुष्यादिवत् । न चोपयोगादीनां पृथिवीकायेषु व्यक्ततयाऽप्रतीतेरुक्तलक्षणान्यसिद्धानि न साध्यसाधनसमर्थानीति वाच्यम्, चेतनाचिह्नस्य समानजातीयाश्मलतोद्भेदादेरुपलम्भतस्तत्राव्यक्तचेतनायाः सद्भावात्, मदिरातिपानमत्तस्य श्वासोच्छ्वासादिचेतनाचिह्नेनाव्यक्तचेतनासद्भाववत् । परिमाणम्-पृथिवीकायिका बादरपर्याप्ता बादरापर्याप्ताः, सूक्ष्मपर्याप्तास्सूक्ष्मापर्याप्ताश्चेति चतुर्विधाः, तत्र बादरपर्याप्तास्संवर्तितलोकप्रतरासंख्येयभागवर्तिप्रदेशराशिप्रमाणाः, शेषास्त्रयोऽपि प्रत्येकमसंख्येयलोकाकाशप्रदेशराशि प्रमाणा भवन्ति, ततो बादरापर्याप्ता Page #157 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 151 असंख्येयगुणाः, सूक्ष्मपर्याप्तास्ततोऽसंख्येयगुणाः ततः सूक्ष्मापर्याप्ता असंख्येयगुणाः । उपभोग:चंक्रमणोर्ध्वस्थाननिषीदनत्वग्वर्तनकृतकपुत्रककरणोच्चारणप्रश्रवणोपकरणनिक्षेपालेपनप्रहरणभूषणक्रयविक्रयकृषीकरणभण्डकघट्टनादिषूपभोगविधिर्मनुष्यादीनां पृथिवीकायेन भवति । कारणैरेभिर्विमूढचेतसो निजसुखमन्वेषयन्तः परदुःखान्यजानानाः पृथिवीजीवान् हिंसन्ति । शस्त्रम्-तद्धि द्रव्यभावभेदतो द्विविधम्, द्रव्यशस्त्रमपि द्विविधम्, समासविभागभेदात्, हलकुलिकविषकुद्दालादिकं समासतो द्रव्यशस्त्रम् । स्वपरकायोभयभेदेन विभागद्रव्यशस्त्रं त्रिविधम्, पृथिव्याः पृथिव्येव स्वकायशस्त्रम्, उदकादि परकायशस्त्रम्, भूदकं मिलितञ्चोभयशस्त्रम् । भावशस्त्रन्तु दुष्प्रयुक्तमनोवाक्कायाः, अङ्गप्रत्यङ्गेषु पादादिकेषु छेदनभेदनादिना यथा नरस्य वेदना, भवन्ति तदनुरूपा वेदनाः पृथिवीकायिकानामपीति वेदना । वधश्च प्रकारान्तरेणापि निर्लेपनिर्गन्धत्वादिकरणसम्भवेन ये स्वात्मानमनगारवादिनः कुतीर्थिका यतिवेषधारिणो गुदापाणिपादप्रक्षालनार्थं पृथिवीजन्तुविपत्तिमहर्निशं कुर्वन्ति न ते निरवद्यानुष्ठानरूपेष्वनगारगुणेषु प्रवर्त्तन्ते ते गृहस्थतुल्या एव, कलुषितहृदयत्वेन सदोषत्वेऽपि निर्दोषताभिमानात्, वधोऽयं कृतकारितानुमतिभिर्भवति, तद्व्यापादने चान्यानप्यप्कायप्रभृतीन् व्यापादयति, उदुम्बरवटफलभक्षणप्रवृत्तस्य तदन्तर्गतत्रसजन्तुभक्षणवत् । निवृत्तिस्तुपृथिवीजीवान् तद्वधं बन्धञ्च विज्ञाय ये यावज्जीवं कृतकारितानुमतिभिः पृथिवीसमारम्भात् व्युपरमन्ति तेषामनगाराणां भवतीति ॥ 11 ॥ अपरिज्ञात कर्मवाळा मुनिपणानो अभाव, अविरतिपणुं-पृथ्वी आदिसंज्ञा परिवर्तनशीलपणुं कहेवायुं छे त्यां पृथ्वी आदि जीवो क्या? अथवा तेनुं प्रमाण शुं? ए प्रमाणे कहे छे. सूत्रार्थ :- निक्षेप, pra359, सक्ष, परिभा, 64भोग, शस्त्र, वेहना, 15, निवृत्ति माह (dvA2) 43 पृथ्वीनु अस्तित्व विया2j . भावार्थ :- (1) निक्षे5 - शाख, अध्ययन, 76 नाम-स्थापना-द्रव्य माहि मे 43, जेना वडे, जेमां के जेनाथी निक्षेप = व्यवस्थित कराय ते निक्षेप. (2) प्ररूपणा - अनेक पेटाभेद जणाववा द्वारा प्रकर्षथी स्वरूपनुं वर्णन करवुं ते. (3) लक्षण - पदार्थने तेनाथी अन्य पदार्थथी हो पावो ते लक्षा. (4) परिभाए- निश्चित संध्यान पनि ते परिभास. (5) उपभोग - अनेक वखत भोग्य वस्तु तरीके उपयोगमां लई शकाय ते उपभोग. (6) शस्त्र - जेना द्वारा प्रामोनी डिंसा थाय ते 5u. (7) वेहन - वेज् - 4 धोनी स्थिति क्स्सी। 25 छ. ते उदयमां आवेल कर्मनी उदीरणा करीने उदय द्वारा अनुभव करवो ते. (8) वध - मस्तक वि.ना cha6 थवाथी उत्पन्न थयेटी pI31. () निवृत्ति - माम सभा मनो त्या ते. मा निक्षेप वि. Page #158 -------------------------------------------------------------------------- ________________ 152 सूत्रार्थमुक्तावलिः नवद्वार वडे पृथ्वी जीवनी विचारणा थाय छे. पृथ्वी शब्दनो निक्षेप आ प्रमाणे छे. नाम-स्थापना स्पष्ट ज छे. द्रव्य पृथ्वी आगमथी अने नोआगमथी विचारवा. आगमथी पृथ्वी शब्दनो ज्ञाता ते समये अनुपयुक्त होय. नोआगमथी पृथ्वी पदार्थने जाणनारानुं जीवरहित जे शरीर ते द्रव्य पृथ्वी छे. तेमज भविष्यमां पृथ्वी पदार्थने जाणनार बाल आदि ते भव्य शरीररूप द्रव्य पृथ्वी अने उभय व्यतिरिक्त जे पृथ्वीकायना जीवे आवता भवनुं आयुष्य बांध्युं छे तेवो नामगोत्रने अभिमुख थयेलो, भाव पृथ्वी जीव ते उदयमां आवेला पृथ्वीकाय नामकर्म आदिने भोगवे ते. प्ररूपणा द्वार - सूक्ष्म अने बादररूपे पृथ्वीना जीवो बे प्रकारे. सूक्ष्म बादर नामकर्मना उदयने आश्रयीने पृथ्वीकायना भेदो छे. बोर-आमळानी जेम अपेक्षित नथी. (बोरनी अपेक्षाए आमळुं मोटुं छे. अने आंबळानी अपेक्षाए बोर नानुं छे. आ रीते सू.बा.नो व्यवहार नथी. सूक्ष्म पृथ्वीकायना जीवो डब्बामां संपूर्ण रीते ठसोठस) भरेला सुगंधी द्रव्यनी जेम संपूर्ण लोकमां व्यापीने रहेला छे. बादरकायना जीवो अमुक ज स्थाने व्यापीने रहेला ग्लक्ष्य अने खर ए बे भेदे छे. दळेला लोट सरखा कोमळ पृथ्वीकायना जीवो उपचारथी श्लेष्ण कहेवाय छे. अथवा तेना जेवुं (ते लोट) जे पृथ्वीकायनुं शरीर ते ग्ल@ पृथ्वीकाय कहेवाय छे. अने वर्णना भेदथी ते (श्लष्ण) पृथ्वीकायना जीवो काळो, नीलो, लाल, पीळो अने सफेद एम पांच प्रकारनो छे. अमुक स्थानमां "पादुकृत्तिवा" एवा नामथी प्रसिद्ध जे धूळस्वरूपे छे. अने कादवना बीजा नामरूप "पूनमृत्ति' नामनी जे माटी छे तेना जीवो. ema be bheda गणतां सात प्रकारनी पण श्लष्ण पृथ्वी थाय छे. विशेष कठिनरूपने पामेली जे पृथ्वी ते खर पृथ्वी कहेवाय छे. अथवा तो ते खर पृथ्वीकायनुं जे शरीर ते खरबादर पृथ्वीकाय कहेवाय छे. अने ते शुद्ध कांकरा, रेती, पथ्थर, शिला, mIThuM vi. bheda वडे 36 प्रकारे छे. सात लाख योनि प्रमाण पृथ्वीने विचारवी. लक्षण द्वार - पृथ्वीकाय आदि जीवोनुं "उपयोग' ते लक्षण छे. (ओळखाण छे.) थीणद्धि निद्रानो उदय होवाथी अव्यक्त शक्तिरूप ज्ञान अने दर्शननो उपयोग होय छे. औदारिक अने (तेने मिश्रकाश्मण स्वरूप) औदारिक मिश्र काययोग होय छे. कायस्वरूप एक ज छे. मनवचनस्वरूप योग नथी होतो. कारण के तेओनो अध्यवसाय नहीं जाणी शकातो होवाथी (स्पष्ट नहि होवाथी.) आठ कर्मनो उदय होवाथी, तेनो बंध थवाथी, कृष्ण, नील, कापोत, तेजोलेश्या होवाथी, दश प्रकारनी संज्ञा होवाथी, सूक्ष्म उच्छवास, निश्वास (श्वासोश्वास)नी क्रिया होवाथी, अने सूक्ष्म कषाय होवाथी, आवा प्रकारना लक्षणो वडे पृथ्वीनुं मनुष्यादिनी जेम सचित्तपणुं छे. (अस्तित्व छे.) शंका - पृथ्वीकायमां उपयोगादिना लक्षणो सिद्ध नहीं थाय. कारण के जे लक्षणो बताव्या छे ते प्रगटरूपे सिद्ध नथी थतां. (साध्य-साधनथी समर्थन (स्पष्टता) नथी एम न कहेवुं.) Page #159 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 153 = समाधान - जेम अत्यंत मदिरा पीधेला मनुष्यना श्वासोच्छ्वास आदि चेतनाना चिह्न वडे अव्यक्त चेतनाना सद्भावनी (जेम) जणाय छे. (अर्थात् बेभान थाय छे त्यारे श्वासोच्छ्वासादि क्रिया पण मंद अथवा तो अव्यक्तरूपे जणाय छे. छतां तेमां चेतना जीवनुं अस्तित्व सिद्ध थाय छे तेम) वळी एकसरखा पथ्थर तेनाथी उत्पन्न थयेल (वेलडी)वि.नी प्राप्ति थाय छे तेमां अव्यक्तरूपे चेतनानो सद्भाव छे. (अर्थात् एक वेलडीमांथी बीजा पर्णादिनी उत्पत्ति थाय छे.) अन्यथा पथ्थर, वेलडी वि.नी वृद्धि संभवित नथी. परिमाण द्वार - पृथ्वीकाय जीवो सूक्ष्म पर्याप्ता, सूक्ष्म अपर्याप्ता, बादर पर्याप्ता, बादर अपर्याप्ता एम चार प्रकारे छे. त्यां बादर पर्याप्ता पृथ्वी जीवो संवर्तित लोकना जे प्रतर छे तेना असंख्येय भागमां रहेला जे प्रदेश तेनी संख्या प्रमाण छे. अने बाकीना त्रण दरेक असंख्येय लोकाकाशप्रदेशनी राशि (समूह) प्रमाण छे. तेनाथी बादर पर्याप्ता असंख्येय गुणा, तेनाथी सूक्ष्म पर्याप्ता असंख्येय गुणा, तेनाथी सूक्ष्म पर्याप्ता असंख्येय गुणा छे. उपभोग द्वार - जवुं (चालवुं), ऊंचे स्थान बेसवुं, शरीरने विलेपन करवुं (शणगारवुं) पुत्र प्राप्ति वडीनीति, लघुनीति, कोईपण चीजवस्तु (उपकरण) मूकवी. लेप करवो, कपडां, आभूषण वि.नी लेवड-देवड करवी, खेती करवी, वासण बनाववा वि.मां जे मनुष्य आदिना उपभोगरूप छे ते पृथ्वीकाय वडे थाय छे. तेथी पोताना सुखने शोधतां (जोतां) बीजाना दु:खोने नहीं जाणता मूढ जीवो आ कारणो वडे पृथ्वीकायजीवोनी हिंसा करे छे. शस्त्र द्वार - शस्त्र-द्रव्य अने भावथी ema be prakAre che. dravya zastra paNa be प्रकारे छे. (1) समास अने (2) विभागना भेदथी. हळ, धूमाडा जेवा कांतिवाळा नागनुं झेर, कोदाळी वि. समासथी द्रव्य शस्त्र छे. (1) स्वकायशस्त्र (2) परकायशस्त्र (3) उभयकाय शस्त्रना विभागथी द्रव्यशस्त्र त्रण प्रकारे छे. पृथ्वीकायनुं पृथ्वी ए ज स्वकाय शस्र (1) पाणी (उदक) ए पृथ्वीकाय माटे परकायशस्त्र (2) अने पृथ्वी अने पाणी बंने मळीने पृथ्वी माटे उभयकायशस्त्र छे. तेमज मन-वचन-कायानो दुरुपयोग ते भावशस्र छे. वेदना द्वार - अंग, उपांग, पग आदिमां छेदन-भेदन वडे जेम मनुष्यने वेदना थाय छे. तेवी ज वेदना (छेदन-भेदनथी) पृथ्वीकाय आदिने पण थाय छे ते वेदना द्वार. वधु द्वार - वधु तेने बीजा प्रकार वडे पण निर्लेप अने निर्गन्धपणादिना कारणनो संभव होवाथी जे पोताना आत्माने अणगार कहेनारा, कुतीर्थिक यतिवेषधारण करनारा गुदा, हाथ, पगने धोवाने माटे पृथ्वीकाय जीवोने हंमेशां दुःखी करे छे ते निरवघ अनुष्ठानरूप अणगारना गुणोमां प्रवर्तता नथी ते गृहस्थ समान ज छे. कारण के कलुषित हृदयपणावडे सदोषपणुं होवा छतां निर्दोषतानो गर्व होवाथी. आ वध करवुं, कराववुं अने अनुमोदवुं नी बुद्धि वडे थाय छे तेनी हिंसा करवाथी बीजा पण अपकाय वि.नी हिंसा करे छे. उदुम्बर, वडना फळने खानार तेनी अंदर रहेल त्रस जीवोनुं पण भक्षण करे तेनी जेम. Page #160 -------------------------------------------------------------------------- ________________ 154 सूत्रार्थमुक्तावलिः निवृत्ति द्वार - पृथ्वीकाय आदि जीवोने तेना वध अने बंधनने जाणीने जे मावजजीव करवा, कराववा, अनुमोदवारूप पृथ्वीकायना समारंभथी पाछा फरेला छे तेओने (अणगारोने) साधुओने निवृत्ति द्वार थाय छे. / / 11 / / एतदेव परिज्ञयोपसंहरतिपृथिवीकायसमारम्भणं कर्मबन्धाय तद्विरतो मुनिः ॥ 12 ॥ पृथिवीकायेति, कृतकारितानुमतिभिर्यः पूर्वव्यावर्णितशस्त्रविशेषैनिजपरिपेलवजीवितादिरक्षणार्थं पृथिवीकायसमारम्भणमपरानेकप्राणिसमारम्भणाविनाभाविनं योगइविदधाति सोऽष्टविधकर्मबन्धको भवति, कर्मबन्धायेति सामान्येनोक्तेः पृथिवीकायसमारम्भोऽष्टविधस्यापि कर्मणो बन्धस्य निमित्तमिति सूचितम् । ननु ये न पश्यन्ति शृण्वन्ति जिघ्रन्ति गच्छन्ति च ते कथं वेदनामनुभवन्तीति ज्ञातव्यम्, मैवम्, यथाहि कश्चिज्जात्यन्धो बधिरो मूकः कुष्ठी प गुरनभिनिर्वृत्तपाण्याद्यवयवविभागो मृगापुत्रवत् पूर्वकृताशुभकर्मोदयाद्धिताहितप्राप्तिपरिहारविमुखोऽतिकरुणां दशामुपगतस्तमेवंविधमन्धादिगुणोपेतं कश्चित्कुन्ताग्रेण भिंद्यात् छिन्द्यात् स च भिद्यमानाद्यवस्थां न पश्यति न शृणोति मूकत्वान्नोच्चै रारटीति किमेतावता तस्य वेदनाभावो जीवाभावो वा शक्यो विज्ञातुमेवं पृथिवी जीवा अपि, तस्मादस्ति तेषां वेदना एवञ्च पृथिवीकायसमारम्भणं बन्धहेतुरेवेति ज्ञात्वा प्रत्याख्यानपरिज्ञया ततो निवृत्तो यः स एव मुनिः, उभयविधपरिज्ञाशालित्वात्, निःशङ्कमनगारगुणपालनाच्च ॥ 12 ॥ आ ज वस्तुनो परिज्ञा वडे उपसंहार करे छे. सूत्रार्थ - पृथ्वीकाय जीवोनो समारंभ करवो ते कर्मबन्ध माटे थाय छे तेनाथी साधु अटकेलो छे. भावार्थ - करवुं, कराववुं, अनुमोदवुं वि. वडे पूर्वे जे जणावेल छे ते शस्त्रादिथी विरत एवा जीवितादिथी रक्षण करवा माटे अनेक बीजा पण जीवोना आरंभ-समारंभ विना अशक्य एवा पृथ्वीजयना समारंभने यो (भन-वयन-51या ) 4 42 छे. ते 16 152n। भने पांथे छे. (मूल सूत्रमां) कर्मबंध माटे एम जे सामान्य निर्देश छे ते मात्र पृथ्वीकायना समारंभ आठ कर्मना बंधनुं nimitta che ema jaNAvyuM che. शंका - पृथ्वीकायना जीवो जे जोतां नथी, सांभळता नथी, सुंघी शकता नथी, चाली शकता नथी तेओ वेदनानो अनुभव करे छे ए प्रमाणे जणाव्युं ते आ प्रमा) वी ते 72 ॥ 3 ? समाधान - 4 o4न्मां5, 52, मूंग, ओढी, 5इनो, 14 वि. शरीरना अवयवो जेने नथी. एवा प्राणी पण मृगापुत्रनी जेम पूर्वकृत अशुभ कर्मना उदयथी, हित-अहित (प्राप्तिना त्यागथी विमुख) पण नहीं जाणतो. अतिकरूणदशाने पामेल पण कोई तेने तलवारथी भेदे अथवा छेदे तो ते भेदानी अवस्था che. te joto nathI, sAMbhaLato Page #161 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 155 नथी, मूंगो होवाथी रडतो नथी. बूमाबूम करतो नथी.) एटला मात्रथी शुं ते जीवने वेदनानो अथवा तो जीव अभाव जाणवानुं शक्य नथी ? ए प्रमाणे पृथ्वी जीवो पण, (तेओमां पण वेदनानो अनुभव छे.) ए प्रमाणे पृथ्वीकायनो समारंभ कर्मबंधनो हेतु छे ज. आवुं जाणीने प्रत्याख्यान परिज्ञा वडे तेनाथी अटके che (pAcho phare che, te ja muni che. (जाणवा अने पालनरूप) बंने परिज्ञावाळो होवाथी अने निशंकपणे साधुयोग्य गुणोने पाळतो होवाथी. (ते ज मुनि छे.) ॥12॥ अथ यथावसरमप्कायस्य निरुपणमारचयतिप्ररूपणालक्षणपरिमाणोपभोगशस्त्रैरप्कायस्य विशेषः ॥ 13 ॥ प्ररुपणेति, विशेष इति, पृथिवीकायजीवस्वरूपाधिगमनिमित्तद्वारनवकाविशेषेऽपि केचिद्विशेषा एभिरस्य सन्तीति भावः, तथाहि प्ररूपणा तावत्-अप्कायजीवास्सूक्ष्मबादररूपेण द्विविधाः, सूक्ष्माः सर्वलोकव्यापिनः । बादराः पञ्चविधाः शुद्धोदकावश्यायहिममहिकाहरतनुभेदात्, तडागसमुद्रनदीप्रभृतिगतमवश्यायरहितं शुद्धोदकम्, रजन्यां यः स्नेहः पतति सोऽवश्यायः, शिशिरसमये शीतपुद्गलसम्पर्कात् कठिनीभूतं जलं हिमम्, गर्भमासादिषु सायं प्रातर्वा धूमिकापातो महिका, वर्षाशरत्कालयोर्हरिताङ्करमस्तकस्थितो जलबिन्दुभूमिस्नेहसंपर्कोद्भूतो हरतनुरिति । एते बादराकायाः पर्याप्तापर्याप्तभेदेन द्विविधाः, वर्णगन्धादीनसम्प्राप्ता अपर्याप्ताः, पर्याप्तास्तु वर्णगन्धस्पर्शादेशैः सहस्राग्रशो भिद्यन्ते, ततश्च संख्येयानि योनिप्रमुखाणि शतसहस्राणि भेदानां भवन्ति, संवृतयोनयश्चैते, सा च योनिः सचित्ताचित्तमिश्रभेदात्रिधा, पुनश्च शीतोष्णोभयभेदान्त्रिविधा एवं गण्यमाना योनीनां सप्तलक्षा भवन्ति । परिमाणम्-पृथिवीवत् परन्तु बादरपृथिवीकायपर्याप्तकेभ्यो बादराप्कायपर्याप्तका असंख्येयगुणाः, बादरपृथिवीकायापर्याप्तकेभ्यो बादराप्कायापर्याप्तका असंख्येयगुणाः, सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माप्कायापर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायपर्याप्तकेभ्य: सूक्ष्माप्कायपर्याप्तका विशेषाधिका इति विशेषः । लक्षणम्-ननु नाप्कायो जीवस्तल्लक्षणायोगात् प्रश्रवणादिवत्, मैवम्, सचेतना आपः, शस्त्रानुपहतत्वे सति द्रवत्वात्, प्रश्रवणादौ व्यभिचारवारणाय सत्यन्तम्, हस्तिशरीरोपादानभूतकललवत्, अनुपहतद्रवत्वादण्डकमध्यस्थितकललवदित्यनुमानेन तल्लक्षणायोगादिति हेतोरसिद्धः, तथाऽऽपो जीवशरीराणि, छेद्यत्वभेद्यत्वादिभ्यः, सास्नाविषाणादिसंघातवदित्येवमपां शरीरत्वे सिद्धे सचेतना हिमादयः क्वचिदप्कायत्वात् इतरोदकवत्, सचेतना आपः क्वचित् खातभूमिस्वाभाविकसम्भवात्, Page #162 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः दर्दुरवदित्येवंविधलक्षणयोगित्वादप्काया भवन्ति जीवाः । उपभोगः स्नानपानधावनभक्तकरणसेकयानपात्रोडुपगमनागमनादिः, एतदुपभोगेच्छया जीवा अप्कायवधे प्रवर्त्तन्ते करणत्रयैः । शस्त्रमपि कोशादिना उत्सेचनगालनधावनादिकं समासतो द्रव्यशस्त्रम्, विभागतो द्रव्यशस्त्रं स्वकायशस्त्रलक्षणं नादेयं जलं तडागस्य, परकायशस्त्रं मृत्तिकास्नेहक्षारादि, उभयशस्त्रन्तु उदकमिश्रितमृत्तिकाऽम्भसः, भावशस्त्रञ्चासंयमः प्रमत्तस्य दुष्प्रणिहितमनोवाक्कायलक्षणः ॥ 13 ॥ हवे प्रसंगवशात् अकायनुं निरूपण करे छे. सूत्रार्थ :- प्ररूपणा, लक्षण, परिमाण, उपभोग, शस्त्रो वडे अकायनुं विशेष जणावे छे. (निरूपण करे छे.) 156 भावार्थ :- प्ररूपणा वि. पृथ्वीकाय करतां अकायनी विशेषता छे. पृथ्वीकाय जीवना स्वरूपनी विचारणामां जणावेल नव द्वार सिवाय पण (होते छते) अकाय जीवोना आ बीजा भेद छे. ते आ प्रमाणे. प्ररूपणा द्वार - त्यां सूक्ष्म-बादर ema be bhede अकायना जीवो छे. सूक्ष्म अकाय सर्वलोक व्यापी छे. (14 राजलोकमां व्यापीने रहेल छे.) बादर अकाय जीवो पांच प्रकारे छे. (1) शुद्ध पाणी (2) अवश्याय (3) हिम (4) महिका (5) हरतनुना भेदथी. (1) तळाव, समुद्र, नदी विगेरेनुं जे अवश्याय रहित पाणी ते शुद्ध उदक कहेवाय छे. (2) रात्रिमां जे स्निग्ध पाणी जेवुं पडे छे ते अवश्याय कहेवाय छे. (3) शीयाळामां (शिशिरऋतु) ठंडा पुद्गलोना संपर्कथी थयेलुं जे कठण पाणी ते हिम कहेवाय छे. (4) अमुक वखत प्रातःकाले अथवा संध्याकाले धूम्मस जेवुं जे पडे ते महिका कहेवाय छे. (5) वर्षाऋतु अने शरदऋतुमां लीली वनस्पति उपर रहेलुं पाणीनुं टीपुं अने स्नेहाळ (स्निग्ध) भूमिना संपर्कथी उत्पन्न थतुं पाणीनुं टीपुं ते हरतनु कहेवाय छे. ए प्रमाणे... आ बादर अकाय जीवो पर्याप्ता अने अपर्याप्ता ema be bhede che. je जीवोने वर्ण-गंध वि. प्राप्त थयेलुं नथी ते अपर्याप्ता अने पर्याप्ता जीवोना वर्ण-गंध आदि हजारो भांगाओथी भेद पडे छे. (युक्त छे.) अने तेथी संख्याती योनि प्रमाण (होवाथी.) लाखो भेदो थाय छे. आ संवृत्त योनिवाळा छे. अने ते योनि (संवृत्तयोनि) सचित्त-अचित्त-मिश्रना भेदथी त्रण प्रकारनी छे. वळी (तेमज) शीत-उष्ण-उभयना भेदथी त्रण प्रकारे छे ए प्रमाणे गणता योनिनी (संख्या) सात लाख थाय छे. (अकायनी सात लाख योनि थाय छे.) परिमाण द्वार - पृथ्वीकायनी जेम, परंतु बादर पृथ्वीकाय पर्याप्ताथी बादर अकाय पर्याप्ता जीवो असंख्यात गुणा छे, बादर पृथ्वीकाय अपर्याप्ता जीवोथी बादर अकाय अपर्याप्ता जीवो असंख्यात गुणा छे. सूक्ष्म पृथ्वीकाय अपर्याप्ताथी सूक्ष्म अकाय अपर्याप्ता जीवो विशेषाधिक छे, सूक्ष्म पृथ्वीकाय पर्याप्ता जीवोथी सूक्ष्म अकाय पर्याप्ता जीवो विशेषाधिक छे एटलुं विशेष che. Page #163 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 157 लक्षण द्वार - शंका : अकायना जीवोमां झरणा वि.नी जेम अस्काय जीवोनुं लक्षणनो अयोग होवाथी (घटतुं न होवाथी.) जीवरूप नथी ! समाधान H एवुं नथी, अकाय जीवो सचेतन छे. शस्त्र वि.नो घात नहीं होते छते द्रवत्वयुक्त होवाथी... झरणा वि.मां अति व्याप्ति दूर करवा 'शस्रानुपहतत्व' पद छे. हाथीना शरीरमां कारणभूत (शुक्र अने रूधिरनुं मिश्रण) कललनी जेम, शस्त्र आदिथी नहीं हणायेलुं द्रवपणाथी, ईंडामां रहेल कललनी जेम ए प्रमाणेना अनुमानथी तेना लक्षणनो अयोग थवाथी (e प्रमाणे) द्रवत्वात् हेतुनुं असिद्धत्व छे. तेमज छेदन-भेदन आदिथी पाणीनुं शरीर सजीव छे. गायना शरीरनी जेम सास्ना, शिंगडा वि.नो समूह छे तेम अकायना जीवोनुं शरीरपणुं शुद्ध पाणीनी जेम, हिम आदि सचेतन सिद्ध छे. अकाय होवाथी. क्यारेक सचेतन पाणी भूमि खोदवाथी स्वाभाविक रीते नीकळे छे माटे. (अकाय सचेतन छे.) जेम देडको. देडकाना (मंडुक)ना चूर्णमांथी देडका उत्पन्न थाय छे. तेम खोदवा वि.थी जमीनमांथी पण अकाय जीवो प्राप्त थाय छे. (नीकळे छे.) उपभोग द्वार - स्नान, पान, दोडवुं (पाणीमां) रसोई करवी, पाणी सिंचवुं. नानी होडी द्वारा पाणीमां जवुं-आववुं आदि रूप क्रिया ते पाणीनो उपभोग (वपराश) छे. आ सर्व उपभोगनी ईच्छाथी जीवो त्रण करण वडे (मन-वचन-काया वडे) अकायना वधमां प्रवर्ते छे. शस्त्र द्वार - तलवार आदि वडे उंचे लाववुं, गाळवुं, दोडवुं वि.रूप द्रव्यशस्त्र समासथी छे. विभागथी द्रव्यशस्त्र स्वकायशस्त्रना लक्षणरूप तळाव नदी संबंधी पाणी. (नदीनुं पाणी तळावना पाणी माटे स्वकायशस्त्र रूप) छे. माटी, चीकाश, खार वि. परकायशस्त्र छे. पाणीमां मिश्र थयेली माटीवाळुं पाणी ते उभयकाय शस्त्र छे. तेमज प्रमत्त जीवना दुष्प्रणिधानयुक्त मन-वचन-कायानो योग ते भावशस्त्र छे. / / 13 / ननु यद्याप एव जीवास्ततस्तत्परिभोगे सत्यवश्यं साधूनामपि प्राणातिपातदोषप्रसङ्ग इत्याशङ्कायामाह अचित्तोदकमेव परिभोग्यम् ॥ 14 ॥ अचित्तेत्ति, अप्कायो हि त्रिविधः सचित्ताचित्तमिश्रभेदात्, तत्र निश्चयव्यवहाराभ्यां सचित्तो द्विधा, घनोदधिघनवलयादयो निश्चयतस्सचित्ता:- एकान्तेन सचित्ताः अवटवापीतडागादिस्था व्यवहारनयमतेन सचित्ताः, अनुद्धृतेषु दण्डषूकालेषु यदुष्णोदकं तन्मित्रम्, प्रथमे दण्डे जायमाने कश्चित्परिणमति कश्चिन्नेति मिश्रः, द्वितीये प्रभूतः परिणमति स्तोकोऽवशिष्ट इति मिश्रः, तृतीये तु सर्वोऽप्यचित्तो भवति, तथा वृष्टौ पतितमात्रं यज्जलं ग्रामनगरादिषु प्रभूततिर्यङ्मनुष्यप्रचारसम्भविषु भूमौ वर्त्तते तद्यावन्नाद्याप्यचित्तीभवति तावन्मिश्रम्, ग्रामनगरादिभ्योऽपि बहिर्यदि स्तोकं मेघजलं निपतति तदानीं तदपि पतितमात्रं मिश्रम्, Page #164 -------------------------------------------------------------------------- ________________ 158 सूत्रार्थमुक्तावलिः तण्डुलोदकमप्यबहुप्रसन्नं मिश्रमिति । तत्राचित्तोऽप्कायः साधूनां परिभोगयोग्यो न सचित्तादिरूपः, अचित्तता च स्वभावाच्छस्त्रसम्बन्धाच्च, तत्र यः स्वभावादचित्तीभवति सोऽपि साधूनां परिभोगाय न कल्पते, किन्तु बाह्यशस्त्रसम्पर्काद्वर्णादिभिः परिणामान्तरमापन्नं, शस्त्रं ह्युत्सेचनागालनोपकरणधावनादि स्वकायादि पूर्ववस्थाविलक्षणवर्णाद्यापत्तयो वा, अग्निषुद्गलानुगतत्वाद्धि जलमीषत्पिङ्गलं धूमगन्धि विरसमुष्णञ्च जायते, तच्चोद्वृत्तत्रिदण्डम् । एवंविधावस्थासादितजलोपभोग एव साधूनां योग्यः, नान्यादृशः । शाक्यादयस्तु अप्कायभोगप्रवृत्ता नियमतोऽप्कायं द्रव्यभावशस्त्रविहिंसन्ति तदाश्रितानन्यांश्च, ततस्तेषां प्राणातिपातादयोऽवश्यम्भाविनः, अत एवैते ज्ञपरिज्ञया न परिज्ञातसमारम्भाः, येन तु ज्ञपरिज्ञया समारम्भाः परिज्ञाताः प्रत्याख्यानपरिज्ञया च परिहताः स एव परिज्ञातकर्मा भवतीति ॥ 14 ॥ जो पाणी ज जीव che to teno paribhoga kare chate साधुओने पण अवश्य प्राणातिपातना दिओषनो प्रसंग आवे, एवी शंकामां कहे छे. सूत्रार्थ - अचित्तपाणी ज वापरवुं जोईए. भावार्थ :- सचित्त, अचित्त, मिश्रना भेदथी अपकाय जीवो त्रण प्रकारे छे. त्यां सचित्त अपकाय-निश्चय अने व्यवहार ema be bhede che. ghanodadhi, ghanavalaya Adi निश्चयथी एकांते सचित्त जीवो छे. कूवा, वाव, तळाव आदिमां रहेलुं पाणी व्यवहारनय मते सचित्त छे. मूळथी दूर नहीं करेलुं (बराबर नहीं उकाळेलुं, उकाळो नथी आव्यो एवुं) जे गरम पाणी ते मिश्र, पहेला उकाळा थये छते कांईक परिणमे छे - अचित्त थाय छे. कोई नथी थतुं तेथी मिश्र, बीजा उकाळामां घणुं परिणमेलुं (अचित्त थयेलुं) थोडुं बाकी रहेलुं तेथी मिश्र. त्रीजा उकाळामां सर्वे पण अचित्त थाय छे. तेमज वरसादमां पडेलुं जेटला प्रमाणनुं पाणी गाम, नगर आदिमां घणा तिर्यंच, मनुष्य आदिनी अवर-जवरनी संभावनावाळी भूमिमां रहेलुं छे ते जयां सुधी शरूआतमां अचित्त थतुं नथी. त्यां सुधी मिश्र छे. गाम, नगर आदिनी पण बहार जे थोडुं वरसादनुं पाणी पडे छे. त्यारे ते पडेलुं मात्र पाणी मिश्र छे. थोडुं निर्मल एवुं चोखानुं पाणी पण मिश्र छे. (थोडा समय सुधी पलडेलुं), त्यां अचित्त पाणी साधुओना उपभोग योग्य छे सचित्तादिरूप नहीं. स्वभावथी अने शस्त्र संबंधथी ema be प्रकारे अचित्तता छे. त्यां जे स्वभावथी अचित्त थाय छे ते पण साधुओना उपभोग माटे कल्पतुं नथी, परंतु बाह्य शस्त्र संपर्कथी वर्णादि वडे परिणाम पामे छे. (बदलाया करे छे.) अथवा शस्त्र उपरथी पडवुं, आगालन करवुं, उपकरण लेवुं, दोडवुं वि. स्वकीय आदि पूर्ववस्थाथी विलक्षण वर्णादिनी अपत्ति थाय छे. अग्निना पुद्गलोनुं ते तरफ जवाथी पाणी कांईक पीळुं पडेलुं (पिंगल वर्णवाळुं) के धूमाडाथी युक्त जे विरस थयेलुं छे तेवुं अथवा त्रण उकाळापूर्वक गरम थयेलुं पाणी ज साधुओना वापरवालायक थाय छे. बीजुं नहीं.. Page #165 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 159 शाक्य आदि मतवाळा अपकायना भोगमां प्रवृत्त थयेला निचे अपूकाय जीवने द्रव्य अने भावशस्त्र वडे हणे छे. अने तेने आश्रयीने रहेला बीजा जीवोने पण हणे छे. तेथी तेओने प्राणातिपात आदि नक्की छे. आथी ज एओ "ज्ञपरिज्ञा' वडे अपकायना समारंभने जाणता नथी, जेना वडे (ज्ञपरिज्ञा) जणायो छे. अने "प्रत्याख्यान परिज्ञा वडे परिहार करायो छे ते ज 'परिशात 8' (साधु) छ. मे प्रभावोनी भावार्थ छ. ॥14॥ अमुमेव न्यायमन्यत्राप्यतिदिशतितेजोवायुवनस्पतिकायान् विजानीयात् ॥ 15 ॥ तेज इति, एतेऽपि अप्काय इव प्ररूपणालक्षणपरिमाणोपभोगशस्त्रैविशिष्टतया विज्ञेया इत्यर्थः, तथा हि तेजसः प्ररूपणा-तेजस्काया: सूक्ष्मबादररूपेण द्विविधाः, एवं वायुवनस्पतिकाया अपि, सूक्ष्माः सर्वलोकव्यापिनः, अङ्गाराग्न्यचिळलामुर्मुरभेदतः पञ्चविधाः बादरतेजस्कायाः, एते स्वस्थानाङ्गीकरणान्मनुष्यक्षेत्रेऽर्धतृतीयेषु द्वीपसमुद्रेष्वव्याघातेन पञ्चदशसु कर्मभूमिषु व्याघाते सति पञ्चसु विदेहेषु नान्यत्र, उपपाताङ्गीकरणे तु लोकासंख्येयभागवर्तिनः, यत्र बादराः पर्याप्तकास्तत्रैव बादरा अपर्याप्तका अपि, तन्निश्रया तेषामुत्पद्यमानत्वात्, तदेवं सूक्ष्मा बादराश्च प्रत्येकं पर्याप्तकापर्याप्तकभेदेन द्विधा भवन्ति, एते च वर्णादिभिः सहस्राग्रशो भिद्यमानाः संख्येययोनिप्रमुखशतसहस्रभेदपरिमाणा भवन्ति, तत्रैषां संवृता योनिरुष्णा च सचित्ताचित्तमिश्रभेदात्त्रिधा, सप्त चैषां योनिलक्षा भवन्ति । सूक्ष्मवायुजीवाश्च सर्वलोकव्यापितया दत्तकपाटसकलवातायनद्वारगेहोन्तधूमवत्स्थिताः । बादरा एते पञ्चविधाः, उत्कलिकामण्डलिकागुञ्जाघनशुद्धवातभेदान्, सप्त च वायुकायानां योनिलक्षा भवन्ति । सूक्ष्मवनस्पतयश्च सर्वलोकापन्ना अचक्षुर्लाह्या एकाकारा एव, प्रत्येकसाधारणभेदतो बादरवनस्पतिकाया द्विविधाः. पत्रपुष्पफलमूलादीन् प्रति प्रति एको जीवो येषान्ते प्रत्येकजीवाः, वृक्षगुल्मगुच्छलतावल्लीपर्वगतृणवलयहरितौधिजलरुहकुहणभेदेन द्वादशविधाः । परस्परानुविद्धानन्तजीवसंघातरूपशरीरावस्थानाः साधारणा अनेकभेदाः, समासेन तु सर्वेऽप्येते अग्रमूलस्कन्धपर्वबीजबीजरुहसम्मूछेनजभेदात् षोढा भवन्ति । प्रत्येकतरुजीवाः पर्याप्तकाः संवत्तितचतुरस्रीकृतलोकश्रेण्यसंख्येयभागवाकाशप्रदेशराशितुल्यप्रमाणाः बादरतेजःकायपर्याप्तकराशेरसंख्येयगुणाश्च । अपर्याप्तकास्तेऽसंख्येयलोकप्रदेशप्रमाणाः, एतेऽपि बादरतेजःकायजीवराशेरसंख्येयगुणाः । साधारणाः सूक्ष्मबादरपर्याप्तकापर्याप्तकभेदेन चतुर्विधा अपि पृथक् पृथगनन्तानां लोकानां यावन्तः प्रदेशास्तावन्त इति, परन्तु साधारणबादरपर्याप्तकेभ्यो Page #166 -------------------------------------------------------------------------- ________________ 160 सूत्रार्थमुक्तावलिः बादरापर्याप्तका असंख्येयगुणाः तेभ्यः सूक्ष्मा अपर्याप्तका असंख्येयगुणास्तेभ्योऽपि सूक्ष्मपर्याप्तका असंख्येयगुणाः, योनिश्च वनस्पतीनां संवृता, सा च सचित्ताचित्तमिश्रभेदेन त्रिधा, शीतोष्णमिश्रलक्षणभेदत्रयवती च, एवं प्रत्येकतरूणां योनिभेदानां दशलक्षाः साधारणानाञ्च चतुर्दशलक्षा इति । लक्षणं तेजस्कायस्य, यथाहि रात्रौ खद्योतकादेर्देहपरिणामो जीवप्रयोगनिर्वृत्तशक्तिराविश्चकास्ति एवमङ्गारादीनामपि प्रतिविशिष्टा प्रकाशादिशक्तिर्जीवप्रयोगविशेषाविर्भावितेत्यनुमीयते यथा ज्वरोष्मा जीवप्रयोगं नातिवर्त्तते जीवाधिष्ठितशरीरानुपात्येव भवति एषैवोपमा आग्नेयजन्तूनाम्, न हि मृता ज्चरिणः क्वचिदप्युपलभ्यन्ते, एवमन्वयव्यतिरेकाभ्यामग्नेः सचित्तता भाव्या, एवं छेद्यत्वादिहेतुभ्योऽपि । वायोर्लक्षणञ्च, सचेतनो वायुः, अपरप्रेरिततिर्यगनियमितगतिमत्त्वाद्वाश्वादिवदिति, तिर्यगेव गमननियमाभावादनियमितेति विशेषणोपादानाच्च न परमाणुषु व्यभिचारः, तेषां नियमितगतिमत्त्वात्, जीवपुद्गलयोरनुश्रेणिगतिश्रवणात्, एष वायू रूपरसगन्धस्पर्शात्मकोऽपि सूक्ष्मपरिमाणात् परमाणोरिव चक्षुरविषयोऽपि न तस्याभावोऽचेतनत्वं वा, अन्यथा चक्षुरविषयशरीराणां स्वशक्तिमहिम्ना तथाविधरूपकारिणां देवादीनामप्यभावोऽचेतनत्वञ्च स्यात्, न चैतदिष्टमिति । वनस्पतिलक्षणमपि-यथा हि मनुष्यशरीरं जातं बालकुमारादिपरिणामविशेषवत् प्रस्फुटचेतनाकमुपलभ्यते तथेदमपि वनस्पतिशरीरम्, यतो जातः केतकतरुर्बालको युवा वृद्धश्च संवृत्त इति जात्यादिधर्मत्वमनुभूयते, समानेऽप्युत्पत्त्यादिधर्मकत्वे मनुष्यादिशरीरमेव सचेतनं न वनस्पतिशरीरमित्यभ्युपगमो न युज्यते, तथा यथा मनुष्यादिशरीरं ज्ञानवत्तथा वनस्पतिशरीरमपि, धात्रीपुन्नागादीनां हि स्वापविबोधसद्भावः अधोनिखातद्रविणराशेः स्वप्ररोहणावेष्टनं प्रावृड्जलधरनिनादश्रवणशिशिरवायुसंस्पर्शनादङ्करोदयः कामिनीचरणताडनादशोकतरोः पल्लवकुसुमोद्गमः, एवं सुरभिसुरागण्डूषसेकाद्बकुलस्य, स्पष्टप्ररोहिकादीनाञ्च हस्तसंस्पर्शात् सङ्कोचिकादिका क्रियाविशेषा दृश्यन्ते, न ह्येते ज्ञानमन्तरेण घटन्त इति । तत्र सूक्ष्माश्चक्षुरग्राह्या जीवाः केवलमरक्तद्विष्टभगवदाज्ञारूपागमादेव प्रत्येतव्याः । अनन्तकायानां जीवानामाहारप्राणापानग्रहणमेकमेव भवति, एकस्मिन् ह्याहारितवति उच्छसिते निःश्वसिते वा सर्वेऽप्यागृहीताहारोच्छासनिःश्वासा भवन्ति बहुभिर्वाऽऽहारादिग्रहणे कृते तदेकस्यापि भवति एवलक्षणास्साधारणजीवा भवन्ति, परिमाणं तेजस्कायस्य क्षेत्रपल्योपमासंख्येयभागमात्रवृत्तिप्रदेशराशिपरिमाणा ये बादरपर्याप्तानलजीवास्ते बादरपृथिवीकायपर्याप्तकेभ्योऽसंख्येयगुणहीनाः, बादरापर्याप्तसूक्ष्मपर्याप्तसूक्ष्मापर्याप्तानलजीवाः पृथिवीवद्भाव्याः किन्तु बादरपृथिवीकायापर्याप्तकेभ्यो Page #167 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 161 बादराग्न्यपर्याप्तका असंख्येयगुणहीनाः सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माग्नेयापर्याप्तका विशेषहीनाः, सूक्ष्मपृथिवीकायापर्याप्तकेभ्यः सूक्ष्माग्नेयपर्याप्तका विशेषहीना इति । बादरपर्याप्तका वायवस्संवर्तितलोकप्रतरासंख्येयभागवर्तिप्रदेशराशिपरिमाणाः, शेषास्त्रयश्च प्रत्येकमसंख्येयलोकाकाशप्रदेशपरिमाणाः, तथापि बादराप्कायपर्याप्तकेभ्यो बादरवायुपर्याप्तका असंख्येयगुणाः, बादराप्कायापर्याप्तकेभ्यो बादर- वायुकायापर्याप्तका असंख्येयगुणाः सूक्ष्माप्कायापर्याप्तकेभ्यः सूक्ष्मवाय्वपर्याप्तका विशेषाधिकाः, सूक्ष्माप्कायपर्याप्तकेभ्यः सूक्ष्मवायुकायपर्याप्तका विशेषाधिका इति । वनस्पतिकायपरिमाणञ्च यथा कश्चित्सर्वधान्यानि प्रस्थकुडवादिना मित्वाऽन्यत्र प्रक्षिपेत्तथा यदि कश्चित्साधारण-जीवराशि लोककुडवेन मित्वाऽन्यत्र निक्षिपेत्तत एवं मीयमाना अनन्तलोका भवन्ति । पर्याप्तबादरनिगोदाश्च संवर्तितचतुरस्रीकृतसकललोकप्रतरासंख्येयभागवर्तिप्रदेशराशिपरिमाणाः, प्रत्येकशरीरबादरवनस्पतिपर्याप्तकजीवेभ्योऽसंख्येयगुणाश्च । अपर्याप्तकबादरनिगोदा अपर्याप्तकसूक्ष्मनिगोदाः पर्याप्तकसूक्ष्मनिगोदाश्च प्रत्येकमसंख्येयलोकाकाशप्रदेशपरिमाणाः क्रमशो बहुतरास्तेभ्योऽनन्तगुणाः साधारणजीवा इति । तेजस उपभोगः-दहनप्रतापनोड्योतकरणौदनादिरन्धनस्वेदनाद्यनेकप्रयोजनेषु मनुष्याणां बादरतेजःकाय उपयुज्यते, एतन्निमित्तं गृहिणस्सततमारम्भप्रवृत्ता जीवान् व्यापादयन्ति । व्यजनभस्त्राध्माताभिधारणोत्सिञ्चनफूत्करणादिभिर्वायुकाय उपयुज्यते तदर्थञ्च मनुष्यास्तदारम्भप्रवृत्तास्तान् हिंसन्ति । पत्रफलाद्याहार व्यजनाद्युपकरणखट्वादिशयनयानशिबिकादिभिर्वनस्पतिकायस्योपभोगः, एतत्प्रयोजनाय सुखैषिणः प्रत्येकसाधारणवनस्पतिजीवान् बहून् विहिंसन्ति धूल्युदकाग्निवायुवनस्पतित्रसादयस्तेजस्कायस्य समासतो द्रव्यशस्त्रम्, स्वकायरूपं विभागशस्त्रमग्निकाय एवाग्निकायस्य, यथा तार्णाग्निः पार्णाग्नेः । परकायरूपन्तूदकादि, उभयरूपमपि तुषकारीषादिव्यतिमिश्रोऽग्निरपराग्नेः । भावशस्त्रं दुष्प्रणिहितमनोवाक्कायलक्षणासंयम इति । वायुकायस्य व्यजनसूर्यचामरादयः परकायशस्त्रम्, प्रतिपक्षवातः स्वकायशस्रम् । दुष्प्रणिहितमनोवाक्कायलक्षणं भावशस्त्रम् । वनस्पतेः कुद्दालवासीपरश्वादयः समासतो द्रव्यशस्त्रम्, लगुडादि स्वकायशस्त्रम्, पाषाणवल्यादि परकायशस्त्रं दात्रकुठारादिरूपमुभयशस्त्रञ्च विभागतो द्रव्यशस्त्रं विज्ञेयम्, दुष्प्रणिहितमनोवाक्कायरूपासंयमो भावशस्त्रमिति ॥ 15 ॥ मा 4 हदीद (न्याय.) bI4 स्थणे 59 ॥ सतावे छे. सूत्रार्थ :- तेय, वाय, वनस्पति डायने एवो'... ((r)135.) भावार्थ :- 24 ॥ 59 ॥ (1611 ) 245.यनी 4 pra359u, , परिमार, 75मो, शस्त्र वि. वडे जाणवा योग्य छे. ए प्रमाणे artha che. Page #168 -------------------------------------------------------------------------- ________________ 162 सूत्रार्थमुक्तावलिः तेउकायनी प्ररूपणा - तेउकाय जीवो सूक्ष्म अने बादररूपे बे प्रकारे छे. ए प्रमाणे वाउकाय, वनस्पतिकाय पण बे भेदे छे. तेमां जे सूक्ष्म तेउकाय छे ते सर्वलोकने व्यापीने रहेला छे. अंगारा, अग्नि, ज्योत, जवाला अने तणखाना भेदथी पांच प्रकारना बाद तेउकाय जीवो छे. आ पोताना स्थानने अंगी करवाथी मनुष्य क्षेत्रमां अढीद्वीपमां समुद्रमां अव्याघातपणे पंदर कर्मभूमिमां होय छे अने व्याघात थाय तो पांच महाविदेहमां होय छे. बीजे स्थळे नहीं. आ जीवोनुं उत्पत्तिस्थान लोकना असंख्यातमा भागे छे. ज्यां बादर जीवो पर्याप्त छे त्यां ज बादर अपर्याप्ता जीवो पण छे. तेओनुं उत्पत्ति तेनी निश्राथी थती होवाथी. (अपर्याप्ता जीवो) पर्याप्ता जीवोने आश्रयी संभवे छे. तेमां सूक्ष्म अने बादर जीवो पर्याप्ता-अपर्याप्ताना भेद वडे. बे प्रकारना छे. अने आ वर्णादि वडे हजार भांगा वडे संख्याती योनिथी लाखो भेदयुक्त थाय छे. अने त्यां संवृत्त उष्णयोनि सचित्त-अचित्त-मिश्रना भेद वडे त्रण प्रकारनी छे. आम आनी (तेउकायनी) सात लाख योनि छे. जेम घरमां दरेक दरवाजा तथा बारी बंध होवा छतां घरनी अंदर रहेला धूमाडानी जेम रहेला छे. (धूम रही शके छे.) तेम सूक्ष्म वायुकायजीवो सर्वलोकव्यापी छे. बादर वायुकाय आ पांच प्रकारनो छे. (1) ऊंचे भमतो (2) गोळ फरतो (3) गुंजारव करतो (4) घन (घट्ट)वायु (5) शुद्धवायुना भेदथी अने वायुकायनी सात लाख योनि थाय छे. सूक्ष्म वनस्पतिना जीवो सर्वलोकव्यापी चक्षुथी ग्रहण नहीं कराता एक स्वरूपवाळा छे. बादर वन-काय जीवो प्रत्येकसाधारणना भेदथी बे प्रकारना छो. पत्र, पुष्प, फल, मूल आदिने दरेकने (एक-एक) जीव जेमां छे ते प्रत्येक जीवो छे. वृक्ष, थड अने शाखा विनानुं वृक्ष (गुल्म), नहीं खीलेली कुंपळनो गुच्छो (धान्यनो छोड), वेलडी, वेलो, गांठ, तणखलुं, वलय, लीली वनस्पति, औषधि, पाणीमां ऊगती वनस्पति, कुणावृक्ष वि.ना भेद वडे बार भेदे छे. एक ज शरीरनी अंदर एकमेक थईने रहेला साधारण वनस्पतिकायना जीवोना पण अनेक भेदो छे. संक्षेपथी आ सर्वे पण अग्रमूल, स्कंध, पर्व, बीज, वृक्ष अने समूच्छिम एम छ भेदे छे. पर्याप्ता प्रत्येक वनस्पतिकायना जीवो घनीकृत चौद राजलोकना असंख्यातमा भागमां रहेला आकाश प्रदेशनी संख्या प्रमाणवाळा अने बाइर पर्याप्ता तेउकाय जीवो करतां असंख्यात गुणा छे. साधारण वनस्पतिकाय जीवो सूक्ष्म-बादर-पर्याप्ता अने अपर्याप्ता एम चार भेदे छे. अने ते चारेय अलग 2) गणतां अनंता लोकाकाशना प्रदेश प्रमाण छे. पण, तफावत एटलो छे के साधारण बादर पर्याप्ता जीवो करतां सूक्ष्म अपर्याप्ता असंख्यात गुणा छे. तेना करतां सूक्ष्म पर्याप्ता जीवो असंख्यातगुणा छे. वनस्पतिकाय जीवोनी संवृत्त योनि छे. जे सचित्त, अचित्त अने मिश्रना भेदथी त्रण प्रकारे छे. अने शीत-उष्ण-शीतोष्ण एम पण त्रण भेदे छे. आम, प्रत्येक भेद-प्रभेद गणतां प्रत्येक वनस्पतिकाय जीवोनी दश लाख योनि छे. तथा साधारण वनस्पतिकाय जीवोनी चौद लाख yoni che. Page #169 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 163 लक्षण द्वार - तेउकायनुं लक्षण आ प्रमाणे छे. जेम रात्रिमां आगीया वि.नुं तेज जीवनी शक्तिने कारणे प्रकाशे छे ते ज रीते अंगारा वि.मां पण पोतपोतानी जे प्रकाश आदि जीव प्रयोगनी शक्ति विशेष छे ते अनुमान कराय छे. जेम तावनी गरमी, जीव प्रयोग विना संभवित नथी. जे शरीरमां जीव होय छे तेवा शरीरमां ज ताव होय छे. मरेलामां क्यारेय होतो नथी. ते ज दृष्टांत प्रमाणे अग्निकायनी सिद्धि थाय छे. आ रीते अन्वय अने व्यतिरेक दृष्टांतथी अग्निमां जीवनुं अस्तित्व जाणवुं. ते ज रीते छेद्यत्व वि. हेतुओ पण समजवा. वायुकाय जीवनुं लक्षण आ प्रमाणे छे. वायुकाय जीवो सचेतन छे. बीजाथी नहीं प्रेरायेला अर्थात् स्वयं तिर्यक् अनियमित गतिथी युक्त छे. गाय, घोडा आदिनी जेम तिर्लींगतिमां अनियमित पदना ग्रहणथी 52माणुमां व्यभिचार नथी. कारण के 52माणुनी गति नियमित छे. जीव अने पुद्गलनी अनुश्रेणी गति शास्त्रमां कहेली छे. वायुकाय चक्षुना विषयभूत नथी. छतां पण रूपरस-गंध-स्पर्शथी युक्त सूक्ष्म परिमाणवाळा परमाणुनी जेम सद्भाव होवाथी अर्थात् तेनो सद्भाव छे. अने तेनुं सचेतनपणुं छे. अन्यथा पोतानी शक्ति विशेषथी आंखोथी न देखी शकाय तेवुं रूप करनारा देवादिमां पण अचेतनपणुं सिद्ध थाय. अने ते ईष्ट नथी. वनस्पतिकाय लक्षण - जेम उत्पन्न थयेलुं मनुष्यनुं शरीर बाळक, कुमार आदि अवस्था पामे छे - तेम आ वनस्पतिकायनुं शरीर पण अनेक अवस्थाओ पामे छे. जे कारणथी उगेलुं केतकवृक्ष बाल, युवा, वृद्ध, संवृत्त ए प्रमाणे जाति आदि धर्मपणाने अनुभवे छे. उत्पत्ति आदि धर्मपणानो क्रम सरखो होवा छतां मनुष्य आदि शरीर ज सचेतन छे. वनस्पतिनुं शरीर नहीं आवुं मानवुं योग्य नथी. जेम मनुष्यादि शरीर ज्ञानयुक्त छे तेम वनस्पति शरीर पण छे. धात्री, पुन्नाग आदि वृक्षोनुं सूई जवुं, जागृत थवुं आदिनो सद्भाव छे. पोतानी नीचे दाटेला धनना चरूने पोताना मूळीया वींटवा, वरसादमां मेघनी गर्जनाने सांभळवाथी अने शिशिरऋतुमां ठंडा पवनना स्पर्शथी थतो अंकुशनो उद्गम, स्त्रीना पगनी लात वडे अशोकवृक्षना पल्लव अने पुष्य उत्पन्न थाय छे. ए प्रमाणे सुगंधित दारूना कोगळा dvA2A बकुल वृक्षनुं पल्लवित थवुं. आ रीते स्पष्ट अंकुश आदिनुं अने हाथना स्पर्शथी संकोच आदि क्रिया विशेष देखाय छे. ते ज्ञान विना घटतुं नथी. ते सूक्ष्म वनस्पतिकाय जीवो अचक्षुग्राह्य छे. जे राग-द्वेष विनाना प्रभुजीना आगमनथी ज जाणवा (खातरी करवा) योग्य छे. अनंतकाय जीवोना आहार, श्वासोश्वास वि. क्रिया एक साथे ज थाय छे. एक जीव आहार करे, श्वासोश्वास ले, के निःश्वास करे त्यारे सर्व जीवो आहार, श्वास, निश्वासयुक्त थाय छे. अथवा तो घणा जीवो आहारादि le to eka जीवने पण तेमांथी बधुं मळी रहेशे. आवा लक्षणयुक्त साधारण जीवो छे. परिमाण द्वार - तेउकाय जीवनुं परिमाण - तेउकाय जीवो क्षेत्र पल्योपमना असंख्यातमा भाग मात्रमां रहेला प्रदेशनी राशि प्रमाण परिमाणवाळा जे बादर पर्याप्ता तेउकाय जीवो छे ते बादर पृथ्वीकाय पर्याप्ता करतां असंख्यात गुणहीन छे. बादर पर्याप्ता, सूक्ष्म पर्याप्ता, सूक्ष्म Page #170 -------------------------------------------------------------------------- ________________ 164 सूत्रार्थमुक्तावलिः अपर्याप्ता तेउकायना जीवो पृथ्वीकायनी जेम जाणवा. परंतु, बादर पृथ्वीकाय अपर्याप्ता जीवो करतां बादर तेउकाय पर्याप्ता असंख्यातगुणहीन छे. सूक्ष्म पृथ्वीकाय अपर्याप्ता करतां सूक्ष्म तेउकाय पर्याप्ता विशेषहीन छे. सूक्ष्म पृथ्वीकाय अपर्याप्ता करतां सूक्ष्म अग्निकाय पर्याप्ता विशेषहीन छे. बाद2पर्याप्ता वायुकायजीवो संवर्तितलोकना प्रतरना असंख्यात भागमां रहेल प्रदेशनी राशि प्रमाण परिमाणवाळा छे. शेष त्रणे वायुकाय दरेकने असंख्यात लोकाकाशना प्रदेश प्रमाण परिमाणवाळा che to पण बादर अकाय पर्याप्ता करतां बादर वायुकाय पर्याप्ता असंख्यातगुणा छे. बादर पर्याप्ता अकाय करतां बादर वायुकाय अपर्याप्ता जीवो असंख्यातगुणा छे. सूक्ष्म पर्याप्ता अकाय करतां सूक्ष्म अपर्याप्ता वायुकाय विशेषाधिक छे. सूक्ष्म अकाय पर्याप्ता करतां सूक्ष्म वायुकाय पर्याप्ता विशेषाधिक छे. वनस्पतिकायनुं परिमाण - जेम कोई व्यक्ति पाली-कुडव आदि माप वडे सर्व धान्योने मापीने बीजामां नांखे. तेम जो कोईक साधारण वनस्पति जीवोने चौदराजलोक प्रमाण कुडव (बेपसली) वडे मापीने बीजे नांखे. आ प्रमाणे मापतां अनंतलोक थाय छे अने पर्याप्ता बादर निगोदना जीवो घनीकृत संवर्तित सकल लोकना जे प्रत छे तेना असंख्यात भागमां रहेल प्रदेश प्रमाण राशिवाळा छे. बादर पर्याप्ता प्रत्येक वनस्पतिकाय जीवो करतां असंख्यात गुणा छे. अपर्याप्ता बाद2 निगोद, अपर्याप्ता सूक्ष्मनिगोद, पर्याप्ता सूक्ष्मनिगोद. आ दरेक जीवो असंख्यात-लोकाकाश प्रदेश प्रमाण अनुक्रमे बहुतर एटले के अनंतगुणा-साधारण वनस्पतिकायना जीवो छे. तेजस उपभोग - बाळवुं (अग्नि), तेज, उद्योत करवो, भात आदि रांधवुं, गरमी आदि अनेक प्रयोजनोमां मनुष्यो बादर तेजस्कायनो उपयोग करे छे. आ कारणोसर गृहस्थीओ हंमेशां ते जीवो आरंभमां प्रवृत्त थयेला जीवोने मारे छे. पंखो, धमण, धमावनार, उंचे फेंकवुं, फूंकवुं वि. करवा वडे वायुकायनो upayoga kare che ane tene mATe तेना आरंभमां प्रवृत्त थयेला ते जीवोने मारे छे. वायुकायनी विराधना (हिंसा) करे छे. पत्र, फल, आहार, पंखो, आदि उपकरण तथा खाटला वि. शयन, जवा माटेनी पालखी वि. वनस्पतिकायनो उपभोग छे. आ कारणसर सुखना अभिलाषी जीवो प्रत्येक तथा साधारण वनस्पतिकाय जीवोनी घणी हिंसा करे छे. धूली, पाणी, अग्नि, वायुकाय, वनस्पतिकाय, त्रसकाय विगेरे समासथी तेउकाय जीव माटे द्रव्यशस्ररूप छे. स्वकायरूप विभागशस्त्र, अग्निकाय पोते ज अग्निकाय माटे छे. तृणनो अग्नि, पांदडाना अग्नि माटे शस्ररूप छे. परकायशस्त्र ते तेउकाय माटे पाणीना जीवो छे. फोतरा, लींडी बंनेथी मिश्र थयेलो अग्नि ते उभयकाय शस्ररूप छे. मन-वचन-कायानुं जे दुष्प्रणिधानरूप असंयम ते भावशस्त्र छे. पंखो, सूर्य, चामर आदि वायुकाय माटे परकाय शरू छे. प्रतिपक्षभूत पवन ते स्वकायशस्त्र छे. मन-वचन-कायानुं दुष्प्रणिधानरूप असंयम ते भावशस्त्र छे. वनस्पतिकाय माटे कोदाळी, कुहाडो, परशु आदि समासथी द्रव्यशस्त्र छे. लाकडी वि. स्वकायशस्त्र che. patthara, agni Page #171 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 165 वि. परकायशस्त्र छे. दातरडुं, कुठारा वि. रूप विभागथी उभयकाय द्रव्यशस्त्र छे. मन-वचनकायानुं दुप्रणिधानरूप असंयम ते भावशस्त्र छे. 1प अथ सुखाभिलाषिणो जीवानां दुःखमुदीरयन्ति तन्मूले च दुःखगहने संसारसागरे परिभ्रमन्तीत्येवं विदिततद्दुष्टविपाको निखिलजीवविमर्दनादत्यन्तं निवर्तेतेत्याह प्राप्य प्रव्रज्यामवबुध्य जीवान् समारम्भान्निवर्तेत ॥ 16 ॥ प्राप्येति, सर्वज्ञोपदिष्टमार्गानुसारेण प्रव्रज्यां परित्यक्ताखिलसावद्यारम्भकलापः सन् तेजस्कायादिप्राणिदुःखं तत्समारम्भं वा न करिष्यामीत्येवं संयमक्रियामवाप्येत्यर्थः, न केवलं क्रियामात्रेण मोक्षावाप्तिरपि तु विशिष्टमोक्षकारणभूतज्ञानादपीत्याशयेनोक्तमवबुध्य जीवानिति, यथावत् जीवगणान् ज्ञात्वेत्यर्थः, पूर्वोदितहेतुभिरम्भस्कायादिजीवान् विज्ञायेति भावः, अथवा यथाऽसद्वेद्यकर्मोदयात् स्वस्य प्राप्तं स्वानुभवेनातिकटु दुःखं सद्वेद्यकर्मोदयात् सुखकरं सुखं वेत्ति तथा एतेऽपि जीवाः सुखाभिलाषिणो दुःखोद्वेजिनश्चेति सुखदुःखाभ्यां जीवानवबुध्येत्यर्थः, यस्य हि स्वात्मन्येवंविधं ज्ञानं समस्ति स एव हि परत्रापि नानाविधोपक्रमजनितं स्वपरसमुत्थं योगाश्रयं सुखं दुःखं वाऽनुमिनोति यस्त्वेवं स्वात्मानमेव न जानाति स कथं परत्र जानीयात्, यश्च परत्र जानाति स स्वात्मानमपि यथावदवैति, परस्पराव्यभिचारादिति भावः । ज्ञपरिज्ञया विज्ञाते जीवगणे यद्विधेयं तदाह-समारम्भान्निवर्तेतेति, सर्वस्मादारम्भात् करणत्रयैरुपरमेत्, स चोपरमभाक् य आर्हतप्रवचने निरतो नान्यत्र, तथा च शाक्यादयो यथाप्रतिज्ञं निरवद्यानुष्ठायित्वाभावान्नोपरतव्यपदेशभाजः । प्रव्रज्याप्रतिपत्त्युत्तरकालमपि ज्ञानक्रियोक्तेनिःशङ्कितत्वसुदृढ श्रद्धावत्त्वमपि भवेदिति सूचितम्, यादृशेन ज्ञानेन श्रद्धया च प्रव्रज्यां प्रपन्नः तां तथैव संरक्षेत, न तु शाक्यादिदर्शनवैभवादिना जैनेन्द्र शासने शङ्कितो भवेत्, देशसर्वभेदेन हि द्विविधा शङ्का, किमस्त्याहतो मार्गो न वेति सर्वशङ्का, पृथिवीकायादयो जीवा विद्यन्ते न वेति देशशङ्का, उभयविधाऽपीयं शङ्काऽनर्थकारिणी, तस्मान्मौनीन्द्रवचनेन पृथिवीकायादिजीवान् विज्ञाय सश्रद्धो यावज्जीवं समारम्भनिवृत्तो भवेत्, यतः प्रव्रज्याप्रतिपत्तिकाले प्रायः प्रवृद्धपरिणामित्वेऽपि संयमश्रेणि प्राप्तो वर्द्धमानपरिणामो हीयमानपरिणामोऽवस्थितपरिणामो वा भवेत् तत्र वृद्धिकालो हानिकालो वा समयो जघन्यत उत्कर्षेणान्तमौहूर्तिकः, अवस्थितिकालश्च द्वयोवृद्धिहानिलक्षणयोर्यवमध्यवज्रमध्ययोरष्टौ समयाः, तत ऊर्ध्वमवश्यं पातात्, तस्मात्प्रव्रज्याप्राप्त्युत्तरकालं श्रुतसागरमवगाहमानः संवेगवैराग्य Page #172 -------------------------------------------------------------------------- ________________ 166 सूत्रार्थमुक्तावलिः भावनाभावितान्तरात्मा प्रवर्द्धमानपरिणाम एव भवेत्, शङ्कामवधूय निखिलाननगारगुणान् परिरक्षेतिति भाव: ॥ 6 ॥ हवे सुखना अभिलाषी जीवोने दुःख पहोंचाडे छे. अने तेना कारणो घणा दुःखथी भयंकर संसाररूपी सागरमां परिभ्रमण करे छे तेथी जेणे तेनो दु:खदायी विपाक जाम्यो छे तेवा जीवो सर्व जीवोने दुःख आपवाथी अटके छे. तेनुं स्वरूप जणावे छे. सूत्रार्थ - प्रव्रज्या लईने, ते जीवोने जाणीने ते जीवोना समारंभथी अटके छे. भावार्थ :- सर्वज्ञ कथित मार्ग मुजब जेणे छोडी दीधा छे सर्वसावद्य समारंभ एवो प्राणी दीक्षाने लईने तेउकाय आदि जीवोने दुःख देवुं अथवा तो तेनो समारंभ नहीं करुं इत्यादि संयमरूप क्रियाने प्राप्त करे छे. फक्त क्रियाथी ज मोक्षनी प्राप्ति थती नथी. पण, मोक्षना कारणरूप विशेष ज्ञाननी पण जरूर छे. तेथी ज जेम छे. ते रीते जीवना अस्तित्वने जाणीने आ प्रमाणे कहेलुं छे. पहेलां जे अपकाय आदि जीवोनुं अस्तित्व अनेक कारणो वडे जणाव्युं - इत्यादि भावार्थ छे. अथवा अशुभ कर्मना उदयथी मळेलुं जे पोताने दुःख अने शुभ कर्मना उदयथी मळेल sukha jema pote jANI zake che. tema sukhane ईच्छनारा आ जीवो छे. अने दुःखथी कंटाळेला छे. आ रीते सुख-दुःख वडे जीवोने जाणे छे. खरेखर जेने पोताना आत्मामां आवा प्रकारनुं ज्ञान (सुख-दुःखनुं) करी शके छे. ते ज बीजाना पण विविध प्रकारना उपक्रमथी थयेल, स्व-परथी थयेल त्रण योग आश्रयीने थयेल सुख अथवा दु:खनुं अनुमान करी शके छे. कारण के जे आवा प्रकारना पोताना सुख-दुःखने जाणता नथी, ते बीजाना केवी रीते जाणी शके ? अने जे बीजाना सुख-दुःख जाणे छे ते पोताना अवश्य जाणी शके छे. आ रीते परस्परना सुख-दुःखनुं ज्ञान दोषरहित थाय छे. ए प्रमाणे भावार्थ छे. ज्ञपरिज्ञा वडे जीवोने जाणे छते जे करवा योग्य छे ते कहे छे... सर्व समारंभथी अटकवुं जोईए. सर्व प्रकारना आरंभथी त्रण करण वडे अटकवुं जोईए अने जे अटकेलो छे ते अरिहंत परमात्माना शासनमां रत छे (शासनने पामेलो छे) बीजो नहि...! अने शाक्य आदिए जे स्वीकारेल निरवघ अनुष्ठाननो अभाव होवाथी छळ-कपटथी अटकेला नथी. दीक्षा लीधा पछी पण ज्ञान-क्रियामां कहेली शंका रहितपणुं अने दढश्रद्धा पण थाय, थवी जोईए ए प्रमाणे अहीं सूचन करायुं छे. (बतावायुं छे.) जेवा प्रकारना ज्ञान अने श्रद्धा वडे दीक्षाने स्वीकारी छे तेवी ज रीते तेनुं रक्षण करवुं जोईए. (पालन करवुं जोईए.) शाक्य आदिना वैभव वि. वडे (ते जोईने.) जिनेश्वरना शासनमां शंका न करवी जोईए. शंका बे प्रकारनी छे. देशथी अने सर्वथी. शुं अरिहंत परमात्मानो मार्ग (धर्म) सत्य छे के नहीं ? ते सर्वशंका. पृथ्वीकाय आदि जीवो खरेखर छे के नहीं ? ते देशशंका. Page #173 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 167 बंने प्रकारनी पण आ शंका अनर्थकारी छे. तेथी ज परमात्माना वचनथी पृथ्वीकायादि जीवोने जाणीने श्रद्धापूर्वक जीवनपर्यत तेना समारंभथी अटकवुं जोईए...! प्रव्रज्याना स्वीकार समये अत्यंत वधता परिणाम होय छे. संयमश्रेणीने प्राप्त थयेलो वर्धमान-हीयमान अथवा अवस्थित परिणामवाळो होई शके छे. त्यां वर्धमान अथवा हीयमाननो समय जघन्यथी तथा उत्कृष्टथी अंतर्मुहूर्त छे अने वृद्धि-हानि बंनेनो अवस्थितकाल यवमध्यनो अने वजमध्यनो 8 समय छे (जघन्य) तेनाथी वधारे थतां अवश्य पडे छे. ते कारणथी प्रव्रजया प्राप्ति पछी श्रुतसागरमां मग्न थनारो, संवेग अने वैराग्यभावथी भावित जेनो अंतरआत्मा छे. तेवो साधु अत्यंत वधता परिणामवाळो ज थाय. शंकाने दूर करीने साधु योग्य सर्वगुणोनुं सारी रीते रक्षण करवुं जोईए. ए प्रमाणेनो भावार्थ छ. ॥ 16 ॥ अथ पृथिवीजलवह्निवायुवनस्पतिकायनिरूपणोत्तरं क्रमप्रसिद्धं त्रसकायस्वरूपमाहएवं त्रसानष्टविधयोनिभाजो विचिन्त्य परिपालयेत् ॥ 17 ॥ एवमिति, पूर्वमभिहितद्वारैरित्यर्थः तत्र तावत्-त्रसन्ति उष्णाद्यभितप्ताः सन्तोऽभिलषितस्थानादुद्विजन्ते गच्छन्ति च छायाद्यासेवनार्थं स्थानान्तरमिति त्रसाः, अनया च व्युत्पत्त्या त्रसनामकर्मोदयवर्तिन एव वसा भवन्ति, सन्त्यभिसन्धिपूर्वकमनभिसन्धिपूर्वकं वा ऊर्ध्वमधस्तिर्यक्षु चलन्तीति त्रसाः, तेजोवायू द्वीन्द्रियादयश्च । प्ररूपणा-लब्धिगतित्रसभेदेनासौ द्विविधः, तेजोवायू लब्ध्या त्रसौ तौ नेह विवक्षितौ, तयोः पूर्वं निरूपितत्वात् गतित्रसाश्च नारकतिर्यङ्मनुष्यामरभेदेन चतुर्विधाः, प्रत्येकं पर्याप्तापर्याप्तभेदभाजो नामकर्मोदयप्रभावेणासादितगतयः, सर्वे जीवा मिलित्वा चतुरशीतिलक्षयोनिकाः । सर्वेषां जीवानान्त्वेका कोटीकोटी सप्तनवतिश्च शतसहस्राणि पञ्चाशत्सहस्राणि कुलकोटीनां परिमाणं भवतीति । लक्षणं-दर्शनज्ञानचारित्राणि देशविरतिर्लब्धिदशकं साकारानाकारोपयोगो योगोऽध्यवसायः पृथग्लब्ध्युदयः कर्माष्टकोदय इत्येवमादयः । परिमाणञ्च क्षेत्रतः संवर्तितलोकप्रतरासंख्येयभागवर्तिप्रदेशराशिपरिमाणास्त्रसकायपर्याप्तकाः एते च बादरतेजस्कायपर्याप्तकेभ्योऽसंख्येयगुणाः, त्रसकायपर्याप्तकेभ्यस्त्रसकायिकापर्याप्ता असंख्येयगुणाः, कालतः प्रत्युत्पन्नत्रसकायिकाः सागरोपमलक्षपृथक्त्वसमयराशिपरिमाणा जघन्यपदे, उत्कृष्टपदेऽपि सागरोपमलक्षपृथक्त्वपरिमाणा एव, उद्वर्त्तनमुपपातश्च जघन्येनैको द्वौ त्रयो वा, उत्कृष्टतस्तु प्रतरस्यासंख्येयभागप्रदेशपरिमाण एव । त्रसेषु सततमुत्पत्तिनिष्क्रमो वा जीवानां जघन्येनैकं समयं द्वौ त्रीन् वेत्यादि, उत्कर्षेणावलिकासंख्येयभागमानं कालं सततमेव निष्क्रमः प्रवेशो वा । एकजीवा Page #174 -------------------------------------------------------------------------- ________________ 168 सूत्रार्थमुक्तावलिः पेक्षया तु-एकजीवो हि त्रसभावेन जघन्यतोऽन्तर्मुहूर्त्तमासित्वा पुनः पृथिव्याद्येकेन्द्रियेषूत्पद्यते, प्रकेर्षेणाधिकं सागरोपमसहस्रद्वयं सततं त्रसभावेनावतिष्ठत इति । उपभोगो मांसचर्मकेशरोमनखपिच्छदन्तस्नाय्वस्थिविषाणादिभिस्त्रसजीवसम्बन्धिभिर्भवति । शस्त्रमप्यस्य स्वकायपरकायोभयद्रव्यभावभेदभिन्नमनेकप्रकारम् । शेषद्वाराणि पृथिवीवत् । अष्टविधयोनिभाज इति, अण्डपोतजरायुरससंस्वेदसम्मूर्च्छनोद्भिदुपपातजभेदेनाष्टविधं जन्म त्रसानाम्, तत्राण्डजाः पक्ष्यादयः, पोतजा हस्त्यादयः, जरायुजा गोमनुष्यादयः, रसजास्तक्रादौ पायुकृम्याकृतयोऽतिसुक्ष्मजीवाः, संस्वेदजा मत्कुणादयः, सम्मूर्च्छनजाः शलभपिपीलिकादयः, उद्भिज्जाः पतङ्गखञ्जरीटादयः, उपपातजा देवा नारकाश्च, त्रसाः सर्वे एतेष्वेवाष्टविधेषु जन्मसु निपतन्ति, एते त्रसाः सर्वजनप्रत्यक्षसमधिगम्यास्त्रैकालिकाश्च । अर्चामन्त्रसाधनाजिनमांसशोणितपित्तवसापिच्छापुच्छ्वालाद्यर्थमातुरा हिताहितप्राप्तिपरिहारशून्यमनस एतान् हिंसन्ति, अतस्त्रासपरिगतमनस एत इति विज्ञाय प्रत्याख्यानपरिज्ञया संवृतो सदाऽनगारगुणान् रक्षेत् ये तु परित्यक्तानगारगुणा विषयप्रवृत्तास्ते न जीवानपेक्षन्ते रागद्वेषकलुषितलोचनत्वात्, अतस्ते नारकादिचतुर्विधगत्यन्तःपातिनः । तदेवं षड्जीवनिकायशस्त्रं करणैर्योगैर्न समारभेत, अन्यथा प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहक्रोधमानमायालोभप्रेमद्वेषकलहाभ्याख्यानपैशुन्य परपरिवादरत्यरतिमायामृषामिथ्यादर्शनशल्यरूपाष्टादशविधपापभाक् स्यादिति भावः । / 17 / / हवे पृथ्वी, अप्, तेउ, वाउं, वनस्पतिकायना निरूपण पछी क्रमथी प्रसिद्ध एवा त्रसकायनुं स्वरूप कहे छे. सूत्रार्थ :- आ प्रमाणे आठ योनिवाळा त्रसकायने जाणीने तेनी रक्षा करवी जोईए. भावार्थ :- पूर्वोक्त द्वारो वडे स्थावर जीवोनुं निरूपण कर्युं. पछी त्रसकायनी व्याख्या kare che. je pote गरमी आदि वडे तप्त थयेला होय त्यारे पोते जे स्थानमां छे ते स्थानथी कंटाळे छते छाया आदिना सेवन माटे बीजा स्थाने जाय छे ते त्रसकाय जीवो छे. आ व्युत्पत्ति वडे त्रसनामकर्मना उदयथी युक्त होय छे ते ज त्रसजीवो छे. ते जीवो इच्छापूर्वक अथवा ईच्छाविना उपर, नीचे, अथवा तिर्स्टी दिशामां चाले छे ते तेउकाय, वाउकाय, बेईन्द्रिय आदि त्रस जीवो छे. प्ररूपणा द्वार - labdhitrasa ane gatitrasa ema be प्रकारना त्रस जीवो छे. तेजो, वायु, लब्धित्रस जीवोनी विवक्षा पूर्वे कहेवायेली होवाथी अहीं करता नथी अने गति त्रसकाय जीवो नारक, तिर्यंच, मनुष्य, देवना भेद वडे चार प्रकारना छे. जेणे नामकर्मना उदयथी (तेना प्रभावथी) मेळवेली गतिओ छे ते दरेक पर्याप्ता, अपर्याप्ता बे भेद छे. सर्वे मळीने जीवो चोराशी लाख योनि प्रमाण छे. आ सर्वे जीवोनी एक करोड, 97 लाख, 50 हजा2 कुलकोटी परिमाण थाय che. Page #175 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 169 लक्षण द्वार - दर्शन, ज्ञान, चारित्र, देशविरति, दश लब्धि, साकार उपयोग, अनाकारोपयोग, मन-वचन-कायारूप योग अध्यवसाय, अलग अलग रीते प्राप्त थयेल आठ कर्मनो उदय ए प्रमाणे त्रसकाय जीवनुं स्वरूप छे. परिमाण द्वार - क्षेत्रथी संवर्तित चौद राजलोकना जे प्रतर छे तेना असंख्यात भागमां रहेल प्रदेशना प्रमाणयुक्त पर्याप्ता त्रसकाय जीवो छे अने आ जीवो पर्याप्त बादर तेउकाय जीवो असंख्यातगुणा छे. त्रसकाय पर्याप्ताथी त्रसकाय अपर्याप्ता असंख्यातगुणा छे. कालथी - जघन्यपदमां उत्पन्न थयेला त्रसकाय जीवो 7 थी 9 सागरोपमना समय प्रमाणवाळा छे अने उत्कृष्टपदमां पण तेटला ज समय प्रमाणवाळा छे. आ जीवोनुं उद्वर्तन अने उपपात जघन्यथी एक बे अथवा त्रण छे अने उत्कृष्टथी तो प्रतरना असंख्यातमा भाग प्रदेश परिमाणवाळा ज छे. त्रस जीवोनी सतत उत्पत्ति अथवा (अने) नाश जघन्यथी एक, बे अथवा त्रण समय छे. उत्कृष्टथी आवलिकानो असंख्यातमो भाग मात्र ज छे. कालथी तो प्रतिसमय नाश अने उत्पत्ति छे. एक जीवनी अपेक्षाए जघन्यथी अंतर्मुहूर्तकाळ त्रसपणामां रहीने फरी पाछो पृथ्वीकायादि एकेन्द्रियमां उत्पन्न थाय छे. उत्कृष्टथी बे हजार सागरोपम सुधी निरंतर त्रतपणामां रही शके छे. उपभोग द्वार - उपभोग मांस, चामडु, वाळ, रोम, नख, पींछा, दांत, स्नायु, हाडकां, शींगडा आदि त्रस जीवोमां होय छे. आ जीवोने शस्त्र पण स्वकायशस्त्र, परकायशस्त्र, उभयकायशस्त्र रूप तेम द्रव्य अने भावना भेदथी अनेक प्रकारे छे. शेष द्वार पृथ्वीकाय जीवोनी जेम जाणवा... अष्टविधयोनि वाळा आ प्रमाणे (त्रसजीवनी आठ योनि जणावे छे.) (1) अंडज, पोतज, जरायुज, रसज, संस्वेदन, समूच्छनज, उभिन्नज, उपपातज. आ आठ प्रकारना त्रसजीवोना जन्म छे. तेमां पक्षी आदि अंडज छे, हाथी वि. पोतज, गाय-मनुष्य आदि जरायुज, छाश वि.मां थता गुदाना कृमिनी आकृतिवाळा अति सूक्ष्मजीवो रसज, मांकड वि. संस्वेदनज, पतंगीया, कीडी वि. समूर्झनज, खंजनपक्षी वि. पक्षी उभिन्नज, देवो अने नारको उपखातज, सर्वे पण त्रस जीवो आ आठ प्रकारे ज उत्पन्न थाय छे. आ त्रस जीवो सर्वेने प्रत्यक्ष ज छे. त्रणे काल रहेला सारी रीते जाणवा योग्य छे. पूजा (भोग चडाववो.) मन्त्रसाधना (वध करवो), चामडी, मांस, रूधिर, पित्त, चरबी (पांख), पूंछडा, वाळ, आदि माटे आतुर एवा जे लोको हितनी प्राप्ति अहितना परिवार (त्यागथी) शून्य मनवाळा आ त्रस जीवोनी हिंसा करे छे. आथी आ जीवो त्रासयुक्त मनवाळा थाय छे, एवुं जाणीने प्रत्याख्यानपरिज्ञावडे संवृत्त थयेलो हंमेशा अणगारना गुणोनुं रक्षण करे (करवुं जोईए.) जेओ विषयमां प्रवृत्त थयेला तेओ जीवोनी अपेक्षा राखता नथी, कारण के राग-द्वेषथी कलुषित दष्टि थयेली होवाथी तेवा जीवोए साधुने योग्य गुणोने छोडी दीधेला छे. आथी तेवा जीवो नरक वि. रूप चार गतिमां भटके che. Page #176 -------------------------------------------------------------------------- ________________ 170 सूत्रार्थमुक्तावलिः तेथी करीने षडूजीवनिकायना शस्त्रनो त्रण योग अने त्रण करणथी समारंभ न करवो जोईए नहीं तो प्रतिपात, भृषापा, महत्तहान, bhaithuna, pariAS, o5, मान, माया, दोम, 21, द्वेष, 4, मल्याण्यान, पैशुन्य, 525रिवा6, 2ति, अति, मायाभूषापा6, मिथ्यात्पशल्य35 अढार पापस्थानकना पापयुक्त थाय छे. ए प्रमाणेनो भावार्थ छे. ll1NA तदेवं सामान्यतो विशेषतश्च जीवास्तित्वं प्रसाध्य बन्धं विरतिञ्च वर्णयित्वा तच्छ्रद्दधानस्य तद्रक्षापरिणामिनोऽधिगतमहाव्रतस्य मुनेश्चारित्राङ्गं रागादिकषायलोकस्य शब्दादिविषयलोकस्य वा विजयं वक्तुमुपक्रमते औदयिकभावलोक औपशमिकादिभावलोकेन विजेयः ॥ 18 ॥ औदयिकेति, लोको हि पञ्चास्तिकायात्मकः, स च नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यवभेदैरष्टभिनिक्षिप्यते, तत्र नामस्थापने सुप्रसिद्धे, द्रव्यलोको जीवाजीवरूपः, क्षेत्रलोक आकाशमात्रम्, काललोकः समयावलिकादिः, भवलोको नारकादिः, स्वस्मिन् स्वस्मिन् भवे वर्तमानो यथा मनुष्यलोको देवलोक इत्यादि । भावलोकस्तु औदयिकौपशमिकक्षायिक क्षायोपशमिकपारिणामिकसान्निपातिकरूपः, पर्यायलोको द्रव्याणां पर्यायमात्ररूपः, अत्र त्वौदयिकभावलोको ग्राह्य इत्येतत्सूचनायैव औदयिकभावलोक इत्युक्तम्, तन्मूलो हि संसारोऽतस्तद्विजयः कर्तव्यः, विजयश्च नामस्थापनाद्रव्यक्षेत्रकालभावभेदैष्षड्भिनिक्षेप्यः, तत्र नामस्थापने प्रसिद्धे, व्यतिरिक्तद्रव्यविजयो द्रव्येण द्रव्यात् द्रव्ये वा विजयो यथा कटुतिक्तकषायादिना श्लेष्मादेर्नृपतिमल्लादेर्वा, क्षेत्रविजयः षड्भरतखण्डादेः, यस्मिन् क्षेत्रे विजयः प्ररूप्यते स वा, कालविजयः कालेन विजयो यथा षष्टिभिर्वर्षसहस्रैर्भरतेन भारतं जितम्, कालस्य प्राधान्यात्, यस्मिन् वा काले विजयो व्याख्यायते सः । भावविजयः औदयिकादेर्भावस्य भावान्तरेणउपशमिकादिना विजयः, अत्र चानेनैवाधिकारः, एवञ्चउदयिक भावपदेन तथाविधकषायो ग्राह्यः, औदयिकभावकषायलोकस्थौपशमिकादिभावलोकेन विजयः कर्तव्यः, तथाविधलोकस्य संसारकारणत्वेन तज्जये झटिति तस्मान्मुच्यत इति भावः ॥ 18 ॥ आ रीते सामान्य अने विशेष बंने रीते जीवना अस्तित्वनी सिद्धि करीने कर्मबंध अने तेनी विरतिनुं वर्णन करीने तेनी श्रद्धापूर्वक ते जीवोनी रक्षाना परिणामथी जेमणे महाव्रत स्वीकार्या छे तेवा चारित्रवान मुनिनुं शरीर रागादि कषायरूप लोक अथवा शब्दादि विषयरूप लोकना विजयने कहेवा माटे शरूआत करे छे. सूत्रार्थ - औदयिक भावलोक औपथमिक आदि रूप भावलोक वडे जीतवा yogya che. Page #177 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 171 भावार्थ :- औदयिक इत्यादि... पांच अस्तिकाय स्वरूप लोक छे. अने ते नाम, स्थापना, द्रव्य, क्षेत्र, काल, भव, भाव, पर्यायना भेद वडे विचारी शकाय छे. तेमां नाम-स्थापना सुप्रसिद्ध छे, द्रव्यलोक - जीव-अजीव रूप, क्षेत्रलोक - आकाश प्रमाण, काललोक - समय-आवलिका वि, भवलोक - नरकादि, पोतपोताना भवमां वर्तता, जेम मनुष्यलोक, देवलोक विगेरे भावलोक - औदयिक, औपथमिक, क्षायिक, क्षायोपथमिक, पारिणामिक, सान्निपातिकरूप. पर्यायलोक - द्रव्योना पर्यायरूप. अहीं आचारांग सूत्रमां औदायिक भावलोक ग्रहण करायो छे ते सूचववा माटे ज "मौयिकमावो' ए प्रमाणेनुं ग्रहण कर्युं छे. (मूळ सूत्रमां). तेना मूळ रूप संसार छे. आथी एनो विजय करवो जोईए, अने विजय नाम-स्थापना-द्रव्य-क्षेत्र-काल-भावना छे भेदो वडे निक्षेप कराय छे तेमां नाम-स्थापना प्रसिद्ध छे. व्यतिरिक्त द्रव्यनो विजय, द्रव्य वडे, द्रव्यथी के द्रव्यमां विजय ते द्रव्यविजय. जेम कडवो, तुरो, तीखो आदि वडे कफनो विजय थाय छे. राजानो विजय अथवा मल्ल पुरूष वि.नो विजय थाय छे. क्षेत्रविजय - छ खंड रूप भारतनो विजय ते क्षेत्रविजय. अथवा तो जे क्षेत्रने विषे विजयनी प्ररूपणा कराय छे ते क्षेत्र वि. कालविजय - काल वडे विजय जेम 60 हजार वर्ष भरत वडे भारत जीतायुं. कालनी प्रधानताथी, कालविजय कहेवाय छे. अथवा जे कालमां (वडे) विजयनी व्याख्या कराय छे ते कालविजय भावविजय - औदयिक आदि भावनो औपथमिक आदि बीजा भाव वडे जे विजय करवो ते भावविजय छे. आ प्रस्तुत आचारांगमां तेनो ज अधिकार छे. आ रीते "औयिकमाव" ए पद वडे तथा प्रकारना कषायनुं ग्रहण करेलुं छे. औदयिक भावरूप कषायलोकनो औपशमिकादि भावलोक वडे विजय करवो जोईए. ते कषायरूपलोक संसारनुं कारण छे अने तेनो विजय करवाथी संसारथी जल्दी छूटी शकाय छे. ए प्रमाणेनो भावार्थ छे. 18. ननु विजितकषायलोकत्वात्त्वरया संसारान्मुच्यत इत्युक्तं तत्र कोऽसौ संसारः किं वा तत्कारणमित्यत्राह संसारकषायकामानां मोहनीयं मूलम् ॥ 19 ॥ संसारेति, परम्परया संसारस्य कषायाणां कामानाञ्च मोहनीयं प्रधानं कारणं तथा संसारस्य कषायाः तेषां कामाः तेषाञ्च मोहः कारणम्, एतत्सूचनाय तथा क्रमोपन्यासः, भवति हि इष्टेतरशब्दादिविषयरूपाः कामाः कषायाणां मूलम्, शब्दादीनामिष्टानिष्टानां प्राप्तौ रागद्वेषाभिहतचेतसः कषायाणां प्रादुर्भावात्, ते च कषायाः संसारस्य कारणम्, कषाया हि कर्मस्थितेर्मूलम्, सत्याञ्च तस्यां संसारोऽवश्यम्भावीति, तस्माच्छब्दादिविषयोद्भूताः कषायाः कर्मस्थितिद्वारेण संसारस्य मूलम् । कर्मणश्च कषाया मूलम्, मिथ्यात्वाविरतिप्रमादकषाययोगानां बन्धहेतुत्वात्, अष्टविधस्यापि कर्मणो मोहनीयान्तर्गताः कषायाः कारणम्, कामानाञ्च Page #178 -------------------------------------------------------------------------- ________________ 172 सूत्रार्थमुक्तावलिः मोहनीयम्, कामोऽनङ्गरूपः, तद्गुणाः शब्दादयोऽपि कामपदवाच्याः, वेदोदयप्रयुक्तो हि कामो वेदश्च मोहनीयान्तर्गत एवेति मोहनीयं संसारस्यायं कारणम् । मोहनीयन्तु दर्शनचारित्रमोहनीयभेदेन द्विविधम्, अर्हत्सिद्धचैत्यतपः श्रुतगुरुसाधुसंघप्रत्यनीकतया दर्शनमोहनीयस्य कर्मणो बन्धः, येन जीवोऽनन्तसंसारसमुद्रान्तःपात्येवावतिष्ठते । तीव्रकषायबहुरागद्वेषमोहाभिभूतो देशसर्वविरत्युपघातकारिचारित्रमोहनीयं कर्म बध्नाति, दर्शनमोहनीयञ्च मिथ्यात्वमिश्रसम्यक्त्वभेदतस्त्रिविधम्, चारित्रमोहनीयन्तु षोडशकषायनवनोकषायभेदात् पञ्चविंशतिविधम् । तत्र कामाः शब्दादयः पञ्च चारित्रमोहः,त एवात्र विवक्षिताः, तेषां कषायस्थानत्वात्, संसारतरोहिं शारीरमानसोपचिततीव्रतरदुःखप्राप्तिफलस्य प्रियविप्रयोगाप्रियसम्प्रयोगार्थहानिनानाव्याधिकुसुमस्य दारिद्रयाद्यनेकव्यसनोपनिपातपत्रगहनस्य गर्भनिषेककललार्बुदमांसपेश्यादिजन्मजरामरणशाखस्य नरकतिर्यङ्नरामरगतिस्कन्धस्याष्टप्रकारं कर्म कारणम् तस्यापि च कर्मणः क्रोधादिकषाया मूलमिति भावः । अथ संसारस्य निक्षेपः व्यतिरिक्तद्रव्यसंसारो द्रव्यसंसृतिरूपः, क्षेत्रसंसारो द्रव्यसंचाराधारक्षेत्रम्, कालसंसारो द्रव्यसंसरणकालः, भवसंसारो नारकतिर्यङ्नरामरगतिचतुविधानुपूर्भुदयाद्भवान्तरसंक्रमणम्, भावसंसारस्तु औदयिकादिभावपरिणतिः संसृतिस्वभावा, नामस्थापनाद्रव्योत्पत्तिप्रत्ययादेशरसभावभेदेनाष्टधा कषायस्य निक्षेपः, नामस्थापने स्पष्टे, व्यतिरिक्तद्रव्यकषायाः कर्मद्रव्यनोकर्मद्रव्यकषायभेदेन द्विधाः, आदित्सितात्तानुदीर्णोदीर्णाः पुद्गला द्रव्यप्राधान्यात् कर्मद्रव्यकषायाः, नोकर्मद्रव्यकषायास्तु बिभीतकादयः, शरीरोपधिक्षेत्रवास्तुस्थाण्वादयो येषामाश्रयेण कषायाणामुदयस्ते उत्पत्तिकषायाः, कषायाणां बन्धकारणभूता मनोज्ञेतरशब्दादयः प्रत्ययकषायाः, कृत्रिमकृतभृकुटीभङ्गादय आदेशकषायाः, रसकषायस्तु मधुराम्लकटुतिक्तकषायपञ्चकान्तर्गतः कषायः, भावकषायाः शरीरोपधिक्षेत्रवास्तुस्वजनप्रेष्यार्चादिनिमित्ताविर्भूताः शब्दादिकामगुणकार्यभूतकषायकर्मोदयादात्मपरिणामविशेषाः क्रोधमानमायालोभाः प्रत्येकमनन्तानुबन्ध्यादिभेदतः षोडशविधाः, विवेचिताश्चैते मत्कृततत्त्वन्यायविभाकरे । नामस्थापनाद्रव्यक्षेत्रकालभावभेदान्मूलस्य षोढा निक्षेपः, उभयव्यतिरिक्तद्रव्यमूलञ्चउदयिकोपदेशादिमूलभेदेन त्रिविधम्, वृक्षादेर्मूलत्वेन परिणतद्रव्याणि औदयिकद्रव्यमूलानि, आतुराय चिकित्सकोपदिष्टं रोगविनाशनसमर्थं मूलं पिप्पलीमूलादिरूपमुपदेशद्रव्यमूलम्, वृक्षादिमूलोत्पत्तिप्रथमकारणं स्थावरनामगोत्रप्रकृतिप्रत्ययान्मूलनिर्वर्तनोत्तरप्रकृतिप्रत्ययाच्च यन्मूलमुत्पद्यते तदादिमूलम्, औदारिकशरीरत्वेन मूलनिवर्तकानामुदयिष्यतां पुद्गलानां कार्मणं शरीरमाद्यं कारणमिति यावत् । मूलोत्पत्तेस्तद्व्याख्याया Page #179 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 173 वाऽऽधारभूतं क्षेत्रं क्षेत्रमूलम्, तदुत्पत्तिव्याख्यानयोनिमित्तभूतः कालः कालमूलम् । भावमूलन्तु त्रिविधम्-औदयिकभावमूलमुपदेष्टमूलमादिमूलञ्चेति, नामगोत्रकर्मो- दयाद्वनस्पतिकायमूलमनुभवन्मूलजीव एवौदयिकभावमूलम्, यैः कर्मभिः प्राणिनो मूलत्वेनोत्पद्यन्ते तेषामुपदेष्टा मोक्षसंसारयोरादिमूलस्योपदेष्टा सामान्येनोपदेष्टा वाऽऽचार्य उपदेष्टभावमूलम्, मोक्षस्य ज्ञानदर्शनचारित्रतपाउपचारिकरूपेण पञ्चप्रकारो विनयः आदिमूलम्, विषयकषायाः संसारस्थतिमूलम् I 22 / जितायेला कषायलोकथी जल्दीथी संसारथी मुक्त थाय छे ए प्रमाणे कह्युं che to त्यां संसार शुं छे? तेनुं शुं कारण ते बतावता कहे छे. सूत्रार्थ - संसार, कषाय, कामनुं मूल मोहनीय छे. भावार्थ - परंपराए संसारनुं, कषायनुं, कामोनुं प्रधानकारण मोहनीय छे. तेमज संसारनुं कारण कषायो, तेनुं कारण कामो अने तेनुं कारण मोह छे. एम सूचववाने माटे आ क्रम बताव्यो छे. खरेखर ईष्ट अने अनिष्ट शब्द आदि विजयरूप काम ए कषायोनुं मूळ छे. ईष्ट, अनिष्ट शब्दादिनी प्राप्तिथी राग-द्वेषथी हणायेला चित्तथी कषायोनी उत्पत्ति थाय छे. अने ते कषायो संसारनुं कारण छे, कषायो कर्मस्थितिनुं मूल छे. कर्मस्थिति होते छते तेओने संसार अवश्य थाय छे. अर्थात् कर्मस्थिति होय तो तेने भोगववा माटे संसारमां रहेवुं ज पडे. तेथी शब्दादि विषयोथी उत्पन्न थयेला कषायो कर्मस्थितिबंध द्वार वडे कषायो संसारनुं मूल छे अने कर्मोनुं मूळ कषायो छे. मिथ्यात्व, अविरति, प्रमाद, कषाय, योग ए बंध हेतु होवाथी आठे प्रकारना कर्मबंधमां मोहनीयने अंतर्गत कषायो कारणभूत छे. कामनुं कारण मोहनीय कर्म छे. काम एटले विषय (अनंग-कामदेव) रूप छे. तेना गुण शब्दादि पण काम शब्दथी समजवा जोईए. वेदनीयना उदयथी काम थाय छे. वेद ए मोहनीयमां समावेश पामेल ज छे. तेथी ज मोहनीयकर्म ए संसारनुं मुख्य कारण छे. (मूल छे.) दर्शनमोहनीय अने चारित्रमोहनीय एम मोहनीय कर्म बे भेदे छे. अरिहंत, सिद्ध, चैत्य, तप, श्रुत, गुरू, साधु अने संघ प्रत्ये शत्रुता (शत्रुभाव) राखनार जीव दर्शनमोहनीय कर्म बांधे छे. जेना कारणे अनंत एवा संसार समुद्रनी अंदर जीव डूबेलो ज रहे छे. तीव्र कषाय, अत्यंत राग, द्वेष, मोहथी पराभव पामेला जीव-देशविरतिने सर्वविरतिने उपघात करनार चारित्रमोहनीय कर्म बांधे छे. मिथ्यात्व मोहनीय, मिश्र मोहनीय, समकित मोहनीयना भेदथी दर्शनमोहनीयना त्रण भेद छे. 16 कषाय, नव नोकषायना भेदथी चारित्रमोहनीय पच्चीश भेदे छे. त्यां काम शब्दादि पांच चारित्रमोहनीय छे. अने तेनी ज अहीं विवक्षा छे. कारण के ते पांच कषायना स्थानभूत छे. शारीरिक, मानसिकथी उत्पन्न थयेलुं तीव्रतर दुःखनुं प्राप्तिरूप फळ, प्रिय वियोग, अप्रिय संयोग, धनहानि, विविध प्रकारना व्याधिरूप फूल दारिद्रता आदि अनेक आपत्तिओरूप Page #180 -------------------------------------------------------------------------- ________________ 174 सूत्रार्थमुक्तावलिः पांदडा जेमां खरे तेवुं तेमज गर्भरचना, कलल, अब्द, मांसपेशी आदि जन्म, जरा, मरणरूप शाखा छे. जेनी एवुं तेमज नरक, तिर्यंच, मनुष्य, देवगतिरूप स्कंध = थडरूप जेमां छे एवा संसाररूप वृक्षनुं कारण आठ कर्म छे. अने तेनुं (कर्मनुं) मूळ कषायादि छे. ए प्रमाणेनो भावार्थ छे. हवे संसारनो निक्षेप करे छे. व्यतिरिक्त द्रव्यसंसार - द्रव्य संस्कृतिस्वरूप (सहज संसाररूप छे.) क्षेत्र संसार-द्रव्य संसारनो आधार ते (ले.सं.) द्रव्य संसारमां जे पसार थतो समय ते काल संसार, नारक, तिर्यंच, मनुष्य अने देवगति अने ते चारे प्रकारनी आनुपूर्वाना उदयथी बीजा भवमां संक्रम थवो (जन्म लेवो.) ते भाव संसार...! वळी, औदयिकादि भाव परिणतिरूप संसारनो स्वभाव ते भावसंसार...! नाम, स्थापना, द्रव्य, उत्पत्ति, प्रत्यय, आदेश, रस, भाव एम आठ प्रकारे कषायनो निक्षेप, नाम-स्थापना तो स्पष्ट ज छे, ग्रहण करवानी ईच्छाथी, ग्रहण करेला, उदीरीत कर्म, उदयमां नहीं आवेला पुद्गल द्रव्य जेमां प्रधान छे, तेथी ते कर्म द्रव्यकषाय बहेडा आदि कषायेला रसयुक्त) द्रव्य ते नोकर्पद्रव्यकषाय...! शरीर, उपधि, स्थान, वास्तु, थांभलो आदि जेना आश्रयथी कषायोनो उदय ते उत्पत्ति कषायो, कषायना बंधमां कारणभूत गमता के नहीं गमता शब्दो वि. प्रत्यय कषाय छे. कृत्रिम रीते भवां चडाववा वि. आदेश कषाय छे. मधुर, आम्स, कटु, तिक्त, कसायेलो (तूरो.) ए पांच कषायनी अंतर्गत जे कषायरस ते रसकषाय, शरीर, उपधि, क्षेत्र, वास्तु, स्वजन, दास, पूजा आदिना निमित्तथी थता शब्दादि कामगुण छे तेनाथी थतां कषाय कर्मना उदयथी आत्मपरिणाम विशेष, क्रोध, मान, माया, लोभ. दरेकना अनंतानुबंधी आदि भेदथी 16 प्रकारना छे. आनुं विवेचन मारा वडे करायेल तत्त्वन्यायविभाकर ग्रंथमां विवेचन छे. (pU.A.de.श्री लब्धिसूरीश्वरजी म.सा.) (विस्तारथी छे.) नाम, स्थापना, द्रव्य, क्षेत्र, काल, भावना भेदथी "mUla'nA 16' प्रकार बताव्या छे. (निक्षेप छे.) उभयव्यतिरिक्त द्रव्यमूल औदयिक, उपदेश अने आदिमूल एम त्रण भेदे छे. वृक्ष आदिना मूल वडे परिणत जे द्रव्य "औदयिक द्रव्य मूल" छे. बिमारने वैद्य वडे रोगना नाश माटे बतावेल कीडी वि.ना मूलरूप जे द्रव्य ते "उपदेश द्रव्य मूल." स्थावर नाम-गोत्र कर्मनी जे प्रकृति तेना कारणे जे वृक्षादिना मूलनी उत्पत्तिमां प्रथम कारणभूत छे. अने जेनाथी मूल उत्पन्न थाय छे ते "आदि द्रव्य मूल" छे. औदारिक शरीररूप मूल बनाववामां उदय पामतां एवा कामण शरीरगत पुगलो ते द्रव्यमूल उत्पत्तिमां शरीर मुख्य कारण छे. आ प्रमाणेनो भावार्थ छे. मूलनी उत्पत्ति अथवा तेनी व्याख्याना आधारभूत जे क्षेत्र (स्थान.) ते "क्षेत्रमूल" कहेवाय छे. तेनी उत्पत्तिना व्याख्यानमां निमित्तभूत जे काल ते "काल मूल" कहेवाय छे. भावमूल त्रण प्रकारे - औदयिक भावमूल, उपदेश भावमूल अने आदिमूल...! नाम-गोत्र कर्मना उदयथी वनस्पतिकायरूप भूलने अनुभव करतो जे मूलमां रहेलो जे जीव ते ज "औदायिक भावमूल छे !" प्राणीओ जे कर्मवडे मूल तरीके उत्पन्न थाय छे. तेवुं उपदेश करनार मोक्ष अने संसारना Page #181 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 175 आदि कारणरूप भूलने उपदेश करनारा अथवा तो सामान्य रीते उपदेश करनारा आचार्य भगवंत ते "75:ष्ट्रभावभूम" छ. शान, शन, यारित्र, ta5, मौपया27 35 पांय 412नो विनय भोक्षन महि ॥ 25 ॥ छे. ते "महिमामूल" छ. विनय भने षाय संसार- "हभूत" छ. / / 18 / / अथ संसारस्य नारकादिगतिरूपस्य कषायमूलत्वात्तदुन्मूलनमवश्यं विधेयमन्यथा दोषमाह स्वजनादिषु रागद्वेषाभ्यां जन्मादिप्राप्तिः ॥ 20 ॥ स्वजनेति, यो ह्यात्मा शब्दादिविषये वर्तते स कषाये वर्तत इति तस्य गुणानुरागितया तद्प्राप्तौ विनाशे वा कांक्षाशोकाभ्यां कायिकमानसदुःखेनात्यन्तमभिभूतस्तत्र तत्रोत्पन्नो रागाद्याक्रान्तो मातापित्रादिलक्षणस्वजनादावनुरज्यते, स्वभावादुपकारकर्तृत्वाद्वा, एतेषां क्षुत्पिपासादिवेदना मा भूदिति कृषिवाणिज्यसेवादिकां प्राण्युपघातमयी क्रियां विदधाति; तद्विघ्नकर्तरि जन्तौ तेषां वाऽकार्यानुष्ठातृत्वे द्वेष आविर्भवति, तदेवं मातापित्राद्यर्थं कषायेन्द्रियविषयप्रवृत्तोऽर्थोपार्जनरक्षणनिरतोऽहर्निशमशुभाध्यवसायपरिणतः समन्तात्सन्तप्यमानः काले कर्त्तव्यमकाले करोति, अवसरेऽपि न विधत्ते, अकर्त्तव्यं च करोति, तथा च दुःखमेव केवलमनुभवति, विक्षिप्तमनस्कत्वात्, धनधान्यहिरण्यद्विपदचतुष्पदराज्यभार्यादिसंयोगार्थित्वाच्च । अर्थातिलुब्धश्चातिक्रान्तार्थोपार्जनसमर्थवया अपि सम्भृतसंभारोऽपि प्रबलजलधारावर्षनिरुद्धाखिलप्राणिसञ्चारायां प्रावृषि महानदीजलपूरानीतकाष्ठानि जिघृक्षुः शुभपरिणामनिवृत्तो मम्मण इव तदुपार्जने प्रवर्त्तते, तथा निर्गतकर्त्तव्याकर्त्तव्यविवेचनोऽतिमात्रार्थलोभदृष्टित्वादैहिकामुष्मिकदुर्विपाककारिणीर्गलकर्त्तनचौर्यादिक्रिया: करोति, तदेवं मातापित्रादिस्वजनेष्वनुरक्तो धनगृद्धः स्वपरकायादिभेदभिन्नैश्शस्त्रैनिःशंकं पृथ्वीकायादिप्राणिसमारम्भप्रवृत्तो जन्ममरणादीनि प्राप्नोति, अतिक्रान्तयौवनश्च यदा जरामवाप्नोति देशतस्सर्वतो येन्द्रियैः परिहीयमाणश्शिथिलीभूतनिखिलावयवो विपरीतबुद्धिः पराधीनो भवति तदा त एव स्वजनादयस्तमवधीरयन्ति न च तं शुश्रूषन्ते, सर्वैश्चावनीतो वचनमात्रेणापि केनाप्यननुवर्तमानोऽतिदुःखितो यावदायुःशेषं कष्टतरां दशामनुभवतीति ॥ 20 ॥ नरकादि गतिरूप संसार कषायना कारणे छे. तेथी कषायने मूळथी दूर करवा अत्यंत जरूरी छ. नहीं तो होष35 थाय che, te 4॥ve che. सूत्रार्थ - स्वजन आदिने विषे राग-द्वेषथी जन्म आदिनी प्राप्ति थाय che. Page #182 -------------------------------------------------------------------------- ________________ 176 सूत्रार्थमुक्तावलिः भावार्थ :- जे आत्मा शब्दादि विषयमां वर्ते छे, ते कषायमां वर्ते छे ए प्रमाणे, अने शब्दादिनुं अनुरागीपणुं थवाथी ते न मळे तो कांक्षा (ईच्छा) अथवा तो तेनो विनाश थाय तो शोक, तेना वडे कायिक, मानसिक दुःख वडे अत्यंत पराभव पामेलो जीव तेमां उत्पन्न थाय छे. रागादिथी आक्रान्त थयेलो जीव माता-पिता आदि स्वजन उपर स्वभावथी अथवा उपकार करनार होवाथी रागवाळो थाय छे. एओने भूख-तरस आदि दु:ख न थाओ एम विचारी) खेती, व्यापार सेवा आदि प्राणघात थनारी क्रियाने करे छे. तेमां विद्ध करनार अथवा तेओमां अकार्य करनार (नडतररूप) थाय ते प्राणी उपर द्वेष थाय छे. ते आ रीते माता-पितादि माटे कषाय, इन्द्रियना विषयमां प्रवृत्त जीव अर्थ उपार्जन, तेना रक्षणमां रक्त हंमेशा अशुभ अध्यवसायवाळो, चारे बाजुथी तप्त थयेलो काले (समये) करवा योग्य कार्य अकाले करे छे, अवसरे करवा योग्य करतो नथी. अने अकर्तव्य करे छे. आ रीते विक्षिप्त चित्तयुक्त ते फक्त दुःखनो ज अनुभव करे छे अने धन, धान्य, सोनु, द्विपद, चतुष्पद, राजय, भार्या आदिना संयोगनी ईच्छा होवाथी (आवी अवस्था थई छे.) अर्थनो (पैसानो) अतिलोभ अने अर्थ उपार्जन माटे जेनी उंमर वीती गई छे. एवा अत्यंत अर्थथी धनथी) युक्त पण पुष्कळ वर्षाना कारणे सर्व प्राणीओनी अवर-जवर घटी गई छे. तेवी वर्षाऋतुमां विशाळ नदीना पुरमां तणातुं लाकडुं ग्रहण करवाथी ईच्छावाळो शुभ परिणामथी अटकी गयेलो छे. तेवा मम्मण शेठनी जेम जीव धनौपार्जन माटे प्रवृत्ति करे छे. आ रीते निकळी गयो छे. कर्तव्य-अकर्तव्यनो विवेक जेनामांथी अने अतिलोभने कारणे आ लोक-परलोकमां मळनार दुःखरूपफलने करनारा गलकर्तन (प्राणी वध), चोरी आदि करे छे. तेमज माता-पितादि स्वजनमां अनुरक्त (रागी थयेलो) धनमां आसक्त, स्वकाय, परकायशस्त्रथी पृथ्वीकायादि जीवना आरंभमां प्रवृत्ति करीने जन्म-मरणादि प्राप्त करे छे. ज्यारे यौवनवय पूर्ण थाय छे अने घडपण आवे छे. त्यारे ईन्द्रियथी हीन थयेलो अने नबळा अवयववाळा तेमज विपरीत बुद्धिथी युक्त ते जीव ज्यारे पराधीन थाय छे, त्यारे ते स्वजनादि तेनुं अपमान करे छे. तेनी सेवा करता नथी... ए रीते सर्वथी अपमानित, वचनथी पण कोईनाय द्वारा अनुसरण नहीं करतो. अति दुःखित जीवनथी जयां सुधी आयुष्य बाकी छे त्यां सुधी अत्यंत दुःखी अवस्थाने अनुभवे छे. 20गा. तदेवमप्रशस्तं स्थानमुक्त्वा प्रशस्तमाहतस्मात्प्राप्तावसर आत्मार्थं प्रयतेत ॥ 21 ॥ तस्मादिति, यतो जन्ममरणप्रवाहेण जरया चाभिभूतो महादुःखमनुभवति जीवस्तस्मादित्यर्थः, प्राप्तावसर इति, आर्यक्षेत्रसुकुलोत्पत्तिबोधिलाभसर्वविरत्यादिकं संसारे पुनरतीव दुर्लभमवसरं लब्ध्वेत्यर्थः, विवेकिभिः प्रोक्तावसरमवाप्य यावदिन्द्रियैः क्षीयमाणशक्ति कैर्व्याकुलं जराजीर्णं न स्वजनादयः परिवदन्ति यावच्चानुकम्पया न पोषयन्ति रोगाभिभूतञ्च न Page #183 -------------------------------------------------------------------------- ________________ 177 आचारांगसूत्र परित्यजन्ति तावदात्मार्थं यत्नो विधेयः, आत्मनोऽर्थः स च ज्ञानदर्शनचारित्रात्मकः, अन्यस्त्वनर्थ एव, अवसरो द्रव्यक्षेत्रकालभावभेदभिन्नः, तत्र द्रव्यावसरो जङ्गमत्वपञ्चेन्द्रियत्वविशिष्टजातिकुलरूपबलारोग्यायुष्कादिको मनुष्यभवः संसारोत्तरणसमर्थचारित्रावाप्तियोग्यः, देवनारकभवयोः सम्यक्त्व श्रुतसामायिके एव, तिर्यक्षु च कस्यचिद्देशविरतिरेव । क्षेत्रावसरो यस्मिन् क्षेत्रे चारित्रप्राप्तिः, तत्र सर्वविरतिसामायिकस्याधोलौकिकग्रामसमन्वितं तिर्यक्क्षेत्रमेव, तत्राप्यर्धतृतीयद्वीपसमुद्राः, तत्रापि पञ्चदशसु कर्मभूमिषु तत्रापि भरत क्षेत्रमपेक्ष्यर्धषड्विंशेषु जनपदेष्वित्यादिकः क्षेत्ररूपोऽवसरः, अन्यस्मिश्च क्षेत्रे आद्ये एव सामायिके । कालावसरः कालरूप: स चावसर्पिण्यां सुषमदुस्समादुस्समसुषमादुस्समासु तिसृषु समासु, उत्सर्पिण्यान्तु तृतीयचतुर्थारकयोः सर्वविरतिसामायिकस्य प्रतिपाद्यमानकापेक्षया, पूर्वप्रतिपन्नासु सर्वत्र सर्वासु समासु । भावावसरश्च कर्मभावनोकर्मभावावसरभेदेन द्विविधः, कर्मभावावसरः कर्मणामुपशमक्षयोपशमान्यतरावाप्तावसर उच्यते, तत्रोपशमश्रेण्यां चारित्रमोहनीय उपशमितेऽन्तमौहूर्तिक औपशमिकचारित्रक्षणो भवति, तस्यैव मोहनीयस्य क्षयेणान्तमौहूर्तिक एव छद्मस्थयथाख्यातचारित्रक्षणो भवति, क्षयोपशमेन तु क्षायोपशमिक चारित्रावसरः, स चोत्कृष्टतो देशोनपुर्वकोटिं यावत् । सम्यक्त्वक्षणस्त्वजघन्योत्कृष्टस्थितावायुषो वर्त्तमानस्य शेषाणान्तु कर्माणां पल्योपमासंख्येयभागन्यूनान्तःसागरोपमकोटीकोटिस्थितिकस्य जन्तोर्भवति । नोकर्मभावक्ष्णस्तु आलस्यमोहावर्णवादस्तम्भाद्यभावे सम्यक्त्वाद्यवाप्त्यवसरः, आलस्याद्युपहतस्य संसारसंतरणयोग्यमनुष्यभवप्राप्तावपि बोध्यादेरप्राप्तेः । तदेवं विषयकषायमातापित्रादिकमात्मनेऽहितमुत्सृज्य ज्ञानदर्शनचारित्रात्मके आत्मानमधिष्ठापयेदिति भावः ॥ 21 ॥ हवे अप्रशस्त स्थानने कहीने प्रशस्त स्थान जणावे छे. सूत्रार्थ :- तेथी - (ते अराथी) ने अवसर प्राप्त थयो छे. आ मनुष्य 4न्म भण्यो छे. तेवा जीवे आत्मा माटे प्रयत्न करवो जोईए. भावार्थ :- तेथी जन्म-मरण अने घडपणना प्रवाहथी पराभव पामेल जीव महादु:खने अनुभवे छे तेथी अवसर प्राप्त थयो छे. आर्यक्षेत्र, सुकुलमां जन्म, बोधिनी प्राप्ति, सर्वविरति वि. संसारमां अतीव दुर्लभ अवसर पामीने ज्यां सुधी ईन्द्रियो क्षय थै नथी, शक्तिओ व्याकुळ थई नथी. घडपणथी पराभूत स्वजनादिथी थया नथी. दयापूर्वक पोषण करता नथी अने रोगथी पराभूत थयेलाने छोडी देता नथी. त्यां सुधी आत्माने माटे प्रयत्न करवो जोईए. पोताना jJAnahrshn-यारित्र् से खात्मानो अर्थ छे. जीभुं जघु अनर्थ35 छे द्रव्य-क्षेत्र - अण-भावना ले थी Page #184 -------------------------------------------------------------------------- ________________ 178 सूत्रार्थमुक्तावलिः अवसर चार भेद छे तेमां द्रव्य अवसर - संसारथी पार कराववा समर्थ, चारित्रनी प्राप्तिने योग्य जंगमपणुं पांच ईन्द्रियथी परिपूर्णता, विशिष्ट जाति, कुल, रूप, बल, आरोग्य, आयुष्य आदि युक्त मनुष्य जन्म, देव-नारक भवमां सम्यकत्व अने श्रुत सामायिक ज, अने तिर्यंचमां कोईकने ज देशविरति होय छे. (A सर्वे द्रव्य अवसर जाणवा.) क्षेत्रावसर - जे क्षेत्रमां चारित्रनी प्राप्ति थाय ते...! त्यां सर्वविरति सामायिकना अधोलौकिक गामथी युक्त (कुबडी विजय । मेरूना रूचक प्रदेशथी शरू थतुं) जे अढीद्वीप अने समुद्ररूप तिष्णुलोक अने तेमां पण 15 कर्मभूमिमां तेमाय भरतक्षेत्रनी अपेक्षाए साडा पच्चीश देशमां वि. क्षेत्ररूप अवसर, बीजा क्षेत्रमां पहेला बे सामायिक छे. अवसर्पिणीमां सुषम दुःसम, दुःसम सुषमा, दुःसमां आ त्रण आरा अने उत्सर्पिणीना त्रीजा-चोथा आरामां सर्वविरति सामायिक ग्रहण करनारनी अपेक्षाए कालावसर छे. अने भावावसर -कर्मभाव, नोकर्मभाव अवसरना भेदथी बे प्रकारनो छे. कर्मभावावसर कर्मना उपशम के क्षयोपशम rU5 भावावसर कहे छे. तेमां उपशमश्रेणीमां चारित्रमोहनीय उपशांत करे त्यारे अंतर्मुहूर्त प्रमाण औपथमिक चारित्रनो अवसर होय छे. ते ज मोहनीयकर्मनो क्षय थतां अंतर्मुहूर्त प्रमाण ज यथाख्यातचारित्रनो समय छद्मस्थने होय छे. मोहनीयकर्मना क्षयोपशमथी लायोपथमिक चारित्र होय छे. तेज लायोपथमिक चारित्र अवसर छे. अने ते उत्कृष्टथी देशोन पूर्वक्रोड वर्ष सुधी होई शके छे. सम्यक्त्वनी अजघन्य अने अनुष्ट स्थिति वर्तमानमां आयुष्य होय त्यां सुधीनी जाणवी. अने शेष कर्मनी पल्योपमनो असंख्यातमो भाग न्यून अंतःकोडाकोडी सागरोपम प्रमाण जीवनी जाणवी. आळस, मोह, अवर्णवाद, अभिमान आदिना अभावमां सम्यकत्व आदि मळे छे. प्राप्तिनो अवसर छे. आळस वि.थी हणायेलो होय तो.) संसार तरवा योग्य मनुष्यभव होय तो पण सम्यकत्व आदिनी प्राप्ति थती नथी. तेथी आ मुजब विषय, कषाय, माता-पिता आदि पोताना अहितकारीने छोडीने, ज्ञान-दर्शन-चारित्ररूप आत्माना हितकारी अनुष्ठानमां प्रवृत्ति करवी जोईए ए प्रमाणे भाव छे. 21 अथावाप्तसंयमस्य कदाचिन्मोहनीयोदयात् प्रसक्तायामरतौ अज्ञानकर्मलोभोदयाद्वा संयमस्य शैथिल्यप्रसङ्गेऽरत्यादिव्युदासेन तद्दाढ्य सम्पादनीयमित्याशयेनाह संयमरत्याऽरतिमज्ञानं ज्ञानेन लोभमलोभेन परिहरेत् ॥ 22 ॥ संयमरत्येति, सम्प्राप्तचारित्रावसरो नारतिं विदध्यात्, स्वजनादिसमुद्भाविता मोहोदयात् कषायाभिष्वङ्गजनिता पञ्चविधाचारविषयाऽरतिः तां संयमरत्या परिहरेत्, दशविधसामाचारीविषयकरत्या निवर्तयेत्, न चेयं रतिः किञ्चिद्वाधायै । संयमे चारतिरध्यात्मदोषैरज्ञानलोभादिभिर्भवतीत्याशयेनाहाज्ञानं ज्ञानेनेत्यादि, ननु विदितसंसारस्वभावस्य साधो रति Page #185 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 179 सम्भवः, सम्भवे वा नासौ विदिततत्त्व इति ज्ञानारत्योः शीतोष्णस्पर्शवत्सहानवस्थानलक्षणो विरोधः, अज्ञानी हि मोहाभिभूतमानसत्वाद्विषयाभिष्वङ्गतः संयमे रत्यभावं कुर्यान्न तु ज्ञानीति चेन्न, सम्प्राप्तचारित्रं प्रत्येवोपदेशात्, चारित्रावाप्तिश्च यद्यपि न ज्ञानं विना तथापि न ज्ञानारत्योर्विरोधोऽपि तु रत्यरत्योरेव, अरत्या संयमरतेरेव बाध्यमानत्वात्, तस्माज्ज्ञानिनोऽपि चारित्रमोहोदयात्संयमे स्यादेवारतिः, ज्ञानस्याज्ञानं प्रत्येव बाधकत्वात्, न तु संयमारति प्रति । संयमारतिनिवृत्तश्चाष्टप्रकारेभ्यः कर्मभ्यस्संसारबन्धनेभ्यो विषयाभिष्वङ्गस्नेहादिभ्यो वा मुक्तो भवति । अज्ञानं ज्ञानेनेति, न ज्ञानमज्ञानं सम्यग्ज्ञानादितरज्ज्ञानमनवबोधो वा, संशयविपर्ययादिरूपमिथ्याज्ञानं वा मिथ्यात्वसंवलितशास्त्रसंस्कारो वा, मोहनीयोदयात्तदापन्नाः केचिदवाप्तचारित्रा अपि परीषहोपसर्गः स्पृष्टाः कर्तव्याकर्तव्यज्ञानविधुरा निखिलद्वन्द्वप्रतिद्वन्द्वि संयमात् परावर्तन्ते मिथ्यात्वमोहनीयावृतत्वात् कण्डरीकादय इव । परे तु निजधिषणापरिकल्पितवृत्तयोऽनेकैरुपायैर्लोकादर्थं संजिघृक्षवो वयं संसारोद्विग्ना मुमुक्षवोऽपरिग्रहिणो यथार्थभाषिण इत्येवं ख्यापयन्तश्शाक्यादयो गैरिकचीवरादिकं प्रतिपद्य ततो लब्धान् कामानासेवन्ते, ते विषयाभिषक्ता मोहेऽज्ञानमदे निमग्नाः केनापि कारणेन परिहतनिकेतनकलत्रसुतसम्पद्विभवा अपरिग्रहत्वाहिंसकत्वादि प्रतिज्ञायापि कामोपायाद्यारम्भेषु वर्तन्ते, ते न गृहिणो नापि प्रव्रजिताः, निर्गतगृहवाससौख्यत्वात् यथोक्तसंयमाभावाच्च, किन्तूभयभ्रष्टा भवन्ति, तदेतदज्ञानं षड्विधजीवोपघातकारिशस्त्रं विषयकषायाद्यप्रशस्तमूलञ्च ज्ञपरिज्ञया सम्यग्विज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत् । सर्वकषायेषु लोभस्य प्राधान्यादाहलोभमलोभेनेति, सर्वसङ्गानां हि लोभो दुस्त्यजः क्षपकश्रेण्यन्तर्गतस्यापगताशेषकषायस्यापि खण्डशः क्षिप्यमाणस्यापि तस्यानुबध्यमानत्वात्, अतः केनचिल्लोभादिना सहापि प्रव्रज्यामुपगतेन पुनर्लोभादिपरिग्रहो नैव कार्यः, अलोभेन लोभं निन्दन् सः प्राप्तानपि कामान्न सेवेत । लोभजयेन हि जीव: सन्तोषमुत्पादयति, लोभवेदनीयं कर्म न बघ्नाति, पूर्वनिबद्धञ्च कर्म निर्जरयति, तस्मादलोभेन लोभं निन्दन् प्राप्तानपि कामादीन्न सेवेत, यो हि शरीरादावपि निवृत्तलोभः स कामाभिष्वङ्गवान्न भवति, यस्तु लोभे प्रवर्त्तते स कार्याकार्यविचारवैधुर्येणार्थंकदत्तदृष्टिः पापोपादानमास्थाय सर्वाः क्रिया ऐहिकामुष्मिकोपघातकारिणीः करोति, अलोभ न पश्यति जुगुप्सते च, लोभविपाकापर्यालोचनया च लोभमभिलषति, ततश्चाहोरात्रं परितप्यमानोऽर्थलोभी शस्त्रे प्रवर्त्तते, प्राप्नोति च जन्मजरामरणादिप्रपञ्चमतः सज्वलनसंज्ञकमपि लोभं विनीयाकर्मा भवेत्, लोभक्षये मोहनीयक्षये चावश्यं घातिकर्मक्षयान्निरावरणज्ञानसंभवेन भवोपग्राहिकर्मापगमादकर्मताप्राप्तेरिति ॥ 22 ॥ Page #186 -------------------------------------------------------------------------- ________________ 180 सूत्रार्थमुक्तावलिः संयम लीधेलाने पण कदाच मोहनीय कर्मना उदयथी अत्यंत अरति थाय. अथवा अज्ञानकर्म, लोभना उदयथी संयमना शैथिल्य प्रसंगे अरति आदि दूर करवा वडे संयमनी दढता केळववी जोईए. ए आशयथी कहे छे. सूत्रार्थ :- संयमनी रति वडे अरतिने, अज्ञानने ज्ञान वडे, लोभने अलोभ वडे दूर करवो जोईए. भावार्थ - प्राप्त थयेल चारित्रमां अरति न करवी जोईए. स्वजनादिना मोहना उदयथी उत्पन्न थयेल स्वजन आदिना उत्पादन थयेल मोहना उदयथी कषायना रागथी उत्पन्न थयेली पंचप्रकारना आचार विषयमां अरति तेने संयमनी रति वडे दूर करवी जोईए. अर्थात् दश प्रकारनी सामाचारीना पालनरूप आनंद वडे (रति वडे) ते अरति दूर करवी जोईए. ते रति कंई पण बाधारूप नथी...! अने संयममां अरति पोताना दोषरूप अज्ञान, लोभ आदि वडे थाय छे ए आशयथी अज्ञानने ज्ञान वडे आदिनुं कथन छे. शंका - जे मुनिओए संसारनो स्वभाव जाम्यो che tene arati hoya to te munie संसारनुं सत्यस्वरूप जाण्युं न कहेवाय. जेम शीत अने उष्ण स्पर्श एक साथे रही न शके तेम ज्ञान-अरति साथे रही शके ए वात घटती नथी. कारण के मोहथी युक्त मनवाळो अज्ञानी जीव विषयादिनी ईच्छाथी संयममां रतिनो अभाव न करी शके परंतु ज्ञानी न करी शके, एवुं नथी. समाधान - आ वात तमारी बराबर नथी. हमणां (प्रस्तुतमां) "संयमरत्या" सूत्रमां जे वात लखी छे ते चारित्र लीधेला माटे ज जणावी छे. जो के ज्ञान विना चारित्रनी प्राप्ति शक्य नथी. तो पण ज्ञान अने अरति बन्ने परस्पर विरोधी नथी. परंतु, रति अने अरति ए बन्ने परस्पर विरोध छे. तेमज अरति वडे संयमनी रति दूर थाय छे. तेथी ज ज्ञानीने पण चारित्र मोहनीयना उदयथी संयममां अरति थई शके ज छे. ज्ञान ए अज्ञाननो विरोधी छे. पण, संयमनी अरतिनुं विरोध नथी. संयमनी अतिथी विराम पामेलो जीव संसारना कारणरूप आठ कर्म वडे तेमज विषयने कारणे थयेल स्नेहादिथी मुक्त थाय छे. फक्त सम्यज्ञानथी भिन्न ज्ञान ते ज अज्ञानरूप छे. तेवुं नथी. परंतु संशय-विपर्याय आदिरूप मिथ्याज्ञानने अथवा मिथ्यात्व सहित शास्त्रमां जे संस्कार, ते पण अज्ञानरूप छे. चारित्र पामेला केटलाक जीवो पण परिषहौपसर्ग वडे युक्त मोहनीयना उदयथी कर्तव्य-अकर्तव्यना ज्ञानथी रहित थयेला, समस्त रतिअरति (द्वन्द्र)ना विरोधि (प्रतिन्द्रि) एवा संयमथी मिथ्यात्व मोहनीयने वश थयेला जीवो संयमथी कंडरीक आदिनी जेम पाछा फरे छे. पोतानी बुद्धिथी परिकल्पित वृत्तिवाळा अनेक उपाय वडे लोको पासेथी धन मेळववानी ईच्छापूर्वक अने संसारथी उद्वेग पामेला, मोक्षनी ईच्छावाळा, अपरिग्रही, सत्यवादी छीए. ए प्रमाणे कहेता शाक्यादि ऐरिक वस्त्र आदिने मेळवीने तेना द्वारा मळेला kAmone seve che. Page #187 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 181 विषयासक्त तेओ मोहमां-अज्ञानमां डूबेला छोड्या छे. धर, स्त्री, पुत्र, धन, वैभव एवा ते जीवो कोईपण कारण वडे अपरिग्रहत्व, अहिंसादिकनी प्रतिज्ञा ग्रहण करेली छे छतां पण कामना उपाय अने तेना आरंभ आदिमां रहे छे. तेवा शाक्यादि गृहस्थ पण नथी अने साधु पण नथी. घरना सुखने छोड्युं छे अने योग्य संयमनो पण अभाव होवाथी उभयभ्रष्ट थयेला छे. तेथी आ आ ज्ञान छ जीवनिकायने पीडाकारी शस्त्र अने विषय कषाय आदि अप्रशस्त कारणो ज्ञरिज्ञाथी सारी रीते जाणीने प्रत्याख्यान परिज्ञा वडे त्याग करवा जोईए. दूर करवुं जोईए. सर्व कषायोमां लोभनुं प्राधान्य कहे छे. लोभने अलोभ वडे दूर करवो जोईए. जेने बधु ज मळ्युं छे तेवाओने पण लोभ दुःखे करीने त्यजवा योग्य बने छे. क्षपकश्रेणीमां रहेला जीवने-सर्व कषाय दूर कर्या छे. कषायना अंश-लोभने पण खंडित कर्यो छे छतां तेनो अनुबंध चालु रही शके छे. आथी करीने कांईक लोभ आदिनी साथे दीक्षा ग्रहण करी होय तो ते लोभ आदिनो परिग्रह फरीथी न करवो जोईए. अलोभ वडे लोभनी निंदा करतो ते प्राप्त थयेला कामोने पण सेवतो नथी. (न सेववा जोईए.) खरेखर लोभना जयथी जीव संतोष पामी शके छे. लोभ वेदनीय कर्मने बांधतो नथी. अने पूर्वे बांधेलाने निर्जरे छे. तेथी अलोभ वडे लोभनी निंदा करतो प्राप्त थयेला कामादिने सेववा न जोईए. खरेखर जे शरीर आदिमां पण लोभ करता नथी. ते कामनी ईच्छावाळा थता नथी. जे लोभमां प्रवर्ते छे ते कार्य-अकार्यना विचारथी रहित धनमां ज जेनी दृष्टि लागेली छे तेवा जीवो पापना कारणरूप आलोक-परलोकने उपघात करनारी सर्वक्रिया करे छे. अलोभने जोतो नथी अने जुगुप्सा-निंदा करे छे. वळी, लोभथी मळनारा फलने जोतो नथी, विचारतो नथी. अने लोभने ईच्छे छे. तेथी रात-दिवस परितृप्त थयेलो धननो लोभी शस्त्रमां प्रवृत्त थाय छे. अने जन्म-जरा-मरणादि परंपरावाळो थयेलो छते संज्वलन लोभने पण दूर करीने कर्म रहित थवुं जोईए. लोभक्षयथी अने मोहनीयना क्षयथी घातीकर्म क्षयथी नक्की निरावरण ज्ञान (केवलज्ञान)ना संभवथी भवोपग्राही कर्म दूर थवाथी अकर्म अवस्था पामे छे. मेळवे छे. / 22 / / अथ जात्याद्युपेतेन साधुना मदादयो न कार्या इत्येवं वर्णयतिसम्प्राप्योच्चावचादिकं तोषखेदौ न विधेयौ ॥ 23 ॥ सम्प्राप्येति, उच्चनीचगोत्रजातिकुलरूपबलादिकमवाप्य कथञ्चित् हेयोपादेयतत्त्वज्ञो न हर्षं खेदं वा विदध्यात्, तद्ध्यनादौ संसारे परिभ्रमता प्राणिना तत्तत्कर्मायत्तानि उच्चावचादिस्थानान्यनुभूतान्येव, यदि तान्यननुभूतानि स्युस्तदा युज्येतापि कदाचित्तत्र सन्तोषखेदौ, तानि चानेकशः प्राप्तपूर्वाण्यतस्तल्लाभालाभयोर्नोत्कर्षापकर्षौ कार्यौ, तदुक्तं 'सर्वसुखान्यपि बहुश: प्राप्तान्यटता मयात्र संसारे । उच्चैः स्थानानि तथा तेन न मे विस्मयस्तेषु ॥ अवमानात्परि Page #188 -------------------------------------------------------------------------- ________________ 182 सूत्रार्थमुक्तावलिः भ्रंशाद्वधबन्धधनक्षयात् । प्राप्ता रोगाश्च शोकाश्च जात्यन्तरशतेष्वपि ॥ ' इति, तदेवमुच्चनीचगोत्रादिषु समचेतसा सर्वे प्राणिनः सुखमभिलषन्ति दुःखं जुगुप्सन्ते, शुभप्रकृतित्वात्, तस्माच्छुभनामगोत्रायुराद्याः कर्मप्रकृतीरभिलषन्ति अशुभाश्च नाकांक्षन्त इति शुभाशुभकर्माणि विचिन्त्यात्मौपम्यमाचरता परित्यक्तोच्चैर्गोत्रोद्भावितमानेन भूतानामप्रियमनाचरताऽऽत्मा पञ्चमहाव्रतेषु संस्थाप्यः, तत्पालनाय च समित्यादिभिः समितेन भाव्यम्, तत्रेर्यासमितिः प्राणव्यपरोपणव्रतपरिपालनाय, भाषासमितिरसदभिधाननियमसंसिद्धये, एषणासमितिरस्तेयव्रतपरिपालनाय, आदाननिक्षेपोत्सर्गसमिती च समस्तव्रतप्रकृष्टस्याहिंसाव्रतस्य संसिद्धये, तदेवं भावतः प्राणिनां सातादिकमनुपश्येत्, एवमेवान्धत्वकाणत्वादावपि भावनीयम्, तत्र द्रव्यान्धा एकद्वित्रीन्द्रियादयो मिथ्यादृष्टयः, उपहतनयनाश्च सम्यग्दृष्टयो द्रव्यान्धाः, अनुपहतनयनास्ते न द्रव्यतो न वा भावतोऽन्धाः, एवमन्यत्रापि, यस्तूच्चैर्गोत्राद्यभिमानी नीचैर्गोत्रकृतदीनभावो वा स न जानाति कर्त्तव्यं नावबुध्यते कर्मविपाकं संसारासारतां नावगच्छति हिताहिते न गणयति, अतो मूढस्तत्रैवोच्चनीचगोत्रादिके विपर्यासमनुभवन् सत्त्वोपमर्दिकाः क्रिया विदधत् जन्मजरामरणप्रवाहपतितो दुरन्तदुःखभाग्भवतीति भावः ॥ 23 ॥ हवे जाति आदिथी युक्त साधु वडे मद वि. न कराय तेनुं वर्णन करे छे. सूत्रार्थ - उच्च के नीचपणुं पामीने साधुए आनंद के खेद न करवो जोईए. भावार्थ - उच्च गोत्र, नीच गोत्र, जाति, कुल, रूप, बल आदिने पामीने कांईक हेयौपादेयने जाणनार हर्ष के शोक न करवो जोईए. अनादिकाळथी संसारमां भ्रमण करतां जीव वडे ते-ते कर्मथी आवेला उच्च, नीच आदि अवस्थानो अनुभव करायो छे. जो अनुभव न करायो होय तो हर्ष के खेद करवो योग्य छे. ते वस्तु अनेक वखत मेळवी छे तेथी मळे तो हर्ष न मळे तो खेद न करवो जोईए. अन्य ग्रंथमां पण जणाव्युं छे के आ संसारमां भटकता मारा वडे अनेकवार उच्चस्थान तथा सर्वसुखो प्राप्त कराया छे. तेथी तेमां मने कोई आश्चर्य नथी. तेमज सेंकडो जन्ममां अपमान, स्थान भ्रष्टता, वध, बंध, धननो क्षय थवाथी रोग-शोक ईत्यादि पण प्राप्त कराया छे. ए प्रमाणे...! उच्च अथवा नीच गोत्रादिमां सर्वप्राणीओ एक सरखी मति वडे सुखने ज ईच्छे छे. दु:खने निंदे छे. कारण के सुख ए शुभ प्रवृत्ति छे. तेथी ज सर्वजीवो नाम-गोत्र अने आयुष्यनी शुभ प्रकृतिनी ज ईच्छा राखे छे. अने अशुभनी राखता नथी. आ रीते, शुभाशुभ कर्मनो विचार करीने उच्च गोत्रना मानने छोडीने पोताना आत्मा जेवा ज बीजा आत्मा छे. माटे बीजा जीवोनुं अप्रिय न आचरता पोतानो आत्मा पंचमहाव्रतमां स्थिर करवो जोईए अने तेना पालन माटे पांच समितिथी युक्त थवुं जोईए. बीजा जीवनी हिंसा न करवी ते व्रतना पालन माटे ईर्यासमिति छे. खोटुं न बोलवुं ते नियम माटे भाषासमिति che. acaurya Page #189 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 183 व्रत पालन माटे एषणा समिति छे. सर्वव्रतोमां उत्कृष्ट व्रतरूप अहिंसाना पालन माटे आदान भंडमत्त निक्षेपणा समिति छे. तेथी भावपूर्वक बीजा जीवोनी शाता माटे विचारवुं जोईए. ए रीते अंधपणुं, बहेरापणुं वि. विचारवुं. त्यां एकेन्द्रिय, बेईन्द्रिय आदि मिथ्यार्दष्टि जीवो द्रव्यथी अंध छे अने जेना नेत्रो चाल्या गया छे तेवा सम्यग्दष्टि जीवो द्रव्य अंध che. jene netra che, एवा सम्यग्दष्टि जीवो द्रव्यान्ध के भावान्ध नथी. ए रीते बीजामां पण समजवुं. जे उच्चगोत्र आदिनो अभिमानी छे. अथवा नीचगोत्रथी दीन छे. ते जीव कर्त्तव्यने जाणतो नथी. कर्मविपाकने, संसारनी असारताने जाणतो नथी. हित के अहितने गणकारतो नथी. आ कारणथी ज मूर्ख एवो जीव उच्चगोत्र-नीचगोत्र आदि विपरितता अनुभववा छतां प्राणीना नाशरूप क्रियाओने करतो जन्म-जरा-मरणरूप दुःखने प्राप्त करे छे. ए प्रमाणेनो भावार्थ छे. / / 23 / आ अथ भोगासक्तिर्न कार्येत्याह भोगा दुःखाय तन्न तीरपारयायी सज्जेत ॥ 24 ॥ भोगा इति, भोगाः कामादयस्तत्साधनभूता वनिताहिरण्यपशुव्रीह्यादयश्च ते दुःखाय भवन्ति, तत्प्राप्तावप्राप्तौ च दुःखमेव, शब्दादिविषयविपाकज्ञानशून्या हि विषयाननुशोचन्ति कथमस्यामप्यवस्थायां वयं न भोगान् भुंक्ष्महे कीदृशी वा दशास्माकं यतः प्राप्ता अपि विषया नोपभोगायेति, यथा ब्रह्मदत्तादयः, न चैवं सर्वेषामध्यवसायः, सनत्कुमारादिना व्यभिचारात्, किन्त्वनवगततत्त्वानामेव, विवेकिनस्तु तान् दुःखसाधनभूतानेव मन्यन्ते, स्त्र्यादयोऽपि दुःखात्मका एव, तदासक्तस्य कर्मोपचयो रोगाद्युत्पत्तिस्ततो मरणं ततोऽपि नरकभवस्तस्मादपि निर्गत्य निषेककललार्बुदपेशीव्यूहगर्भप्रसवादयो महान्तः क्लेशाः आविर्भवन्ति, तथा प्रियजीवितार्थमुपार्जनक्लेशमविगणय्य रक्षणपरिश्रममनालोच्य तरलताञ्चानवधार्य धनसंचयं कुर्वते, तदप्यन्तरायोदयान्न तेषामुपभोगाय भवति, दायादा विलुम्पन्ति चौरा अपहरन्ति राजानो वाऽवच्छिन्दन्ति गृहदाहेन वा दह्यते, एभिश्च महादुःखमनुभवन्ति, तथा यैरेवार्थाद्युपायैर्भोगोपभोगो भवति कर्मपरिणतिवैचित्र्यात् कदाचित्तैरेव तन्न भवति, तथा स्त्रीकृतभ्रूविक्षेपादिविभ्रमैर्मुग्धाः क्रूरकर्मानुष्ठातारो नरककटुविपाकफलमप्यवगणय्य वशीभूताः स्वयमपि विनष्टाः स्त्रिय उपभोगायतना एताभिर्विना शरीरस्थितिरेव न भवतीत्याद्युपदेशप्रदानेन परानपि विनाशयन्ति, तदेवमेतान् मोहहेतून् विचिन्त्य तीरपारयायी मुनिस्तत्र नाभिषक्तिं कुर्यात्, तीरं मोहनीयक्षयः, पारं शेषघातिक्षयः, यद्वा तीरं घातिचतुष्टयापगमः पारं भवोपग्राह्यभावः, तत्प्राप्त्यभिलाषुको मुनिरित्यर्थः, भोगापेक्षाविधुरः पञ्चमहाव्रतारूढः आत्मस्वरूपनिखिला Page #190 -------------------------------------------------------------------------- ________________ 184 सूत्रार्थमुक्तावलिः वारककर्मप्रध्वंससमुज्ज्वलदखिलवस्तुजालसमुद्भासिज्ञानानन्तसुखसाधनाय संयमानुष्ठानाय जुगुप्सा न कार्या, अलाभादौ न वा खेदमुपेयात्, लाभान्तरायोऽयं मम, अनेन चालाभेन कर्मक्षपणायोद्यतस्य मे तत्क्षपणसमर्थं तपो भावीति विचिन्तयेत्, न वाऽपर्याप्तमुपलभ्य दातारं निन्देत्, समुपलब्धपरिपूर्णभिक्षादिलाभो नोच्चावचालापैः स्तुतिं विदध्यादिति ॥ 24 ॥ हवे भोगमां आसक्ति न करवी जोईए ते कहे छे. सूत्रार्थ :- भोगो दुःखदायक छे. तेथी संसार समुद्रना तीरने (पारने) प्राप्त करवानी ईच्छावाळाए भोगमां आसक्त न थवुं जोईए. भावार्थ - काम वि. भोग छे. तेना कारणभूत स्त्री, सोनुं, पशु, धान्य आदि सर्व दुःखने माटे थाय छे तेनी प्राप्ति के अप्राप्ति बंने दुःखरूप ज छे. शब्दादि विषयोना दुःखने नहीं जाणता (विचारता) जीवो खरेखर विषयो सेवे छे. आवी भोगववालायक अवस्थामां अमे भोग केम न भोगवीए ? अथवा तो अमारी केवी दशा के मळेला भोगोने (विषयो) पण भोगवी शकता नथी. ब्रह्मदत्तादिनी जेम. बधा जीवोने आवा अध्यवसाय नथी होता. सनतकुमार आदिमां व्यभिचार (दोष) आवे छे. कारण के जेमने तत्त्वनुं ज्ञान नथी तेवा जीवोने आवा विचार आवे छे. सनतकुमार आदि नहीं कारण के तेओ तो मळेला भोगने पण छोडे छे.) विवेकी जीवो तो भोगोने दुःखना कारणरूप ज माने छे. स्त्री आदिने पण दुःखना कारण ज माने छे. तेमां आसक्त जीव-कर्म बांधे छे. तेनाथी रोगादि थाय छे. तेथी मृत्यु अने तेथी नरकादि गति मळे छे. तेमांथी नीकळीने गर्भरचना, शुक्र अने रूधिरनुं मिश्रण (गर्भवेझन चम), व्याधि, स्नायु (मांसपिंडी)नो समुदाय गर्भप्रसव आदि घणा फ्लेशो उत्पन्न थाय छे. तेमज प्रिय एवा जीवन माटे धन मेळववामां दु:खने गणकार्या विना तेना रक्षणना परिश्रमने पण विचार्या विना, धननी चंचळताने नहि गणकारीने धन भेगुं करे छे. ते पण अंतराय कर्मना उदयथी तेओना उपभोग माटे थता नथी, पुत्रो नाश करे छे. चोरो चोरी जाय छे. राजाओ छीनवी le che अथवा घरमां आग लागवाथी बळी जाय छे. अने एनाथी घणुं दु:ख थाय छे. अनुभवे छे. तेमज जे धनादिना कारणे भोगोपभोग थाय छे. क्यारेक कर्मपरिणतिनी विचित्रताथी ते ज धनादि वडे ते भोगपभोग थता नथी. तेमज स्त्रीए करेला भूविक्षेपादि भाव वडे मोहायेला, कूर कर्मकरनारा, स्त्रीने वश थयेला जीवो नरकना खराब विपाकरूप फळने नहीं गणकारीने पोते नाश पामे छे. बीजाओने पण आ स्त्रीओ उपभोगना स्थानरूप छे. तेना विना शरीर स्थिति नथी. ईत्यादि उपदेश आपवा वडे विनाश करे छे...! तेथी ज आ मोहहेतु (कारणोने)ने विचारीने संसारथी पार पामवानी ईच्छावाळा मुनि त्यां (तमां) आसक्ति न करवी जोईए. (तीरपर शब्दनो तात्पर्यार्थ जणावे छे.) तीरं =मोहनीय कर्मनो क्षय, पारं = बाकीना चार घातकर्मनो नाश. अथवा तो तीर = चार घातकर्मनो नाश. पार = भवोपग्राही कर्मनो अभाव. तेने अर्थात् कर्मक्षयने मेळववानी Page #191 -------------------------------------------------------------------------- ________________ आचारांगसूत्र ईच्छायुक्त मुनि होय छे. भोगनी अपेक्षाथी रहित, पांच महाव्रतमां आरूढ, आत्मस्वरूपनुं सर्वप्रकारे आवरण करतां, कर्मनाशथी झळहळतुं, सर्व वस्तुना समूहने प्रकाशित करनारुं, ज्ञान देनारुं, अनंत सुखना (ने साधना माटे) कारणरूप संयम अनुष्ठान माटे (ने विषे.) जुगुप्सा न करवी जोईए. अथवा अलाभ आदि थाय तो खेद न करवो जोईए. आ मारुं लाभांतराय कर्म छे. आ अलाभथी कर्मक्षय करवामां तत्पर मने ते कर्म दूर करवामां समर्थ तप थशे, आवुं विचारवुं जोईए. अथवा तो जरूरियात करतां ओछुं मेळवीने दातानी निंदा न करवी जोईए. अथवा तो पूर्णभिक्षादि मळे तो जोरदार बोलवापूर्वक (नाना-मोटा अवाज वडे) स्तुति-वखाण नवा भेजे ॥ 24 ॥ 185 अथ परिहृतभोगाभिलाषो व्रती दीर्घसंयमयात्रार्थं शरीरपरिपोषणाय लोकनिश्रया विहरेत्, निराश्रयस्य देहसाधनलाभासम्भवात्, तदभावे च धर्मस्याप्यसम्भवादतो वृत्तिनियममाह शस्त्रोपरतः कालज्ञो भिक्षुश्शुद्धमाहारादि गृह्णीयात् ॥ 25 ॥ शस्त्रोपरत इति, पूर्वोदितनानाशस्त्रकर्मसमारम्भरहित इत्यर्थः, एतेन पाकादि न स्वयं करोति न कारयति न वाऽन्यमादिशतीति सूचितम्, करणत्रयैः समारम्भनिवृत्तत्वात् अनवगतवस्तुयाथायैः सुखदुःखप्राप्तिपरिहाराय जीवोपमर्दकैर्द्रव्यादिभेदभिन्नैः शस्त्रैः कायिकाधिकरणिकादिरूपाः कृषिवाणिज्यादिरूपा वा किया: संरम्भसमारम्भारम्भलक्षणा अनुष्ठीयन्ते । तत्र संरम्भः इष्टानिष्टप्राप्तिपरिहाराय प्राणातिपातादिसङ्कल्पावेशः, तत्साधनसन्निपातकायवाग्व्यापारजनितपरितापनादिलक्षणः समारम्भः दण्डत्रयव्यापारापादितचिकीर्षितप्राणातिपातादिक्रियानिर्वृत्तिरारम्भः । कालज्ञ इति, सर्वाः प्रत्युपेक्षणादयः क्रियाः कर्त्तव्ये काले परस्पराबाधया करोति कर्त्तव्यावसरं वेत्ति विधत्ते चैवंविधः परमार्थदर्शी कालज्ञो भिक्षुर्धर्मोपकरणमपि करणत्रयैः क्रयविक्रयादिनाऽगृह्णानश्शुद्धमुद्गमादिदोषरहितमाहारादि गृह्णीयात्, शरीरपोषणार्थमभ्यवहरेत् तथा कालज्ञः - भिक्षार्थमुपसर्पणाद्यवसरवेदी काले समुपस्थितप्रश्नानामुत्तरदानकुशलः, यथा गोचरप्रदेशादौ पृष्टो भिक्षादोषान् सुखेनैवाचष्टे, एवं केनचित् किमिति भवतां सर्वजनाचीर्णं स्नानं न सम्मतमिति ग्रीष्ममध्याह्नतीव्रतरतरणिकरसंसर्गाद्गलत्स्वेदबिन्दुकः साधुः पृष्टो यतीनां सर्वेषां प्रायः कामाङ्गत्वाज्जन प्रतिषिद्धमित्याद्युत्तरं ददाति, तदेवं कालज्ञोऽकल्प्यं ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च परिहृत्य निर्दुष्टमाहारं यावता गृहीतेन गृही पुनरारम्भे न प्रवर्त्तेत यावन्मात्रे चात्मनो विवक्षितकार्यनिष्पत्तिस्तावन्मात्रमेव गृह्णीयात्, न तु यावल्लाभं तावत्, लाभालाभयोश्च मदशोकौ न कुर्यात् । संयमोपकरणातिरिक्तञ्च वस्त्रपात्रादिकं न गृह्णीयात्, संयमोपकरणान्यपि Page #192 -------------------------------------------------------------------------- ________________ 186 सूत्रार्थमुक्तावलिः न मूर्च्छया धारयेत्, अपि तु संयमोपकारितया बिभृयात्तादृशस्यापरिग्रहरूपत्वात्, परिग्रहश्च दूरतः परिहर्त्तव्यस्तत्परिहरणञ्च न विना निदानोच्छेदेन, निदानन्तु शब्दादिपञ्चगुणानुगामिनः कामाः, तत्र प्रमादवता न भाव्यमिति ॥ 25 ॥ हवे जेणे भोगनी ईच्छा तजी छे. तेवो साधु लांबाकाळ सुधी संयमनी साधना माटे, शरीरना पोषण माटे लोकोनी निश्रामां लोकोनी वस्तिमां) विचरे. कारण के आश्रय विनाने देहने रक्षण योग्य वस्तु मळी शके नहीं अने तेना वगर धर्मनुं पण असंभवपणुं थाय. तेथी तेनी वृत्तिना नियमने कहे छे. सूत्रार्थ :- (पृथ्वीकाय आदि) शस्त्रथी अटकेल, समयज्ञ, भिक्षुए शुद्ध आहारादि ग्रहण करवा जोईए. भावार्थ - पूर्वे कहेल विविध प्रकारना शस्त्रकर्मना समारंभथी रहित ए प्रमाणे अर्थ छे. आना वडे (A जणाववा वडे) साधुए स्वयं पाकादि न करे-करावे अथवा बीजाने करवानो आदेश न करे ए प्रमाणे सूचन करायुं छे. कारण के साधु त्रण करण वडे आरंभ-समारंभथी अटकेल छे. जेओए पदार्थनुं सत्य स्वरूप जाण्युं नथी. एवा जीवो सुखनी प्राप्ति तेमज दुःखथी छूटवा माटे. जीवोना नाश करनार द्रव्यादिना भेदथी युक्त शस्त्रो वडे आरंभ-समारंभरूप कायिकी, अधिकरणीकी आदि अथवा तो खेतीवाडी आदिरूप क्रियाओने करे छे. तेमां संरंभ अर्थात् ईष्टनी प्राप्ति अने अनिष्टना परिहार माटे प्राणातिपात आदिने संकल्पपूर्वक करवुं. ते प्राणातिपातादिना कारणरूप तेनी साथे जोडायेल शरीर अने वाणीना व्यापारथी थयेली जे पीडा वि.रूप समारंभ छे. त्रण दंडना व्यापारादिथी करायेली प्राणातिपातादि क्रिया ते आरंभ कहेवाय छे कालज्ञ इत्यादि मूळने स्पष्ट करे छे. पडिलेहणादि सर्व क्रिया एक बीजाने बाधा न पहोंचे ते रीते. तेना योग्य समये करे अर्थात् योग्य समय जाणे अने ते ज रीते वर्ते. परमार्थदर्शी कालज्ञ साधु धर्मनां उपकरण पण त्रण करण तथा क्रय-विक्रय आदिथी रहित ग्रहण करे अने आहारादि पण उद्दमादि दोषथी रहित ग्रहण करे. तेमज शरीरना पोषण माटे खावुं जोईए. तथा भिक्षा समय थाय त्यारे अवसरने जाणनार साधु भिक्षा माटे गयेलो होय त्यां कोईक कांईक प्रश्न पूछे तो तेना जवाब देवा कुशल रहेवुं. दा.त. गोचरी गयेला साधुने कोई गोचरीना दोषोने पूछे तो सारी रीते कहेवा. कोई आ प्रमाणे कहे के सर्व लोको स्नान करे छे तमे केम नथी करता? ग्रीष्मऋतुना भरबपोरे अत्यंत तीव्र सूर्यना किरणोना संसर्गथी जेना शरीरमांथी परसेवाना टीपा करी रह्या छे एवा साधुने पूछे (तमे स्नान केम नथी करतां ?) तो कहे के प्रायः कामनुं = विकारनुं कारण जलस्नान छे तेथी तेनो निषेध करेलो छे. ए प्रमाणे कहे छे. जवाब आपे छे. तेथी कालने जाणनार (समय) साधु अकथ्यने शपरिज्ञाथी जाणीने अने प्रत्याख्यान परिज्ञा वडे त्याग करीने निर्दोष एवा आहारने Page #193 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 187 गृहस्थ वडे घरवाळा माटे फरीथी न करवुं पडे. आरंभ न करवो पडे. तेटलो ज ले, अने पोतानी जरूरियात पुरतो ज ले. जेटलुं मळे तेटलुं ज ले. लाभ थाय-सारूं मळे तो अभिमान न करवुं. न मळे तो शोक न करवो जोईए. संयमना उपकरणथी भिन्न वस्त्र-पात्र आदि ग्रहण न करवा जोईए. संयमना उपकरणोमां पण मूच्छ न करवी. परंतु, संयममां उपकारी छे तेवुं विचारी ग्रहण करवा. कारण के मूच्छ रहित ग्रहण करेला उपकरण अपरिग्रह (कहेवाय छे.) रूप che. parigraha to दूरथी ज त्याग करवा योग्य छे. नियाणा रहित थया विना परिग्रहथी दूर थवातुं नथी. वळी शब्दादि पांचने अनुसरवामां कारणरूप काम नियणारूप छे. तेथी तेमां प्रमादवाळा न थवुं जोईए. भूल न थवी जोईए. नियाणुं न करवुं जोईए. //रपी. संयमदेहयात्रार्थलोकमनुसरन् कामादिविपाकवेत्ता ज्ञातसंसारस्वभावो ज्ञानाद्यपवर्गक कारणं सम्यग्जानानो भावतो ग्रहणयोग्यसम्यग्दर्शनज्ञानचारित्राण्यादाय सर्वं सावधं कर्म न मयाऽनुष्ठेयमित्येवं कृतप्रतिज्ञोऽष्टादशपापकर्मसमारम्भात् करणत्रयनिवृत्तः कर्मक्षयप्रत्यूहस्य प्राणिनां शारीरमानसदुःखोत्पादनस्य मूलभूतमात्मीयताग्रहं परित्यजेदित्याह निर्ममत्वः प्राणिपीडारम्भे न यतेत ॥ 26 ॥ निर्ममत्व इति, ममेदमिति मतिरहितः, परिग्रहफलज्ञो हि परिग्रहं दूरीकरोति, ममेदमित्यध्यवसायस्तु द्रव्यतो भावतश्च परिग्रहनिबन्धनः, येन त्वेतपरिग्रहाध्यवसायमलिनं ज्ञानमपनीतं स एव वस्तुतो बाह्याभ्यन्तरपरिग्रहपरित्यागी, तस्य च जिनकल्पिकस्येव नगरादिसम्बन्धिपृथ्वीसम्बन्धेऽपि निष्परिग्रहतैव, चित्तस्य परिग्रहकालुष्याभावात्, अत एवासौ विदितसप्तभयः संयमानुष्ठानपरायणः कदाचिन्मोहनीयोदयाद्यदि संयमेऽरतिरसंयमे विषयेषु वा रतिराविर्भवेत्तदा न विमनीभूतो विषयेषु रज्यति, न वाऽमनोज्ञान् द्वेष्टि, एष एव परिग्रहान्मुक्तो भवौघं तरति, तस्माद्विषयशरीररूपबलादौ न ममत्वं विदध्यात् । ममत्वं हि कर्मक्षयविघ्नभूतायाः प्राणिपीडाया मूलम्, तदाविष्टश्च पृथिवीकायादिसमारम्भं करोति, एकत्र च समारम्भे प्रवृत्तस्यापरकायसमारम्भोऽष्टादशप्रकारपापकर्माणि वाऽवश्यं वर्तन्त एव, यथा कुम्भकारशालोदकप्लावनदृष्टान्तेनैककायसमारम्भेणापरकायसमारम्भो भवति, प्रतिज्ञालोपाच्चानृतः, व्यापाद्यमानप्राणिना स्वात्मनो व्यापादकायाप्रदानात्तीर्थकरेणाननुज्ञातत्वाच्चादत्तादानम्, सावद्योपादानाच्च परिग्रहः, तस्माच्च मैथुनरात्रिभोजने प्रसज्येते, तस्मात् परिग्रहात् साक्षात् परम्परया वा भयं सम्पनीपद्यत इति विचिन्त्य तत्राग्रहं परिहत्य संयमानुष्ठाने सम्यक् प्रयतेतेति भावः ॥ 26 ॥ Page #194 -------------------------------------------------------------------------- ________________ 188 सूत्रार्थमुक्तावलिः संयम तथा देहना निर्वाह माटे लोकने अनुसरतो कामादिना फळने जाणतो, संसार स्वरूपनो ज्ञाता, मोक्षना एक कारणभूत एवा सम्यगुज्ञानने जाणतो, भावथी ग्रहण करवा योग्य सम्यगुदर्शन, ज्ञान, चारित्रने ग्रहण करीने, सर्व सावघक्रिया माटे न करवी एवी प्रतिज्ञावाळो, त्रण करण वडे अढार पाप कर्मना समारंभथी अटकेलो (आवा साधुए) कर्मक्षय थवामां विघ्नरूप प्राणीओना शारीरिक-मानसिक दुःखना उत्पत्तिना मूळरूप-कारणभूत एवी आत्मीयतानेपोतानापणाना आग्रहने ममत्वभावने त्याग करवो जोईए. वि. कहे छे. सूत्रार्थ :- ममत्वरहित आत्माओए प्राणीओनी पीडा स्वरूप (कारक) आरंभमां प्रयत्न न करवो जोईए. भावार्थ:- आ मारूं छे एवुं बुद्धिरहित, परिग्रहना फळने जाणनारो परिग्रहने दूर करे छे. "A मारुं" ए प्रमाणेनो अध्यवसाय द्रव्य-भाव परिग्रहना कारणरूप छे. जेना वडे आ मलिन ज्ञानरूप परिग्रहनो अध्यवसाय दूर करायो छे ते ज खरेखर बाह्य-अत्यंतर परिग्रहनो त्यागी छे. अने आवा साधनो चित्तमां परिग्रहनी कालुषता (मलिनता)नो अभाव होवाथी जिनकल्पीनी जेम गाम संबंधी के पृथ्वी संबंधी पण निष्परिग्रहता ज छे. आथी ज आप्तभयने जाण्यो छे जेणे एवो, संयम अनुष्ठानमां तत्पर, साधुने कदाच मोहनीयना उदयथी जो संयममां अरति (अने) के असंयमरूप विषयोमां रति थाय तो त्यारे ते दुष्टमनवाळो (विचलित मनवाळो) विषयोमां आनंद पामतो नथी. अथवा खराब विषयोमां द्वेष करतो नथी. आ ज परिग्रहथी मुक्त थयेलो संसार-समुद्रने तरे छे. तेथी विषय, शरीर, रूप, बल आदिमां ममत्व न करवुं जोईए. खरेखर कर्मक्षयमां अंतरायरूप प्राणिपीडानुं मुख्य कारण ममत्व छे. अने तेनाथी युक्त (ममत्वथी युक्त) पृथ्वीकाय आदि समारंभ करे छे. अने एक पृथ्वीना समारंभमां प्रवृत्त जीव बीजा काय (अपकायना समारंभथी अढार प्रकारना पापकर्ममां अथवा अवश्य वर्ते ज छे. जेम कुंभारशालामां (माटीमां) पाणी छांटवुं. आ दष्टांत वडे एक कायना समारंभमां परकाय समारंभ थाय छे. प्रतिज्ञाना लोपथी मृषावाद लागे छे. जे प्राणीनी हिंसा कराय छे तेने, तथा तीर्थकरोए प्राणीनी हिंसानी अनुमति नथी आपी तेथी अदत्तादान लागे छे. सावद्यनुं कारण होवाथी परिग्रह दोष लागे छे. आ बधा द्वारा मैथुन तेमज रात्रि भोजननो पण प्रसंग आवी पडे छे. तेथी ज परिग्रह द्वारा साक्षात् के परंपराए (पापनो) भय थाय ज छे. आवुं विचारीने परिग्रहनो आग्रह छोडी संयम अनुष्ठानमां सारी रीते यत्न करवो जोईए..! I26ल्ल् अयमेव मुक्तिगमनयोग्यः परोपदेशकश्चेत्याहायमेवाज्ञानुवर्युपदेशकश्च ॥ 27 ॥ अयमेवेति, धनधान्यादिभी रागद्वेषादिभिश्चातिक्रान्तः साधुः कषायतृणपटलदावानलकल्पाया असिधाराकल्पायाश्च भगवदाज्ञाया अनुवर्तनशीलः, आज्ञाप्यते जन्तुगणो हितप्रवृत्ती Page #195 -------------------------------------------------------------------------- ________________ आचारांगसूत्र यया साऽऽज्ञा, सा च द्रव्यार्थातिदेशादनाद्यनिधना जीवानुपरोधिनी हितकारिण्यकुशलदुरवगमा च, एतज्ज्ञानवर्त्ती साधुर्दृढधर्मा जितेन्द्रियकषायो भवति, अत एवोपदेशक:, तीर्थकरावेदितप्राणिदुःखकारणवेदी धर्मकथालब्धिसम्पन्नः स्वपरसमयविदुद्युक्तविहारी यथावादी तथाका देशकालादिक्रमज्ञो ज्ञपरिज्ञयोपादानकारणपरिज्ञानं निरोधकारणपरिच्छेदञ्च स्वीकरोत्युदाहरति च, प्रत्याख्यानपरिज्ञया च परिहरति परिहारयति च, तथा मानुषस्य यद्दुःखं प्रवेदितं यस्य च दुःखस्य परिज्ञां कुशल उदाहरति तद्दुःखं कर्मकृतं तत्कर्माष्टप्रकारं तदाश्रवद्वाराणि च ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्याय तदाश्रवद्वारेषु सर्वैः प्रकारैर्योगत्रिककरणत्रिकैर्न वर्त्तेतेति सर्वशः परिज्ञाय कथयति, ईदृशं सर्वशः परिज्ञानं केवलिनो गणधरस्य चतुर्दशपूर्वविदो वा, एवंविध उपदेशको न मोक्षमार्गादन्यत्र रमते, अरक्तद्विष्टत्वा - देवानुग्रहबुद्ध्या द्रमकचक्रवर्त्त्यादेरेकरूपतया सति ग्रहणसामर्थ्य उपदेशो दीयते अयमेव चाष्टप्रकारेण कर्मणा बद्धानां जन्तूनां प्रतिमोचकः, पुण्यापुण्यवतोर्धर्मकथासमदृष्टित्वाद्विधिज्ञत्वाच्छ्रोतृविवेचकत्वाच्च । एवंविधो धर्मकथाविधिज्ञो बद्धप्रतिमोचकः कर्मापनयनिपुणः सत्पथव्यवस्थितः कुमार्गं निराचिकीर्षुः सर्वसंवरचारित्रोपेतो मुनिः केवलिभिर्विशिष्टमुनिभिर्वा यदनारब्धं तन्नारभते यच्च मोक्षाङ्गमाचीर्णं तत्करोतीति ॥ 27 ॥ 189 (A रीते परिग्रहनो त्यागी मुनि ज) आ ज मोक्षमां जवानी योग्यतावाळो तथा बीजाने उपदेश देवाने लायक छे. ते जणावतां कहे छे. सूत्रार्थ :- आज्ञानुवत्ति अने उपदेशक आ ज छे. भावार्थ :- धन-धान्य आदिनां ममत्व तेमज राग-द्वेषादिथी अटकेल साधु ज कषायरूपी घासना समुहने बाळवामां दावानल तुल्य तेमज तलवारनी धार तुल्य भगवाननी आज्ञाने अनुवर्तन (पालन करवाना)ना स्वभाववाळो छे. जेना द्वारा प्राणिसमूह हितनी प्रवृत्तिमां आज्ञा कराय ते आज्ञा कहेवाय छे. अने ते आशा द्रव्यार्थिकनयथी (आदेशथी) अनादि अनंत, जीवोने anu5रोध (पीडा नहीं) करनारी, हितकारिणी, अकुशलने दूर करनारी छे. आवा ज्ञानवाळो साधु दढधर्मवाळो, ईन्द्रियोने जीतनारो अकषायी थाय छे. आथी ज उपदेश देवा योग्य छे. तीर्थंकर परमात्माए जणावेल प्राणीओना दुःखना कारणनो जाणकार, धर्मकथालब्धिथी युक्त, स्व-पर शास्त्रनो ज्ञाता उघुक्तविहारी जेवो उपदेश आपे, पोते आपे छे ते प्रमाणे स्वयं आचरण करतो. देश-काळ आदिना क्रमने जाणनार, ज्ञपरिज्ञावडे उपादान (मूळ) कारणने जाणी अने ते ते पापक्रियानो निरोधकारण (अटकावनार कारण)ने जाणे छे. स्वीकारे छे अने बीजाने समजावी शके छे. प्रत्याख्यान परिज्ञा वडे पापनो परिहार (त्याग) करे छे अने बीजा पासे करावे che. temaja Page #196 -------------------------------------------------------------------------- ________________ 190 सूत्रार्थमुक्तावलिः मनुष्यलोक संबंधी जे दुःख कहेलुं छे ते दुःखनां कारणने कुशळतापूर्वक समजावे छे. ते दुःख कर्मना कारणे छे (करेला कर्मने.) ते कर्म आठ प्रकारने अने तेना आश्रद्वार (आववाना कारण.)ने ज्ञपरिज्ञावडे जाणीने प्रत्याख्यानपरिज्ञावडे त्याग करीने ते आश्रव द्वारोमां त्रण योग, त्रण करण वि. सर्व प्रकारे प्रवृत्ति न करवी जोईए. ए प्रमाणे सर्व जाणीने कहे छे. आवुं सर्वाश ज्ञान केवली, गणधर के चौदपूर्वेने होय छे. आवा प्रकारनो उपदेशक मोक्षमार्ग सिवाय बीजे रमण करतो नथी. स्वयं राग-द्वेष रहित होवाथी बीजाना उपकारनी बुद्धिथी ज कहे छे. तेथी ज भिक्षक होय के चक्रवर्ती बंने समानपणे (एकरूपपणे) ग्रहण करी. शके तेवो उपदेश आपे छे अने आवो उपदेशक ज प्राणीओने आठ कर्मने बांधता अटकावी शके छे. (आठ कर्मथी छोडावी शके छे.) पुण्यशाली, अपुण्यशाली बंनेमां धर्म जणाववानी समानदष्टि तेमज सांभळनारा जीवोनी विवेचन शक्तिने जाणता होवाथी (कर्मथी छोडावी शके छे.) आ प्रमाणे धर्मकथा कई रीते कहेवी तेने जाणनार, आठ प्रकारना कर्मथी बंधायेला जीवोने छोडावनार, कर्मने दूर करवामां चतुर, सत्यपथ पर रहेलो, कुमार्गने दूर करवानी ईच्छावाळो, सर्वसंवररूप चारित्रथी युक्त मुनि, केवलज्ञानीओ वडे अथवा विशिष्ट मुनिओ वडे जेनो आरंभ नथी करायो, तेनो आरंभ नथी करतो अने मोक्षना कारणभूत जे आचरण करायुं छे तेनुं आचरण करे छे. रक्षा ___ अथ व्रतिनः संयमव्यवस्थितस्य विजितकषायादिलोकस्य मुमुक्षोरनुकूलप्रतिकूलपरीषहसम्भवे तेऽविकृतचेतसा सोढव्या इत्याख्याति सुप्तजाग्रदोषगुणज्ञः शीतोष्णसहः कर्ममोचकः ॥ 28 ॥ सुप्तेति, साधुर्हि निरन्तरं जागृतः, सज्ज्ञानवत्त्वान्मोक्षमार्गाविचलत्वादनवरतं हिताहितप्राप्तिपरिहारव्यापृतत्वाच्च, सुप्तश्च द्रव्यतो भावतश्चेति द्विविधः, निद्राप्रमादवान् द्रव्यसुप्तः, मिथ्यात्वाज्ञानमयमहानिद्राव्यामोहितो भावसुप्तः, मिथ्यादृष्टिस्तु सततं भावसुप्तः, सद्विज्ञानानुष्ठानविकलत्वात्, निद्रया तु भजनीयः, द्रव्यनिद्रोपगतोऽपि क्वचिद्वितीयपौरुष्यादौ साधुः सततं जागरूक एव भावतः, अपगतमिथ्यात्वादिनिद्रयाऽवाप्तसम्यक्त्वादिबोधत्वादेवञ्च धर्मं प्रतीत्य सुप्तजाग्रदवस्थे उक्ते । द्रव्यनिद्रासुप्तस्य तु धर्मः स्याद्वा न वा, भावतो जागरणे निद्रासुप्तस्यापि धर्मः स्यादेव, भावतोऽजाग्रतो निद्राप्रमादावष्टब्धान्तःकरणस्य न स्यादपि, द्रव्यभावसुप्तस्य तु न स्यादेव । कथं द्रव्यसुप्तस्य धर्मो न भवतीति चेदुच्यते, द्रव्यसुप्तो हि निद्रया भवति, सा च दुरन्ता, स्त्यानद्धित्रिकोदये भवसिद्धिकस्यापि सम्यक्त्वावाप्तेरभावात्, तद्वन्धश्च मिथ्यादृष्टिसास्वादनयोरनन्तानुबन्धिबन्धसहचरितः, क्षयस्त्वनिवृत्तिबादरगुणस्थान Page #197 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 191 कालसंख्येयभागेषु कियत्स्वपि गतेषु सत्सु भवति, निद्राप्रचलयोरप्युदयो दुरन्त एव, बन्धोपरमस्त्वपूर्वकरणकालसंख्येयभागान्ते भवति, क्षयश्च क्षीणकषायद्विचरमसमये, उदयस्तूपशमकोपशान्तमोहयोरपि भवतीत्यतो दुरन्तो निद्राप्रमादः । योऽज्ञानोदयाद्दर्शनमोहनीयमहानिद्रासुप्तः स महादुःखमनुभवति, अज्ञानं हि दुःखहेतुत्वाद्दुःखम्, अज्ञानञ्च मोहनीयं नरकादिभवव्यसनोपनिपातायेह च बन्धवधशारीरमानसपीडायै, अयञ्च भोगलिप्सुर्जीवोपमर्दादिकषायहेतुकं कर्मोपादाय नरकादियातना स्थानेषूत्पद्यते, ततः कथञ्चिदुत्थाय निखिलक्लेशोन्मूलनदक्षं धर्मकारणमार्यक्षेत्रादौ मनुष्यजन्म प्राप्य पुनरपि तत्तदारभते येन येनाधोऽधो व्रजति न संसारान्मुच्यते, यस्त्वमुं लोकाचारं ज्ञात्वा शस्त्रोपरतो धर्मजागरणेन जागृतश्शब्दादीन् कामगुणान् दुःखैकहेतून् ज्ञपरिज्ञया विदित्वा प्रत्याख्यानपरिज्ञया प्रत्याचष्टे सोऽयमात्मवेत्ता जन्मजरामरणशोकव्यसनोपनिपातात्मकसंसारलक्षणस्य भावावर्त्तस्य शब्दादिकामगुणविषयाभिलाषात्मकभावस्रोतसश्च कारणं रागद्वेषसङ्गं ज्ञात्वा परिहरति, तदेवं सुप्तजाग्रद्दोषगुणज्ञो बाह्याभ्यन्तरग्रन्थरहितश्शीतोष्णरूपौ परीषहावत्यन्तं सहमान: कर्मक्षपणायोद्यतस्य परीषहाणामुपसर्गाणां वा कठोरतां साहाय्यं मन्यमानस्तान् पीडाकारित्वेन न गृह्णाति । तत्र शीतोष्णयोर्नामस्थापनाद्रव्यभावभेदेन प्रत्येकं चतुर्धा निक्षेपः, ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यशीतं हिमतुषारकरकादिकम् द्रव्यप्राधान्याच्छीतकारणद्रव्यस्य शीतत्वोक्तिः । जीवाश्रितत्वपुद्गलाश्रितत्वाभ्यां भावशीतं द्वेधा, पुद्गलस्य शीतं गुणो भावशीतं पुद्गलाश्रितम्, गुणप्राधान्यविवक्षणात्, एवमुष्णमपि भाव्यम् । जीवस्य तु शीतोष्णरूपोऽनेकविधो गुणः, तद्यथा औदयिकादयष्षड्भावाः तत्रौदयिक उष्णः, कर्मोदयाविर्भूतनारकादिभवकषायजन्यत्वात्, औपशमिकश्शीतः, कर्मोपशमावाप्तसम्यक्त्वविरतिरूपत्वात्, क्षायिकोऽपि शीत एव, क्षायिकसम्यक्त्वचारित्रादिरूपत्वात् । अथवा स्त्रीसत्कारपरीषहौ शीतौ भावमनोऽनुकूलत्वात्, शेषास्तु विंशतिरुष्णा मनसः प्रतिकूलत्वात् तथा धर्मेऽर्थे वाऽनुद्यमः शीतलः, तपस्युद्यम उष्णमिति ब्रुवते, उपशान्तकषायः शीतो भवति, क्रोधादिपरितापोपशमात्, सप्तदशभेद: संयमश्शीतः, जीवानामभयकरणशीलत्वात्, एतद्विपरीतोऽसंयमं उष्णः, निर्वाणसुखं शीतं समस्तकर्मोपतापाभावात्, एतद्विपरीतं दुःखमुष्णमिति । तथा च यो मुनिः प्रमादरहितश्शब्दरूपादिविषयेषु रागद्वेषरहितो गुप्तात्मा शस्त्राशस्त्रवेदी तत्प्राप्तिपरिहारविधाय ज्ञानावरणीयादिकर्मणश्शस्त्रभूतस्य तपसोऽनुष्ठानकुशलत्वादशस्त्रभूतसंयमानुष्ठानकुशलस्तस्याश्रवनिरोधादनादिभवोपात्तकर्मणां क्षयो भवति, तथा चायं मतिश्रुतावधिमनःपर्यायवान् Page #198 -------------------------------------------------------------------------- ________________ 192 सूत्रार्थमुक्तावलिः मन्दमतिस्तीक्ष्णः, चक्षुर्दर्शनी, अचक्षुर्दर्शनी, निद्रालुः सुखी दुःखी वा, मिथ्यादृष्टिः सम्यग्दृष्टिः सम्यमिथ्यादृष्टिः, स्त्रीपुमान्नपुंसकः, कषायी, सोपक्रमायुष्को निरुपक्रमायुष्कोऽल्पायुः, नारकस्तिर्यग्योनिक एकेन्द्रियो द्वीन्द्रियः पर्याप्तकोऽपर्याप्तकः सुभगो दुर्भगः, उच्चैर्गोत्रो नीचैर्गोत्र: कृपणस्त्यागी निरुपभोगो निर्वीर्य इत्येवं न कर्मनिमित्तव्यपदेशभाग्भवति । तस्माज्ज्ञानावरणादिकर्म प्रत्युपेक्ष्य तद्वन्धं तत्सत्ताविपाकापन्नाः प्राणिनो यथा भावनिद्रया शेरते तथाऽवगम्याकर्मतोपाये भावजागरणे यतितव्यम्, भावनिद्रासुप्तो हि कामभोगाभिलाषी महारम्भपरिग्रहपरिकल्पितजीवनोपायः कामासक्तस्तदुपादानजनितकर्मणा परिपूर्णो गर्भाद्गर्भान्तरमुपयाति संसारचक्रवालेऽरघट्टघटीयन्त्रन्यायेन, स प्राणिनं हत्वाऽपि क्रीडेति मन्यते, एते पशवो मृगयायै सृष्टाः, मृगया च सुखिनां क्रीडायै भवतीत्येवं वदन्नात्मनो वैरमेव वर्धयते, तस्माज्जागरूकस्सम्यग्दर्शनज्ञानचारित्राणि परमं मोक्षपदमिति ज्ञात्वा पापानुबन्धिकर्म न करोति न कारयति न वाऽनुमन्यते अत आत्मनोऽग्रमूले पृथक्कुर्यात्, भवोपग्राहिकर्मचतुष्टयमग्रम्, घातिकर्मचतुष्टयं मूलम्, मोहनीयं वा मूलं शेषाणि त्वग्रम्, मोहनीयवशाच्छेषप्रकृतिबन्धात्, मिथ्यात्वं वा मूलं शेषं त्वग्रम् । यद्वाऽसंयमः कर्म वा मूलं संयमतपसी मोक्षो वाऽग्रम्, एते अग्रमूले दुःखसुखकारणतयाऽवधारयेत् सोऽयं तपस्संयमाभ्यां रागादीनि बन्धनानि तत्कार्याणि वा कर्माणि छित्त्वा निष्कर्मा निर्गतावरणः सर्वज्ञानी सर्वदर्शी च भवति स एव संसारात् प्रमुच्यत इति भावः ॥ 28 ॥ हवे संयममां व्यवस्थित (स्थिर) कषायादिलोकने जीतनारा मुमुक्षु एवा साधुए अनुकूल के प्रतिकूल उपसर्ग आवे तो पण शुद्धमान वडे ते सहन करवा जोईए ते जणावे छे... सूत्रार्थ :- सुख आत्माना दोषने तेमज जागृत आत्माना गुणने जाणतो मुनि शीत-उष्ण परिषहने सहन करतो कर्मथी छूटनारो थई शके छे..! भावार्थ- साधु निरंतर जागृत होय, (विस्तारथी जणावे छे.) कारण के साधु सम्यग्रज्ञानपूर्वक अविचल मोक्षमार्गने विषे हंमेशां हितनी प्राप्ति, अहितना त्यागमां प्रवृत्त छे. सूतेलो बे प्रकारे द्रव्य अने भावथी निद्रारूप प्रमादथी सूतेलो जीव ते "द्रव्यसुख" मिथ्यात्व. अज्ञानमय, महानिद्राथी मूंझायेलो जीव ते "भावसुख" मिथ्याष्टि जीव तो हंमेशां भावसुप्त जाणवो. कारण के ते सम्यग्रज्ञानयुक्त क्रियाथी रहित होय छे. साधु माटे निद्रानो (द्रव्य निद्रानो) विकल्प आ रीते छे. भावथी सतत जागृत साधु क्यारेक रात्रिनी बीजी पोरिसीमां द्रव्यनिद्रायुक्त होय छे त्यारे ते साधु मिथ्यात्व आदि भाव निद्राथी रहित अने सम्यकत्व आदि बोध = जागृतिथी युक्त होवाथी आवा धर्मने आश्रयीने ज मुनिनी Page #199 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 193 सुप्त तेमज जाग्रत अवस्था एकी साथे जणावी छे. द्रव्यनिद्रामां सूतेलाने धर्म होय अथवा न पण होय. भावथी जाग्रत जीवने निद्रामां सूतेलो होय छतां पण धर्म ज थाय. भावथी अजाग्रत निद्रा-प्रमादने आश्रयीने अंतःकरणथी युक्त छे तेने पण धर्म न होय. अने द्रव्यथी अने भावथी सुप्तजीवने तो धर्म अशक्य ज छे. शंका - द्रव्यथी सूतेलाने धर्म केम न होय ? (एना समाधानमां) ते कहे छे. समाधान - निद्रा वडे जीव द्रव्यसुप्त थाय छे. तेनो पार पामवो मुश्केल छे. थीणद्धि, प्रचला, प्रचलाप्रचला, आ त्रण निद्रानो उदय तद्दभव मोक्षगामी जीवने पण सम्यकत्वनी प्राप्ति थवा देतो नथी. अने थीणद्वित्रिकनो बंध मिथ्यात्व अने सास्वादन गुणस्थानक सुधी अनंतानुबंधिनी साथे रहेलो छे. (सहचारी छे.) अने थीणद्वित्रिकनो क्षय तो अनिवृत्ति बादर गुणस्थानकना संख्याता भागमांथी पण केटलाक भाग पूर्ण थाय त्यार पछी थाय छे. निद्रा-प्रचलानो उदय पण दुरंत ज छे. दुःखपूर्वक थई शके छे. आ बंनेनो बंध अपूर्वकरणना कालना संख्याता भाग पछी अटके छे. क्षय क्षीणकषाय गुणस्थानकना द्विचरिम समये थाय che. ane udaya to upazamaka ane उपशांत मोह गुणस्थानक सुधी पण होय छे. आथी ज निद्रारूप प्रमादने दुरन्त कहेवाय छे. जेनो अंत दुर छे ते, दुःखे करीने जेनो अंत आवे छे ते...! अज्ञानना उदयथी जे जीव दर्शनमोहनीय कर्मनी महानिद्रामां सूतेलो छे. ते महादुःखने अनुभवे छे, दुःखनुं कारण होवाथी अज्ञान ज दुःखरूप छे अने अज्ञान आ लोकमां बन्ध, वध, आदि शारीरिक पीडा आपनारुं तेमज मानसिक पीडा आपनारुं छे अने परलोकमां नरकादि भवरूप संकटमां पाडवा माटे छे. भोगालिभाषी आ जीव जीवोने पीडा दवारूप कषाय हेतुरूप कर्मबंध करीने नरक वि. पीडाकारक स्थानोमां उत्पन्न थाय छे. ते नरकादिमांथी अनेक प्रयत्नपूर्वक केम करीने नीकळेलो जीव. सर्व संक्लेश जडमूळथी दूर थाय तेवा, धर्मना साधनरूप आर्यक्षेत्रमां मनुष्य जन्म पामीने फरीथी तेवुं करे छे. (तेवी क्रिया करे छे.) जेनाथी नीची-नीची गतिमां जाय छे. पण संसारथी छूटतो नथी. परंतु, जे जीव lokAcAra'ne जाणीने पृथ्वीकाय आदि हिंसाना शस्त्रथी उपरत (विरमेलो) छे ते धर्म जागृतिथी जागृत शब्दादि काम-गुणो दुःखना कारण छे. एवुं ज्ञपरिज्ञावडे जाणीने, प्रत्याख्यानपरिज्ञावडे तेनुं पच्चखाण kare che. tene ja sAcuM आत्मज्ञान थाय छे. (थयेलुं छे.) अने तेवा आत्मज्ञानी जीव जन्म-जरा-मरण-शोक-रूप वि. संकटना स्थानभूत संसाररूप भावग्नोतना कारणे राग-द्वेषना संगने जाणीने तेने छोडे छे. ते आ रीते सुप्त अवस्थाना दोष अने जागृत अवस्थाना गुणने जाणनार, बाह्य-अभ्यतर ग्रंथीथी रहित मुनि अत्यंत शीतोष्ण परिषदने सहन करती वखते पण कर्मक्षय माटे तत्पर मुनि परिषह के उपसर्गनी कठोरतानो तो सहायक छे. तेवुं मानतो तेने पीडारूप नथी जाणतो. (ग्रहण करतो नथी.) तेमां शीतोष्ण परिषह नाम-स्थापना-द्रव्य-भावना भेदथी चार प्रकारे निक्षेप थाय छे. ज्ञशरीर-भव्य शरीरथी भिन्न एवुं हिम, झाकळ, करा वि. द्रव्यशीत छे. अहीं द्रव्यनी प्रधानता गणीने शीत लागवामां कारणरूप द्रव्यने ज "शीत' तरीके विवक्षा करी छे. "जीवाश्रित' अने Page #200 -------------------------------------------------------------------------- ________________ 194 सूत्रार्थमुक्तावलिः पगलाश्रित' ema be प्रकारे भावशीत छे. गुणनी प्रधानता विवक्षा करीए त्यारे पुद्गलनो जे शीतगुण ते पुगलाश्रित द्रव्यशीत छे. ए रीते उष्णमां पण समजवुं. जीवनो तो शीतोष्णरूप गुण अनेक प्रकारे छे. ते औदयिकादि छ भावथी घटित थई शके छे. तेमां कर्मना उदयथी मळेल नरकादि भवकषायना कारणे मळे छे ते औदयिक उष्णपरिषह जाणवो. कर्मना उपशमथी मळता सम्यकत्वनी प्राप्तिनी जे रुकावट ते औपशमिक शीत समजवी. सायिक सम्यकत्व के चारित्र आदिने जे अटकाववुं ते क्षायिक शीत समजवो. अथवा बीजी रीते विचारीए तो स्त्री अने सत्कार परिषह मनने अनुकूल छे तेथी "शीत परिषह छे. शेष वश परिषह मनने प्रतिकूल होवाथी "उष्ण परिषह जाणवा. तथा लोकमां धर्म के अर्थ पुरूषार्थमां अनुघमीने शीतल-ठंडो कहेवाय छे. तपमां उद्यत ने उष्ण कहेवाय छे. क्रोधादि परितापनो उपशम थयेलो छे माटे उपशांत कषायने "शीत' कहेवाय छे. जीवोने अभयदान देवारूप होवाथी सत्तर प्रकारनुं संयम ते शीत छे. तेनाथी विपरीत असंयम उष्ण छे. सर्व कर्मनी पीडाना अभावरूप मोक्षनुं सुख ते शीतल छे. तेनाथी विपरित सांसारिक दुःख ते उष्ण छे. तेमज जे मुनि प्रमाद रहित शब्द रूपादि विषयोमां राग-द्वेष रहित छे, गुप्तात्मा छे, शस्त्र अशस्त्र जाणनार, तेमज तेनी प्राप्तिना त्याग करनार ज्ञानावरणीय आदि कर्म माटे शस्त्रभूत तपनुं कुशल अनुष्ठान करे छे. तेना अशस्त्ररूप जे संयमनुं अनुष्ठान छे. तेना आश्रवनो निरोध करीने अनादिभवमां बांधेला कर्मनो क्षय करे छे. आ रीते कर्मना क्षयथी ते साधु मति-श्रुत-अवधि-मन:पर्यवज्ञानथी युक्त थाय छे. तेथी मंदमति-चक्षुदर्शनी, अचक्षुदर्शनी, निद्राळु, सुखी के दुःखी, मिथ्याष्टि, सम्यग्दष्टि, मिश्रदष्टि, स्त्री, पुरूष, नपुंसक, कषायी, सोपक्रम आयुष्ययुक्त, निरूपक्रम आयुष्य युक्त, अल्पायु, नारकी, तिर्यंच, एकेन्द्रिय, बेईन्द्रिय, पर्याप्त, अपर्याप्त, सुभग-दुर्भग, उच्चगोत्र-नीचगोत्र, कंजुस, त्यागी, उपभोग रहित, शक्तिहीन, आ सर्व अवस्था जे जे कर्मथी प्राप्ति थाय छे. तेवी तेवी अवस्था तेने मळती नथी. (कर्मना कारणरूप छळ-कपटवाळो थतो नथी.) आ ज्ञानावरणीय आदि कर्म जाणीने तेना बंध, तेनी सत्ता, तेना विपाकथी युक्त प्राणीओ जेम भावनिद्रा वडे ऊंघे छे. तेम आ बधी कर्मस्थितिने जाणीने अकर्म अवस्था मेळववा माटे भावजागरण माटे प्रयत्न करवो जोईए. भावनिद्रा सुप्त जीव कामभोगनो अभिलाषी होवाथी, काममां आसक्त, महाआरंभ परिग्रहथी जीवन वीताववावाळो होवाथी बांधेला कर्मथी एक गर्भथी बीजागर्भने विषे जाय छे. अने संसाररूप चक्रमां अरघट्ट (रहेट)नी जेम (ना न्याय वडे) परिभ्रमण करे छे. तेवो जीव प्राणीने हणीने पण रमत करी ए प्रमाणे माने छे. आ पशुओनुं सर्जन शिकार माटे थयुं छे, अने सुखी जीवोने शिकार ते क्रीडारूप छे. आवुं बोलतां वैरभावने ज वधारे छे. तेथी जाग्रत थईने सम्यगु दर्शन-ज्ञान-चारित्र ए मोक्षनो श्रेष्ठ मार्ग छे. आवुं Page #201 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 195 जाणीने पापानुबंधी कर्म करे नहीं. करावे नहीं. करताने अनुमोदना न करे. आथी आत्माथी अग्र अने मूलने अलग करवुं जोईए. (कर्मथी रहित थवुं जोईए.) भवोपग्राही चार कर्मने 'अ' उवाय छे. yA2 घातीभनि 'भूख' उपाय छे. अथवा तो भोडनीय 'भूत' भने शेष भ 'अ' 35 छे. भो नीयन पशथी ( डोय तो.) पाहीनी प्रतिमोनो 5 थाय छे. अथवा तो मिथ्यात्व ते 'भूत' भने शेष ते 'म'35 7. अथवा जे असंयमरूप क्रिया ते मूल अने संयम, तप, मोक्ष ते "अग्र" रूप che. A rIte saya mane bhUsa, du:5-sumanA / 2553 (mane zata) all 514 che. te A muni tapa, संयम वडे रागादि बंधनने अने तेना कार्योने अथवा तेनाथी थता कर्मोने छेदीने निष्कम, आवरणरहित, सर्वज्ञानी, सर्वदर्शी थाय छे. तेवो ज मुनि संसारथी मुक्त थाय छ. मे प्रमाणेनो भावार्थ छ. ॥ 28 ॥ अथ संयमानुष्ठाय्येव मुनिन केवलं परीषहोपसर्गादिदुःखसहः पापकर्मानुष्ठायी वेत्याहसन्धिज्ञो मुनिर्विज्ञाय गत्यागती रागद्वेषाभ्यां न लिप्येत ॥ 29 ॥ सन्धिज्ञ इति, सन्धिर्विवरमवसरो वा, तं जानातीति सन्धिज्ञः, स सम्यक्त्वावाप्तिलक्षणं सम्यग्ज्ञानावाप्तिरूपं चारित्रमोहनीयक्षयोपशमात्मकं वा कर्मविवरं धर्मानुष्ठानस्यावसरं विज्ञाय जीवव्रातस्य दुःखोत्पादनानुष्ठानं न विदध्यात्, सर्वत्रात्मौपम्यं समाचरेत्, निखिला हि प्राणिनो दुःखं द्विषन्ति सुखमभिलषन्ति चातस्तेषां न करणत्रयैर्व्यापादको भवेत् । एवं समताव्यवस्थित आगमपर्यालोचनयाऽऽत्मानं विविधैरुपायैरिन्द्रियप्रणिधानाप्रमादादिभिः प्रसन्नं विदध्यात् आत्मप्रसन्नता च संयमस्थस्य भवति, अयमेव च मुनिनैश्चयिकः, न तु पापकर्माकरणमात्रतया मुनिः, तत्र मुनित्वस्यानिमित्तत्वात् परस्परतो भयेन लज्जया वा हि पाप कर्म न करोत्यपरः, न तु मुनित्वात्, अद्रोहाध्यवसायो हि मुनिः, स च तत्र नास्ति, अपरोपाध्यावेशात्, शुभान्त:करणपरिणामव्यापारापादितक्रियस्यैव मुनिभावो नान्यथेति निश्चयनयाभिप्रायः । व्यवहारनयापेक्षया तु यो हि सम्यग्दृष्टिरुत्क्षिप्तपञ्चमहाव्रतभारस्तद्वहने प्रमाद्यन्नप्यपरसमानसाधुलज्जया गुर्वाधाराध्यभयेन गौरवेण वा केनचिदाधाकर्मादि परिहरन् प्रत्युपेक्षणादिकाः क्रियाः करोति, यदि च तीर्थोद्भासनाय मासक्षपणातापनादिका जनविज्ञाताः क्रियाः करोति तत्र तस्य मुनिभाव एव कारणम्, तद्व्यापारापादितपारम्पर्ये शुभाध्यवसायोपपत्तेरिति । तदेवं शब्दादिविषयपञ्चकेषु विगतरागद्वेषोऽत एव गुप्त आगतिगतिपरिज्ञाता रागद्वेषाभ्यामनपदिश्यमानो न क्वाप्यस्यादिना छेद्यते कुन्तादिना भिद्यते पावकादिना वा दह्यते, किन्तु रागद्वेःषाभावात्सिद्ध्यत्येव । आगतिर्हि तिर्यङ्मनुष्ययोश्चतुर्धा, चतुर्विधनरकादिगत्यागमनसद्भावात्, Page #202 -------------------------------------------------------------------------- ________________ 196 सूत्रार्थमुक्तावलिः देवनारकयोढेधा, तिर्यङ्मनुष्यगतिभ्यामेवागमनसद्भावात्, मनुष्येषु पञ्चधा, तत्र मोक्षगतिसद्भावात् । तदेवमागतिगतिपरिज्ञानाद्रागद्वेषपरित्यागः तदभावाच्च छेदनादिसंसारदुःखाभावः । यस्तु कुतो वयमागताः क्व यास्यामः किं वा तत्र नः सम्पत्स्यत इति न विचारयति तस्य संसार वि रतिः स्थात् II ra6 / फक्त परिषह-उपसर्ग आदि दुःख सहन करे ते ज मुनि नथी. परंतु संयमनुं अनुष्ठान करे छे. अथवा पाप अनुष्ठान (आचरण) kare che te muni che ? तेवी शंकाना समाधानमां कहे छे. सूत्रार्थ :- संधिज्ञ एवो मुनि गति-आगति जाणीने राग-द्वेष वडे लिप्त थतो नथी. भावार्थ- संधि एटले काणुं अथवा अवसर. तेने जे जाणे छे ते संधिज्ञ. ते मुनि सम्यक्त्व प्राप्तिरूप, सम्यज्ञान प्राप्तिरूप अथवा चारित्र मोहनीयना क्षयोपशम रूप कर्म विवरणने के धर्मानुष्ठानना अवसरने जाणीने जीवगणने दुःख थाय तेवी क्रिया न करे. सर्व स्थळे पोताना आत्मा सरखुं आचरण करवुं जोईए. सर्वे प्राणीओ दुःखना द्वेषी छे. सुखना ईच्छुक छे. तेथी त्रण करण वडे ते जीवोनी हिंसा न करवी जोईए. आ रीते समतामां रहेला, आगमनी विचारणा वडे आत्माने ईन्द्रियदमन, अप्रमाद आदि वडे आत्माने प्रसन्न करवो जोईए अने आत्मप्रसन्नता संयममां रहेलाने ज थाय छे. अने निश्चयनयथी आ ज मुनि छे, परंतु पापकर्म नहीं करवा मात्रथी मुनि नथी. तेमां मुनिपणानुं निमित्त न होवाथी...! (पाप कर्ममां रक्तने मुनिपणुं नथी होतुं.) जे बीजो परस्पर लज्जा के भयथी पापकर्म करतो नथी परंतु मुनिपणुं होवाथी नहीं, कारण के अद्रोह अध्यवसायथी युक्त मुनि होय छे अने ते त्यां नथी. बीजी उपाधिना आवेशथी (ते सिवायनी उपाधि होवाथी.) शुभ मनना परिणाम रूप व्यापारथी जे करे तेमां ज मुनिपणुं छे. अन्यथा नहीं. आ प्रमाणे निश्चयनयनो अभिप्राय छे. व्यवहारनयनी अपेक्षाए तो जे सम्यग्दष्टि छे. परंतु, पांच महाव्रतना भारने वहन करवामां प्रमादी तेमज असमर्थ छे. तेथी पांच महाव्रतने मूकी दीधा छे छतां, साथे रहेला साधुनी शरमथी, गुरू भावि. पूजयोना भयथी, अहंकारथी वि. कोईपण कारणथी आधाकर्मी आदिने त्यागतो पडिलेहण आदि क्रिया करे छे. तीर्थप्रभावना माटे मासक्षमण, आतापना लेवी वि. लोको देखी शके तेवी क्रियाओ पण करे छे. तेमां तेनो मुनिभाव ज कारणरूप छे. कारण के आ बधी ज क्रियाओ करवाथी शुभ अध्यवसायनी प्राप्तिनी संभावना छे. आवा प्रकारनो मुनि शब्दादि पांच प्रकारना विषयमां राग-द्वेष रहित छे. तेथी ज गुप्तेन्द्रिय छे. गति-आगतिने जाणनार छे. राग-द्वेष वडे नहीं घेरायेलो क्यारे पण तलवार आदिथी छेदातो नथी, भाला वि.थी भेदतो नथी, अग्नि वि.थी बळतो नथी. परंतु, राग-द्वेषनो अभाव होवाथी मोक्षने प्राप्त kare ja che. Page #203 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 197 नरक आदि चारे गतिमांथी आववानी संभावना होवाथी तिर्यंच अने मनुष्यनी आगति चार प्रकारे छे. तिर्यंच अने मनुष्य ए बे गतिमांथी ज आगमननो संभव छे माटे देव-नारकनी आगति बे प्रकारे छे. मनुष्यमां पांच प्रकारे कारण के त्यां मोक्षगतिनो अभाव छे. आ रीते आगति-गतिने जाणीने राग-द्वेषनो त्याग करवो. तेना अभावथी छेदनादि संसारना दुःखनो अभाव थाय छे. जे जीव अमे क्यांथी आव्या? क्यां जवाना? अथवा अमारुं शुं थशे ? ए प्रमाणे विचारतो नथी ते जीवनी संसारमां ज रति छे. एम जाणवुं. 29 य एवं निष्प्रत्यूहं मोक्षमार्गानुष्ठाता स एवात्मनो मित्रमित्याहस एव समदात्मनो मित्रं क्रोधादीन् वमितेति सर्वज्ञोपदेशः ॥ 30 ॥ स एवेति, यो रागद्वेषविप्रमुक्तो विषयसुरवभोगादिकं पूर्वमनुभूतं न स्मरति न वाऽनागतमभिवाञ्छति भगवद्वचनामृतपानादतिक्रान्तसंसारमिवानागतमपि संसारं मन्यते स पूर्वोपचितकर्मक्षपणाय प्रवृत्तो धर्मध्यायी शुक्लध्यायी वेष्टाप्राप्तिविनाशजनितमानसविकारलक्षणाऽरतिविषेशेऽभिलषितार्थप्राप्तिजनितानन्दस्वरूपे रतिविशेषे चोपसर्जनप्राये तदाग्रहमतिरहितस्तावनुचरति, तस्य च मुमुक्षोस्संयमानुष्ठानमात्मसामर्थ्यात् फलवद्भवति न परोपरोधेन, परो हि मित्रादिः स्यात्, स च मित्रादिः संसारसाहाय्योपकारितया मित्राभास एव, वास्तविकोपकारिमित्रन्तु पारमार्थिकात्यन्तिकैकान्तिकसुखादिगुणोपेतः सन्मार्गपतित आत्मैव, तस्यैव तादृशसुखोत्पादनिमित्तत्वात्, बाह्यश्च मित्रामित्रविकल्पोऽदृष्टोदयनिमित्तत्वादौपचारिकः । यो हि सन्मार्गानुष्ठाता स कर्मणां तदाश्रवद्वाराणाञ्चापनेता, बाह्यविषयाभिष्वङ्गाय प्रवर्त्तमानमात्मानमेवाभिगृह्य धर्मध्यानादिना दुःखाद्विमोचनात् । तस्मादासेवनापरिज्ञया संयममवेत्यानुतिष्ठेत् गुरुसमक्षपरिगृहीतप्रतिज्ञां परिपालयेत्, तदेवं भगवदाज्ञोपस्थितो मेधावी दुःखेनोपसर्गजेन व्याधिजेन वा स्पृष्टोऽपि न व्याकुलमतिस्तद्रीकरणाय यतेत, इष्टविषयावाप्तौ रागस्यानिष्टप्राप्तौ च द्वेषस्य सम्भवात्, एवंविधश्च विवेकी चतुर्दशजीवस्थानान्यतरव्यपदेशार्हाल्लोकात् प्रमुच्यते, अत एवाचिरात् स्वपरापकारिक्रोधादीन् वमिता भवति, तस्यैव च पारमार्थिकश्रमणभावः, तदुक्तम् 'श्रामण्यमनुचरतः कषाया यस्योत्कटा भवन्ति । मन्ये इक्षुपुष्पवनिष्फलं तस्य श्रामण्यम् ॥ यदर्जितं चारित्रं देशोनयाऽपि पूर्वकोट्या । तदपि कषायितमात्रो हारयति नरो मुहूर्तेन' ॥ इति । तदेवं कषायवमनमवश्यं कार्यम्, तदौत्कट्ये श्रामण्यस्य नैष्फल्यादिति यथावस्थितवस्तुवेदिनो भगवत उपदेशः, कषायवमनमन्तरेण तीर्थकृतोऽपि न निरावरणाखिलपदार्थसाक्षात्कारकारिपरमज्ञानावाप्तिः, तदभावे च मोक्ष Page #204 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः सुखाभाव:, एवमन्येनापि मुमुक्षुणा तदुपदेशवर्त्तिना तन्मार्गानुयायिना कषायवमनं विधेयमिति माव: ॥ 20 ॥ जे हंमेशां मोक्षमार्गनी साधना करे छे ते ज आत्मानो मित्र छे. ते कहे छे. सूत्रार्थ :- समदर्शी एवो तेज (साधु) आत्मानो मित्र छे अने क्रोधादिने वमनारो छे. एवुं सर्वज्ञनुं कथन छे. 198 भावार्थ :- राग-द्वेषथी मुक्त मुनि पूर्वे भोगवेला विषयसुख भोगादिने याद नथी करतो. परमात्माना वचनरूपी अमृतपानथी जेम पूर्वनो संसार हतो तेम अनागत = भविष्यकाळना संसारने पण माने छे. तेथी ते अनागत सुखने ईच्छतो नथी. धर्म-शुक्ल ध्यानमां रक्त, ते मुनि पूर्वोपार्जित कर्मनो क्षय करवा माटे, ईष्टवस्तु न मळे अथवा तो तेनो विनाश थाय अने तेना द्वारा थता मानसिक जे फेरफार रूप अरितमां अथवा तो ईच्छित वस्तुनी प्राप्तिथी थतां आनंदरूप रतिमां, आ रित-अरित बंने छोडवालायक छे. तेथी ते बन्नेमां आग्रह रहित, ते बन्ने परिस्थितिमां रहे छे तेवा मुमुक्षुनुं पोतानी आत्मशक्ति वडे संयम अनुष्ठान सफळ थाय छे. परंतु, बीजाना उपकारीपणाथी नहीं. अहीं 'पर' शब्दथी मित्रादि जाणवा. ते मित्रादि संसारना सहायरूप-उपकारी छे. माटे मित्र नहीं किन्तु मित्राभास रूप ज छे. खरेखर उपकारी तो पारमार्थीक, आत्यन्तिक, एकान्तिक सुखादि गुणयुक्त सन्मार्ग स्थिति आत्मा ज मित्र छे. आवो मित्ररूप आत्मा ज मोक्ष सुख मेळववामां कारण छे. बाह्य मित्र के शत्रु ते भाग्यना वशथी मळे छे. जे औपचारिक मित्र कहेवाय छे. बाह्य विषयनी प्राप्ति माटे प्रवृत्त थती आत्माने ज एकदम त्यांथी पकडीने धर्मध्यानादि द्वारा दु:खथी छूटकारो अपावे छे तेथी कर्म तेमज तेना आश्रव द्वारोने दूर करतो, सन्मार्गमां रहेलो तेज खरेखर मुनि छे. आ सेवन रिज्ञाथी संयमने जाणीने तेमां प्रवृत्ति करवी जोईए. गुरुसाक्षीए जे प्रतिज्ञा लीधी छे. तेनुं पालन करवुं जोईए. आ रीते परमात्मानी आज्ञायुक्त, बुद्धिमान मुनि व्याधि के उपसर्गथी आवेला दुःख वडे व्याकुलमति युक्त थईने ते दुःखने दूर करवा माटे प्रयत्न करतो नथी. ईष्ट वस्तु मळे तो राग तेमज अनिष्ट वस्तुथी द्वेष थवानो संभव छे. आ रीते विवेकी थयेलो जीव चौद जीवस्थानकमांथी कोईपण एक जीवस्थानथी जाणवालायक लोकथी छूटे छे. आ कारणथी ज स्व-52नो अपकार करनार क्रोधादिनुं वमन करे छे. खरी रीते तेनुं ज साधुपणुं छे. तदुक्तं श्रामण्यमनुचरतः मुहूर्तेन इति । साधु जीवन जीववा छतां पण जेना कषायो उत्कट (अत्यंत) होय छे तेनुं साधुजीवन शेरडीना फूलनी जेम निष्फळ छे, तेम हुं मानुं छुं. देशोन पूर्वक्रोड वर्ष सुधी जे चारित्र पाळ्युं छे, तेने फक्त मुहूर्तना कषाय वडे मनुष्य हारी जाय छे. ए प्रमाणे. Page #205 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 199 कषायनी उग्रता होय तो साधुपणुं निष्फळ जाय छे. तेथी कषायनुं वमन निशे करवुं जोईए. आवी सत्य हकीकतने जाणनार भगवाननो उपदेश छे. कषायना वमन विना तीर्थकरने पण, आवरण रहित, संपूर्ण पदार्थनो साक्षात्कार करावतुं परमज्ञान = केवलज्ञान थतुं नथी. अने केवलज्ञान विना मोक्ष सुख पण मळतुं नथी, आ रीते ते तीर्थंकरना उपदेश विना मोक्षसुख पण भगतुं नथी. आ रीते ते तीर्थकरना उपदेशमां रहेला, तेमना मार्गने अनुसरता, अन्य मुमुक्षु वडे पण 7पायर्नु मान 42 मे. प्रमानो मावार्थ छ. ॥3॥ ___ यस्तु प्रमादी स द्रव्यतः सर्वात्मप्रदेशैः क्षेत्रतः षड्दिग्व्यवस्थितं कालतोऽनुसमयं भावतो हिंसादिभिः कर्मोपचिनोति, अत एव तस्येह परत्र च महाभयम्, आत्महितेषु जाग्रतोऽप्रमत्तस्य तु नास्त्यैहिकादामुष्मिकाद्वा भयं, अप्रमत्तता च कषायाभावात्, तदभावाच्चाशेषमोहनीयाभावस्ततोऽशेषकर्मक्षय इत्याह वर्द्धमानशुभाध्यवसायस्यैकाभावे बह्वभावान्मोक्षः ॥ 31 ॥ वर्द्धमानेति, प्रवर्द्धमानशुभाध्यवसायस्येत्यर्थः, अनेन मर्यादावस्थितस्तीर्थकरप्रणीतागमानुसारेण यथोक्तानुष्ठानविधायी श्रद्धावानप्रमत्तयतिरबद्धायुष्कः क्षपकश्रेणियोग्यो नापर इति सूचितम् । एकाभाव इति, एकस्यानन्तानुबन्धिनः क्रोधस्याभाव इत्यर्थः, अभावश्चोपशमेन क्षयेण वा भवति, अत्र तु क्षयेण विज्ञेयो मोक्ष इत्युक्तेः । बह्वभावादिति, बहूनां मानादीनां क्षयेणाभावादित्यर्थः । तथा च यः प्रवर्द्धमानशुभाध्यवसायोऽनन्तानुबन्धिनमेकं क्रोधं क्षपयति स बहूनपि मानादीनप्रत्याख्यानादीन् वा स्वभेदान् क्षपयति, मोहनीयं वैकं यः क्षपयति स शेषा अपि प्रकृती: क्षपयति । उपलक्षणेनात्रायमर्थोऽपि भाव्यः, यो बहून् स्थितिविशेषान् क्षपयति सोऽनन्तानुबन्धिनमेकं मोहनीयं वा क्षपयति, तथा ह्येकोनसप्ततिभिर्मोहनीयस्य स्थितिकोटीकोटीभिः क्षयमुपगताभिर्ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायाणामेकोनत्रिंशद्भिर्नामगोत्रयोरेकोनविंशतिभिश्शेषैककोटीकोट्यापि देशोनया मोहनीयस्य क्षपणार्हो भवति नान्य इति । एवमेवोपशमश्रेण्याश्रयेण य एकोपशमकस्स बहूपशमको यो बहूपशमकस्स एकोपशमको भाव्यः । तदेवमात्मव्यतिरिक्तपुत्रधनादेः संयोगं ममत्ताप्रयुक्तं शारीरदुःखादिहेतुं तद्धेतुकर्मोपादानकारणं वा विहाय मुमुक्षवोऽनेकभवकोटिदुर्लभं रत्नत्रयमुपलभ्याप्रमत्ता मोक्षं यान्ति, तत्रावाप्तद्योग्यक्षेत्रकालस्य लघुकर्मणस्तेनैव भवेन मोक्षप्राप्तिः, यथाशक्तिप्रतिपालितसंयमास्त्वपरे आयुषः क्षये सौधर्मादिदेवलोकमवाप्य ततः पुण्यशेषतया कर्मभूम्यार्यक्षेत्रसुकुलोत्पत्त्यारोग्यश्रद्धासंयमादिकमवाप्य विशिष्टतरं स्वर्गमनुत्तरोपपातिकपर्यन्तमधितिष्ठन्ति, ततश्च्युता अवाप्तमनुष्यादिसंयमभावा अशेषकर्मक्षये मोक्षमुपयान्तीति भावः ॥ 31 / / Page #206 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः जे प्रमादी जीव छे ते द्रव्यथी सर्व आत्मप्रदेशो वडे, क्षेत्रथी छए दिशामां रहेला, कालथी प्रतिसमय, भावथी हिंसा वगेरे पूर्वक कर्म बांधे छे. आथी ज तेवा जीवने आ लोक, परलोक बन्ने स्थळे महाभय छे. अप्रमत्तता होवाथी अने कषायनो अभाव छे माटे आत्महितमां जागृत अप्रमत्तने आलोक के परलोक बंनेथी भय नथी. आ भयना अभावथी संपूर्ण मोहनीय कर्मनो अभाव थाय छे. अने पछी सर्व कर्मनो क्षय थाय छे. ते जणावतां कहे छे. 200 सूत्रार्थ :- वधतां एवा शुभ अध्यवसायना एकना अभावमां (एक अनंतानुबंधी क्रोधना अभावथी.) (अनंता-मानादि) अनेकनो अभाव थवाथी मोक्ष मेळवे छे. भावार्थ :- वधता एवा शुभ अध्यवसायना ए प्रमाणे अर्थ, आ जणाववा वडे तीर्थंकर परमात्माए प्ररूपेला आगमनी मर्यादा प्रमाणे. जे यथोक्त क्रिया करे छे. तेवो श्रद्धाळु, अप्रमत्तयति, अबद्घायुष्य, क्षपकश्रेणी योग्य थाय छे, बीजो नहि. ए प्रमाणे सूचवायुं छे. एकनो अभाव ते आ प्रमाणे एक अनंतानुबंधी क्रोधनो अभाव थाय छे. तेनो अभाव उपशम वडे अथवा क्षयथी थाय छे. अहीं अनंतानुबंधी क्रोधनो क्षयथी मोक्ष जाणवो (थाय छे.) ए प्रमाणे कह्युं. 'बहुना अभाव' ए मूळ पदथी 'मान' आदिना क्षयथी बहुनो पण अभाव थाय छे. तेमज जे वधतां शुभ अध्यवसाय वडे एक अनंतानुबंधी क्रोधनो क्षय करे छे. ते घणा मानादि अथवा अप्रत्याख्यानादिनो (पोताना भेदोनो-प्रत्याख्यानीय, संज्वलन) पण क्षय करे छे. अथवा तो जे एक मोहनीयने खपावे छे ते शेष प्रकृतिनो पण क्षय करे छे. उपलक्षणथी अहीं आ अर्थ विचारवा योग्य छे. जे घणी स्थितिने खपावे छे ते एक अनंतानुबंधी अथवा मोहनीयने खपावे छे. तेमज जेणे 69 कोडाकोडी प्रमाण मोहनीय कर्मनी स्थितिनो क्षय कर्यो छे. तेमज ज्ञानावरणीय, दर्शनावरणीय, वेदनीय, अंतराय कर्मनी 29 ओगणत्रीस कोडाकोडी सागरोपम प्रमाणनी स्थितिनो क्षय कर्यो छे. वळी नाम अने गोत्रनी ओगणीश कोडाकोडी सागरोपम स्थितिनो क्षय कर्यो छे. एटले के जेनी मोहनीय कर्मनी स्थिति घटीने देशोन कोडाकोडी सागरोपमनी थई छे ते जीव क्षपकश्रेणीने योग्य थाय छे, बीजो जीव नहीं. ए ज रीते उपशमश्रेणीने आश्रयीने पण जे एक मोहनीयादि प्रकृतिनो उपशमक थाय छे. ते बहु = अनेक प्रकृतिनो उपशमक थवाने लायक छे. ते आ रीते गमताना कारणे थयेलो जे पुत्रधनआदिनो आत्माथी भिन्न जे संयोग. जे शरीरना दुःखादिना कारणरूप अथवा उपादान कारण छे. तेना कारणभूत जे कर्मने-छोडीने मुमुक्षु आत्माओ अनेक कोटि भवमां दुर्लभ रत्नत्रयीने मेळवीने, अप्रमत्त साधुओ मोक्षमां जाय छे. आ अप्रमत्त गुणस्थान मळ्या पछी पण योग्य द्रव्य, क्षेत्र, काळ वि. मळे, अने लघुकर्मी जीव होय तो ज ते भवमां ज तेने मोक्षनी प्राप्ति थाय छे. बीजा जे जीवो यथाशक्ति संयमनुं पालन करे छे. तेवा जीवो आयुष्यनो क्षय थाय. त्यारे सौधर्मादि देवलोकने मेळवीने त्यांथी खूब पुण्यथी कर्मभूमि, आर्यक्षेत्र, सुकुलमां जन्म, आरोग्य, श्रद्धा, संयम आदि मेळवीने अत्यंत विशेष स्वर्ग, अनुत्तर सुधीनुं पण मेळवे Page #207 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 201 छे. त्यांथी अवीने मनुष्यभव, संयम वि. भावो पामीने, सर्वकर्मनो क्षय करी मोक्षमां जाय छे. से प्रभानो भावार्थ छ. ॥ 31 ॥ अथ सम्यग्दर्शनादीनाहतीर्थकरवचनश्रद्धालु(रो न लोकैषणां कुर्यात् ॥ 32 ॥ तीर्थकरेति, तीर्थं कुर्वन्तीति तीर्थकराः, तेषां वचने श्रद्धालुरप्रकम्पितरुचिमानवाप्तसम्यक्त्व इत्यर्थः, भगवान् यद्वस्तु यथैवाभिहितवान्, तद्वस्तु तथैवास्ते नापरप्रोक्तवचसामिव तद्वचो बाधितमेवं श्रद्दधान इति यावत् । तत्र तीर्थकरा अतीता अनन्ताः कालस्यानादित्वात्, अनागता अप्यनन्ताः, तत्कालस्यानन्तत्वात्, तेषाञ्च सर्वदैव भावात्, वर्तमानतीर्थकृतः प्रज्ञापकापेक्षयाऽनव स्थिताः, तथाप्युत्कृष्टजधन्यपदिन इत्थम्, उत्कृष्टेन समयक्षेत्रसम्भविनस्सप्तत्युत्तरं शतम्, यथा पञ्चस्वपि विदेहेषु प्रत्येकं द्वात्रिंशत्, प्रत्येकं द्वात्रिंशत्क्षेत्रात्मकत्वात्, पञ्चस्वपि भरतेषु पञ्च, एवमैरवतेष्वपि, एवं सप्तत्यधिकं शतमिति । जघन्यतश्च पञ्चसु महाविदेहेषु प्रत्येकं चत्वारस्तीर्थकरा इति विंशतिः । भरतइएरावतयोस्त्वेकान्तसुषुमादावभाव एवेति । एते सर्व एव परप्रश्नावसरे सामान्यतो वा सदेवमनुजायां सभायामर्धमागधया सर्वसत्त्वभाषानुगामिन्या भाषया जीवादिसप्तपदार्थान् सम्यग्दर्शनादीनि मोक्षमार्गाणि मिथ्यात्वादीन् बन्धहेतून् सदसदनेकान्तात्मकं तत्त्वं पृथिव्यादिप्राणिगणांश्च प्ररूपयन्ति, तत्सर्वं सत्यमेवेति विहितश्रद्धानो धीरः-तथाविधसंसर्गादिनिमित्तोत्थापितमिथ्यात्वोऽपि श्रुतचारित्रात्मकं धर्ममवगम्यापरित्यक्तसम्यक्त्वो लोकैषणामिष्टेषु शब्दादिषु प्रवृत्तिमनिष्टेषु हेयबुद्धिञ्च न कुर्यात्, लोकैषणायाः सावद्यानुष्ठानप्रवृत्तिमूलत्वात् । ये चाविदितपरमार्था इन्द्रियार्थेषु प्रलीनास्ते पुनः पुनर्जन्मादिदुःखभाजो भवन्ति, तस्मादप्रमत्तः सन् निद्राविकथादिप्रमादरहितोऽक्षिनिमेषोन्मेषादावपि सदोपयुक्तः कर्मरिपुन्मूलनाय यत्नं प्रकुर्यादिति भावः । नामस्थापनाद्रव्यभावभेदेन सम्यक्त्वं चतुर्धा निक्षेप्यम्, नामस्थापने प्रसिद्धे, ज्ञशरीरभव्यशरीरभिन्नं द्रव्यसम्यक्त्वञ्चापूर्वनिर्वतितं रथादि, भग्नरथादेरवयवसंस्कारः, गुणान्तराधानाय विहितो द्रव्यसंयोगः, यत्प्रयुक्तं द्रव्यं लाभहेतुत्वादात्मनः समाधानाय भवति तद्र्व्यं, यच्च परित्यक्तं भारादि तत्, भग्नदध्यादिभाण्डशकलानि, छिन्नमांसादिश्च यथाक्रम कृतसंस्कृतसंयुक्तप्रयुक्तोपयुक्तपरित्यक्तभिन्नछिनद्रव्यसम्यगुच्यते तत्तन्मनःसमाधानहेतुत्वात् । दर्शनज्ञानचारित्रभेदाद्भावसम्यक् त्रिविधम्, दर्शनचरणे अपि प्रत्येकमौपशमिकक्षायोपशमिकक्षायिकभेदेन त्रिविधं भवति, उपशमश्रेण्यामौपशमिकं दर्शनं, सम्यक्त्वपुद्गलोपष्टम्भ Page #208 -------------------------------------------------------------------------- ________________ 202 सूत्रार्थमुक्तावलिः जनिताध्यवसाय: क्षायोपशमिकदर्शनम्, दर्शनमोहनीयक्षयात् क्षायिकदर्शनम् । तथोपशमश्रेण्यामौपशमिकचारित्रं कषायक्षयोपशमात् क्षायोपशमिकं चारित्रं चारित्रमोहनीयक्षयात् क्षायिकचारित्रमिति, ज्ञानन्तु क्षायोपशमिकं क्षायिकञ्चेति द्विविधम्, चतुर्विधज्ञानावरणीयक्षयोपशमान्मत्यादिचतुर्विधं क्षायोपशमिकज्ञानम्, समस्तघातिक्षयात् क्षायिकं केवलज्ञानमिति । इदं सम्यग्दर्शनमन्तरेण यमनियमाद्याचरतां स्वजनधनभोगान् परित्यजतामपि न कर्मक्षयः, अतस्तज्जिगीषुः सम्यग्दर्शने प्रयतेतेति । / 32 ॥ हवे सम्यगुदर्शनादिना स्वरूपने कहे छे. सूत्रार्थ :- तीर्थकरना वचनमां श्रद्धाळु अने धीर पुरूषोए लोकेषणा न करवी जोईए. भावार्थ :- तीर्थने करे छे ते तीर्थकरो कहेवाय छे. तेमना वचनमां निश्चल, रूचियुक्त, श्रद्धाळु जीवने सम्यकत्वनी प्राप्ति थाय छे. एवुं कहेवाय छे. भगवाने जे वस्तु जे रीते जणावी छे ते वस्तु ते रीते ज छे. परंतु, बीजाए कहेलुं वचन जेम बाधित थाय छे तेम परमात्मानुं वचन बाधित थतुं नथी. आवी श्रद्धायुक्त होय छे. तेमां कालनुं अनादिपणुं होवाथी अतीत (भूतकाळना) तीर्थकरो अनंता छे, हवे पछीना भविष्यकालनो पण अंत नथी. तेथी भाविकाळमां पण अनंता तीर्थंकरो थशे. तेथी तीर्थकरनो सदूभाव हंमेश माटे छे. प्रज्ञापकनी अपेक्षाए वर्तमान तीर्थकर अनवस्थित छे. तेमां उत्कृष्टा अने जघन्य तीर्थकर आ रीते जाणवा. अढीद्वीपमां उत्कृष्टपणे, 170 जीनेश्वर आ रीते थाय छे. पांच महाविदेहमां 3र क्षेत्र (विजय) छे. तेथी ते पांचेयमां 32 तीर्थकर 32 x 5 = 160 अने पांच भरत अने पांच ऐरावत एम 10 तेथी कुल '17)" जिनेश्वर उत्कृष्टा थाय. जघन्यथी पांचेय महाविदेहमां "ज' तीर्थकर तो होय ज. तेथी 5 x 4 = 20 तीर्थकर थाय छे. एकान्त सुषमा वि. समयमां भरत, ऐरवतमां तीर्थकर (साक्षात)नो अभाव ज होय छे. आ बधुं ज कोईक पूछे त्यारे अथवा सामान्य रीते पण देव, मनुष्यादिनी सभामां सर्वजीवो पोतपोतानी भाषामां समजी शके छे. तेवी भाषापूर्वक, अर्धमागधी भाषाथी, जीवादि साते पदार्थो, सम्यगदर्शनादिरूप मोक्षमार्ग, मिथ्यात्वादि कर्मबंधनो हेतु, सत्-असत् वि. अनेक भांगारूप तत्त्व, पृथ्वीकायादि जीवोना स्वरूपनी प्ररूपणा करे छे. आ सर्वप्ररूपणा सत्य ज छे ए प्रमाणेनी श्रद्धायुक्त होय ते धीर छे. (कहेवाय छे.) आवो धीर आत्मा संसर्गादिजन्य मिथ्यात्व कदाच आववानो संभव थाय (प्रसंग आवी जाय) तो पण श्रुत, चारित्ररूप धर्मने जाणीने सम्यकत्वनो त्याग नथी करतो अने लोकैषणा अर्थात् ईष्ट शब्दादिमां प्रवृत्ति, अनिष्टमां हेय बुद्धि नथी करतो. कारण के लोकैषणा ए सावद्य प्रवृत्तिमां कारणरूप छे. जे जीवोए आ परमार्थ जाण्यो नथी. तेवा जीवो ईन्द्रियना विषयोमां लीन थईने वारंवार दुःखी थाय छे. तेथी अप्रमत्त थईने निद्रा-विकथा आदि प्रमाद रहित थईने आंखना पलकारा खोलवा के बंध करवामां पण सदा उपयोगवंत कर्मशत्रुने मूळथी दूर करवा माटे प्रयत्न करवो जोईए. ए प्रमाणेनो Page #209 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 203 भावार्थ छे. नाम-स्थापना-द्रव्य-भाव एम सम्यक्त्वना चार निक्षेपा छे. नाम-स्थापना तो प्रसिद्ध ज छे. ज्ञशरीर, द्रव्यशरीरथी भिन्न द्रव्य सम्यक्त्व छे. ते जणावे छे. कृतद्रव्य सम्यक्त्व - नवा 2थ आदि बनाववा समान कृतद्रव्य सम्यक्त्व छे. संस्कारद्रव्य सम्यक्त्व - भांगी गयेला रथना अवयवो समान संस्कारद्रव्य सम्यक्त्व छे. संयुक्तद्रव्य सम्यक्त्व - बीजा गुण पूर्ण करवा माटे करायेल द्रव्य संयोग समान संयुक्त द्रव्य सम्यक्त्व छे. प्रयुक्त-उपयुक्तद्रव्य सम्यक्त्व - प्रयुक्त करायेलुं जे आत्माने लाभनुं कारण होय तेवा समाधान माटे जे थाय ते समान प्रयुक्त-उपयुक्त सम्यक्त्व छे. परित्यक्तद्रव्य सम्यक्त्व - छोडी दीधेला भार आदि समान परित्यत सम्यक्त्व छे. भांगी गयेला दहीं अथवा तो वासणना टुकडा समान भिन्नद्रव्य भिन्नद्रव्य सम्यक्त्व - सम्यक्त्व छे. छिन्नद्रव्य सम्यक्त्व - छेदन करायेला मांसादि समान छिन्न द्रव्य सम्यक्त्व छे. ते तेना मनना समाधाननो हेतु होवाथी दर्शन-ज्ञान-चारित्रना भेदथी भाव सम्यक्त्व त्रण प्रकारे छे. दर्शन अने चारित्र पण, दरेकना औपशमिक, क्षायोपशमिक, क्षायिक भेद वडे त्रण प्रकारे छे. उपशमश्रेणीमां औपमिक दर्शन छे. सम्यक्त्व पुद्गलनी प्राप्तिथी थयेल अध्यवसाय ते क्षायोपशमिक दर्शन छे. दर्शन मोहनीयना संपूर्ण क्षयथी क्षायिक दर्शन थाय छे. ते ज रीते उपशमश्रेणीमां औपशमिक चारित्र छे. कषायना क्षयोपशमथी क्षायोपर्शमक चारित्रनी प्राप्ति थाय छे. ज्ञान क्षायोपशमिक अने क्षायिक ema be bheda che. चार प्रकारना ज्ञानावरणीय कर्मना क्षयोपशमथी मत्यादि चार प्रकारनुं जे ज्ञान थाय ते क्षायोपशमिक ज्ञान छे. संपूर्ण घातीकर्मना क्षयथी क्षायिक एवुं केवलज्ञान थाय छे. आ सम्यग्दर्शन विना व्रतनियम पाळता स्वजन-धन अने भोगोने छोडे छे छतां कर्मक्षय थतो नथी. आथी कर्मने जीतवानी ईच्छावाळाए सम्यग्दर्शन प्राप्ति माटे प्रयत्न करवो जोईए. ए प्रमाणे भावार्थ छे. II32 अथ शस्त्रपरिज्ञया परिज्ञातजीवाजीवपदार्थेन मुमुक्षुणा संसारमोक्षकारणे निर्णेतव्ये, सम्यक्त्वस्य सप्तपदार्थश्रद्धानरूपत्वात्, अतस्तन्निर्णयायाह बन्धनिर्जरास्थानानि विज्ञाय निर्विकल्पो न प्रमाद्येत् ॥ 33 ॥ बन्धेति, कर्मबन्धस्थानानि तन्निर्जरास्थानानि च संसारमोक्षकारणानि, स्रगादीनि ह सुखकारणतया सामान्यजनैः परिगृहीतानि कर्मबन्धहेतुत्वादास्रवरूपाणि भवन्ति, तान्येवावगततत्त्वानां सम्परित्यक्तविषयाणां वैराग्यजनकतया कर्मनिर्जरास्थानानि भवन्ति तथा यान्ये Page #210 -------------------------------------------------------------------------- ________________ 204 सूत्रार्थमुक्तावलिः वार्हत्साधुतपश्चरणदशविधचक्रवालसामाचार्यनुष्ठानादीनि निर्जरास्थानानि, तान्येव कर्मोदयात् प्रतिरुद्धशुभाध्यवसायस्य दुर्गतिमार्गप्रवृत्तस्य जन्तोर्महाशातनावतः सातद्धिरसगौरवप्रवणस्य पापोपादानकारणानि भवन्ति, सर्ववस्तूनामनेकान्तात्मकत्वात् । एवञ्च यावन्ति कर्मनिर्जरार्थं संयमस्थानानि तावन्त्येव कर्मबन्धनायासंयमस्थानानि भवन्ति । तदेवमास्रवद्वारायातेन कर्मणा बन्धं तपश्चरणादिना तत्प्रमोक्षञ्च विशेषेणगमानुसारेण जानीयात्-तत्र तावज्ज्ञानस्य ज्ञानिनश्च प्रत्यनीकतया निहवेनान्तरायेण प्रद्वेषेणात्यन्ताशातनया विसंवादेन च ज्ञानावरणीयं कर्म बध्यते, एवं दर्शनादेरपि प्रत्यनीकादिना दर्शनावरणीयं कर्म जीवानुकम्पनतया बहूनां जीवानामदुःखोत्पादनात्सातवेदनीयं कर्म तद्वैपरीत्येनासातवेदनीयमनन्तानुबन्धिन उत्कटत्वात् तीव्रदर्शनचारित्रमोहनीयान्मोहनीयं कर्म, महापरिग्रहेण पञ्चेन्द्रियवधात् कुणिमाहारेण नरकायुष्कम्, मायावित्वेनानृतभाषणात् कूटतुलाकूटमानव्यवहारात्तिर्यगायुष्कम्, प्रकृतिविनीत-तया सानुक्रोशतयाऽमात्सर्यान्मनुष्यायुष्कम्, सरागसंयमेन देशविरत्या बालतपसाऽकामनिर्जरया देवायुष्कम्, कायमनोभाषर्जुतयाऽविसंवादनाच्छुभनाम, विपर्ययादशुभनाम, जातिकुलबलरूपतप:श्रुतलाभैश्वर्यमदाभावादुच्चैर्गोत्रम्, जात्यादिमदात् परपरिवादाच्च नीचैर्गोत्रम् दानलाभभोगोपभोगवीर्यान्तरायविधानादान्तरायिकं कर्म बध्यते, एत आश्रवाः । बाह्याभ्यन्तरभेदं तपो निर्जरा, इत्येवमादीनि भगवदागमानुसारेण विज्ञाय निर्विकल्पो यत्सर्वज्ञो ब्रवीति तदेव चतुर्दशपूर्वविदादयो वदन्ति न तु पाषण्डिकादय इव विरुद्धं वदन्ति, पाषण्डिनो हि स्वदर्शनानुरागितयाऽपरदर्शनमपवदन्तः परस्परं विवदन्ते, तत्र सांख्या आत्मानं सर्वव्यापिनं निष्क्रियं निर्गुणं चैतन्यलक्षणं पञ्चविंशतितत्त्वज्ञानान्मोक्षभाजं वदन्ति, वैशेषिकास्तु द्रव्यादिषट्पदार्थपरिज्ञानान्मोक्षं ज्ञानादिगुणसमवायिनमात्मानं परस्परनिरपेक्षसामान्यविशेषात्मकञ्च तत्त्वमङ्गीकुर्वन्ति, शाक्यास्तु परलोकयायिनमात्मानमेकं नाभ्युपयन्ति सामान्यविरहि क्षणिकं वस्तु स्वीकुर्वन्ति, मीमांसकास्तु मोक्षसर्वज्ञाभावाभ्यां व्यवस्थिताः । केचित्पृथिव्यायेकेन्द्रियजीवानपवदन्ति, अपरे वनस्पतीनामचेतनतामाहुः, एते सर्वे वादाः परस्परविरुद्धाः प्रमाणशून्याश्च, एते सर्वे तीथिकाः सावद्ययोगारम्भिणो नरकादियातनास्थानेषु भूयो भूयो दुःखमनुभवन्ति, तस्माद्दुर्लभं सम्यक्त्वं चारित्रपरिणामं वा प्राप्य दृढचेतास्तदनुष्ठाने प्रमादं न कुर्यादिति ॥ 33 ॥ - हवे शस्त्रपरिज्ञा वडे जाण्या छे जेणे जीव-अजीव पदार्थ एवा मुमुक्षु वडे संसार अने मोक्षना कारणनो निर्णय करवो जोईए. कारण के जीवादि सात पदार्थनी जे श्रद्धारूप होवाथी ते सम्यक्त्व छे. आथी तेना निर्णय mATe kahe che. Page #211 -------------------------------------------------------------------------- ________________ 205 आचारांगसूत्र सूत्रार्थ :- बंध अने निर्जराना स्थान जाणीने निर्विकल्प साधुए प्रमाद न करवो जोईए. भावार्थ :- कर्म बंधना स्थाने संसारना अने कर्मनिर्जराना स्थान मोक्षना कारणभूत छे. फूलनी माळा विगेरे खरेखर सुखना साधनरूप सामान्यजन वडे ग्रहण करायेली होय ते कर्मबंधमां कारणभूत होवाथी आश्रवरूपे थाय छे. ते ज फूलनी माळानुं (आवती काले करमाई जशे वि. तेना नाशनुं स्वरूप विचारवाथी.) साचुं स्वरूप जेणे जाण्युं छे. तेवा छोड्या छे सर्व विषयसुखो तेवा माटे वैराग्यनुं कारण अने कर्मनिर्जरानुं स्थान थाय छे. तेमज जे अरिहंत परमात्माए फरमावेलो साधुधर्म, तप, चारित्र, दशविध चक्रवाल सामाचारी आदि अनुष्ठान निर्जराना स्थानक छे. ते ज निर्जराना स्थानो कर्मना उदयने लीधे जेना शुभ अध्यवसाय अटकी गया छे. दुर्गतिना मार्गमां जे प्रवृत्ति करे छे, शातागारव-ऋद्धिगारवमां कुशळ, महा आशातना करनार प्राणीने पापना मुख्य कारणरूप थाय छे. आ सर्व जे जणाव्युं ते सर्व वस्तु ते अनेकांतरूपे छे. माटे भिन्न भिन्न रीतनी विचारधारा घटी शके छे. आवुं छे माटे जेटला कर्मनिर्जराना कारणरूप संयमस्थानक छे. तेटला ज कर्मबंधना कारणरूप असंयमस्थानको पण छे. आ रीते आश्रव द्वारा आवेला कर्मना बंध. तप, चारित्र आदि वडे तेनो मोक्ष. आगमानुसारे विशेष प्रकारे जाणवो. ज्ञान अने ज्ञानी प्रत्ये शत्रुभाव राखवो, छूपाववुं. अंतराय करवो, द्वेष करवो ईत्यादि अत्यंत आशातना करवाथी अने अवर्णवाद करवाथी ज्ञानावरणीय कर्म बंधाय छे. ए ज रीते दर्शनादिनी प्रत्येनीकताथी दर्शनावरणीय कर्म बंधाय छे. जीवोनी दया, घणा जीवोने सुख आपवुं. तेनाथी शाता वेदनीय कर्म बंधाय छे. तेनाथी विपरित करनारने अशाता वेदनीय कर्म बंधाय छे. अनंतानुबंधी कषायनी उत्कटताथी तेमज अत्यंत दर्शनमोहनीय अने चारित्र मोहनीयना उदयथी मोहनीय कर्म बंधाय छे. महापरिग्रह, पंचेन्द्रियनो वध, कुणिमाहारथी नरकायुष्य बंधाय छे. मायावी थईने खोटुं बोलवाथी, खोटा तोल-खोटा मापना व्यवहारथी तिर्यंचायुष्य बंधाय छे. स्वाभाविक रीते विनयी, दया सहित, ईर्ष्या रहित जीवोने मनुष्यायुष्य बंधाय छे. सरागसंयम, देशविरति, अज्ञानतप अने अकाम निर्जराथी देवायुष्य बंधाय छे. मन-वचन-कायानां शुभयोगथी शुभ नामकर्म अने तेनाथी विपरित अशुभ होय तो अशुभ नामकर्म बंधाय छे. जाति, कुल, बल, रूप, तप, श्रुत, लाभ, ऐश्वर्य आदि आठ प्रकारना मद (अभिमान) न करवाथी उच्च गोत्र अने जाति आदि आठ मद करवाथी अने बीजानी निंदा करवाथी नीचगोत्र बंधाय छे. दान, लाभ, भोग, उपभोग, वीर्य, अंतराय आटला रूपे अंतरायकर्म बंधाय छे. आ सर्व आश्रव कर्मबंधना कारणरूप छे. बाह्य अने अत्यंतर ema be प्रकारे तप ते निर्जरा छे. आ सघळुं स्वरूप परमात्माना आगमने आधारे, शंका रहित सर्वज्ञ जे कहे छे ते ज चौदपूर्वधर आदि कहे छे. परंतु, पाखंडी आदिनी जेम विरूद्ध नथी कहेता. पाखंडीओ पोताना दर्शनमां रागयुक्त छे. तेथी परदर्शनीओनी निंदा करतां परस्पर विवाद करे छे. ते पाखंडीओमां सांख्यदर्शनना अनुयायीओ आत्माने निष्क्रिय, निर्गुण, Page #212 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः चैतन्यस्वरूपथी युक्त माने छे. अने '25' तत्त्वना ज्ञानथी आत्मानो मोक्ष कहे छे. वैशेषिको द्रव्यादि छ पदार्थना ज्ञानथी मोक्ष माने छे. तेमज आत्माने ज्ञानादिगुणथी समवाय संबंयुक्त, परस्पर निरपेक्ष सामान्य विशेष उभयात्मक तत्त्वनो अंगीकार करे छे. 206 शाक्यमतवाळा परलोक जनार आत्माने एक नथी मानतो परंतु, सामान्य विरही क्षणिक वस्तुने स्वीकारे छे. मीमांसको तो मोक्ष अने सर्वज्ञपणुं आ बेना अभावने ज स्वीकारे छे. केटलाक दर्शनकारो एकेन्द्रियादि पृथ्वी आदि जीवोने नथी मानता. केटलाक दर्शनकारो वनस्पतिमां जीव नथी एम कहे छे. आ सघळा वाद परस्पर विरूद्ध तेमज प्रमाण विनानां छे. सावघयोगमां प्रवृत्त. आ बधा मतयुक्त जीवो नरकादि पीडाना स्थानोमां वारंवार दुःखनो अनुभव करे छे. तेथी, दुर्लभ सम्यक्त्व, अथवा चारित्रनो भाव मेळवीने दृढचित्त वडे तेनुं आचरण करवामां प्रभा न वो भेजे से प्रमाणे भावार्थ छे. ॥ 33 ॥ सम्यक्त्वज्ञानविरतीनां सत्त्वेऽपि निरवद्यतपोऽनुष्ठानमन्तरेण न पूर्वोपात्तकर्मणः क्षयो भवतीत्याह विदित्वा दुःखं कर्मज्ञो भावितचेतास्तपसा तनुं शोषयेत् ॥ 34 ॥ विदित्वेति, कृषिवाणिज्यादिसावद्यक्रियानुष्ठानं वाचामगोचरदुःखानुभवहेतुरिति तथा क्रोधादिना दन्दह्यमानस्य तज्जनितकर्मविपाकात् सप्तमनरकपृथिवीसम्भवशीतोष्णवेदनाकुम्भीपाकादियातनास्थानेष्वागामिनं दुःखञ्च परिज्ञया विज्ञाय निष्प्रतिकर्मशरीरः कर्मण उदयप्रकारैर्बद्धकर्मफलभूतैरागामिकर्मबन्धकारणैश्चानेकप्रकारतां परिज्ञाय, यथा मूलप्रकृतीनां त्रीण्युदयस्थानांनि, अष्टविधं सप्तविधं चतुर्विधमिति, अष्टौ कर्मप्रकृतीर्यौगपद्येन वेदयतोऽष्टविधं तच्च कालतोऽभव्यानामनाद्यपर्यवसितम्, भव्यानान्त्वनादिपर्यवसितं सादिसपर्यवसितञ्चेति । मोहनीयोपशमे क्षये वा सप्तविधम्, घातिक्षये चतुर्विधमिति । उत्तरप्रकृतीनाञ्च ज्ञानावरणीयान्तराययोः पञ्चप्रकारमेकमुदयस्थानम्, दर्शनावरणीयस्य द्वे, दर्शनचतुष्कस्योदयाच्चत्वारि, अन्यतरनिद्रया सह पञ्च । वेदनीयस्य सामान्येनैकमुदयस्थानं सातमसातं वा, न द्वयोर्युगपदुदयो विरोधात् । मोहनीयस्य दश नवाष्ट सप्त षट् पञ्च चत्वारि द्वे एकञ्चेति सामान्येन नवोदयस्थानानि । नाम्नो विंशतिरेकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिस्सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशदेकत्रिंशन्नवाष्टौ चेति द्वादशोदयस्थानानि । गोत्रस्येकमेवोच्चनीचयोरन्यत्सामान्येनोदयस्थानमिति ज्ञपरिज्ञया विज्ञाय प्रत्याख्यानपरज्ञया परिहर्तुकामः संसारस्वभावैकत्व भावनया "संसार एवायमनर्थसारः कः कस्य कोऽत्र स्वजन: परो वा । सर्वे भ्रमन्तः स्वजनाः परे च भवन्ति भूत्वा न भवन्ति भूयः ॥ विचिन्त्य - Page #213 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 207 मेतद्भवताऽहमेको न मेऽस्ति कश्चित्पुरतो न पश्चात् । स्वकर्मभिर्भ्रान्तिरियं ममैव अहं पुरस्तादहमेव पश्चात् ॥ सदैकोऽहं न मे कश्चिन्नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं नासौ भावीति यो मम" / इत्येवं भावितमनाः कष्टतपश्चरणादिना शरीरं कृशयेत्, तपोऽग्निना हि ज्ञानदर्शनचारित्रोपयोगेन सदोपयुक्तः कर्मकाष्ठं दहतीति ॥ 34 ॥ सम्यक्त्व, ज्ञान, चारित्र होय छतां पण निरवघ तपना आचरण वगर पूर्वे बांधेला कर्मनो क्षय थतो नथी. ते जणावे छे. सूत्रार्थ :- आ रीते कर्मबंधने दुःखरूप जाणीने, भावित चित्तयुक्त साधुए तप वडे शरीरने सूकाववुं जोईए. (दुर्बल करवुं जोईए.) भावार्थ :- कृषि वाणिज्य आदि सावद्य क्रियाना अनुष्ठानथी न कही शकाय तेवा दुःखनो अनुभव थाय छे. ते ज रीते क्रोधादिथी वारंवार बळतो, तेनाथी थतां कर्मना विपाकथी, सातमी नरकमां थता शीत-उष्णनी वेदना, कुंभीपाक वि. दु:ख स्थानोमां भविष्यकाळमां थनारा दुःखने जाणीने तथा जे भोगव्या विना छूटको ज नथी तेवा कर्मना उदयना प्रकार. बांधेला कर्मनुं फळ, भविष्यमां बंधावाना कारण आदि अनेक प्रकारने जाणीने एटले के मूळ प्रकृतिना त्रण उदयस्थानो - आठ, सात, चार छे. आठे प्रकृति एक साथे भोगवता जीवने आठे मूलप्रकृतिओनो उदय एकी साथे होय छे. आ कर्मनो उदय अभव्य जीवने अनादि अपर्यवसित काल सुधी होय छे. भव्योने आ कर्मनो उदय अनादि अपर्यवसित अने सादि aparyavasita ema be प्रकारे होय छे. ते नीचे मुजब - मोहनीय कर्मनो उपशम के क्षय थाय तो सात प्रकारे, घातिकर्म क्षय थते चार प्रकारे...! आ मूळ प्रकृति कही. हवे उत्तर प्रकृति जणावे छे. उत्तर प्रकृतिमां ज्ञानावरणीय अने अंतराय ए बंनेनुं पांच प्रकारनुं एक उदयस्थानक छे. दर्शनावरणीयना बे, दर्शन चतुष्कनो उदय होय तो चारनुं एक, अने पांच निद्रामांथी एक समये एक निद्रानो ज उदय होई शके तेथी. 4 + 1 = 5नुं बीजुं उदयस्थानक होय छे. वेदनीय कर्ममां शाता-अशाता बंने विरोधी छे माटे सामान्यथी एकनो ज उदय होय तेथी एक ज उदयस्थानक घटी शके. मोहनीयना 10, 9, 8, 7, 6, 5, 4, 2 अने 1 एम सामान्यथी नव उदयस्थानक होय छे. नामकर्मना 20, 21, 24, 25, 26, 27, 28, 29, 30, 31 अने 9, 8 एम बार उदयस्थानक छे. गोत्र कर्मनुं उच्च अथवा नीच एक ज उदयस्थानक छे. आ रीते ज्ञपरिज्ञाथी जाणीने, प्रत्याख्यान परिज्ञा वडे ते कर्मबंधने छोडवानी ईच्छा राखवी जोईए. केमके कर्मनो बंध ए ज उदय माटे कारणरूप छे. संसार स्वभाव अने एकत्वभावना वडे आ विचारवुं जोईए. खरेखर आ संसार ज अनर्थरूप छे. कोण अहीं कोनो-कयो-स्वजन अथवा परजन छे ? आ संसारमां भमतां सर्व स्वजनो पर थाय che ane para che te svajana थाय छे. हुं एकलो छुं कोई मारी आगळ नथी अने कोई मारी पाछळ नथी एम विचारीने पोताना कर्मथी (मारुं Page #214 -------------------------------------------------------------------------- ________________ 208 सूत्रार्थमुक्तावलिः ताई भावी) प्रान्ति थाय छे. 9 4 भारी भागण सने हु~ 4 भारी pA71 छु...! भेश हुं एकलो ज छुं. मारुं कोई नथी. हुं कोईनो नथी. हुं तेने नथी जोई शकतो. जेनो हुं छुं अने आ मारो थशे. एम ते सामी व्यक्ति पण जोई के जाणी शकतो नथी. आ रीते मनने भावित करीने कष्टकारी तपश्चर्या तथा चारित्र पालनादि वडे शरीरने कुश करवुं जोईए. तारूपी अग्नि वडे ज्ञान-दर्शन-चारित्रमां हंमेशा उपयोगथी सदा कर्मरूपी काइने माणे छ. / / 4 / / सत्संयमस्याविकलं तपो नान्यस्येत्यभिप्रायेणाहाप्रमत्तोऽविकृष्टादिना तनुं कर्म वा धुन्वीत ॥ 35 ॥ अप्रमत्त इति, पापोपादानभूतं धनधान्यादिकं हिंसाद्यास्रवद्वारं वा बाह्यं रागद्वेषात्मकं विषयपिपासारूपं वाऽऽन्तरं च कर्मस्रोतो दूरीकृत्य कर्मक्षपणायासंयमपरित्याग्यत एव संयमी प्रथमप्रव्रज्यावसरेऽविकृष्टेन तपसा तत अधीतागमः परिणतार्थसद्भावो विकृष्टतपसा ततश्चाध्यापितविनेयव्रजः सङ्क्रामितार्थसारो मासार्धमासक्षपणादिभिस्तनुं धुन्वीत, दर्पकारिमांसशोणितमेदःप्रभृतीनां हासं विदध्यात्, अथवा कर्म धुन्वीत, अपूर्वकरणादिकेषु सम्यग्दृष्ट्यादिकेषु गुणस्थानकेषु, उपशमश्रेण्यां क्षपकश्रेण्यां शैलेश्यवस्थायां वा क्रमतः कर्म कृशीकुर्यात् । न हीदं मिथ्यात्वाविरतिप्रमादकषाययोगिनौ रागद्वेषमोहाभिभूतान्तःकरणस्य धनधान्यादिसंयोगानुवृत्तस्यानवगतमोक्षोपायस्य कदापि सम्यक्त्वे सम्भवति, यस्य हि पूर्व भविष्यति वा बोधिलाभस्तस्यैव वर्तमानकालेऽपि भवति, आस्वादितसम्यक्त्वस्य कदाचिन्मिथ्यात्वोदयात् प्रच्युतौ ततोऽपार्धपुद्गलपरावर्तेनापि कालेनावश्यं तत्सद्भावात्, प्रच्युतसम्यक्त्वस्य पुनरसंभवासम्भवादिति ॥ 35 ॥ शुद्ध संयमनुं तप ज सफळ छे. बीजानुं नहीं ए अभिप्रायथी कहे छे. सूत्रार्थ :- अप्रमत्तताथी अविकृष्ट तप वडे शरीर अथवा कर्मने पतला (ओछा) करवा भावार्थ - पापना कारणभूत धनधान्यादिक अथवा हिंसादि आश्रव द्वारने अने राग-द्वेषरूप अथवा तो विषयनी अभिलाषारूप आंतरिक कर्मस्रोतने दूर करीने कर्म क्षय माटे असंयमभावने छोडनारो होवाथी ज ते संयमी दीक्षा लेती वखते ज अविकृष्ट तपथी (अविकृष्ट तप वडे.) (शक्ति नहीं छतां खेंचीने तप करवाथी.) त्यार पछी आगमने भणवा द्वारा सत्य अर्थने जाणीने विकृष्ट तप वडे (उत्कृष्ट तप वडे) त्यार पछी शिष्य वर्गने अर्थनो सार समजावीने मासक्षमण, पासक्षमण वि. वडे शरीरने धुणावे (तपावे.) अर्थात् अभिमान करनारा लोही, मांस, मेद Page #215 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 209 वि.नो क्षय 42वो मे. अथवा तो भने तपा . (धुन्वीत) अपूर्व्425॥हिमां, सम्यगृष्टि आदि गुणस्थानकमां उपशमश्रेणीमां, क्षपकश्रेणीमां, अथवा तो शैलेशी अवस्थामां क्रमपूर्वक कर्मने कृश (ओछा) करवा जोईए. आ सम्यक्त्व खरेखर मिथ्यात्व, अविरति, कषाय, योगवाळाने, राग-द्वेष-मोहथी पराजीत मनवाळाने धन-धान्य आदि संयोगमां रहेलाने जेणे मोक्षनो उपाय जाण्यो नथी एवाने संभवित थतुं नथी...! जेने (जे जीवने) पहेलां सम्यक्त्व होय अथवा तो भविष्यमां बोधलाभ थवानो होय तेने ज वर्तमानकाळमां पण सम्यकत्व होय छे. जेणे सम्यकत्व प्राप्त कर्युं छे तेवा जीवने कदाच मिथ्यात्वनो उदय थाय तो पण अर्धपुद्गल परावर्तनकाल सुधीमां नक्की ते सम्यकत्व पाछुं मेळवे छे. सम्यकत्वथी पडेला जीवने फरीथी सम्यकत्वनी अप्राप्तिनो असंभव होवाथी ए प्रमाणे भावार्थ छे. ॥ 3 ॥ इत्थं सम्यक्त्वं ज्ञानञ्च प्रतिपाद्य तदुभयस्य चारित्रफलत्वाच्चारित्रस्य प्रधानमोक्षाङ्गत्वाच्च लोके सारभूतत्वमिति प्रदर्शनाय प्रथमं मुनित्वाभावनिदानमाह असारज्ञोऽर्थादपि प्राणिघो विषय्येकचर्यो वा न धर्मज्ञः ॥ 36 ॥ असारज्ञ इति, संसारोऽयमसारो जीवितमपि कुशाग्रे जलबिन्दुरिव क्षणसम्भावितस्थितिकमिति लोकस्य सारो धर्मस्स च ज्ञानसारो ज्ञानं संयमसारं संयमस्यापि निर्वाणं सारभूतमिति च यो न जानाति स कामादीनां दुस्त्यजत्वाद्विषयाभिलाषुकतया अर्थात्धर्मार्थकामलक्षणं प्रयोजनमुत्प्रेक्ष्य प्राणिघः षड्जीवनिकायान् दण्डकशाताडनादिभिर्घातयति, धर्मबुद्ध्या हि शौचार्थं पृथ्वीकार्य समारभते अर्थार्थं कृषिवाणिज्यादि करोति, कामार्थमाभरणादि, अपिशब्दादनर्थात्-प्रयोजनमनुद्दिश्यैव स्वभावेन मृगयाद्याः प्राण्युपघातकारिणी: क्रियाः करोति क्षये चायुषो मृत्वा पुनर्जायते पुनम्रियत इत्येवं संसारोदन्वति मज्जनोन्मज्जनान्न मुच्यते । यस्तु मोहाभावाद्विशिष्टज्ञानोत्पत्त्या मिथ्यात्वकषायविषयाभिलाषरहितो भवति स न चतुर्गतिकं संसारं पुनः पुनरुपैति, न च मोहोऽज्ञानं मोहनीयं वा तस्य चाभावो विशिष्टज्ञानोत्पत्त्या, विशिष्टज्ञानोत्पत्तिरपि मोहाभावादितीतरेतराश्रयप्रसङ्गेन कथं विशिष्टज्ञानोत्पत्त्या कर्मशमनार्थं प्रवृत्तिर्भवेदिति वाच्यम् संशयो हि द्विविधोऽर्थसंशयोऽनर्थसंशयश्चेति, तत्रार्थो मोक्षो मोक्षोपायश्च, मोक्षे तु तावन्न संशयः, मोक्षोपाये च संशयेऽपि प्रवृत्तिर्भवत्येव अर्थसंशयस्य प्रवृत्त्यङ्गत्वात् । अनर्थोऽपि संसारस्तत्कारणञ्च तत्र सन्देहेऽपि निवृत्तिः स्यादेव, अनर्थसंशयस्य निवृत्त्यङ्गत्वात् । यश्च सन्देहं जानाति तस्य च हेयोपादेयप्रवृत्तिः संसार Page #216 -------------------------------------------------------------------------- ________________ 210 सूत्रार्थमुक्तावलिः परिज्ञानञ्च भवति, अन्यथा तस्य संसारपरिज्ञानकार्यविरत्यनुपलम्भः स्यात्, योऽपि संसारार्णवतीरं प्राप्य सम्यक्त्वं लब्ध्वाऽपि मोक्षैकहेतुं विरतिपरिणामं सफलतामनीत्वा विषयी सन् रमते प्रव्रज्यामभ्युपेत्याप्यप्रशस्तामेकचर्यांमासेवते स इन्द्रियानुकूलवर्ती तीथिको वा गृहस्थो वा कषाय्यास्रवसक्तो न श्रुतचारित्राख्यधर्मवेदी न रागद्वेषविरतः साधुरुच्यते, तत्रैकचर्या-एकाकिनश्चरणम्, प्रशस्तेतरभेदेन द्विविधा सा, प्रत्येकं द्रव्यभावभेदतो द्वेधा, द्रव्यतोऽप्रशस्ता गृहस्थपाषण्डिकादेविषयकषायनिमित्तमेकाकिनो विहरणम् भावतस्त्वप्रशस्ता न विद्यते रागद्वेषविरहप्रयुक्ताया भावत एकचर्याया अप्रशस्तत्वासम्भवात् । प्रशस्ता तु द्रव्यतः प्रतिमाप्रतिपन्नस्य गच्छनिर्गतस्य स्थविरकल्पिकस्य चैकाकिनः सङ्घादिकार्यनिमित्तानिर्गतस्य, भावतस्तु रागद्वेषविरहाद्भवति, द्रव्यतो भावतश्चैकचर्याऽनुत्पन्नज्ञानानां तीर्थकृतां प्रतिपन्नसंयमानाम्, अन्ये तु चतुर्भङ्गपतिताः । सारस्य चतुर्विधनिक्षेपेषु भावसारः प्रधानतया सिद्धिः तत्साधनानि ज्ञानदर्शनचारित्रतपांसि, तस्मात् किमेतन्मदारब्धमनुष्ठानं निष्फलं सफलं वेति संदेहनिमित्तमहत्प्रोक्तातिसूक्ष्मातीन्द्रियविषयसंशयं विहायानन्यचेतसा परमसारं ज्ञानादिकं grAhRAmiti II रूद् II आ रीते सम्यक्त्व अने ज्ञानने बतावीने ते बंनेनुं फळ चारित्र छे. अने ते चारित्र मोक्षनुं मुख्य अंग छे. ते बताववा माटे प्रथम साधुपणाना अभावनुं कारण कहे छे. सूत्रार्थ:- संसारनी असारता जाणनारो मुनि कारण होय के न होय छतां प्राणिओनी हिंसा करनार, विषयमां आसक्त थाय अथवा एकलो विचरे तेवो मुनि धर्मने जाणनार नथी. भावार्थ :- आ संसार असार छे जीवन पण घासना तणखलाना अग्रभाग उपर रहेल पाणीना बिंदुनी जेम क्षणमात्र रही शके तेवुं असार छे. आ लोकमां सारभूत धर्म छे. धर्मनो सार ज्ञान, ज्ञाननो सार संयम अने संयमनो सार मोक्ष छे. ए प्रमाणे जे जीव जाणतो नथी. ते जीव दुःखे करीने त्यजी शकाय एवा कामादि विषय अभिलाषकपणाथी अर्थात् धर्म-अर्थकामना लक्षणरूप प्रयोजनने जोईने (उपेक्षा करीने) प्राणीनी हिंसा करतो ते जीव षडूजीवनिकायने (प्राणीओना समूहरूप par3अजीवनिकायने) दंड, दोरी आदि वडे मारे छे. धर्मबुद्धि वडे पवित्रता माटे पृथ्वीकायनो समारंभ करे छे. धनने माटे खेतीवाडी वि. करे छे. काम माटे घरेणा वि. करे छे. अहीं mafpa शब्दथी अनर्थथी (e प्रमाणे छे.) कोईपण प्रयोजन विना स्वभावथी शिकारादि प्राणीओनी हिंसा करवानी क्रिया करे छे. अने आयुष्य क्षये छते फरीथी janme che. ane mare che. A rIte संसाररूपी सागरमां डूबवुं-उंचे आववुं, एनाथी ते मूकातो नथी. (छूटतो नथी.) जे जीव मोहना अभावथी विशिष्ट ज्ञाननी प्राप्ति वडे मिथ्यात्व, कषाय, विषय अभिलाषा रहित थाय छे ते चतुर्गतिरूप संसारमां फरी फरीने (वारंवार) उत्पन्न थतो नथी. Page #217 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 211 शंका - मोह ए अज्ञान छे. अने ते ज मोहनीयकर्म छे. आ मोहनीय कर्मनो अभाव विशिष्ट ज्ञानोत्पत्ति वडे थाय छे. विशिष्ट ज्ञानोत्पत्ति पण मोहना अभावथी थाय छे. आ प्रमाणे अन्योन्याश्रय दोष आवशे. (एक बीजाने परस्पर सापेक्ष होवाथी.) आथी विशिष्ट ज्ञाननी प्राप्तिथी कर्मना शमन माटे प्रवृत्ति थाय छे. एवुं केवी रीते कही शकाय ? समाधान - खरेखर तो संशय बे भेदे छे. (1) अर्थ संशय (2) अनर्थ संशय...! तेमां अर्थ संशय एटले मोक्ष अने मोक्षनो उपाय. आ संशयमां मोक्षनो संशय तो नथी ज, मोक्षना उपायमां शंका होय तो पण प्रवृत्ति थाय ज छे. कारण के अर्थनो संशय होय तो प्रवृत्तिमां कारण थई शके छे. अनर्थ संशय पण संसार अने तेना कारणरूप छे तेमां शंका होय तो निवृत्ति थाय ज छे. कारण के अनर्थ संशय = कारण वगरनो संशय निवृत्तिना कारणरूप छे. जे जीव संदेह राखे छे तेने हेयोपादेय प्रवृत्ति अने संसारनुं ज्ञान होय छे. नहींतर तेने संसारमां ज्ञाननी प्राप्ति थती नथी. जे जीव संसाररूपी समुद्रना पारने पामीने सम्यकत्व मळ्या पछी पण मोक्षनां ज एक कारणभूत विरतिना परिणामने सफळ नहीं करतो विषयी थईने रमण करे छे. दीक्षा लईने पण अप्रशस्त जीवनचर्या सेवे छे. ते ईन्द्रियनी अनुकूळता चाहतो दीक्षित होय के गृहस्थ छतां पण कषाययुक्त, आग्नवयुक्त, ज्ञान-चारित्ररूप धर्मने नहीं जाणतो, रागषथी नहीं अटकेलो, साधु कहेवातो नथी. अहीं एकचर्या एटले के एकाकी विहार karavo. te prazasta ane aprazasta ema be bhede che. तेमां द्रव्यथी अप्रशस्त गृहस्थ, पाखंडी वि.नुं विषय-कषायना निमित्ते एकला विचरवुं. भावथी अप्रशस्त-राग द्वेषथी रहितपणुं छे. ते भावथी एकला विचरवुं. तेमां अप्रशस्तपणानो असंभव छे. द्रव्यथी प्रशस्त एकचर्या-गच्छमांथी-संघादिना कोईक कार्य प्रसंगे एकलो नीकळे छे. स्थविरकल्पी साधु छे. भावथी राग-द्वेष रहित एकाकी साधु छे. द्रव्यथी अने भावथी तीर्थंकर परमात्माने ज्यां सुधी केवलज्ञान थतुं नथी त्यां सुधीनुं जे चारित्र छे ते एकचर्या समजवी. बीजा जीवो उपर मुजब चतुर्भगीवाळा समजवा. सार शब्दनो चार प्रकारे निक्षेप छे. तेमां भावसार एटले मोक्ष अने तेना कारणरूप ज्ञानदर्शन-चारित्र-तप छे. आवा कारणसर मारूं आ करेलुं अनुष्ठान निष्फळ छे के सफळ? आवा अरिहंत परमात्माए प्ररूपेला अतिसूक्ष्म इन्द्रियथी न जाणी शकाय. (अतीन्द्रिय) छतां पण शंका छोडीने अनन्य चित्ते परम सारभूत ज्ञानादिकने ग्रहण करवुं जोईए. l36ll Page #218 -------------------------------------------------------------------------- ________________ 212 atha मुनिभावहेतुमाह सूत्रार्थमुक्तावलिः अनारम्भस्सन्धिज्ञस्सहिष्णुरपरिग्रहस्तपसा संयमं पालयेत् ॥ 37 ॥ अनारम्भ इति, न विद्यते आरम्भो यस्य सोऽनारम्भः यतयो हि निखिलारम्भनिवृत्ताः, सावद्यानुष्ठानप्रवृत्तेषु गृहस्थेषु साधवो देहसाधनार्थमनवद्यारम्भजीविनो निर्लेपा एव पङ्काधारपङ्कजवत् । एवम्भूतो यतिरार्यक्षेत्रसुकुलोत्पत्तीन्द्रियनिर्वृत्तिश्रद्धासंवेगलक्षणं मिथ्यात्वक्षयानुदयलक्षणं वा सम्यक्त्वावाप्तिहेतुकर्मविवरलक्षणं वा शुभाध्यवसायसन्धानलक्षणं वा सन्धि स्वात्मनि व्यवस्थापितमभिसन्धाय क्षणमपि प्रमादमकुर्वन् पापारम्भाद्विरतः परिहृतमृषावादः परस्वमगृह्णन् यथा गृहीतप्रतिज्ञानिर्वहणायोद्यतः परीषहोपसर्गकृतशीतोष्णादिदुःखस्पर्शैरनाकुलः संसारासारभावनादिभिस्तथाऽसातवेदनीयविपाकजं दुःखं मयैव सोढव्यं पश्चादप्येतन्मयैव सहनीयं न हि संसारोदरे तादृशः कोऽपि विद्यते यस्यासात वेदनीयविपाकापादितरोगातङ्कादयो न भवेयुः, केवलिनोऽपि मोहनीयादिघातिचतुष्टयक्षयादुत्पन्नज्ञानस्य वेदनीयसद्भावेन तदुदयाद्रोगादिसम्भवात् यतश्च तीर्थकरैरप्येतद्बद्धस्पृष्टनिधत्तनिकाचनावस्थायातं कर्मावश्यं वेद्यम्, अन्यथा तन्मोक्षासम्भवादित्यादिविचारणया तथा शरीरमिदमौदारिकं सुचिरमप्यौषधाद्युपबृंहितं निःसारतरं सर्वथा सदा विशरारु मृन्मयघटादपि, सुपोषितमपि च वेदनोदये शिरौदरचक्षुःप्रभृत्यवयवाः स्वत एव विनश्यन्ति, अतोऽस्योपरि कोऽनुबन्धः का वा मूर्च्छा, नास्य कुशलानुष्ठानव्यतिरेकेण सार्थक्यमिति भावयन्ननाकुलमतिरसंयतलोकवित्तादिकं धनधान्यादिरूपं मूल्यतः प्रमाणतोऽणु वा महद्वा परिग्रहो महते भयायेति परिज्ञया विज्ञाय परिहर्त्ता यः स एव मुनिः, तस्मिन्नेव परमार्थतो ब्रह्मचर्यं नवविधब्रह्मचर्यगुप्तिसद्भावात् तस्माद्यावज्जीवं परिग्रहाभावाद्यत् क्षुत्पिपासादिकमागच्छति तन्मोक्षैकदृष्टिरुपेक्ष्य विविधतपोऽनुष्ठानविधिना संयमं परिपालयेदिति । / 37 / / हवे मुनिपणाना कारणने कहे छे. सूत्रार्थ :- आरंभरहित, शुभ अध्यवसायनी आत्मामां स्थापनारूप संधिने जाणनार, सहिष्णु, अपरिग्रही एवा मुनिए तप वडे संयम पाळवुं जोईए. भावार्थ :- जेने आरंभ नथी ते अनारंभ कहेवाय छे. साधुओ खरेखर सर्व आरंभथी विराम पामेला छे. सावघ क्रियामां प्रवृत्त एवा गृहस्थ करतां देहनी रक्षा माटे अनवद्य एवा आरंभथी जीवतां कादव ज जेनो आधार छे. छतां तेमां जेम कादव लेपातुं नथी. tema munio nirlepa thaIne ja rahe che. Page #219 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 213 आवा प्रकारनो मुनि-आर्यक्षेत्र, सुकुलमां जन्म, ईन्द्रियना विषयथी निवृत्ति, श्रद्धा अने संवेगरूप अथवा तो मिथ्यात्वना क्षयथी मिथ्यात्वना अनुदयरूप सम्यक्त्वनी प्राप्तिमां कारण मिथ्यात्व, कर्मना अभावरूप अथवा तो शुभ अध्यवसायना जोडाणरूप संधिने पोताना आत्मामां सारी रीते स्थापन करीने, एक क्षणनो पण प्रमाद कर्या विना, पापारंभथी अटकेलो, मृषावादने छोडीने, अदत्तादान ग्रहण नहीं करतो. जेवी रीते प्रतिज्ञा (महाव्रत) लीधा छे तेवी ज रीते पाळवामां तत्पर, परिषह, उपसर्ग, शीत, उष्ण आदि दुःखकारी स्पर्श वडे आकुळता रहित, संसारासार छे वि. भावना वडे अशाता वेदनीय कर्म हमणां मारा वडे सहन करवुं जोईए (मारे सहन करवुं जोईए.) अने पछी पण सहन करवुं पडशे. खरेखर ! संसारनी अंदर एवुं कोई नथी जेने अशाता वेदनीयना विपाकथी प्राप्त थयेला रोग-पीडा न होय ! केवलिने पण मोहनीय आदि घातकर्मना क्षयथी (धातीचतुट्यना क्षयथी) उत्पन्न केवलज्ञाननी विद्यमानता छतां वेदनीयनो सदूभाव होवाथी तेना उदयथी रोग आदिनो संभव छे. आ कारणथी तिर्थंकरोने पण बद्ध, पृष्ट, निधत्त, निकाचित (निकाचना वडे)थी उदयमां आवेलुं कर्म अवश्य भोगववुं पडे छे. आ कर्म भोगवाय नहीं तो तेनाथी मुक्ति थती नथी. ईत्यादि विचारणा वडे तेमज आ औदारिक शरीर लांबाकाळ सुधी दवा विगेरे वडे संस्कारित करायेलुं होय तो पण, अत्यंत सार रहित, सर्व रीते, हंमेशां, माटीना घडा करतां पण नाशवंत स्वभाववाळुं छे. सारी रीते पुष्ट करेलुं पण आ शरीर जयारे वेदनानो उदय थाय त्यारे माथुं, पेट, आंख वि. अवयवो स्वतः ज (स्वयं ज) नाश पामे छे. आ कारणथी आ शरीर पर राग कोण करे? अने मूर्छा केवी ? (कोण करे.) सारी क्रिया विना आ शरीरनी सार्थकता नथी. ए प्रमाणे भावना करतो. आकुळता रहित बुद्धिवाळो, असंयत एवा लोक संबंधि जे धन-धान्यरूप विज्ञादि छे ते मूल्यथी के प्रमाणथी ओछो के वधारे परिग्रह मोटा भय माटे थाय छे ए प्रमाणे परिज्ञा वडे जाणीने तेनो त्याग करनार je che te ja muni che ane परमार्थथी तेमां ज नवब्रह्मचर्यनी गुप्तिनो सद्भाव होवाथी तेनाथी जावजीव परिग्रहना अभाव थवाथी सुधा, पिपासा (भूख-tarasa) Adi Ave che to जेनी मोक्ष तरफ ज नजर छे तेवा मुनिओ तेने गणकार्या विना विविध तप-अनुष्ठान विधिपूर्वक संयमनुं पालन करवुं जोईए ए प्रमाणे भावार्थ छे. ll3NA अथाष्टविधकर्मक्षपयितारमाहउत्थितानिपाती सुशीलो दुर्लभं शरीरादिमाप्य कर्म परिहरेत् ॥ 38 ॥ उत्थितानिपातीति, पूर्वं संयमानुष्ठानेनोत्थितः पश्चात् कर्मपरिणतिवैचित्र्येण निपाती निपतनशीलो नन्दिषेणवत्, गोष्ठामाहिलवदिति उत्थितनिपाती, यश्च नैवं-उत्थितः सन् प्रवर्धमानपरिणामो न निपाती सिंहतया निष्क्रान्तः सिंहतया विहारी च गणधरादिवत्स उत्थितानिपाती, अनुत्थितः सन् निपतनशीलश्च न सम्भवति, निपतनस्योत्थानाभावेऽसम्भवात्, Page #220 -------------------------------------------------------------------------- ________________ 214 सूत्रार्थमुक्तावलिः ये तु सम्यग्विरतिविरहिणो गृहस्थाश्शाक्यादयो वा ते न पूर्वोत्थायिनो न वा पश्चान्निपातिनः, उत्थानस्यैवाभावादिति चतुर्विधं भङ्ग भगवदुक्तं विदित्वा तदाज्ञानुसरणशीलः सदसद्विवेकी सदा गुर्वाज्ञापरिपालकः सदाचारानुष्ठाय्यष्टादशसहस्रसंख्यं शीलं संयम वा विज्ञाय तदनुवर्त्यक्षिनिमेषकालमात्रमपि प्रमादेन विरहितो गम्भीरसंसारार्णवपतितस्य भवकोटिसहस्रेष्वपि दुष्प्रापं भावयुद्धाहमौदारिकशरीरं तत्रापि मनुजत्वादिकं लब्ध्वा प्राप्य च मोक्षैकगमनहेतुं भगवदुक्तं धर्मं पूर्वोदितहेतुभिर्बद्धं कर्म तदुपादानं च सर्वतः परिज्ञाय प्रत्याख्यानपरिज्ञया सर्वतः परिहरेत्, भावयुद्धार्ह हि शरीरं लब्ध्वा कश्चित्तेनैव भवेनाशेषकर्मक्षयं विधत्ते मरुदेवीस्वामिनीव, कश्चित्सप्तभिरष्टाभिर्वा भवैर्भरतवत्, कश्चिदपार्धपुद्गलपरावर्तेन घोराहत्तच्छासनाशातनकृन्नरवत् । यस्तु कर्मोदयवशात् तथाविधं शरीरं धर्मं प्राप्यापि च्युतो हिंसानृतस्तेयादौ प्रवृत्तो गर्भादियातनास्थानेषु पुनः पुनर्गच्छति, तस्मात्पापोपादानप्रवृत्तमात्मानं संयम्य निर्ममत्वो निर्विण्णो भवेदिति ॥ 38 ॥ हवे आठ प्रकारना कर्म खपावनार (मुनिनुं) स्वरूप कहे छे. सूत्रार्थ :- संयमना अनुष्ठान माटे साधना माटे) उठेलो (उभो थयेलो-नीकळेलो) पतित नहीं थयेलो, सुशील मुनिए दुर्लभ एवा शरीरादि पामीने कर्मने दूर करवा जोईए. भावार्थ :- जे पहेलां संयम अनुष्ठानमां उपर चडेलो अने पाछळथी कर्म परिणतिनी विचित्रताथी पतन पामेलो, पडवाना स्वभाववाळो ते नंदिपेणनी जेम अथवा गोठामालिनी जेम उस्थितनिपाती छे. अने जे एवो नथी. ते ऊंचे चडेलो छतां वधता परिणामवाळो पडेलो नथी. सिंहनी जेम नीकळेलो अने सिंहनी जेम विचरतो (पाळतो) होय तो गणधर आदिनी जेम उत्यितानिपाती (उस्थित अनिपाती), संयम अनुष्ठानमां उपर नहीं चडेलो छतो पडवाना स्वभाववाळो तेवो संभवतो नथी. उत्थानना अभावमां निपतननो असंभ होवाथी अनुत्थित निपाती भांगो संभवतो नथी. अने जे सम्यगुचारित्र रहित गृहस्थो अथवा शाक्यादि छे तेओ पूर्वे चडेला नथी. अने पाछळथी पतन नथी पामवाना. उत्थाननो ज अभाव होवाथी आ प्रमाणे चार प्रकारना भगवंते कहेला भांगाने जाणीने तेमनी आज्ञानुसार वर्तवाना स्वभाववाळो, सद्-असना विवेकवाळो, हंमेशां गुवज्ञानुं पालन करनार, सदाचारनुं पालन करनार, अढार हजार शीलांगरथने अथवा संयमने जाणीने तेमां वर्ततो आंखना पलकाराना काळ मात्रमां पण प्रमाद नहीं करनारो, अति UMDA संसाररूप समुद्रमां पडेलाने अबजो भवोमां पण दुःखे करीने प्राप्त थाय तेवुं, भावयुद्ध माटे योग्य औदारिकशरीरने, तेमां पण मनुष्यपणुं आदि पामीने अने मोक्षमां एक कारणरूप भगवंते कहेला धर्मने मेळवीने पूर्वे कहेला कर्मना हेतु वडे बंधने अने तेना कारणने सर्व प्रकारे जाणीने प्रत्याख्यानपरिज्ञा वडे सर्व प्रकारे छोडवुं जोईए. Page #221 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 215 (त्याग करे.) खरेखर भावयुद्धने योग्य शरीरने मेळवीने कोईक मरूदेवी मातानी जेम तेना वडे ज (ते ज.) भव वडे बाकीना कर्मक्षयने करे छे. (तेज भवमां कर्मक्षय करे छे.) कोईक भरतनी जेम सात । आठ भवमां कर्म नाश करे छे. कोईक अरिहंत परमात्माना शासननी भयंकर आशातना करनार मनुष्यनी जेम अर्धपुद्गलपरावर्त वडे (काळे) मोक्षे जाय छे. वळी कर्मना उदयथी तेवा प्रकारना शरीर अने धर्मने मेळवीने पछी तेनाथी पतित थयेलो गर्भ वि. पीडाकारक स्थानोमां वारंवार जाय छे. आवा कारणोथी (तेथी) पापना कारणोमां प्रवृत्त आत्माने काबूमां राखी निर्ममत्व अने निर्वेदयुक्त थवुं जोईए. ए प्रमाणेनो भावार्थ छे. 38 अथैकचरस्य मुनित्वाभावे कारणमाहाव्यक्तस्य नैकचर्या संयमात्मविराधनाप्रसङ्गात् ॥ 39 ॥ अव्यक्तस्येति, अव्यक्तता हि श्रुतेन वयसा च, श्रुताव्यक्तता गच्छगतानां तन्निर्गतानाञ्च, तत्र गच्छगतः श्रुताव्यक्तोऽर्थतोऽनवगताचारप्रकल्पः, तन्निर्गतश्च नवमपूर्वतृतीयवस्तु येनानधिगतं सः । वयसा चाव्यक्तो गच्छगतानामाषोडशवर्षम्, तन्निर्गतानां तु त्रिंशतः प्राक्, एवञ्च यश्श्रुतवयोभ्यामव्यक्तस्तस्यैकचर्या न कल्पते, संयमात्मविराधनाप्रसङ्गात् । यश्च श्रुतेनाव्यक्तो वयसा च व्यक्तस्तस्याप्येकचर्या न कल्पते, अगीतार्थत्वेनोभयविराधनासद्भावात्, श्रुतेन व्यक्तस्य वयसा चाव्यक्तस्यापि नैकचर्या, बालतया सर्वपरिभवास्पदत्वात् । यत्सूभयव्यक्तः स सति कारणे प्रतिमामेकाकिविहारित्वमभ्युद्यतविहारं वा प्रतिपद्यते, कारणाभावेऽस्याप्येकचर्या नानुमता, तस्यां गुप्तीर्यादिविषयानेकदोषसम्भवात्, एकाकिन ईर्यापथशोधनप्रवृत्तस्य श्वाधुपयोगाभावात्तत्र चोपयुक्तस्येर्यापथशोधनप्रवृत्त्यनुपपत्तेः, एवं समित्यादावपि भाव्यम्, तथाऽजीर्णवातादिव्याध्युत्पत्तौ संयमात्मविराधनायाः प्रवचनहीलनायाश्च प्रसङ्गः, तदा गृहस्थैः प्रतिजागरणे क्रियमाणेऽज्ञानतया षट्कायोपमर्दनसम्भवेन संयमबाधा, अन्यथाऽऽत्मविराधना, अतिसारादौ मूत्रपुरीषजम्बालान्ततित्वात् प्रवचनहीलना स्यात्, गच्छान्तर्वर्तने चोद्यतविहारी सीदन्तमपरं बालवृद्धादिकमप्युद्यमयति, यथोदके तरन् समर्थो विलग्नं काष्ठादिकमपि तारयति । तदेवं गच्छान्तर्वतिनोऽव्यक्तस्य बहवो गुणाः, अव्यक्तस्यैकचरस्य तु बहवो दोषा इति विभाव्याऽऽगमानुसारितया सदा गच्छान्तर्वर्ती भवेत्, न तु गच्छान्तर्वर्ती क्वचित्प्रमादस्खलिते चोदितः सदुपदेशमवगणय्य सद्धर्ममपर्यालोच्य कषायविपाककटुकतामविचार्य परमार्थमनवधार्य कुलपुत्रतां पृष्ठतः कृत्वा वाङ्मात्रादपि कोपनिनः सुखैष्यगणितापत्तिर्गच्छान्निर्गच्छेदिति ॥ 39 ॥ Page #222 -------------------------------------------------------------------------- ________________ 216 सूत्रार्थमुक्तावलिः हवे एकलविहारीने साधुपणानो अभाव छे ते कारणने जणावे छे. सूत्रार्थ - अव्यक्तने एकलविहारीपणुं संयम अने आत्मानी विराधनानो प्रसंग होवाथी योग्य नथी. भावार्थ - अव्यक्तपणुं ज्ञान अने वय वडे ema be bhedo che. ज्ञाननुं अव्यक्तपणुं गच्छमां रहेलानुं अने गच्छमांथी नीकळेलानुं (ema be bhedo) तेमां गच्छमां रहेलानुं श्रत अव्यक्तत्व ते आचार प्रकल्पने अर्थथी नहीं जाणतो श्रुताव्यक्तत्व जाणवो. नवमा पूर्वनी त्रीजी वस्तु जेना वडे भणाई नथी ते गच्छमांथी नीकळेल श्रुताव्यक्त जाणवो. अने वय वडे अव्यक्त 16 वर्षमां गच्छमां रहेलो होय छे. अने गच्छमांथी नीकळेलाने त्रीश वर्ष पहेलानो छे अने आ प्रमाणे संयम अने आत्मविराधनानो प्रसंग होवाथी जे श्रत अने वयथी अव्यक्त होय तेने एकाकीविहार कल्पतो नथी. अगीतार्थपणाने कारणे उभय विराधनानी शक्यता होवाथी ज्ञान वडे अव्यक्त अने वयथी व्यक्त छे तेवा साधुने पण एकाकीविहार कल्पतो नथी. अगीतार्थपणाने कारणे उभयविराधनानी शक्यता होवाथी ज्ञान वडे अव्यक्त अने वयथी व्यक्ति छे तेवा साधुने पण एकाकीविहार कल्पतो नथी. बालपणाने कारणे सर्वथी परिभवनी आपत्ति होवाथी मृत वडे व्यक्त अने वय वडे अव्यक्तने पण एकाकीविहार अकथ्य छे अने जे साधु श्रत अने वयथी (बन्नेथी) व्यक्त छे. तेने कारणे प्रतिमा (कायोत्सर्ग) एकाकीविहारीपणुं अथवा उघतविहार करवो कह्युं छे. कारणना अभावे आवा साधुने पण एकाकीविहारीपणुं संमत नथी. एकाकीविहार गुप्ति अने ईर्षा समिति संबंधी अनेक दोषोनो संभव होवाथी, कारण के एकाकविहारी साधु जो वसतिनी शुद्धि जोवा जाय तो कूतरा वि.ना उपद्रवनो संभव. (एना उपयोगनो अभाव थाय) अने कूतरा वि.ने संभाळवा जाय तो वसति सारी रीते ईर्यापथ वि. (वसति) सारी रीते जोवानुं शक्य नथी थतुं. एवी ज रीते समितिमां स्वयं विचारी लेवुं...! तेमज अजीर्ण, वायु आदि व्याधि (रोग) थाय तो संयमविराधना-आत्मविराधना अने प्रवचन हीलनानो प्रसंग आवे छे. त्यारे गृहस्थवडे रात्रे जागतां सेवा करतां अज्ञानताथी पकायजीवनी विराधनानो संभव होवाथी, संयमविराधना अने गृहस्थ सेवा न करे तो आत्मविराधना थाय. अतिसार आदिमां मूत्र, चंडील, कफमां खरडायेलो थाय तो प्रवचनहीलना थाय. गच्छमां वर्तता अथवा उद्यतविहारी जो बिमार पडे तो बीजा साधुओ सीदाता साधुने जोईने बाल-वृद्धादिने प्रेरणा करे छे तमे आमनी सेवा करो. तेथी जेम पाणीमां तरवामां समर्थ व्यक्ति पोताने जोडायेल काष्ठादिने पण तरे छे तेम गच्छमां बधां ज साधुनुं पोषण थई जाय, आ सघळुं जोतां अव्यक्त एवो पण जो गच्छमां रहे तो घणा गुण छे. अव्यक्त अने एकाकी होय तेमां अनेक दोषो रहेलां छे. ए प्रमाणे जाणीने आगमना अनुसार हंमेशां गच्छमां ज रहेवुं जोईए. गच्छमां रहेल साधुथी क्यारेक भूल थाय तो बीजा प्रेरणा करे त्यारे तेमना उपदेशनी अवगणना करीने साचा धर्मनो विचार कर्या वगर, कषायना विपाकरूप कडवा फळने विचार्या Page #223 -------------------------------------------------------------------------- ________________ 217 आचारांगसूत्र वगर, साचा तत्त्वने जाण्या विना, पोताना कुलनी खानदानीने एक बाजु करीने, फक्त कोईना वचन मात्रथी पण कोपथी पराभव पामेलो सुखनी ईच्छावाळो आपत्तिनी अवगणना करीने साधुए गच्छथी जुदुं नीकळवुं न जोईए एवो भावार्थ छे. ll39 गुर्वादिना कार्यार्थं क्वचित्प्रेषितोऽपि सद्वर्तनः स्यादित्याहगुरुप्रेषितोऽपि क्रियासूपयुक्तोऽप्रमादी स्यात् ॥ 40 ॥ गुरुप्रेषित इति, सदा गुरुकुलवासी गुर्वभिप्रायानुवर्तनशील: क्वचित्कार्यादौ गुरुभिः प्रेषितो गच्छन् हस्तपादादिसङ्कोचनतो निखिलाशुभव्यापाराद्विनिवर्तमानोऽवयवांस्तन्निक्षेपस्थानानि च रजोहरणादिना परिमृजेत्, उपविशन्नपि भूम्यामेकमूरुं व्यवस्थाप्य द्वितीयमुत्क्षिप्य तिष्ठेत्, निश्चलस्थानासहिष्णुत्वे च भूमिं प्रत्युपेक्ष्य प्रमाय' च सङ्कोचनप्रसारणे विदध्यात्, स्वपन्नपि मयूरवच्छयीत, अपरप्राणिभयात् सचेतन एकपार्श्वशायी भवेत्, एवं सर्वाः क्रियाः परिवर्तनादिकाः सम्प्रेक्षणपरिमार्जनपुरस्सराः कुर्यात्तदेवं सोपयोगं क्रियामाचरतः कदाचित् सम्पातिमादयः प्राणिनः कायसंस्पर्शमुपगता विमुक्तप्राणा यदि भवेयुस्तदाऽनाकुट्टिकया कृतत्वादैहिकभवक्षपणाह~ कर्म बध्नाति, कर्मबन्धं प्रति वैचित्र्यात्, शैलेश्यवस्थायां हि मशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि बन्धोपादानकारणयोगाभावान्नास्ति बन्धः, उपशान्तक्षीणमोहसयोगिकेवलिनां स्थितिनिमित्तकषायाभावात्सामयिकः, अप्रमत्तयतेर्जघन्यतोऽन्तमुहूर्तमुत्कृष्टतश्चान्तःकोटीकोटिस्थितिरिति, प्रमत्तस्य त्वनाकुट्टिकयाऽनुपेत्य प्रवृत्तस्य क्वचित्पाण्याद्यवयवसंस्पर्शात् प्राण्युपतापनादौ जघन्यतः कर्मबन्धः स च तेनैव भवेन क्षिप्यते, उत्कृष्टतश्च प्राक्तन एव विशेषिततरः, आगमोक्तकारणमन्तरेणोपेत्य प्राण्युपमर्दैन विहितं परिज्ञया परिज्ञाय दशविधप्रायश्चित्तान्यतरेण तत्कर्म परिहरेन्न तु प्रमाद्येत, स एव चाप्रमत्तः प्रमादविपाकस्यातीतानागतवर्तमानकर्मविपाकस्य वा द्रष्टत्वात्, उपशान्तकषायत्वात् समितत्वाच्च, अयमेवम्भूताऽप्रमत्तो गुरुसमीपवासी प्रमादजकर्मणोऽन्तं विधत्ते स्त्र्यादिपरीषहप्रसङ्गेऽपि सम्यग्दृष्टित्वाकार्याकरणप्रवृत्तत्वादिपर्यालोचनया निष्प्रकम्पो भवति, आहारहान्या कायोत्सर्गादिना विषयेच्छानिवृत्ति करोतीति ॥ 40 ॥ गुरू आदि वडे कोईक कार्यने माटे एकलो मोकल्यो होय तो पण वर्तन सारुं राखवुं ते जणावतां कहे छे. सूत्रार्थ - गुरूए मोकलेल पण क्रियामां उपयोगी अने अप्रमादी थाय. Page #224 -------------------------------------------------------------------------- ________________ 218 सूत्रार्थमुक्तावलिः भावार्थ :- हंमेशा गुरुकुळमां रहेलो, गुरुना अभिप्राय मुजब वर्तनार साधु कोईक कार्य माटे गुरु वडे मोकलेलो एवो मुनि हाथ-पग आदि संकोचीने, समस्त अशुभ व्यापारथी अटकेलो, अवयवो अने अवयवोने स्थापन करवाना स्थानने रजोहरणादिथी प्रमार्ज.. बेसती वखते पण एक साथळ भूमि पर अने बीजा साथळ ऊंचे राखे, जो आवी रीते निश्चल बेसवामां (ऊभा page बेसवामां) असहिष्णु होय तो भूमिने पूंजीने पछी ज संकोचन अने प्रसारण पगनुं करवुं. सूवे तो पण मोरनी जेम सूवे...! बीजा प्राणीना विराधनानो भय राखीने (होवाथी) एक पडखे सूवे ए ज रीते परिवर्तन एक स्थळेथी बीजे स्थळे जवुं ईत्यादि सर्व क्रिया करवा छतां अचानक संपातिम जीव कायाने स्पर्शे अने मरी पण जाय छतां कर्मबंधनी विचित्रताने कारणे ईरादापूर्वक विराधना नथी करी तेथी ज आ भवमां क्षय थाय. तेवुं कर्म ज बांधे छे. शैलेशी अवस्थामां मच्छर आदिनो कायस्पर्श थाय (मरी जाय तो पण) ते जीवने कर्म बंधनुं मुख्य कारण योग नथी तेथी कर्मनो बंध थतो नथी. उपशांतमोह, क्षीणमोह, सयोगी केवली, गुणस्थानकवाळा जीवने कर्मनी स्थिति बांधवामां मुख्य कारण जे कषाय तेनो अभाव छे तेथी एक समयमां भोगवाय तेटलो ज सामायिक बंध थाय छे. अप्रमत्त यतिने जघन्यथी अंतर्मुहूर्त अने उत्कृष्टथी अंतःकोडाकोडी स्थिति होय छे. प्रमत्तने तो ईरादा विना उपभोग विनानो छतो प्रवृत्त थयेलो क्यारेक हाथ अवयवना स्पर्शथी प्राणीने संताप आदिमां जघन्यथी कर्मबंध थाय तो ते ज भवमां क्षय पण थई शके छे अने उत्कृष्टथी थाय तो अंतःकोडाकोडी सागरोपमथी पण अधिक थई शके छे. आगममां जे पूर्वोक्त कारण जणाव्या छे ते कारण सिवाय जो कोईपण जीवनी विराधना थाय तो ज्ञपरिज्ञावडे जाणीने दश प्रकारना जे प्रायश्चित्त जणाव्या छे तेमांथी कोई पण (गुरू द्वारा) प्रायश्चित्त लईने ते कर्म दूर करवुं जोईए. परंतु प्रमाद न करवो जोईए. आवो अप्रमादी साधु ज अतीत-अनागत के वर्तमान त्रणेकाळमां कर्मना फळने जोनारो छे. उपशांत कषाययुक्त छे. पांच समितिथी पण युक्त छे. अने आवो अप्रमत्त साधु ज गुरूनिश्रामां होय त्यारे पण प्रमादथी थयेला कर्मनो नाश करे छे. स्त्री आदि अनुकूल परिषदमां पण सम्यग्रष्टि होवाथी अकार्य नहीं करतो, चिंतनपूर्वक व्रत पालनमां निश्चल रहे छे. तेमज आहारना नियमन-कायोत्सर्ग आदि वडे विषयईच्छाथी विरमे छे. ll40ना अथाव्यक्तस्यैकचर्यायामपायादाचार्यसेवित्वस्यावश्यकतयाऽऽचार्यान्तेवासिनोः स्वरूपमाह निर्विचिकित्सः श्रद्धालुहूंदकल्पमाचार्यमनुगच्छेत् ॥ 41 ॥ निर्विचिकित्स इति, हृदकल्पमिति, हृदो हि चतुर्विधः, तत्र प्रथमः परिगलत्पर्यागलत्स्रोताः, यथा सीतासीतोदाप्रवाहह्रदः, अपरः परिगलदपर्यागलत्स्रोता यथा पद्मह्रदः, इतरश्च Page #225 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 219 न परिगलत्स्रोताः पर्यागलत्स्रोताश्च, यथा लवणोदधिः, अन्यस्तु न परिगलत्स्रोता न वा पर्यागलत्स्रोताः, यथा मनुष्यलोकादहिस्समुद्रः एवमाचार्योऽपि श्रुतमधिकृत्य प्रथमभङ्गपतितः श्रुतस्य दानाद्ग्रहणाच्च, साम्परायिककर्मापेक्षया द्वितीयभङ्गपतितः, कषायोदयाभावेन ग्रहणाभावात्, कायोत्सर्गादिना क्षपणोपपत्तेश्च । आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः, आलोचनाया अप्रतिश्रावितत्वात् । कुमार्गं प्रति चतुर्थभङ्गः पतितः, कुमार्गस्य प्रवेशनिर्गमाभावात् । एकाचार्यमङ्गीकृत्यैतद्भङ्गयोजना बोध्या । धर्मिभेदाङ्गीकारेण तु स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः, द्वितीयभङ्गःपतितस्तीर्थकृत् तृतीयभङ्गस्थस्तु यथासन्दिकः, तस्य च क्वचिदर्थापरिसमाप्तावाचार्यादेनिर्णयार्थं गमनात्, प्रत्येकबुद्धास्तूभयाभावाच्चतुर्थभङ्गस्थाः, अत्र प्रथमभङ्गपतितो ग्राह्यः, एवंविधं पञ्चविधाचारसमन्वितमष्टविधाचार्यसम्पदुपेतं ह्रदकल्पं निर्मलज्ञानपरिपूर्णं प्राणिगणानां स्वतः परतश्च रक्षकमाचार्यमनुसरेत्, कथम्भूतो विनेय इत्यत्राह निर्विचिकित्स इति, युक्त्युपपन्नेऽप्यर्थे मोहोदयान्मतिविभ्रमो विचिकित्सा, यथा कृषीवलक्रिया सफला निष्फला च दृष्टा तथैव महानयं तपःक्लेशः सफलो निष्फलो वेति संशयो मिथ्यात्वांशानुवेधाज्ज्ञेयगहनत्वाच्च भवति, विदितसंसारस्वभावानां परित्यक्तसमस्तसङ्गानां साधूनां विषयेऽस्नानादिप्रयुक्ता निन्दाऽपि विचिकित्सा, चित्तविक्षेपहेतुत्वात्, एवमादिविचिकित्सा यस्य भवेन्नासावाचार्यैरुच्यमानां बोधि सम्यक्त्वाख्यां लभते, तस्माद्विचिकित्सारहितः स्यात्, तद्रहितो गृहस्थो यतिर्वाऽऽचार्योक्तं सम्यक्त्वमवधारयति, अज्ञानोदयाद प्रतिपद्यमानोऽपि निविण्ण एवं भावयति, नाहं भव्यो न मे संयतभावोऽस्ति, व्यक्तार्थस्याप्याचार्योक्तेरनवगमादिति, तच्चाचार्यस्समाधत्ते अयि साधो मा विषादं कार्षीः, भव्य एव भवान्, भव्यत्वाविनाभाविग्रन्थिभेदप्रयुक्तसम्यक्त्वस्य त्वयाऽभ्युपगमात्, अभव्यस्य भव्यत्वाभव्यत्वशङ्काया असम्भवात्, द्वादशकषायक्षयोपशमाद्यन्यतमसात्तप्रयुक्तविरतिपरिणतेः प्राप्तत्वाच्च, कथ्यमानपदार्थानवगतिस्तु तज्ज्ञानावरणीयकर्मप्रयुक्ता, तस्मात्तत्र श्रद्धानलक्षणसम्यक्त्वमवलम्बस्वेति । स्वपरसमयवेद्याचा भावे सूक्ष्मव्यवहितातीन्द्रियपदार्थेषूभयसिद्धदृष्टान्तसम्यग्घेत्वभावे ज्ञानावरणीयसद्भावेन सम्यग्ज्ञानाभावेऽपि 'तदेव सत्यं निःशङ्क यज्जिनैः प्रवेदित' मिति विचिकित्साविरहितः श्रद्धानं विदध्यादत उक्तं निर्विचिकित्सः श्रद्धालुरिति, तत्र कस्यचित्प्रव्रज्यावसरे तदेव सत्यमिति यथोपदेशं प्रवर्त्तमानस्यानन्तरमपि प्रवर्धमानकण्डकस्य शङ्कादिराहित्यं भवति, कस्यचित्तु पूर्वं श्रद्धानुसारित्वेऽपि प्रव्रज्याप्रतिपत्त्यनन्तरमान्वीक्षिक्याद्यध्ययनत एकनयावलम्बनतोऽनन्तधर्मात्मके भगवदुक्ते पदार्थजाते Page #226 -------------------------------------------------------------------------- ________________ 220 सूत्रार्थमुक्तावलिः यद्ययं नित्यः कथमसावनित्योऽनित्यश्चेत्कथं नित्यः, अप्रच्युतानुत्पन्नस्थिरैकस्वभावनित्यत्वस्य प्रतिक्षणविशरारुतालक्षणानित्यत्वेन परस्परपरिहारस्थितिलक्षणविरोधादित्यादिरूपोऽसम्यग्भावो मिथ्यात्वांशोदयात्समुन्मिषति, स च नैवं विचिन्तयति सर्वं वस्त्वनन्तधर्मात्मकम्, सर्वनयसमूहात्मकञ्च भगवद्दर्शनमतिगहनमल्पधियां श्रद्धागम्यमेव, न तु हेतुगम्यम्, एकनयाभिप्रायेणैव हेतो प्रवृत्तेस्तस्यैकधर्मसाधकत्वात्, सर्वधर्मप्रसाधकस्य च हेतोरसम्भवादिति । तस्मादेवंविधां शङ्कां विधूय जिनोपदेशं श्रद्दधानः सदाऽऽचार्यमार्गमनुगच्छेदिति ॥ 41 ॥ हवे अव्यक्त अने एकाकी विहारमां नुकसान छे. तेथी आचार्य आदिनी सेवामां (निश्रामां) रहेवुं आवश्यक होवाथी आचार्य अने शिष्यना स्वरूपने कहे छे. सूत्रार्थ :- दुर्गंछा रहित एवो मुनि श्रद्धापूर्वक हृद (सरोवर अथवा पाणीनो स्रोत) समान आचार्य भगवंतनी निश्रामां रहेवुं जोईए. भावार्थ : :- हृद कल्पनुं सविस्तर वर्णन करे छे. हृद (सरोवर अथवा पाणीनो स्रोत) ते चार प्रकारे छे. (1) जे ह्रद पाणी आपे पण che ane pote पाणी ग्रहण पण करे छे. तेवा पाणीना स्रोत. दा.त. सीता-सीतोदा वि. नदीना प्रवाहरूप हृद, (2) पोते पाणी आपे पण नवुं पाणी बीजा पासेथी (द्वारा) ग्रहण करता नथी, तेवा पद्मद्रह आदि पाणीना स्रोतरूप हृद (3) पोते पाणी आपता नथी पण ग्रहण करे छे, जेमके, लवणसमुद्र वि. पाणीना स्रोत (हृद). (4) पोते पाणी आपता पण नथी. अने लेता पण नथी. ते जेमके मनुष्यलोकनी बहार रहेला समुद्र वि. छे. तेवी ज रीते आचार्यमां पण श्रुतने अधिकृत करनार आचार्य भ. पहेला भंगमां, श्रुतनुं ग्रहण अने दान बंने करे छे. माटे साम्परायिक कर्मनी अपेक्षाथी (दसमा गुणस्थानकवर्ती) मुनि ते बीजा भंगमां, कारण के तेमने कषायनो उदय नथी तेथी नवुं श्रुत भणता (ग्रहण) नथी करता पण आपे छे खरा. कायोत्सर्ग आदि वडे कर्म क्षयनी उपपत्ति होवाथी आलोचना करनार मुनि त्रीजा भांगे छे. कारण के तेमां श्रुतनुं दान घटतुं नथी. मात्र प्रायश्चित्तरूप होवाथी (ग्रहण होवाथी) कुमार्गमां रहेल A.bha. चोथा भांगे छे. कारण के कुमार्गना प्रवेशथी बहार नीकळवानो अभाव छे तेथी श्रुतनुं दान के ग्रहण शक्य नथी माटे. एक आचार्य भगवंतने आश्रयीने आ भंगरचना समजावी. (हवे सर्वे A.bha.ने आश्रयीने) धर्मारूप भेद लईए तो स्थविरकल्पी A.bha. प्रथम भांगे छे. तीर्थंकरो बीजा भांगे छे. यथासंदिक A.bha. त्रीजा भांगे छे. कारण के यथासंदिकने कदाच संदेह थाय तो अर्थना निर्णय माटे A.bha. पासे जाय छे. प्रत्येकबुद्ध A.bha.ने दान अने ग्रहण बंनेनो अभाव होवाथी चोथा भांगे छे. अहीं पहेला भांगामां रहेल A.bha.ग्रहण करवा. आ रीते पांच प्रकारना आचारथी युक्त, आठ प्रकारनी संपदाथी युक्त, हृद तुल्य निर्मल ज्ञानथी परिपूर्ण, पोते अने बीजा द्वारा प्राणीओनी रक्षा करनारा A.bha. पासे रहेवुं जोईए. केवा प्रकारनो शिष्य Page #227 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 221 ते अहीं कहे छे. युक्तिथी युक्त (युक्ति संगत) अर्थमां पण मोहना उदयथी मतिविभ्रम (संशय) थाय ते विचिकित्सा कहेवाय. जेम खेडूतनी क्रिया सफळ पण थाय अने क्यारेक निष्फळ पण जाय. ते ज रीते अत्यंत मुश्केलीथी करेलो आ तप सफळ थशे के निष्फळ जशे आवी शंका मिथ्यात्वना कारणे अने शेय (जाणवा योग्य) पदार्थनी गहनताथी थाय छे. जेमणे समस्त संसारनुं स्वरूप जाण्युं छे एवा सर्व संगथी रहित साधुनी स्नानादि नहीं करवाना कारणे (चित्तमां विक्षेपरूप) निन्दा ते पण विचिकित्सा कहेवाय छे. आवी विचिकित्साथी युक्त मुनि आचार्य वडे जणावाता सम्यक्त्वरूप बोधिने प्राप्त नथी करी शकता. आथी ज मुनिए विचिकित्सा रहित थवुं जोईए. तेनाथी (विचिकित्साथी) रहित गृहस्थ के यति आचार्य वडे कहेवायेला सम्यकत्वने स्वीकारे छे. पू. आचार्य भगवंते जणावेला स्पष्ट अर्थने नहीं जाणतो, नहीं समजतो अथवा तो अज्ञानना उदयथी स्वीकार नहीं करतो एवो दुःखी मुनि आ प्रमाणे विचारे के हुं भव्य छुं के नहीं ? मने संयतभाव नथी, त्यारे आचार्य भ. तेने समाधान Ape che. ke are..! साधु तुं खेद न कर, तुं भव्य ज छे. भव्यत्वनी साथे ज रहेतां ग्रन्थिभेद थयेला सम्यत्वनो तमे स्वीकार कर्यो छे. अभव्य जीवने तो हुं भव्य छुं के अभव्य ? आवी शंकानो असंभव छे अने बार कषाय (4 अनंतानुबंधी, 4 अप्रत्याख्यानीय, 4 प्रत्याख्यानीय एम बार कषाय)ना क्षयोपशम आदिमांथी कोईपण एकना जोडाणथी विरतिना परिणामनी प्राप्ति होवाथी. कोईपण पदार्थ समजमां न आववुं ते ज्ञानावरणीय कर्मना कारणे थाय छे. तेथी ते पदार्थमां श्रद्धाना लक्षण रूप (श्रद्धा राखवारूप) सम्यक्त्वनो तमे स्वीकार करो... स्व-पर शास्त्रने जाणनार आचार्यना अभावमां सूक्ष्म अने अतीन्द्रिय पदार्थने स्व-पर शास्त्र मुजब सिद्ध करवाना बंने तरफना दृष्टांतनो अभाव होय अथवा तो पोताना ज्ञानावरणीय कर्मनो सदूभाव होय त्यारे पण सम्यज्ञान थतुं नथी. छतां पण "फ्लेव सत्य नि:शवं ब्धिनै: प्रतिनिति' - तेज पदार्थ शंका विनानो तेमज सत्य छे. जे जीनेश्वर भगवंतोए प्ररूपेलो छे. आ प्रमाणे विचिकित्सा रहित मुनि श्रद्धाने प्राप्त करे छे. तेथी ज मूळ सूत्रमां कह्युं छे के विवित्स: श्रद्धानुपति - केटलाक जीवोने दीक्षा लेती वखते ते ज सत्य छे - ईत्यादि उपदेश मुजब वधता परिणाम वडे शंकादिथी रहितपणुं थाय छे. केटलाक जीवोने श्रद्धा होय तो पण दीक्षा लीधा पछी आन्वीक्षिकी आदिना भणवाथी एक नयने आश्रय करवाथी परमात्माए बतावेल अनंत धर्मात्मक वस्तुमां जो एक पदार्थ नित्य होय तो ते ज अनित्य केवी रीते होई शके अने जो एक पदार्थ अनित्य होय तो ते पदार्थ नित्य केवी रीते होई शके? कारण के जेनी उत्पत्ति पण नथी अने जेनो क्यारेय विनाश नथी (अस्थिर) आवो नित्यनो स्वभाव छे. ज्यारे अनित्यनुं लक्षण "प्रतिक्षण नाश पामनारुं" आवुं छे. आ रीते परस्पर विरोधी नित्यत्व अने अनियत्व एक ज पदार्थमां कई रीते घटी शके ? आवो सम्यगुपणानो भाव. मिथ्यात्वना आंशिक उदयथी उत्पन्न थाय छे. परंतु, ते सर्व वस्तु अनंत Page #228 -------------------------------------------------------------------------- ________________ 222 सूत्रार्थमुक्तावलिः धर्मात्मक छे आवुं विचारतो नथी. तेमज सर्वनयथी युक्त परमात्मानुं दर्शन अतिगहन छे. अल्प बुद्धिवाळाने ते श्रद्धा गम्य छे. परंतु, हेतुगम्य नथी. कारण के हेतु एकाद धर्मने ज साधी शके छे. तेथी हेतु एक नयआश्रित होय छे. सर्वधर्मसाधक हेतुनो संभव ज नथी. तेथी आवी शंका छोडीने जिनोपदेश 52 श्रद्धा राखीने हंमेशा आचार्यना मार्गनुं अनुसरण करवुं भेखे. ॥ 41 ॥ अथ तथाविधाऽऽचार्यसंसेवनात् कुमार्गपरित्यागो रागद्वेषाभावश्चावश्यम्भावीत्याहतद्युक्तोऽनभिभूतो विवेकी निरास्त्रवोऽकर्मा भवति ॥ 42 ॥ तद्युक्त इति, दुर्गतिप्राप्तिहेतुसावद्यस्वमनीषिकापरिकल्पितानुष्ठानविकलः सर्वकार्येषु तद्युक्तः- आचार्यानुमत्यनुवर्त्तनशीलोऽनुकूलप्रतिकूलोपसर्गैः परतीर्थिकैर्वाऽनभिभूतोऽत एव विवेकी सर्वज्ञोपदेश एव प्राणिभृतामिह लोके परमसुखसाधनसमर्थत्वात्सारभूतो नान्यः कश्चिन्मातापितृकलत्रमित्रपुत्रादिः, तस्य दुर्गतिसाधनत्वेनासारत्वात्, न वा परतीर्थिकोपदेशाः सारभूताः, परस्परविरुद्धप्रवादत्वेन मिथ्यात्वमूलत्वात्, न हि तनुभुवनादिकमीश्वरकृतमिति वैशेषिकप्रवादो युक्तियुक्तः अथ्रेन्द्रधनुरादीनां विस्रसापरिणामजनितानां तद्व्यतिरेकीश्वरकारणकल्पनायामतिप्रसङ्गात्, घटादीनां दृष्टकारणव्यापारापादितजन्मनामदृष्टव्यापारेश्वरकल्पने रासभादेरपि कारणत्वं स्यादिति, तथा प्रकृति: करोति पुरुषोऽकर्तोपभुङ्क्त इति सांख्यप्रवादोऽपि युक्तिशून्यः, अचेतनायाः प्रकृतेरात्मोपकाराय क्रियाप्रवृत्त्यसम्भवात् नित्यायाः प्रवृत्त्यसम्भवाच्च, पुरुषस्याप्यकर्तृत्वे संसार उद्वेगो मोक्ष उत्साहो भोक्तृता च न स्यादिति, सर्वं क्षणिकं सत्त्वादिति बौद्धवादोऽपि न युक्तः, निरन्वयविनाशितायां हेतुफलभावानुपपत्तेः, सन्तानिव्यतिरेकेण सन्तानस्याभावादेकसन्तानान्तर्भावेण तदुपपत्तिरिति कल्पनाया अप्यसम्भवादिति । बार्हस्पत्यवादस्तु भूतमात्राभ्युपगमेनात्मपुण्यपापपरलोकादीनामभावादत्यन्तगर्ह्य एवेत्येवं सारासारविवेकी स्वस्य वा तथाविधविवेचनाशक्त्यभाव आचार्याद्युपदेशाद्यथावस्थितवस्तुविवेक्यणिमाद्यष्टविधैश्वर्यदर्शनादपि परतीर्थिकानिन्द्रजालकल्पानवधारयन् लघुकर्माऽणुमात्रमप्यनुल्लंघिततीर्थकराद्युपदेशो निरास्रव:- आस्रवद्वारनिरोधं विदधानः सदा कर्मरिपून्मूलने पराक्रमेत, येनाकर्मा भवति, घातिकर्मरहितो भवति, तदभावाच्च केवलज्ञानी केवलदर्शनी च भवति, स एव संसारार्णवपारवर्त्ती विदितवेद्यश्चेति ॥ 42 ॥ हवे तेवा प्रकारना आचार्यनी सेवाथी कुमार्गनो त्याग अने राग-द्वेषनो अभाव निश्चे थाय che te kahe che. Page #229 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 223 सूत्रार्थ :- ते आचार्य भगवंतनी निश्राथी युक्त (उपसर्ग के परिषहोथी) पराभूत नहीं थयेलो, विवेकी, आश्रव रहित मुनि अकर्मा थाय छे. भावार्थ :- दुर्गतिनी प्राप्तिनुं कारणरूप पोतानी मतिकल्पनायुक्त अनुष्ठान नहि करतो सर्वकार्योमां A.bha.नी निश्रामां रहेलो मुनि अनुकूल के प्रतिकूल उपसर्गो वडे के परतीर्थिको वडे पराभव पामतो नथी. माटे ज विवेकयुक्त सर्वज्ञ परमात्मानो उपदेश ज प्राणीओने आलोकमां परमसुखना = मोक्षसुखना साधनरूप होवाथी आ संसारमां) सारभूत छे. बीजुं नहीं; कोई माता-पिता-पत्नि-मित्र-पुत्र वि. दुर्गतिना साधनभूत होवाथी असार छे. परस्पर विरूद्ध बोलनारा अने मिथ्यात्व सहित एवा परतीर्थिको पण सारभूत नथी. खरेखर ! आपणुं शरीर, आलोक (घर वि.) आदि पदार्थोनुं ईश्वरे सर्जन कर्युं छे. आवुं वैशेषिको माने छे ते युक्ति संगत नथी. कारण के जे मेघधनुष छे ते विग्नसा परिणामथी = स्वाभाविक रीते ज बने छे तेवा अनेक स्थळे ईश्वरनुं कर्तुत्व नथी माटे अतिव्याप्ति दोष आवे छे. अने घटादिमां कुलालादिनो व्यापार (प्रयत्न) देखाय ज छे. तेथी जो अदष्ट एवा ईश्वरनुं तेमां कर्तुत्व मानीए तो रासभादि पण कारणरूप थवा जोईए. आवी आपत्ति आवे छे. ते ज रीते प्रकृतिकर्ता छे. अने अकर्ता एवो पुरूष तेनो भोक्ता छे. आवुं सांख्यदर्शननुं मानवुं पण युक्ति संगत नथी. अचेतन (जड) एवी प्रकृतिने चेतनवंत आत्माना उपकार माटे करवानी कोई संभावना नथी. अने नित्य एवी प्रकृतिने कोई प्रवृत्ति करवानो सवाल ज नथी रहेतो. तेथी अकर्ता एवा पुरूषने संसार, संसारथी उग-उत्साह-उपभोक्नत्व, मोक्ष आदि संगत नथी. | सर्व वस्तु क्षणिक छे. आवुं बौद्धोनुं मानवुं पण युक्तिसंगत नथी. कोईपण वस्तु सर्वथा नाश पामे तो तेनो कार्यकारणभाव संगत नथी थतो. परंपरायुक्त वस्तुनो अभाव मानवामां परंपरानो अभाव थाय छे तेथी एक परंपरा तेमां पाछळ-पाछळनी परंपरा अंतर्भत थाय छे. तेवी कल्पनानो पण संभव रहेतो नथी. बृहस्पतिनो एवो वाद पांच भूतमात्रथी ज जीव थाय छे. तेनो नाश थतां जीवनुं कोई ज अस्तित्व रहेतुं नथी. तेथी आत्मा पुण्य, पाप, परलोक आदिनो अभाव थशे. जे अतिनिंदनीय छे. आ प्रमाणे साचा अने खोटामां विवेकी एवो मुनि पोतानी सेवा प्रमाणे व्याख्या करवानी शक्तिनो अभाव होय तो आचार्य आदिना उपदेशथी यथावस्थित वस्तुमां विवेकी अणिमादि आठ सिद्धिना ऐश्वर्यने अथवा तो परतीर्थि वडे करायेल ईन्द्रजाल वि.नो पण नहीं गणकारतो, लघुकर्मीजीव अणुमात्र पण जीनेश्वरना उपदेशनुं उल्लंघन करतो नथी. तेथी ज आश्रवद्वारने रोकतो, हंमेशां कर्मशत्रुने दूर करवामां उद्यमवंत थाय छे. तेथी कर्म रहित थाय छे. घातकर्म रहित पण थाय छे. तेना अभावथी केवलज्ञानी अने केवलदर्शी थाय छे. तेवो मुनि ज संसारसागरनो पारगामी बने छे. ए प्रमाणे भावार्थ che. I42 Page #230 -------------------------------------------------------------------------- ________________ 224 सूत्रार्थमुक्तावलिः तदेवं लोके सारभूतौ संयममोक्षावभिधाय कर्मधूननोपायं सर्वज्ञप्रतिपादितमाहस कर्मगुरूणां वेदनाः प्रोच्योत्थितानां कर्मधूननमाचष्टे ॥ 43 ॥ स इति, यो ह्यकर्मा विदितनिखिलवेद्यो भवोपग्राहिकर्मसद्भावेन मनुष्यभावव्यवस्थितोऽष्टविधकर्मधूननमावेदयति, न तु तथा यथा शाक्यानां कुड्यादिभ्यो वैशेषिकाणाञ्चोलूक भावेनोपदेशः । स एवेत्यनुक्तत्वादतीन्द्रियज्ञानिनो निखिलप्रकारैर्विज्ञातजीवादिपदार्थाः श्रुतकेवलिनो वा धर्ममाचक्षत इत्यपि सूचितम् । कानुद्दिश्येत्यत्रोक्तमुत्थितानामिति, धर्माचरणार्थं समुत्थितानामित्यर्थः, यद्वा द्रव्यतो भावतश्चोत्थिता भवन्ति, द्रव्यतश्शरीरेण भावतो ज्ञानादिभिः, तत्र समवसरणस्थाः स्त्रिय उभयथा उत्थिताः शृण्वन्ति, पुरुषास्तु द्रव्यतो भाज्याः, भावोत्थितानान्तु धर्ममावेदयति, उत्तिष्ठासूनाञ्च देवानां तिरश्चाञ्च, येऽपि कौतुकादिना शृण्वन्ति तेभ्योऽप्याचष्टे । किं कृत्वा, कर्मगुरूणां वेदनाः प्रोच्य, साक्षाद्भगवति सकलसंशयापहर्तरि धर्ममावेदयति सति ये प्रबलमोहनीयोदयात् संयमादवसीदन्ति ते कर्मगुरवः, लघुकर्माणस्तु तीर्थकृदुक्तं धर्मं प्रतिपद्य तदनुष्ठानायोद्यन्ते नापरे, कर्मगुरवो हि धर्मानुष्ठानसमर्थमनुष्यार्यक्षेत्रसुकुलोत्पत्तिसम्यक्त्वाद्युपलभ्यापि मोहोदयाच्छब्दादिविषयेष्वासक्ता निखिलदुःखनिकेतनमगारवासं शारीरमानसदुःखसन्तप्ता अपि राजकृतोपद्रवसहा अपि हुताशनदग्धसर्वस्वा अपि न परित्यजन्ति तत्रैवावस्थिताः प्राप्ते दुःखे हा तात, हा मातः, हा दैव इत्येवं करुणं रुदन्तोऽपि दुःखविधूननदक्षं मोक्षसाधनं वा संयमानुष्ठानं न गृह्णन्ति, तथा नानाव्याध्याद्युपसृष्टाः परत्रापि नरकादिषु महतीवेदना अनुभवन्ति, गतयो हि नारक तिर्यड्नरामरलक्षणाश्चतस्रः, तत्र नरकगतौ चतस्रो योनिलक्षाः पञ्चविंशतिकुलकोटिलक्षाः त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिः, वेदनाः परमाधार्मिकपरस्परोदीरितश्रोत्रच्छेदननेत्रनिष्कासनहस्तपादोत्पाटनहृदयदहनाद्यनुक्षणदारुणदुःखानां वाचामगोचरा नारकाणां भवन्ति, तिर्यग्गतौ पृथिवीकायादिजन्तूनां स्वपरशस्त्रप्रयुक्ता महत्यः शीतोष्णादिका वेदना भवन्ति । मनुष्यगतौ वेदना ईदृशा यथा "दुःखं स्त्रीकुक्षिमध्ये प्रथममिहभवे गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलिततनुस्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः रे संसारे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् । / बाल्यात्प्रभृति च रोगैर्दष्टोऽभिभवश्च यावदिह मृत्युः । शोकवियोगायोगैर्दुर्गतदोषैश्च नैकविधैः ॥ क्षुत्तृड्डिमोष्णानिलशीतदाहदारिद्रयशोकप्रियविप्रयोगैः । दौर्भाग्यमानभिजात्यदास्यवैरूप्यरोगादिभिरस्वतंत्रः ॥ " इत्यादि । देवगतावपि च्यवनवियोगक्रोधेआदिप्रयुक्ता नानाविधा Page #231 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 225 वेदना भवन्ति । तदेवं चतुर्गतिपतिताः संसारिणः कर्मविपाकमनेकविधमनुभवन्ति तत्सावद्यानुष्ठानानां महाभयं विज्ञाय तदुन्मूलनाय यत्नो विधेयः । ये तु धर्मश्रवणयोग्यावस्था धर्मकथादिकमासाद्य सदसद्विवेकं जानाना अधीताचारादिशास्त्रास्तदर्थभावनया परिवृद्धचरणपरिणामास्ते मुनयो यथाक्रमं शैक्षकगीतार्थक्षपकपरिहारविशुद्धिकैकाकिविहारिजिनकल्पिका भवन्ति । तस्माद्विदितवेद्यः संसारपराङ्मुखो महापुरुषमार्गानुयायी नानाविधं करुणाजनकं मातापित्रादिस्वजनविहितमाक्रन्दनं निशम्यापि महादुःखागारे गृहावासे रतिं नैव विदध्यात् । न वा दुर्लभं चरणञ्चावाप्य यौगपद्येन क्रमेण वोदीर्णान् दुःसोढान् परीषहाननधिसहमानो भोगार्थं वा धर्मोपकरणपरित्यागेन देशविरत्यादिभावावलम्बनं कुर्यात्, भोगार्थं त्यागेऽप्यन्तरायोदयात्तत्क्षणमेवान्तर्मुहूर्तादिना कालेन वा शरीरवियोगसम्भवात्, ततश्च पुनरनन्तेनापि कालेन पञ्चेन्द्रियत्वप्राप्तिर्दुर्लभा भवति, अतोऽशुद्धपरिणामो भूत्वा धर्मोपकरणसमन्वितोऽनुकूलप्रतिकूलपरीषहानुदीर्णान् विज्ञाय भावनाभावितस्सम्यक्तितिक्षमाणः परिव्रजेत्, कर्म च मूलोत्तरप्रकृतिभेदेन विज्ञाय तद्भूननसमर्थतपोविशेषेण क्षपयेत्, तदपि कर्मधूननं नोपकरणशरीरधूननमन्तरेण भवति, उपकरणञ्च धर्मोपकरणातिरिक्तं ग्राह्यम्, धर्मोपकरणभूतवस्त्रादेर्जीर्णतादिसम्भवे तत्सन्धानादावार्तध्यानरहितो भविष्यत्ताध्यवसायी कदाचित्परुषतृणशीतोष्णादिस्पर्शप्राप्तावपि द्रव्यत उपकरणलाघवं भावतः कर्मलाघवं बुध्यमानः सम्यगधिसहेत, तदेवमधिसहमानः कर्मक्षपणायोत्थितः संसारकारणरागद्वेषकषायसन्ततः क्षान्त्यादिना क्षयं कृत्वा समतां भावयेत्, यथा जिनकल्पिकः कश्चिदेकं कल्पं द्वौ वा त्रीन् बिभर्ति, स्थविरकल्पिको वा मासार्धमासक्षपकस्तथा विकृष्टाविकृष्टतपश्चारी प्रत्यहं भोजी कूरगडुको वा, एते सर्वेऽपि तीर्थकृद्वचनानुसारतः परस्परानिन्दया समत्वदर्शिन इति, तदेवंविधो मुनिः सर्वसङ्गेभ्यो मुक्तः सर्वसावद्यानुष्ठानेभ्यो विरतोऽनुक्षणं विशुद्धचरणपरिणामितया विष्कंभितमोहनीयोदयत्वाल्लघुकर्मा प्रतिक्षणमुत्तरोत्तरं संयमस्थानकण्डकं सन्दधानो यथाख्यातचारित्राभिमुखोऽरत्यभिभवानास्पदः स्वस्य परस्य च त्राता भवति, यथा हि सांयात्रिका उदधेरुत्तितीर्षव आसन्दीनं सिंहलादिरूपमवाप्याश्वसन्ति, तथा भावसन्धानायोत्थितं साधुमवाप्यापरे प्राणिनः समाश्वसन्ति, यथा वा आदित्यादयः स्थपुटाद्यावेदनतो हेयोपादेयहानोपादानवतां सहकारिणो भवन्ति तथा ज्ञानसन्धानायोत्थितः परीषहोपसर्गाक्षोभ्यतयाऽऽसन्दीनः साधुर्विशिष्टोपदेशदानतोऽपरेषामुपकरोति । तथा च भगवदुपदिष्टं धर्म कुतर्काद्यप्रधृष्यं प्रति भावसन्धानोद्यताः संयमारतेः प्रणोदका मोक्षनेदिष्ठा भोगाननवकांक्षन्तः Page #232 -------------------------------------------------------------------------- ________________ 226 सूत्रार्थमुक्तावलिः सम्यगुत्थिता भवन्ति । ये च तथा विज्ञानाभावान्नाद्यापि सम्यगुत्थितास्ते यावद्विवेकिनो भवन्ति तावदाचार्यादिभिस्तत्परिपालनया सदुपदेशदानेन परिकर्मितमतयो विधेयाः, यथाविध्याचारादिकं तानध्यपयेच्चारित्रञ्च ग्राहयेत् तत्र केचित् क्षुद्रकाः शिष्या आचार्यादिभिः श्रुतज्ञानं लब्ध्वा बहुश्रुतीभूताः प्रबलमोहोदयादपनीतसदुपदेशा उत्कटमदत्वाज्ज्ञानादित्रयोपशमं त्यक्त्वा ज्ञानलवगर्विताः प्रसङ्गे मादृश एव कश्चिच्छब्दार्थनिर्णयाय समर्थो न सर्व इति, आचार्योऽपि बुद्धिविकलः किजानातीति च स्वौद्धत्यमाविष्कुर्वति, अपरे तु ब्रह्मचर्ये उषित्वा आचारार्थानुष्ठायिनोऽपि तामेव भगवदाज्ञां न बहुमन्यमानाः सातगौरवबाहुल्याच्छरीरबाकुशिकतामालम्बन्ते ते गौरवत्रिकान्यतमदोषाज्ज्ञानादिके मोक्षमार्गे सम्यगवर्तमानाः कामैर्दग्धाः सदसद्विवेकभ्रष्टाः सम्यग्दर्शनविध्वंसिनः स्वतो विनष्टा अपरानपि शङ्काद्युत्पादनेन सन्मार्गाद्भशयन्ति, एते च प्राकृतपुरुषाणामपि गा भवन्ति, तस्मादेतान् विज्ञाय मर्यादावस्थितो विषयसुखनिष्पिपासः कर्मविदारणसहिष्णुर्भुत्वा सर्वज्ञप्रणीतोपदेशानुसारेण सर्वकालं परिक्रामयेत्, पण्डितो गौरवत्रिकाप्रतिबद्धो निर्ममो निष्किञ्चनो निराश एकाकिविहारितया साधुविहरणयोग्येष्वर्धषड्विशतिदेशेषु विहरन् तिर्यङ्नरामरविहितभयादिहास्यादिचतुष्टयप्रयुक्तानुकूलप्रतिकूलान्यतरोभयोपसर्गानक्षोभ्यो नरकादिदुःखभावनयाऽवन्ध्यकर्मोदयापादितं पुनरपि मयैव सोढव्यमित्याकलय्य सम्यक् तितिक्षेत । प्राणिगणेषु दयां कुर्वन्नरक्तद्विष्टो यावज्जीवं द्रव्यादिभेदैराक्षेपण्यादिकथाविशेषैः प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहरात्रिभोजनविरतिविशेषैर्वा यथायोग्यं विभज्य धर्ममुत्थितेषु-चतुर्यामोत्थितेषु-पार्श्वनाथशिष्येषु स्वशिष्येषु सदोत्थितेषु वाऽनुत्थितेषु श्रावकादिषु धर्मं श्रोतुमिछत्सु पर्युपास्ति कुर्वत्सु वा यथाऽऽत्मनो बाधा न भवेत्तथा प्रवदेत् । एवं मरणकाले समुपस्थिते संसारस्य कर्मण उत्थितभारस्य वा पर्यन्तगामी मुनिरनुद्विग्नो द्वादशवर्षसंलेखनयाऽऽत्मानं संलिख्य गिरिगह्वनरादिस्थण्डिलपादपोपगमनेङ्गिन्तमरणभक्तपरिज्ञान्यतरावस्थोपगतशरीरस्य जीवेन सार्धं यावद्भेदो भवति तावदाकांक्षेत् समताम् । इत्थमेव कर्मधूननं bhgvaanupdidesheti|| 43 / / आ रीते लोकमां साररूप संयम अने मोक्षनुं प्रतिपादन कर्या पछी सर्वज्ञ प्रभुए बतावेल कर्मने दूर करवानो उपाय जणावे छे. सूत्रार्थ -ते भारेकर्मीनी वेदनाने जणावीने उस्थित (जागृत) मुनि माटे कर्मधूनन जणावे छे. भावार्थ - जे अकर्मा थयेला (केवलज्ञानी) छे तेमणे बधी ज वेदनाने जाणी छे. तेवा जीनेश्वर जेमनां भवोपग्राही कर्म अर्थात् अघाती कर्म बाकी छे. तेवा मनुष्यभवमां रहेला परमात्मा आठ प्रकारना कर्मने दूर करवानुं kahe che. Page #233 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 227 स आव ए प्रमाणे सूत्रमां प्रव कार (जकार) नथी जणाव्यो परंतु ते निर्देश कर्यो छे तेथी अतीन्द्रियज्ञानी केवली अथवा सर्वप्रकारे जाण्या छे जीवादि पदार्थ जेमणे एवा श्रुतकेवली पण धर्मने कहे ए प्रमाणे जणाव्युं छे. कोने उद्देशीने धर्म कहेशे? आना जवाबमां सूत्रमां जणाव्युं छे के 'स्थितानां' एटले के धर्मना आचरण माटे उठेला (जागृत थयेला) एवा जीवो माटे आ कर्मधूनन जणावे छे. उस्थित बे प्रकारे होय छे. (1) द्रव्यथी (2) भावथी. शरीरथी उस्थित (जागृत) ते द्रव्य उत्थित, ज्ञानादिथी उत्थित (जागृत) ते भाव उस्थित, तेमां समवसरणमां रहेली स्त्रीओ ऊभा ऊभा भगवाननी वाणी सांभळे छे तेथी द्रव्यथी (शरीरथी) अने भावथी (ज्ञानादिथी) एम बन्ने रीते utthita thaIne sAMbhaLe che (कर्मधूनननुं स्वरूप) पुरूषो द्रव्य-भावथी usthita thaIne sAMbhaLe che. भावथी उस्थितने धर्म जणावाय छे. ऊभा थयेला छे प्राणो जेना एवा देवो अने तिर्यंचो अने जेओ वळी कौतुक आदि वडे sAMbhaLe che teone पण (कर्मधूनननुं स्वरूप) कहे छे. शुं करीने, कर्मना भारेपणानी वेदना कहीने कहे छे. सकल संशय दूर करनार, साक्षात् भगवान जयारे धर्मने जणावे छे त्यारे पण जे प्रबल मोहनीयना उदयथी जे जीव संयमथी सदाय छे (दूर रहे छे) ते जीवो भारेकर्मा जाणवा... लघुकर्मी जीवो तो तीर्थंकर परमात्माए जणावेल धर्मने स्वीकारीने तेना अनुष्ठानमां आचरण माटे उद्यम करे छे. बीजा जीवो नहीं. कर्मथी भारे जीवो. खरेखर ! धर्म अनुष्ठान माटे योग्य मनुष्यजन्म, आर्यक्षेत्र, सुकुलमां जन्म, सम्यकत्व आदि सर्व पण मेळव्या छतां मोहना उदयथी शब्दादि विषयोमां आसक्त समस्त दुःखना स्थानरूप संसारवासने शारीरिक-मानसिक पीडा होय, राजाए करेला उपद्रव सहन करता होय, अग्निमां जेमनुं सर्वस्व बळी गयुं होय. छतां पण ते संसारवासने) छोडता नथी. त्यां ज रहेला जयारे दुःख पडे त्यारे ते पिता ! हे माता ! हे देव ! आवी रीते करूण रूदन करवा छतां पण दुःख दूर करवामां कुशळ, मोक्षना साधनरूप, संयम अनुष्ठानने ग्रहण करता नथी. तेवी ज रीते आलोकमां विविध प्रकारना व्याधिथी युक्त थाय छे. परलोकमां पण नरकादिमां मोटी (घणी) वेदना अनुभवे छे. नरक-तिर्यंच, मनुष्य अने देव एवा लक्षणवाळी चार गतिओ छे. त्यां नरकमां चार लाख योनि, पच्चीश लाख कुलकोटी, तेत्रीश सागरोपमनी उत्कृष्ट स्थिति (आयुष्य) छे. परमाधामीकृत तथा एकबीजा द्वारा थती (परस्पर) थती कान छेदवा, आंखना डोळा बहार काढी नाखवा, हाथ-पग भांगवा, हृदय बाळवुं वि. प्रतिक्षणे भयंकर दुःखोवाळा नारकीना जीवोने शब्दथी न कही शकाय तेवी वेदना होय छे. तिर्यंचगतिमां पृथ्वीकाय आदि प्राणीओने स्व-पर शस्त्र द्वारा थयेली शीत-उष्ण आदि घणी ज वेदना होय छे...! मनुष्यगतिमां वेदना आवा प्रकारनी छे. huvaMtrIfkSamaLe, वल्पमस्तिकिश्वित् !" आ मनुष्य जन्ममां स्त्रीनी कुक्षिने विषे गर्भमां रहेवुं ते ज प्रथम दुःख छे. बचपनमां पण मल आदिथी खरडायेलुं शरीर अने स्त्रीनुं स्तनपान करवुं ते दुःख छे. तरूण अवस्थामां पण Page #234 -------------------------------------------------------------------------- ________________ 228 सूत्रार्थमुक्तावलिः प्रियजनना विरह आदिनुं दुःख छे. वृद्धत्व, ते पण असार छे. आथी करीने हे मानवो जवाब आपो के संसारमां थोडुंक पण सुख छे ? अर्थात् नथी ज. (वळी अन्य श्लोक द्वारा मनुष्य जन्मनी असारता जणावे छे.) 'ऽवात्याप्रवृत्ति 7 रोवैश्न वैविषे: 5 सुवृद्धिओळा रोमानिमिस्वतंत्रः । '' बचपनथी ज रोगी होय अथवा तो बचपनमां ज मृत्यु आवी जाय त्यां सुधी रोग वधी जाय. अथवा तो शोक-वियोग, दुःखे करीने जाणी शकाय. एवा अनेक प्रकारनां दोष वडे दुःखी होय, अथवा भूख, तरस, गरमी, हवा (वधारे पडती) ठंडी, दाह रोग, दरिद्रता, शोक, प्रियजन वियोग, दौर्भाग्य, मूर्खपणुं, अधम एवुं नोकरपणुं, विरूपता, रोगादि वडे अस्वतंत्र छे. (मनुष्य परतंत्र छे.) देवगतिमां पण च्यवननी, वियोगनी, क्रोध, ईर्ष्या आदि द्वारा विविध प्रकारनी वेदना थाय छे. आ रीते चारे गतिमां रहेला संसारी जीवो कर्मना फलस्वरूपे अनेक प्रकारना दु:ख अनुभवे छे. तेथी महाभयकारी सावद्य अनुष्ठानोने जाणीने, तेने दूर करवा यत्न करवो जोईए. धर्मश्रवणने योग्य अने धर्मकथाने सांभळीने साचा-खोटाना विवेकने जाणतां जे मुनिओआचार आदि शास्त्रने भणेला अने तेना अर्थनी भावना वडे वधता एवा चारित्रना परिणामवाळा ते मुनिओ अनुक्रमे शैक्षक, गीतार्थ, क्षपक, परिहारविशुद्धि, एकाकीविहारी, जिनकल्पी थाय छे. जाणवा योग्य (संसार स्वरूप)ने जाण्यो छे एवो, संसारथी परामुख, महापुरूषना मार्गनो अनुयायी, विविध प्रकारना करूणाजनक मात-पितादि स्वजनना करेला आक्रंदने सांभळीने पण महादुःखना स्थानरूप घरवासमां आनंद न ज करवो जोईए. (मानवो जोईए) अथवा तो दुर्लभ एवुं चारित्र मेळवीने पण एकी साथे के अनुक्रमे आवेला दुःसह परिषहने सहन न थाय त्यारे भोगसुख माटे अथवा धर्मना त्यागपूर्वक देशविरति आदि भावनुं आलंबन करवुं जोईए. (सर्वविरति न छोडवी जोईए.) भोग माटे संयम छोडे अने अंतरायना उदयथी भोग न भोगववा मले, कां तो अंतमुहूर्तमां ज आयुष्य पूर्ण थाय. तो शरीरनो ज वियोग थवानो संभव होवाथी अने त्यार पछी अनंतकाले पण पंचेन्द्रियनी प्राप्ति दुर्लभ ज थाय छे. आथी ज अशुद्ध परिणाम कदाच थाय तो पण धर्मोपकरणथी युक्त रहीने आवेला अनुकूळ के प्रतिकूळ उपसर्गने जाणीने, सारी भावनाथी भावित थईने सारी रीते सहन करतां प्रव्रज्यानुं पालन करवुं जोईए. मूल अने उत्तर प्रकृतिना भेदथी कर्मने जाणीने तेने दूर करवा माटे योग्य एवा विशेष तप वडे कर्म खपावे ! ते कर्मधूनननुं स्वरूप अति सूक्ष्मताथी जणावे छे. उपकरण अने शरीरना धूनन त्याग विना कर्मधूनन शक्य नथी. उपकरण धूननमां धर्मोपक2ण सिवायना बाह्य उपकरण ग्रहण करवा धर्म उपकरणरूप वस्र आदिना जीर्ण थवा आदिना संभवमां तेने सांधवुं छे आदि आर्तध्यानथी रहित थाय. क्यारेक बरछट घास, शीतोष्ण आदि स्पर्शनी प्राप्तिमां पण द्रव्यथी उपकरण लाघव अने भावथी कर्म लाघवने समजता परिषहादि सारी रीते सहन करे. (द्रव्यथी सहायक बीजा उपकरण रहित ते द्रव्यलाघव, मारा = Page #235 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 229 कर्म ओछा थाय छे तेवुं मानवुं, ते भावथी कर्म लाइव) तेने ज सहन करतां कर्मक्षय माटे जागृत थयेल मुनि संसारना कारणभूत राग-द्वेष-कषायनी परंपराने क्षान्ति आदि वडे क्षय करीने समता राखे. जेम जिनकल्पी कोईक साधु एक, बे अथवा त्रण कल्पने धारण करे. अने विकल्पी मुनि मासक्षमण, पासक्षमण अथवा विगई सहित के विगई रहित तप करे अथवा तो कुरगडु मुनिनी जेम दररोज आहार पण करे. तीर्थंकरनी आज्ञा अनुसार आ सर्वे पण परस्पर निंदा नहीं करता अने समदर्शी होय छे. आवा मुनि सर्वसंगथी अने सर्व सावघ अनुष्ठानथी अटकेला, प्रतिक्षण विशुद्ध चारित्रनां परिणामथी, मोहनीय कर्मनो उदय अटकाववाथी, लघुकर्मीक थयेला प्रतिक्षणे उत्तरोत्तर चडतां संयमस्थान कंडकने प्राप्त करतां अत्यंत पराभव रहित थई यथाख्यातचारित्रनी प्राप्तिने सन्मुख थयेलो पोतानो अने परनो (बीजानो) रक्षक थाय छे, जेमां समुद्रथी पार उतरवानी ईच्छावाळा नाविको नावने सिंहलादि द्वीपने प्राप्त करीने आश्वासन पामे छे. तेवी रीते भाव सन्थान माटे उस्थित साधुने मेळवीने बीजा प्राणीओ आश्वासन पामे छे. जेम सूर्य वि. घटादिने जणाववाथी हेय, उपादेय, हान, उपादान माटे प्रवृत्त जीवोने सूर्य सहकारी-सहायक थाय छे. तेम ज्ञान-सन्धान माटे उस्थित परिषह आदिथी अक्षोभित भाव समान साधु विशिष्ट उपदेशना दानथी बीजाने पण उपकार करे छे. तेमज कुतर्क आदि वडे नहीं जीतायेला एवा भगवंते उपदेशेला धर्मनी तरफ भावसन्धानमां तत्पर, संयममां अरति दूर करनारा, मोक्षनी नजीक रहेला, भोगोनी ईच्छा विनाना मुनिओ सम्यम् उस्थित (जागृत) कहेवाय छे. अने वळी जे विशिष्ट ज्ञानना अभावे आज सुधी सम्यगू उस्थित नथी. पण विवेकी छे तेवा munione आचार्य आदि वडे तेना परिपालन माटे सदुपदेशना दान द्वारा शास्त्रयुक्त बुद्धि कराय. विधिपूर्वक आचारांग आदिने भणाववुं अने चारित्र ग्रहण कराववुं जोईए. तेमां केटलाक तुच्छ शिष्यो आचार्य आदि वडे श्रुतज्ञान पामीने बहुश्रुत थयेला प्रबळ मोहना उदयथी सदुपदेशने नहीं गणकारता, अत्यंत अभिमानी थवाथी ज्ञानादि त्रणना उपशमने छोडीने ज्ञानना अंशमात्रथी अभिमानी थयेला अवसरे मारा जेवो कोई शब्द अर्थना निर्णय माटे सर्व समर्थ नथी ज ए प्रमाणे बुद्धिरहित, अभिमानी आचार्य पण शुं जाणे छे? वि. द्वारा पोतानी उद्धताई प्रगट करे छे. बीजा केटलाक मुनिओ ब्रह्मचर्यमां रहेला, आचारना अर्थने करता छतां पण परमात्मानी आज्ञाने बहु नहीं मानता. शातागौरवनी बाहुलताथी शरीरनी बाकुशिकता (सुखशीलता)नुं आलंबन करे छे. त्रण गारवमांथी एकाद गारवना दोषथी तेवा मुनि ज्ञानादि मोक्षमार्गमां सारी रीते रहेता नथी. काम वडे बळायेला, साचा-खोटाना विवेकथी भ्रष्ट करे छे. आवा जीवो सामान्य माणसोने पण निंदा करवा लायक थाय छे. तेथी आ सर्व जाणीने मर्यादामां रहीने विषय सुखनी तृष्णा रहित, कर्म दूर करवामां सहनशील थईने सर्वज्ञ भगवंते कहेला उपदेश मुजब सर्वकाळे पराक्रमयुक्त रहेवुं जोईए. Page #236 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः त्रण गौरवमां अप्रतिबद्ध, निर्मम, निष्किंचन, निराश एवो ते पंडित साधुने विचरवालायक साडा पच्चीश देशमां एकाकीपणे विचरता तिर्यंच-मनुष्य-देवादिथी करायेल, भय वि., हास्य वि. चारथी थयेल, अनुकूल के प्रतिकूल बेमांथी एक अथवा बंने प्रकारना उपसर्गथी चलायमान नहीं थतो. 230 में बांधेला नक्की (निकाचित) कर्मथी आवतुं दुःख अहींया नहीं भोगवुं तो नरकादिमां फरीथी पण भोगववुं ज पडशे वि. विचारणापूर्वक सारी रीते सहन करे. राग-द्वेष रहित थई, प्राणीओने विषे दया धारण करतो ते मुनि यावज्जीव द्रव्यादि भेद वडे अने आक्षेपणी आदि कथा विशेषथी प्राणातिपात, मृषावाद, अदत्तादान, मैथुन, परिग्रह, रात्रिभोजन आदिथी अटकवारूप यथायोग्य धर्म चार महाव्रतयुक्त पार्श्वनाथना शिष्यने, पोताना शिष्यने हंमेशां उत्थितने अथवा नहि उत्थित एवा श्रावकादिमां धर्म सांभळवानी ईच्छावाळा होय तो अथवा तो पोतानी सेवा करता होय अथवा सेवा न पण करता होय तो पण जेम पोताने संयम आदिमां बाधा न पहोंचे ते रीते स्वनुं संभाळीने उपदेश आपे. आ रीते यावज्जीव कर्या बाद मरण समय आवे त्यारे, संसारना अथवा कर्मना भारथी, छेडे पहोंचेल मुनि उद्विग्नता, रहित थई बार वर्षनी संलेखनापूर्वक आत्माने संलेखीने पर्वतनी गुफा वि.नी शुद्धभूमिमां पादपोपगमन, ईद्गित मरण, भक्तपरिशा आदिमांथी कोईपण एक अनशन द्वारा शरीरनी साथेथी जीव ज्यां सुधी जुदो न पडे त्यां सुधी समतानी ईच्छा राखे - आ रीते कर्मधूननने भगवान उपदेशे छे ए प्रमाणे भावार्थ छे. ॥4गा तदेवं कर्मधूननमभिधाय तत्सफलतासस्पादकमन्तकालेऽपि सम्यङ्निर्याणमभिधातुकामः कुशीलानां प्रावादुकशतानां सङ्गं दर्शनविशुद्धयै विहायाधाकर्मादेश्च परित्यागं कुर्यादित्याह प्रावादुकयोगमुज्झित्वा सदोषमाहारादि नादद्यात् ॥ 44 ॥ प्रावादुकेति, प्रकृष्टो वादो येषान्ते प्रावादुकाः शाक्यादय:, तेषां योगः सम्बन्धस्तम्, अशनपानखादिमस्वादिमवस्त्रपात्रादिप्रदानादानादिभिस्तेषां योगं सम्यग्विजह्यात्, ते हि सावद्यारम्भार्थिनो विहारारामतडागकूपकरणउद्देशिकभोजनादिभिर्धर्मं वदन्तः करणैः प्राणिसमारम्भिणोऽन्यदीयमदत्तं द्रव्यं तद्विपाकमविगणय्याददानाः केचित्परलोकमपवदन्तः, केचिल्लोकं नवखण्डपृथिवीलक्षणं सप्तद्वीपात्मकं वा प्रकाशयन्तः, अन्ये उत्पादविनाशयोराविर्भावतिरोभावात्मकतया लोकस्य नित्यतां सरित्समुद्रादेर्निश्चलतामाविष्कुर्वन्तः, इतरे च लोकस्य सादिसपर्यवसितत्वमीश्वरकर्तृकत्वञ्चाभिदधानाः परे यादृच्छिकत्वमन्ये भूतविकारजत्वमपरे चाव्यक्तप्रभवत्वं लोकस्य जल्पन्तः स्वतो नष्टा अन्यानपि विनाशयन्ति, एते Page #237 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 231 ह्येकान्तग्रहग्रसिता न स्वाभिमतं साधयितुं पारयन्ति, अस्तित्वस्य नास्तित्वस्य वा साधकस्यैकान्तिकमतेऽसम्भवात्, यदि ह्येकान्तेनैव लोकोऽस्ति तद्यस्तिना सह नियतसामानाधिकरण्याद्यदस्ति तल्लोकः स्यात्, तथा च तत्प्रतिपक्षोऽप्यलोकोऽस्तीत्यतो लोक एवालोकः स्यात्, व्याप्यसद्भावे व्यापकसद्भावस्यावश्यम्भावित्वात्ततश्चालोकाभावप्रसङ्गेन तत्प्रतिपक्षस्य लोकस्यापि सुतरामभावः स्यात् । लोकत्वस्यास्तित्वव्यापकत्वे च घटपटादेरपि लोकत्वं स्यात्, व्याप्यस्य व्यापकसद्भावनान्तरीयकत्वात् । एवं नास्ति लोक इति ब्रुवन् भवान् किमस्ति नास्ति वेति पर्यनुयुक्तो यद्यस्तीति पक्षमङ्गीकरोति तहि स च यदि लोकान्तर्गतस्तहि नास्ति लोक इति नैव वक्तुं शक्येत यदि तु बहिर्भूतस्तहि खरविषाणवदसद्भूतत्वात् कस्योत्तरं दातव्यं भवेदित्येवमेकान्तवादाः सर्वे स्वयमभ्यूह्य निराकार्याः, निराकृताश्च मदीयतत्त्वन्यायविभाकरसम्मतितत्त्वसोपानयोर्विशदतया । एवञ्च वस्तूनां स्वपरद्रव्यक्षेत्रकालभावतः सदसदात्मकत्वे भगवदुक्तेऽभ्युपगम्यमाने न कश्चिद्दोषसंसर्गः समुन्मिषति । इत्थमेव च धर्मः स्वाख्यातो भवति, न त्वेकान्तवादिनां धर्मः स्वाख्यातः, ते हि न समनोज्ञाः, जीवाजीवतत्त्वपरिज्ञानपूर्वकानुष्ठानवतामेव समनोज्ञत्वात्, न हि वनवासादिना तैस्संमतेन कश्चिद्धर्मः, अरण्यग्रामादीनां धर्मेऽनिमित्तत्वात्, किन्तु तत्त्वं परिज्ञाय व्रतविशेषाणामनुष्ठानादेव, तदेवं प्रावादुकसंसर्गं त्यक्त्वा विशुद्धसम्यक्त्वः सर्वसावद्याकरणाय कृतप्रतिज्ञो भिक्षुभिक्षायायपरकारणाय वा विहरेत्, तथाविधं ग्रामादेर्बहिर्वा यत्र कुत्रचिद्वसन्तं विहरन्तं वा यतिमुपगम्य कश्चिद्गृहपतिः साध्वाचारानभिज्ञ एषु संपरित्यक्तनिखिलारम्भेषु निक्षिप्तमक्षयमतोऽहमेतेभ्यो दास्यामीत्यभिसन्धाय भोः श्रमण अहं संसारार्णवं समुत्तितीर्घः, युष्मन्निमित्तमशनपानादिकं भूतोपमर्दनक्रयणादिना सगृहीतं स्वगृहादाहृत्य तुभ्यं ददामि, गृहादिकमपि युष्मदर्थं रचयामि संस्करोमि वेत्येवं यदि निमंत्रयेत्तदा सूत्रार्थविशारदः साधुर्मदर्थं प्राण्युपमर्दादिना विहितं न मे कल्पते, एवम्भूतानुष्ठानाद्विरतत्वादतो भवदीयमेवम्भूतं वचनं नाद्रिय इति निराकुर्यात्, तथा प्रच्छन्नदोषमाहारादिकं साध्वर्थमारचितं स्वमत्या परव्यावर्णनया तीर्थकृदुपदिष्टोपायेनान्येन वा केनचित्प्रकारेण विदित्वा नाहरेत् । एवं नरकादिगतियातनाभिज्ञं संयमविधिवेदिनमुचितानुचितावसरज्ञमान्तप्रान्ताहारतया निस्तेजस्कमतिक्रान्तसोष्मयौवनावस्थं सम्यक् त्वक्त्राणाभावाच्छीतस्पर्शपरिवेपमानगात्रं कश्चिद्गृहपतिः शीतस्पर्शासहिष्णु मत्वा भक्तिकरुणालिङ्गितचेता यदि ब्रुयात्, मुने किमिति सुप्रज्वालितमाशुशुक्षणिं न सेवस इति, तदा महामुनिरग्निकायज्वालनं स्वतो ज्वलितादिसेवनं न कल्पत इति प्रतिबोधयेदिति ॥ 44 ॥ Page #238 -------------------------------------------------------------------------- ________________ 232 सूत्रार्थमुक्तावलिः ते कर्मधूननना उपायने जणावीने तेनी सफळता प्राप्त करवा माटे अंतकाळमां पण सारी रीते निर्धामणा (पसार थवुं) ने कहेवा ईच्छता (ग्रंथकार अथवा भगवान) खराब-आचरण करता, प्रावादुकशतानां = शाक्यादि सेंकडोना संगने दर्शनशुद्धिने माटे छोडीने आधाकर्म आदिनो पण त्याग करवो जोईए ते कहे छे. सूत्रार्थ - शाक्य आदिना योगने छोडीने सदोष आहारादि न खावा जोईए. भावार्थ :- जेओनो प्रकृष्टवाद छे ते प्रावादुक = शाक्यादि. तेओनो योग एटले संपर्क तेने छोडवो जोईए. अशन-पान-खादिम-स्वादिम, वस्त्र, पात्र आदि देवुं-लेवुं आदि वडे तेओनो संपर्क सारी रीते छोडवो जोईए. सावद्य आरंभना अर्थी तेओ बगीचा, तळाव, कूवा करवा, पोताना माटे भोजन आदि करवामां धर्म छे एम कहेता त्रण करण वडे प्राणीओनो समारंभ करावतो, बीजाए नहीं आपेल द्रव्यने पण अदत्तादाननां फळने नहीं गणकारता. केटलाक परलोक नथी तेवुं कहेता, केटलाक आलोक नवखंड पृथ्वी अने सात समुद्र सुधी छे तेवुं जणावतां, बीजा केटलाक उत्पाद-विनाशरूप आविर्भाव अने तिरोभावरूप लोकनी नित्यताने अने नदी समुद्रादिनी निश्चलताने जणावतां, केटलाक लोको लोकने ईश्वरकर्तृक तेमज सादि (आदि सहित) संपर्यवसित (अंत सहित) एवो अनित्य छे एम कहेतां, वळी बीजा केटलाक लोकने स्वाभाविक रीते ज उत्पन्न-विनाश थतो माननारा, केटलाक वळी पांचभूतना फेरफारथी उत्पन्न-विनाश थतां लोकने मानता, केटलाक जेनी उत्पत्ति जणाती नथी. एवा स्वरूपयुक्त लोकने कहेता. pote to नष्ट थयेला ज छे. परंतु, बीजाने पण नष्ट करे छे. अस्तित्व के नास्तित्वना साधक हेतुनो ऐकान्तिक मतमां संभव नथी माटे. एकान्तरूपग्रहथी ग्रसित थयेला लोको पोताना ईच्छितने साधवा माटे शक्तिमान थता नथी. जो एकान्त जे गति रूप che te ja loka che ema mAnIe to तेनी साथे सामानाधिकरण अर्थात् वत् स्ति ता: याति एवी व्याप्ति थाय. परंतु एवुं नथी लोकनो प्रतिपक्षी (विरूद्ध) अलोक पण छे ज. व्याप्य होय तो व्यापक होय ज. तेथी अलोकनो पण अभाव थशे. अने तेनी साथे तेना प्रतिपक्ष लोकनो पण सुतरां अभाव थशे. अने लोकत्व' जो "astitva'nuM व्यापक होय तो घटपटादि पण लोकरूप थशे, कारण के व्याप्य ते व्यापकने विषे अंतभूत hoya che. A rIte "pati to' loka नथी (शून्यवाद) अने बोलतां तमने लोक छे के नहीं ए प्रमाणे पूछीए तो जो गति पक्ष स्वीकारो तो ते लोक लोकनी अंदर che. ema kaho to loka नथी. एवुं कहेवा माटे शक्य नथी. जो लोकथी बहार नास्ति to che एवुं कहेशो तो उर विषा नी जेम तेनो कोई सद्भाव ज नथी. तेनो कोने जवाब आपवो ? आवुं बधुं असमंजस थतुं होवाथी आवा एकांतवादना सर्व पण मतने पोते स्वयं शोधी शोधीने दूर करवा जोईए. आवा एकान्तवादीओने मारा वडे करायेल 'तत्त्वन्यायविभाकर" अने "सम्मतितत्त्वसोपान ए बंने ग्रंथमां छणावटपूर्वक निराश कराया छे (अहीं पू. लब्धिसूरीश्वरजी म.सा. स्वकृत अन्य Page #239 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 233 बे ग्रंथनो स्वयं उल्लेख कर्यो छे. जे बंने ग्रंथ न्यायथी परिपूर्ण अत्यंत सूक्ष्मतायुक्त छे.) आ रीते परमात्माए कहेल सत् (स्तित्व) अने असत् (नास्तित्व) बंने रूप वस्तुनो स्व-पर द्रव्यक्षेत्र-काल-भावथी स्वीकारीए तो कोई पण दोष उठतो नथी. आवो धर्म ज स्वाख्यात (सारी रीते कहेवायेलो) छे. एकांतवादीनो नहीं ते "समनोश' नथी (एकांतवादीओ) जीव-अजीवतत्त्वनी जाणकारीपूर्वक क्रिया करनारने ज समनोज्ञ (पंडित) कहेल छे. तेमने संमत वनवास स्वीकारवाथी धर्म नथी. जंगल होय के गाम तेनाथी धर्मने कोई असर नथी. परंतु तत्त्व (वस्तुनुं साचुं स्वरूप) जाणीने व्रतविशेषनुं आचरण ते ज धर्म छे. आवा प्रावादुकना (शाक्यादिना) संगने छोडीने विशुद्ध समकिती, सर्वसावघक्रिया न करवानी प्रतिज्ञा युक्त मुनि भिक्षा माटे अथवा बीजा कारणे विचरे. आवा मुनि गामनी अंदर के बहार रहेता होय अथवा विहार करता होय त्यारे जेने साधुनो आचार खबर नथी तेवो कोईक गृहस्थ सर्व आरंभ जेमणे त्यजेला छे. तेवा मुनिने देवाथी अक्षय (मारी ऋद्धि-सिद्धि) थशे. तेथी हुं तेमने दौं. आवुं विचारीने कहे हे मुनि ! संसार सागरने पार करवा ईच्छतो हुं तमने तमारा निमित्ते अशनादिक, प्राणीनी विराधना अथवा तो खरीदी करीने मेळवेलुं पोताना घरेथी लावीने तमने आपुं छुं. घर वि. पण तमारा माटे नवुं बनावुं अथवा छे तेने समारकाम करीने आपुं. आ रीते निमंत्रण करे त्यारे सूत्रार्थना पंडित मुनि "मारा माटे प्राणीनी हिंसा वि.थी थयेलुं मने कल्पतुं नथी." आवा अनुष्ठानथी हुं विरमेलो छुं तेथी तमारुं आवुं वचन स्वीकारतो नथी. आ प्रमाणे कहीने तेनुं निराकरण करे. (तेने दूर करे.) तेमज जेना दोष प्रगट देखाता नथी. तेवा पण आहारादिने साधु माटे बनावेलुं छे एम पोतानी बुद्धिथी बीजाना कहेवाथी अथवा तीर्थंकर परमात्माए बतावेला उपायथी अथवा तो बीजा कोईपण प्रकारे जणाय के आ आहारादि मारा माटे करेला che to te वापरे नहीं. आ रीते नरकादिगतिनी पीडाने जाणता, संयम विधिने जाणता, उचित-अनुचित अवसरने जाणता, आंत-प्रांत आहारना कारणे निरस खावाथी) तेज रहित अने शारीरिक गरमीवाळी यौवनावस्था जेनी जती रही छे. तेवा चामडीने रक्षण करता, सारावस्त्रना अभावयुक्त शीतस्पर्शथी ध्रूजतां शरीरवाळा मुनिने कोईक गृहस्थ भक्ति अने दयाथी युक्त मनवाळो ते शीत स्पर्शने सहन न करी शकता मुनिने जो कहे के हे मुनि ! आ पेटावेला अग्निने तमे सेवता नथी? त्यारे ते महामुनि अग्निकायने पोतानी जाते बाळवुं अथवा बीजाए जवलित कर्युं होय तेने सेववुं तेमने कल्पतुं नथी. एम ते गृहपतिने समजावे. ll44 सति कारणे मरणविशेषावलम्बनं कार्यमित्याहाल्पसत्त्वः कारणे वैहानसादिकमाश्रयेत् ॥ 45 ॥ Page #240 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः अल्पसत्त्व इति, मुनेर्हि द्वादशधोपधिर्भवति, सापि प्रमाणतः परिमाणतो मूल्यतश्चाल्पा, शीतापगमे शरीरोपकरणकर्मणि लाघवमापादयन्नेककल्पपरित्यागी द्विकल्पपरित्यागी कल्पत्रयपरित्यागी वा मुखवस्त्ररजोहरणमात्रोपधिर्भवति, कायक्लेशस्य तपोविशेषत्वात्, यस्त्विदं भगवदुपदिष्टं न सम्यग् जानात्यल्पसत्त्वतया स रोगातङ्कुश्शीतस्पर्शादिभिर्वा स्त्र्याद्युपसर्गैर्वाऽऽक्रान्तोऽसहिष्णुर्भक्तपरिज्ञेङ्गितमरणपादपोपगमनानामुत्सर्गतः कार्यत्वेऽपि कालक्षेपासहिष्णुतया तदनवकाशादापवादिकं वैहानसं गार्द्धपृष्ठं वा मरणमाश्रयति । ननु वैहानसादिमरणं बालमरणतयाऽनन्तनैरयिकभवग्रहणनिदानमुक्तमागमे तत्कथमत्र तस्याभ्युपगम इति चेदुच्यते, स्याद्वादिनां हि न किञ्चिदेकान्तेन प्रतिसिद्धमभ्युपगतं वा मैथुनमेकं परिहृत्य, किन्तु द्रव्यक्षेत्रकालादिविशेषाश्रयेण यत्प्रतिषिध्यते तदेवाभ्युपगम्यते, कालज्ञस्य मुनेरुत्सर्गोऽप्यगुणाय, अपवादोऽपि गुणाय भवति, दीर्घकालं संयमं परिपाल्य संलेखनाविधिना कालपर्यायेण भक्तपरिज्ञादिमरणं गुणभूतमपीदृगवसरे वैहानसादिमरणं गुणाय, अस्यापि कालपर्यायत्वात्, बहुकालपर्यायेण यावन्मात्रकर्मणः क्षयस्तावतामत्राल्पेनापि कालेन क्षयात्, अनेनापि वैहानसादिमरणेनानन्ताः सिद्धाः सेत्स्यन्ति चात इदं विगतमोहानां कर्तव्यतयास्स् श्रयोऽपायपरिहारितया हितञ्चेति ॥ 45 ॥ 234 कारण होते छते मरण विशेषनुं आलंबन लेवुं जोईए ते जणावे छे. सूत्रार्थ :- अल्पशक्तिवाळा मुनि कारणे "वैहानसादिक" मरणनो आश्रय लई शके. भावार्थ :- मुनिने बार प्रकारनी उपधि होय छे. ते पण प्रमाणथी अने मापथी, मूल्यथी अल्प होय छे. ठंडी ओछी थाय त्यारे शरीर उपकरण कर्ममां लाघव लाववुं जोईए. एक वस्त्रनो त्याग, बे वस्रनो त्याग, अथवा त्रण वस्तुनो त्याग करीने मुहपत्ति अने रजोहरण मात्र उपधियुक्त थाय छे. कारण के कायक्लेश ते सौथी मोटुं तप छे. परमात्मा वडे जणावायेलुं आ जे सारी रीते जाणतो नथी. एवो अल्पसत्त्वशाळी रोग, पीडा, शीतस्पर्शाद अथवा तो स्त्री आदिना उपसर्गमां पण असहिष्णु hoya che. to वळी भक्तपरिक्षा, इंगिनीमरण, पादपोपगमन अणसण आदि उत्सर्गथी साधुने करवुं जोईए. छतां पण ते अणसण घणा समये पूर्ण थाय तेवुं छे. माटे असहिष्णुपणाए करीने तेमां अणशणनो स्वीकार ते करी शकतो नथी. तेथी ज वैहानस के गार्श्वपृष्ठ मरणने स्वीकारे छे. शंका - वैहानसादि मरण "बालमरण" छे. तेथी आगममां नैरियादि अनंतभावनुं कारण जणाव्युं che. to teno svIkAra'kevI रीते करी शकाय ? समाधान - स्याद्वादीओने एकान्ते कोईनो निषेध अथवा तो कोईपणनो स्वीकार एक मैथुनने छोडीने नथी. परंतु द्रव्य-क्षेत्र-कालादिथी जे वस्तुनो निषेध तेनो ज स्वीकार पण कराय छे. शास्त्रज्ञ मुनिने उत्सर्गमार्ग दोषने माटे अने अपवादमार्ग पण गुणने माटे थाय छे. दीर्घसमय सुधी संयम Page #241 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 235 पाळ्या पछी संलेखनापूर्वक समयना पर्यायरूप भक्तपरिज्ञादि मरण सारूं होवा छतां पण आवा अवसरे वैहानसादि मरण पण गुणरूप थाय छे. कारण के आवुं मरण पण कालना पर्याय (बदलवारूप) रूप छे. घणा काले जे कर्मनो क्षय ते ज कर्मनो अल्प समयमां पण क्षय थाय छे. आ वैहानसादि मरण वडे अनंता आत्मा सिद्ध थाय छे. अनंता आत्मा सिद्ध थशे. आथी ja moharahita munione A (वैहानसादि) कर्तव्यताथी आश्रय करवा लायक छे. तेमज अपायरहित होवाथी हितारी पा छे. ॥ 45 ॥ अथ भक्तप्रत्याख्यानादिमरणविशेषानाह कृताभिग्रहविशेषोऽशक्तौ भक्तप्रत्याख्यानादिकं कुर्यात् ॥ 46 ॥ कृतेति, वस्त्रत्रयेण व्यवस्थितः स्थविरकल्पिको जिनकल्पिको वा भवेत्, पात्रतृतीयेन कल्पद्वयेन संयमे व्यवस्थितस्तु नियमेन जिनकल्पिकपरिहारविशुद्धिकयथालन्दिकप्रतिमाप्रतिपन्नानामन्यतमो भवेत् तत्र यस्य भिक्षोरेवंविधः प्रकल्पो भवति यथा विकृष्टतपसा कर्त्तव्याशक्तो वातादिक्षोभेण वा यदा ग्लानस्तदाऽनुक्तैरुचितकर्त्तव्यसमर्थैस्तव वयं वैयावृत्त्यं यथोचितं कुर्म इति समुपस्थितैरनुपारिहारिककल्पस्थितादिभिः क्रियमाणं वैयावृत्त्यमभिकाङ्क्षयिष्यामीति स तमाचारमनुपालयन् कुतश्चिद्ग्लायमानोऽपि प्रतिज्ञालोपमकृत्वा समाहितान्त:करणवृत्तिः शरीरपरित्यागाय भक्तप्रत्याख्यानं कुर्यात् । यश्च धृतिसंहननादि - बलोपेतो लघुकर्मा सपात्रैकवस्त्रधारी न मे संसारे कश्चिद्वस्तुत उपकारकर्तृत्वेनास्ति नाहमप्यन्यस्य दुःखापनयनसमर्थः, प्राणिनां स्वकृतकर्मफलेश्वरत्वात्, न वा नरकादिदुःखत्राणतयाऽऽत्मनश्शरण्यो द्वितीयोऽस्तीत्यतो यद्रोगादिकमुपतापकारणमापद्यते तन्मयैव कृतमपरशरणनिरपेक्षो मयैव सोढव्यमित्येकत्वभावनाध्यवसाय्याहारोपकरणलाघवं गतोऽपचितमांसशोणितो ग्लानो भवति स रूक्षतपस्सन्तप्तं शरीरं यथेष्टकालावश्यकक्रियाव्यापारासमर्थं मन्यमानश्चतुर्थषष्ठाचाम्लादिकयाऽऽनुपूर्व्याऽऽहारं संक्षिपेत्, नात्र द्वादशसंवत्सरसंलेखनानुपूर्वी ग्राह्या, ग्लानस्य तावन्मात्रकालस्थितेरभावात्, अतस्तत्कालयोग्ययाऽऽनुपूर्व्या द्रव्यसंलेखनार्थमाहारं निरुन्ध्यात् । षष्ठाष्टमदशमद्वादशादिकयाऽऽनुपूर्व्याऽऽहारं संवर्त्य कषायान् प्रतनून् कृत्वा नियमितकायव्यापारः प्रतिदिनं साकारभक्तप्रत्याख्यायी बलबति रोगावेगेऽभ्युद्यतमरणोद्यमं विधाय शरीरसन्तापरहितः स्थण्डिलविशेषे तृणान्यास्तीर्य पुर्वाभिमुखसंस्तारकगतः करतलललाटस्पर्शिधृतरजोहरणः कृतसिद्धनमस्कारः स्वकृतत्वग्वर्तनादिक्रियो यावज्जीवं चतुर्विधा - हारनियममित्वरमरणं कुर्यात् । यस्तु प्रतिमाप्रतिपन्नोऽहमन्येषां प्रतिमाप्रतिपन्ना नामेव Page #242 -------------------------------------------------------------------------- ________________ 236 सूत्रार्थमुक्तावलिः किञ्चिद्दास्यामि तेभ्यो वा ग्रहीष्यामीत्येवमाकारमभिग्रहं गृह्णीयात् स सचेलोऽचेलो वा भिक्षुः शरीरपीडायां सत्यामसत्यां वाऽऽयुःशेषतामवगम्योद्यतो मरणाय ग्लायामि खल्वहमिदानीं न शक्नोमि रूक्षतपोभिश्शरीरमानुपूर्व्या वोढुं तस्मादाहारं संवर्त्तय इत्याद्यभिप्रायविशेषः स्थण्डिलविशेषे तृणानि परिस्तीर्य तदारुहा सिद्धसमक्षं स्वत एव पञ्चमहाव्रतारोपणं करोति, ततश्चतुर्विधमप्याहारं प्रत्याख्याय पादपोपगमनाय शरीरं प्रत्याचष्टे, उत्तप्यमानकायोऽपि मूर्च्छन्नपि मरणसमुदातगो वा भक्ष्यमाणमांसशोणितोऽपि क्रोष्ट्रादिभिर्महासत्त्वतयाऽऽशंसितमहाफलविशेषस्ततो द्रव्यतो भावतोऽपि शुभाध्यवसायस्थानान्न स्थानान्तरं यायादिति दिक् ॥ 46 / / हवे भक्तप्रत्याख्यान आदि मरण विशेषने कहे छे. सूत्रार्थ - करेला अभिग्रह विशेषमां अशक्त मुनिए भक्तप्रत्याख्यानादिक अनशन करवुं जोईए. भावार्थ:- त्रण वस्तुयुक्त स्थविरकल्पी के जिनकल्पी होय. त्रण पात्र, बे कल्प वडे संयममां रहेलो मुनि निशे जिनकल्पिक, परिहारविशुद्धिक, यथालन्टिक अथवा प्रतिमायुक्त आ सघळामांथी कोईपण एक संयमयुक्त होय छे. आ बधा संयमवंत मुनिमां कोईक मुनिने आवो अवसर उपस्थित थाय के ते विस्तारयुक्त तप करवामां अशक्त होय. अथवा वायु वगेरेना क्षोभथी बिमार होय त्यारे पोते कह्युं न होय छतां पण योग्य कर्तव्यमां समर्थ अन्य मुनिओ कहे के अमे तारूं यथोचित वैयावच्च करीशुं ए प्रमाणे आवेला अनुपारिवारिक कल्पमां रहेला मुनिओ वडे करातुं वैयावच्चनी ईच्छा राखीश. एम विचारी ते पोते स्वीकारेल आचारनुं पालन करतो, कोई पण कारणथी पीडा पामतो होवा छतां पण, प्रतिज्ञाने भंग नहि करीने समाधियुक्त मनवाळो शरीर त्याग माटे भक्तप्रत्याख्यान अनशन करे..! वळी, जे मुनि धीरज, शक्ति, संघयण आदि बलयुक्त छे, लधुकर्मी छे, पात्र तथा एक वस्त्रधारी छे, छतां पण तेनी आ रीतनी भावना थाय. "पोते करेला कर्मना फळ पोताने ज मळे छे." तेथी हकीकतमां कोई पण जीव संसारमां मने उपकार करनार नथी. अने हुं पण कोई जीवनुं दुःख करवा समर्थ नथी. नरकादि दुःखथी रक्षक पोताने शरण करवा लायक बीजो कोई ज नथी. तेथी ज जे रोगादिक पीडाकारी स्थिति आवी पडी छे ते मारा वडे ज करायेली छे. बीजाना शरणनी अपेक्षा रहित थई मारे ज सहन करवुं जोईए. एम एकत्वभावनाने भावतां (2) अध्यवसाय युक्त आहार तथा उपकरणनी अल्पतायुक्त, अल्प मांस-लोहीथी युक्त, ग्लान थाय त्यारे तपथी लख्युं अने संतप्त शरीरने ईच्छित समये आवश्यक क्रिया करवामां असमर्थ पोताने मानतो उपवास करे, छठ्ठ अथवा आयंबिल आदि अनुक्रम वडे आहारनो संक्षेप करे. आवा अवसरे बार वर्षनी संलेखना जे आनुपूर्वी युक्त छे ते न करवी. कारण के ग्लाननुं आयु अथवा तो धीरज तेटला काळ सुधीनी Page #243 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 237 संभवित नथी. आथी ते कालने (अल्प समयने) योग्य अनुक्रमथी द्रव्य संलेखना करवा माटे आहार उपर इंट्रोस 12...! जे प्रतिमाधारी मुनि होय ते ऽहुं प्रतिमाधारी साथे लेवड-देवडनो व्यवहार करीश. आवो अभिग्रह ग्रहण करे'. तेवो साधु सचेलक होय के अचेलक होय, ज्यारे तेवा साधुने शारीरिक पीडा होय के न पण होय छतां पण पोतानुं आयुष्य अल्प छे. तेवुं जाणीने लांबाकाळे थता मरणथी हुं पीडाउं छुं. खरेखर हवे हुं आ तपथी रूक्ष शरीरने लांबाकाळ सुधी टकावी राखीने क्रमपूर्वक अनशन करवा माटे समर्थ नथी. तेथी आहारने अल्प करी शुद्ध भूमिमां धास पाथरीने तेना उपर आरूढ थईने सिद्धो समक्ष पोते ज पांच महाव्रतोनुं आरोपण (फरीथी) करे. त्यार पछी चारे प्रकारना आहारना पच्चक्खाण करीने शरीरने पादपोपगमन अनशन करवानो आदेश आपे, ते अनशन वखते शरीर उपर तडको पडे छतां, मूच्छित थवा छतां, मरणतुल्य वेदना थाय. शीयाळ आदि तेना शरीरनुं मांस वि. खाय छतां पण महापराक्रमी थई, ईच्छित जे महाफल (मोक्ष) तेना माटे द्रव्यथी अने भावथी पण शुभ अध्यवसायमां ज रहीने एक स्थानेथी जीने स्थाने न भय से प्रभाशेनुं हिशासूयन छे. ॥ 46 ॥ अथ सर्वतीर्थकृत् कल्पानुसारेण तीर्थकृत्तपः कर्मव्यावर्णनात्मकोपधानश्रुताभिधानायाभ्युद्यतमरणावस्थितो भगवतस्तीर्थकृतः समवसरणस्थस्य प्राणिहिताय धर्मदेशनां विदधतो ध्यानं कुर्यादित्येतत्प्रतिपादनार्थं च श्रीवीरवर्धमानस्वामिनश्चर्यादिकमाचष्टे श्रीमहावीरचर्याविधिमनुस्मरेत् ॥ 47 ॥ श्रीमहावीरेति, भगवान् श्रीवर्धमानस्वामी उद्यतविहारं प्रतिपद्य सर्वालङ्कारं परित्यज्य पञ्चमुष्टिकं लोचं विधाय हेमन्ते मार्गशीर्षकृष्णदशम्यां प्राचीनगामिन्यां छायायां प्रवज्या गृहीत्वेन्द्रक्षिप्तैकदेवदूष्ययुतः कृतसामायिकप्रतिज्ञ आविर्भूतमनःपर्यायज्ञानोऽष्टविधकर्मक्षयार्थं तीर्थप्रवर्त्तनार्थञ्चोत्थायानन्तरमेव विहरन् मुहूर्त्तशेषे दिवसे कुण्डग्रामात्कुर्मारग्राममवाप्य नानाविधाभिग्रहोपेतो घोरान् पर्राषहोपसर्गानधिसहमानो महासत्त्वतया म्लेच्छानप्प्युपशमं नयन् द्वादशवर्षाणि साधिकानि छद्मस्थो मौनव्रती तपश्चचार, देवदूष्यं मध्यस्थवृत्त्यैवावधारितं न तु भोगलज्जादीच्छया, साधिकसंवत्सरकालं तद्वस्त्रमासीत्, ततस्तद्वयुत्सृज्याचेलोऽभूत्, ईर्यासमित्या गच्छन् वसतिषु वा व्यवस्थितो बालकवनितादिभिः क्रियमाणोपसर्गोऽपि वैराग्यमार्गव्यवस्थितो धर्मध्यानं शुक्लध्यानं वा ध्यायति, कुतश्चिन्निमित्ताद्गृहस्थै: पृष्टोऽपृष्टो वान वक्ति न वा मोक्षपथमतिवर्त्तते ध्यानं वा, अभिवादयतो नाभिभाषते नाप्यनभिवादयद्भ्यः कुप्यति, अनार्यदेशादौ पर्यटन्ननार्यैः कृतप्रतिकूलोपसर्गोऽपि नान्यथाभावं याति तथा Page #244 -------------------------------------------------------------------------- ________________ 238 सूत्रार्थमुक्तावलिः पृथिव्यादीनि चित्तवन्तीत्यभिज्ञाय तदारम्भं परिवर्ण्य विहरति स्म, नापि मृषावादादिक मङ्गीचकार, तदेवं हिंसादिपरिहारेण स परमार्थदर्श्वभूत, आधाकर्मादिसेवनयाऽष्टविधकर्मणो बन्धं दृष्ट्वा नासौ तत्सेवते परवस्त्रपात्रादीन्न वाऽऽसेवते नास्य रसेषु gAya'm, नापि काष्ठादिना गात्रस्य कण्डूव्यपनोदं विधत्ते मार्गादौ केनचित्पृष्टो न ब्रूते मौनेन गच्छत्येव केवलम्, अध्वनि शिशिरे सति बाहू प्रसार्येव पराक्रमते न तु शीतादितः सङ्कोचयति नापि स्कन्धेऽवलम्ब्य तिष्ठतीत्येवं चर्यां भगवतो विज्ञायान्येऽपि मुमुक्षवः साधवोऽशेषकर्मक्षयाय गच्छेयुरिति ॥ 47 ॥ हवे सर्वतीर्थकरोना आचारना अनुसरणपूर्वक तीर्थकर भगवंते कर्मने दूर करवाना वर्णनपूर्वक जे तप करेल ते तपना स्वरूप उपधानश्रुत तेने कहेवाने माटे पूर्वक) मरण आवे छते तीर्थकर भगवान महावीरे समवसरणमां रहीने प्राणीओना हित माटे धर्मदिशनाने करतां जे ध्यान कर्युं ते जणाववा माटे श्री वर्धमानस्वामिनी चर्यादि कहे छे. सूत्रार्थ :- श्री महावीर स्वामीनी चर्चाविधि (दिनचय) याद करवी जोईए. भावार्थ - भगवानश्री महावीर स्वामीए सर्व अलंकारोनो त्याग करी, पंचमुष्टि लोच करीने, उघतविहार स्वीकारीने, हेमंतऋतुनी मागशर वद दसमे पूर्वदिशामां छाया गये छते प्रव्रयाने ग्रहण करीने, ईन्द्र आपेल (दीधेल) फक्त एक देवदूष्य वस्त्र साथे, सामायिकनी प्रतिज्ञापूर्वक उत्पन्न थयेला मन:पर्यवज्ञानथी युक्त थई, आठ कर्मना नाश माटे तेमज तीर्थस्थापना करवा माटे तरत ज विहार करतां दिवसनुं ज्यारे एक मुहूर्त बाकी रह्युं त्यारे क्षत्रियकुंड ग्रामथी कुमरगाममां जईने अनेक प्रकारना अभिग्रहथी युक्त, घोर उपसर्ग परिषहने सहन करतां महासत्त्वथी युक्त प्लेच्छोने पण क्षमाभाव पमाडतां साडा बार वर्ष सुधी मौनपूर्वक छबस्थ अवस्थामां तपनी आचरणा करी, भोग, लज्जा आदि ईच्छाथी नहीं. परंतु, मध्यस्थ वृत्तिथी ज देवदूष्य वस्त्र धारण कर्युं. ते वस्त्र एक वर्ष उपरांत रह्युं. ते वस्त्र छोड्या पछी भगवान अचेलक रह्या. ईर्यासमितिपूर्वक विहार करतां अथवा तो वसतिमां रहेला प्रभु बाळक-सी आदि वडे कराता उपसर्गमां पण वैराग्यमार्गमां स्थिर रहीने धर्मध्यान के शुक्लध्यानमां रहे छे. कोईपण कारणसर गृहस्थो पूछे अथवा न पण पूछे छतां भगवान बोलता नथी. मोक्षमार्ग के ध्याननुं उल्लंघन करता नथी. नमस्कार करनारनी साथे बोलता नथी. नहीं करनार उपर गुस्से थता नथी. अनार्य देशमां विचरता होय त्यारे अनार्य वडे उपसर्ग कराय छतां पण स्वभावमां स्थिर रहे छे. तेमज पृथ्वीकायादि सजीव छे तेवुं जाणीने तेना आरंभने त्यजीने विचरता हता. मृषावादादिकने पण स्वीकारता नहता. आ रीते हिंसादिनो त्याग करवाथी ते वर्धमानस्वामी परमार्थदर्शी थया. आधाकर्मी आदिना आसेवनथी आठ प्रकारना कर्मनो बंध थाय che. te joIne teo आधाकमदिनुं सेवन करता नथी. बीजाना वस्त्र-पात्र आदि पण वापरता नथी. Page #245 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 239 श्री वर्धमानस्वामीने रसमां आसक्ति नथी. शरीरमां खणज आवे तो पण लाकडा आदि वडे खणता नथी. रस्ता विगेरेमां कोईक पूछे छतां जवाब देता नथी. मात्र मौनपूर्वक चाले छे. रस्तामां शियाळामां पण हाथ लांबो करवापूर्वक चाले छे. परंतु ठंडीनी पीडामां पण हाथ संकोचता नथी. अथवा तो खभा उपर हाथ राखता नथी. आ रीतनी दिनचर्या परमात्मानी जाणीने मोक्षमां जवानी ईच्छावाळा साधुओए समस्त भना ना भाटे प्रयत्न 42वो सोऽमे. ॥ 47 ॥ तस्य वसत्यादिविधानमाहचरमपौरुषीप्राप्तिस्थान एवाप्रमादी समो ध्याता ॥ 48 ॥ चरमेति, अभिग्रहविशेषाभावाद्यत्रैव शून्यगृहे वा सभायां वा प्रपायां वाऽऽपणेषु वा श्मशाने वृक्षमूले वा चरमपौरुषी भवति तत्रैवाऽनुज्ञाप्य स्थितो जगत्त्रयवेत्ता स मुनिनिश्चितमनाः प्रकर्षेण त्रयोदशवर्षं यावत्समस्तां रात्रि दिनमपि यतमानो निद्रादिप्रमादरहितो यथा भगवतो द्वादशसंवत्सरेषु मध्येऽस्थिकग्रामे व्यन्तरोपसर्गान्ते कायोत्सर्गव्यवस्थितस्यैवान्तर्मुहूर्त यावत् स्वप्नदर्शनाध्यासिनः सकृन्निद्राप्रमाद आसीत् ततोऽपि चोत्थायात्मानं कुशलानुष्ठाने प्रवर्त्तयति, यत्रापीषच्छय्याऽऽसीत्तत्रापि न स्वापाभ्युपगमपूर्वकं शयितः, तथा निद्राप्रमादाट्युत्थितचित्तः संसारपातायायं प्रमाद इत्येवमवगच्छन्नप्रमत्तः संयमोत्थानेनोत्थाय यदि तत्रान्तर्व्यवस्थितस्य कुतश्चिन्निद्राप्रमादः स्यात्ततस्तस्मानिष्क्रम्यैकदा शीतकालरात्र्यादौ बहिश्चंक्रम्य मुहूर्त्तमात्रं निद्राप्रमादापनयनार्थं ध्याने स्थितवान्, तदेवं वसतिस्थानेषु सोऽहिनकुलादिकृतान् गृध्रादिकृतान् चौरादिकृतान् ग्रामरक्षकादिकृताननुकूलप्रतिकूलरूपान् भीमानुपसर्गान् समितस्सदाऽधिसहते, दुष्प्रणिहितमानसैः को भवानिति पृष्ट उत्तराप्रदानेन कषायितैर्यदि दण्डमुष्ट्यादिताडनतोऽनार्यत्वमाद्रियते तदा ध्यानोपगतचित्तः सन् सम्यक्तितिक्षते, कदाचिद्भिक्षुरस्मीत्येतावन्मात्रं भगवतोत्तरितं निशम्य मोहान्धा यदि तूर्णमस्मात्स्थानानिर्गच्छेति ब्रूयुस्ततो भगवानचियत्तावग्रह इति कृत्वा निर्गच्छति, यदि वा न निर्गच्छति किन्तु सोऽयमुत्तमो धर्म इति कृत्वा कषायितेऽपि तस्मिन् गृहस्थे स तूष्णीम्भावव्यवस्थितो न ध्यानात् प्रच्यवते । तथा लाढेषु वज्रभूमिशुभ्रभूमिस्वरूपेण द्विरूपेषु विहरंस्तज्जानपदाचरितान् बहून् प्रतिकूलानुपसर्गान् समतया सहमानः षण्मासावधि कालं स्थितवान् । एवं कासश्वासादिद्रव्यरोगाणां देहजानां भगवतोऽभावेऽप्यसवेंदनीयादिभिर्भावरोगैः स्पृष्टोऽस्पृष्टोऽप्यवमौदर्यं विधत्ते, न वा श्वभक्षणादिभिरागन्तुकद्रव्यरोगैः स्पृष्टोऽपि द्रव्यौषधाधुपयोगतः Page #246 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः पीडोपशमं प्रार्थयति, आहारादिकमपि षष्ठेनाष्टमेन दशमेन द्वादशेन वा कदाचिच्छरीरसमाधिं प्रेक्षमाणो भुंक्ते ग्रासैषणादोषपरिहारेण बुभुक्षार्थिनां केषामपि पथि वृत्तिव्यवच्छेदमकुर्वन्नन्वेषितं ग्रासं सम्यग्योगप्रणिधानेनासेवते, न त्वलब्धेऽपर्याप्तेऽशोभने ग्रास आत्मानमाहारदातारं वा जुगुप्सते, लाभेऽलाभे वा स उत्कटुकाद्यासनस्थोऽन्तःकरणविशुद्धि प्रेक्षमाणो लोकत्रयवर्त्तिभावपदार्थान् द्रव्यपर्यायनित्यानित्यादिरूपतया धर्मेण शुक्लेन वा ध्यायति, न वा मनोऽनुकूलेषु रागं प्रतिकूलेषु द्वेषं करोति, छद्मस्थोऽपि सकृदपि न कषायादिकं विधत्ते, स्वयमेव तत्त्वमभिसमागम्य विदितसंसारस्वभावः स्वयम्बुद्ध आत्मकर्मक्षयोपशमोपशमक्षयलक्षणया शुद्ध्या मनोवाक्कायात्मकं योगं सुप्रणिहितं विधाय शान्तो मायादिरहितः समितो गुप्तश्च शुक्लध्यानात्कृतघातिक्षयः केवली सन् तीर्थप्रवर्त्तनायोद्यतवानिति, भगवदाचीर्णं नवब्रह्मचर्य्यं सञ्चिन्त्यापरेणापि मुमुक्षुणात्महितार्थं पराक्रम्येतेति ॥ 48 ॥ 240 तेमना (श्री वर्धमानस्वामिनी) वसति आदिना विधानने कहे छे. सूत्रार्थ :- छेल्ली पोरिसीमां मळेला स्थाने ज अप्रमादी थई समभावमां ध्यान करता रहे छे. -- भावार्थ :- विशेष अभिग्रह न होवाथी, शून्य घरमां, सभामां, परब उपर, दुकान, स्मशान अथवा तो वृक्ष नीचे ज्यां पण छेल्ली पोरिसी थाय त्यां ज रजा मेळवीने, निश्चलमनपूर्वक, त्रण जगतना ज्ञाता, श्री वर्धमानस्वामी लगभग तेर वर्ष (साडा बार वर्ष) सुधी संपूर्ण रात-दिवस जयणापूर्वक तेमज निद्रादि रहित हता. (फक्त शूलपाणिना उपसर्गमां मुहूर्त निद्रा आवी ते प्रसंग जणावे छे.) बार वर्ष दरम्यान एक वखत भगवान अस्थिकग्राममां हता. त्यारे व्यंतर शूलपाणिना उपसर्ग पछी कायोत्सर्गमां रहेला ज प्रभुने अंतर्मुहूर्त जेटली स्वप्न जोवापूर्वकनी निद्रा आवी आटलो ज प्रमाद थई गयो त्यारे तेमांथी तरत ज आत्माने जागृत करीने फरीथी कुशलानुष्ठानमां प्रवर्तन कराव्युं. ज्यां थोडी पण अनुकूल शय्यादि मळ्युं. त्यां पण सूवाना ईरादाथी सूता नहीं. निद्रारूप प्रमादथी जागृत चित्तवाळा थई. आ प्रमाद संसारमां पाडवावाळो छे. एवुं जाणतां संयम जागृतिमां अप्रमत्तपणाथी जागृत थईने जो ते अनुकूल शय्यामांथी (वसतिमांथी) बहार आवी. कोईक वखत शियाळानी रात्रिमां पण बहार नीकळीने मुहूर्त प्रमाद काळ निद्रारूप प्रमादने दूर करवा ध्यानमां रह्या. ते वसति स्थानोमां ते वर्धमानस्वामी सर्प, नोळीयो, गीध, चौरादि, ग्रामरक्षक आदि वडे करायेला अनुकूल तेमज प्रतिकूळ भयंकर उपसर्गोने समभावपूर्वक हंमेशा सहन करे छे. दुष्ट वृत्तिवाळा लोको तमे कोण छो ? एम पूछे त्यारे जवाब न देवाथी गुस्से थयेला ते लोको लाकडी, घुम्मा विगेरेथी मारीने अनार्यपणाने स्वीकारे तो पण ध्यानने प्राप्त चित्तपूर्वक तेओ सारी रीते सहन करे छे. क्यारेक 'हुं भिक्षु छुं' एटलो ज भगवान जवाब Page #247 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 241 आपे ते सांभळीने मोहांध एवा ते लोको कहे के आ जग्याथी बहार नीकळो to acitta avagraha che ema जाणी भगवान नीकळी जता. अथवा तो न नीकळे ने गृहस्थ gusso kare to पण आ पण उत्तम धर्म छे ए प्रमाणे करीने मौनपूर्वक ध्यानथी चलायमान थता नथी. लाढभूमि, वजभूमि, शुभ्रभूमि आदिमां विचरतां ते गामना लोको वडे कराता घणा ज प्रतिकूळ उपसर्गोने समताथी सहन करतां छ महिना सुधी रह्या. जो के खांसी, श्वास आदि देहथी थता द्रव्य रोगनो अभाव छे भगवानने छतां पण अशुभवेदनीय आदि उदयने कारणे थतां भावरोग वडे युक्त होय के अयुक्त होय छतां पण पोताने भूख होय तेनाथी ओछुं भोजन करतां कूतरादि बचका भरे ईत्यादि आवी पडतां द्रव्यरोगना समये पण द्रव्यौषधथी पीडाने दूर करवा ईच्छता नथी. छठ्ठ, अठ्ठम, दशम (4), दुवालस (5) आदि करवापूर्वक क्यारेक आहारादिकने पण शरीरनी समाधि रहे ते माटे ग्रहण करे छे. ते आहार पण प्रारैषणादि दोष विना कोईपण भूख्यानी आजीविकानुं खंडन नहीं करतां मेळवी भिक्षा सारी रीते उपयोग प्रणिधानपूर्वक ग्रहण करे छे. आहार न मळे अथवा ओछो मले, खराब मळे तो पण पोतानी आहारनी के दातारनी निंदा करता नथी. आहार मळे के न मळे तो पण ते वर्धमान स्वामी उत्कटुकादि आसनमां रहीने अंतःकरणनी विशुद्धिने जोता, त्रणलोकमां रहेला सद्भूत पदार्थोने, द्रव्य, पर्याय, नित्य-अनित्य आदि स्वरूप वडे धर्म के शुक्ल ध्यान वडे विचारे छे. मनने अनुकूल प्रत्ये राग अने प्रतिकूल प्रत्ये द्वेष करता नथी. छबस्थ हता ते छतां एक वखत पण कषायादि नथी करतां. पोतानी जाते ज तत्त्व जाणीने, संसारनो स्वभाव जेणे जाण्यो छे तेवा स्वयं बुद्ध भगवान आत्मा अने कर्मना क्षयोपशम, उपशम, क्षयरूप शुद्धि वडे मन-वचन-कायारूप योगने सुप्रणिहित करीने, शांत, मायादिथी रहित, पांच समितिथी युक्त, त्रण गुप्तिथी गुप्त, शुक्लध्यानथी घातकर्मनो क्षय करीने केवलज्ञानी बनीने तीर्थ प्रवर्ताववा माटे यत्न कर्यो ए प्रमाणे. भगवान वर्धमानस्वामीए जे नवब्रह्मचर्यनी गुप्तिनुं आचरण कर्युं तेनुं स्वरूप विचारीने बीजा आत्महितार्थी मुमुक्षुओए पण पराक्रमयुक्त बनवुं जोईए. ए प्रमाणे भावार्थ छे. ॥48 अथाग्रश्रुतस्कन्धं पूर्वोक्तार्थावशेषामिधायिनमारभतेअथाग्रश्रुतस्कन्धः ॥ 49 ॥ अथेति, नवबह्मचर्याध्ययनात्मकप्रथमश्रुतस्कन्धसारार्थवर्णनानन्तरमित्यर्थः, अग्रश्रुतस्कन्ध इति, अग्रस्य नामादिभिर्निक्षेपे कर्तव्ये नामस्थापनयोः प्रसिद्धत्वाद्र्व्यनिक्षेपेऽपि ज्ञशरीरभव्यशरीरद्रव्यनिक्षेपस्य स्फुटत्वाच्च व्यतिरिक्तं द्रव्याग्रं सचित्ताचित्तमिश्रभेदेन त्रिविधं भाव्यम् । एतेषां यदग्रं तद्रव्याग्रम् । अवगाहनाग्रं यद्यस्य द्रव्यस्याधस्तादवगाढं तदवगाहनाग्रं Page #248 -------------------------------------------------------------------------- ________________ 242 सूत्रार्थमुक्तावलिः यथा मनुष्यक्षेत्रे मन्दरवर्जानां पर्वतानामुच्छ्यचतुर्भागो भूमाववगाढ इति, मन्दराणान्तु योजनसहस्रमिति । आदेशाग्रञ्च यत्र परिमितानामादेशो दीयते यथा त्रिभिः पुरुषैः कर्म कारयति तान् वा भोजयतीति । कालाग्रमधिकमासकः । क्रमाग्रं परिपाट्या यदग्रं तत्, एतद्र्व्यक्षेत्रकालभावतो भवति, एकाणुकाढूयणुकं ततस्त्र्यणुकमित्यादि द्रव्याग्रम् । एकप्रदेशावगाढाद्विप्रदेशावगाढं ततस्त्रिप्रदेशावगाढमित्यादि क्षेत्राग्रम् । एकसमयस्थितिकाद्विसमयस्थितिकं ततस्त्रिसमयस्थितिकमित्यादि कालाग्रम्, एकगुणकृष्णाद्विगुणकृष्णं ततस्त्रिगुणकृष्णमित्यादि भावाग्रमिति । गणनाग्रमेको दश शतं सहस्रमित्यादि । सञ्चयाग्रं सञ्चितस्य द्रव्यस्य यदुपरि तत्सञ्चयाग्रं यथा ताम्रोपस्करस्योपरि शङ्खः । भावाग्रन्तु प्रधानप्रभूतोपकाराग्रभेदेन त्रिविधम्, आद्यं सचित्तादिभेदेन त्रिविधं सचित्तमपि द्विपदादिभेदात्त्रिधा, तत्र द्विपदेषु तीर्थकरश्चतुष्पदेषु सिंहः, अपदेषु कल्पवृक्षः, अचित्तं वैडूर्यादि, मिश्रं तीर्थकर एवालङ्कृतः । प्रभूताग्रन्त्वापेक्षिकम्, यथा जीवपुद्गलसमयद्रव्यप्रदेशपर्यवेषु यथोत्तरमग्रम्, पर्यायाग्रन्तु सर्वाग्रम् । उपकाराग्रञ्च पूर्वोक्तस्य विस्तरतोऽनुक्तस्य च प्रतिपादनादुपकारे यद्वर्त्तते तत्, यथा दशवैकालिकस्य चूडे, द्वितीयो वा श्रुतस्कन्ध आचारस्य, स एवात्र च सारतया व्याख्यायत इति ॥ 49 ॥ पूर्वोक्त अर्थ जे बाकी हतो तेने जणावतां "अग्रश्रुतस्कंध' हवे कहे छे. सूत्रार्थ - हवे अग्रश्रुतस्कंधनुं वर्णन करे छे. भावार्थ - ए प्रमाणे कहेवा द्वारा आ वात जणावे छे के नवब्रह्मचर्य अध्ययनरूप प्रथम श्रुतस्कंधना सारभूत अर्थना वर्णन पछी तरत ज ए प्रमाणे नथ शब्दनो भावार्थ छे. अग्रश्रुतस्कन्ध से प्रभारी डीने 23मात 42 . अग्र 27नो नामाथि निक्षेप 42ती मते नाम-स्थापना तो प्रसिद्ध छे. ज्ञशरीर, भव्य शरीर पण प्रगट ज छे. तदुव्यतिरिक्त जे द्रव्याग्र छे ते सचित्त, अचित्त, मिश्र एम त्रण भेदे छे. आ बधानुं जे अग्र ते द्रव्याझ छे. "अवगाहनाझ (क्षेत्र) जे ते द्रव्यनुं नीचेनुं भूमिमां फेलाववारूप जे क्षेत्र ते अवगाहनाझ. जेमके मनुष्यक्षेत्रमां सर्व पर्वतो पोतपोतानी अवगाहनाथी चोथा भागे भूमिमां छे मेरूपर्वत एक हजार योजना पृथ्वीमां छे. "आदेशाग्र' ज्यां परिमित प्रमाणवाळाने ज आदेश देवाय ते - जे त्रण पुरूषो पासे काम करावे छे. अथवा तो त्रण पुरूषोने जमाडे छे. "कालाझ' अधिक मास "क्रमाझ' अनुक्रममां 4 भुण्य होय ते. या द्रव्य, क्षेत्र, स, माथी अग्र थाय छे. मे (52मा)था द्वय , त्यारबाद चणक ए सर्वे द्रव्याझ छे. एक प्रदेशावगाही करतां द्विप्रदेशावगाही तेनाथी अधिक त्रिप्रदेशावगाही ए सर्व क्षेत्राग्र छे. एक समयनी स्थितिवाळुं, बे समयनी स्थितिवाळुं, त्रण समयनी स्थितिवाळुं अणु ते कालाझ छे. एक गुण कृष्णथी, द्विगुण कृष्ण तेनाथी त्रिगुण कृष्ण Page #249 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 243 त्या मापा . एतरीमा (संध्यामै) 'म' में, 61, सो, 2 इत्यादि संयया छे. एकठा करेला (संचित करेला) द्रव्यनी उपर बीजु संचितद्रव्य. जेमके तांबाना शणगार उपर (वस्तु पर) मूकेलो शंख प्रधानाग्र, प्रभूताग्र, उपकाराग्रना भेदथी भावात्र त्रण प्रकारे छे. प्रथम प्रधानाग्र ते सचित्तादि भेद वडे त्रण प्रकारे छे. सचित्त पण द्विपदादि भेदथी त्रण प्रकारे छे. तेमां द्विपदमां तीर्थंकर प्रधान (श्रेष्ठ) चतुष्पदमां सिंह प्रधान अने अपदमां प्रधान कल्पवृक्ष छे. अचित्त प्रधानमां वैडूर्यरत्न आदि छे, मिश्र प्रधानमां अलंकृत थयेला तीर्थकर छे. "प्रभूताग्र' ते आपेक्षिक छ. म 01- पुस-समय-द्रव्य-प्रदेश-पर्याय विगेरेभां मनु रीने 'मय' (प्रधान-zre4) होय छे ते "पर्यायाझ' ते सर्वथी श्रेष्ठ छे. 'उपकाराझ' ते पूर्वोक्तनो जे विस्तार अने पूर्वे अनुक्तनुं जे कथन तेनाथी जे उपकारी बने ते उपकाराग्र. जेम दशवैकालिकनी बे चूलिका, आचारांगनो बीजो श्रुतस्कंध ते ज आ रीते अत्यारे आचारांगनो द्वितीय श्रुतस्कंध सारपणावडे करीने व्याख्या कराय छे. ए प्रमाणे भावार्थ छे. l49थी तस्य पञ्च चूडा भवन्ति पिण्डैषणाया आरभ्यावग्रहप्रतिमापर्यन्तं प्रथमचूडा सप्तसप्तकैका द्वितीया, भावना तृतीया, विमुक्तिश्चतुर्थी, आचारप्रकल्पो निशीथः पञ्चमीति तत्र प्रथमां वक्तुं पिण्डैषणामाह कारणैराहारार्थी प्राण्यादिसंसक्तं रजोऽवगुण्ठितमा नाहरेत् ॥ 50 ॥ कारणैरिति, वेदनावैयावृत्त्येर्यासंयमप्राणप्रत्ययधर्मचिन्तानान्यतमैः कारणैरित्यर्थः, कारणैरेभिर्मूलोत्तरगुणधारी नानाविधाभिग्रहरतो भावभिक्षुराहारग्रहणं करोति, अहमत्र भिक्षां लप्स्य इति भिक्षालाभप्रतिज्ञया गृहस्थगृहानुप्रविष्टस्तत्र चतुर्विधमप्यशनाद्याहारं प्राणिपनक जीवसंस्पृष्टं गोधूमादिबीजैर्वाङ्कुरादिहरितैः संसक्तं सचित्तेन रजसा परिवेष्टितं शीतजलक्लिन्नमीदृशञ्चान्यदप्यनेषणीयं लब्धं सदपि नोत्सर्गतो गृह्णीयात्, अपवादतस्तु दुर्लभद्रव्यं साधारणद्रव्यलाभरहितं सरजस्कादिभावितं वा क्षेत्रं दुर्भिक्षादिकालं ग्लानादिभावं ज्ञात्वाऽल्पबहुत्वं पर्यालोच्य गीतार्थो गृह्णीयात्, कदाचिदनाभोगात्संसक्तादिकं गृहीतञ्चेत्तदा तदादायाण्डादिदोषरहिते आरामादिके स्थण्डिले गत्वा प्रत्युपेक्षणप्रमार्जनादिविधिना तत्परिष्ठापयेदिति ॥ 50 ॥ तेनी (75.5॥2॥अनी) पांय यूलि छे. pi959॥, अध्ययनथी भांडीने (सन) अवग्रहप्रतिमा अध्ययन सुधीनी प्रथम चूलिका, सप्तसप्तमैका नामनी बीजी, भावना अध्ययन त्रीजी अने विमुक्ति अध्ययन चोथी चूलिका, निशीथसूत्रनी आचार प्रकल्प ए पांचमी चूलिका. आ पांचमांथी पहेली पिच्छेषणाने jaNAve che. Page #250 -------------------------------------------------------------------------- ________________ 244 सूत्रार्थमुक्तावलिः सूत्रार्थ - साधुने आहार करवाना छ कारणमांथी कोईपण कारणसर ज आहारनो अर्थ साधु, प्राणि (जीव) आदिथी संस्कृत, सचिरजथी खरडायेलुं अथवा तो जलथी भीनुं एवुं भोजन न करे. भावार्थ :- (1) सुधावेदना सहन न थाय त्यारे, (2) वैयावच्च करवा माटे (3) ईर्यासमितिना पालन माटे (4) संयम पालन माटे (5) प्राण रक्षण माटे (6) धर्मचिंतन माटे, आ छे कारणमांथी कोईपण कारण होय त्यारे अनेक प्रकारना अभिग्रहमां रक्त-भावसाधु आहार ग्रहण करे छे. "मने अहीं भिक्षा मळशे" एवा भिक्षाना लाभना आशयपूर्वक गृहस्थना घरमां प्रवेशेल मुनि जो अशनादि चारे प्रकारनो आहार-प्राणि-लीलफूग वि. जीवो वडे स्पर्धायेलो होय, घौं आदि बीज अथवा तो दुर्वा (घास) अंकुरा आदि वनस्पति वडे युक्त होय. अथवा तो सचित्तरजथी युक्त होय के काचापाणीथी भीनुं होय तेवा प्रकारनुं अनेषणीय मळे छतां पण उत्सर्गथी ग्रहण न करे. अपवाद मार्गे तो द्रव्यथी दुर्लभ द्रव्य होय, क्षेत्रथी जे क्षेत्रमां साधारण (सामान्य) द्रव्यनो लाभ तेनो पण अभाव होय. रज वि.थी युक्त होय तो पण, कालथी दुभिक्षादिकाल होय तो अने भावथी ग्लानादि माटे लेवानुं होय तो, तेमां ओछो के वधारे दोष वि. जाणी-विचारीने गीतार्थ मुनि लई शके. क्यारेक भूलथी संस्कृत आदि द्रव्य लई लीधुं होय तो ते लईने अंडादि दोष रहित बगीचा वि.नी शुद्धभूमिमां जई चारे बाजु नजर करी दष्टि प्रमार्जना करी विधिपूर्वक ते आहार परठवे. ॥50ना अगारिगृहप्रवेशे किं कश्चिनियमोऽस्ति न वा, अस्तीत्याहतीर्थिकगृहस्थापरिहारिकैर्न प्रविशेत् ॥ 51 ॥ तीथिकेति, अन्यतीथिकैः सरजस्कादिभिः गृहस्थैः पिण्डोपजीविभिधिग्जातिप्रभृतिभिः पार्श्वस्थावसन्नकुशीलयथाच्छन्दरूपैरपरिहारिकैः सहागारिगृहं न प्रविशेत्, उपलक्षणेन पूर्व प्रविष्टो वा न निष्क्रामेदित्यपि विवक्षितम् । अन्यतीथिकैर्गृहस्थैर्वा सह प्रवेशे ते पृष्ठतो वा गच्छेयुरग्रतो वा, अग्रतो यदि साध्वनुमत्या गच्छेयुस्तर्हि तत्कृतेर्याप्रत्ययः कर्मबन्धः प्रवचनलाघवञ्च स्यात्, तेषां वा स्वजात्युत्कर्षो भवेत् । अथ पृष्ठतो गच्छेयुस्तर्हि तत्प्रद्वेषः, दातुर्वाऽभद्रकस्य स्यात्, लाभं संविभज्य दात्रा प्रदानादवमौदर्यादौ दुर्भिक्षादौ प्राणवृत्तिर्न स्यादित्यादयो दोषा भवेयुः, अपरिहारिकेण सह प्रवेशेऽनेषणीयभिक्षाग्रहणाग्रहणकृता दोषाः स्युः, अनेषणीयग्रहणे हि तत्प्रवृत्तिरनुज्ञाता भवेत्, अग्रहणे तु तैः सह क्लेशादयो दोषाः स्युरतो दोषानेतान् विज्ञाय साधुर्गृहपतिकुलं न तैः सह प्रविशेन्नापि निष्क्रामेत्, एवं तैः सह विचारभूमि स्वाध्यायभूमि वा न यायादिति ॥ 51 ॥ Page #251 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 245 गृहस्थना घरमां प्रवेश करवानो कोई नियम छे के नहीं ? तेना जवाबमां niyama che ema kahe che. सूत्रार्थ :- अन्य तीर्थिक, गृहस्थ, अपरिहारीकनी साथे (गृहस्थना घरमां) प्रवेश न करवो जोईए. भावार्थ :- अन्यतीर्थिक, सचित्त रज आदिथी युक्त गृहस्थ, भिक्षार्थी जीवन जीवता, हलकी जातिवाळा, पार्श्वस्थ, अवसन्न-कुशील-यथाछंदरूप अपरिहारिकनी साथे गृहस्थना घरमां प्रवेश न करवो जोईए. अहीं उपलक्षणथी एम समजवुं के जो आ सघळा मुनिनी पहेलां गृहस्थना घरमां भिक्षादि हेतुथी गयेला होय तो तेओ बहार न आवे त्यां सुधी साधुए ते गृहस्थना घरमां न जवुं. अन्यतीर्थिक के सरजस्क गृहस्थोनी साथे साधु praveza kare to, kAM to te साधुनी पछी, कां तो पहेलां प्रवेश करे. जो साधुनी अनुमतिथी पहेला praveza kare to teone तेनाथी ईर्याप्रत्ययिक कर्मबंध थाय. अने प्रवचन लाघव पण थाय अथवा तो तेमने पोतानी जातनुं अभिमान आवे के अमे मोटा छीए तेथी मुनिए पण प्रथम अमने जवा कह्युं, तेथी ज प्रवचन लाघव पण संगत che. have, jo pAchaLathI teo praveza kare to temane प्रद्वेष थाय कां तो सरलता रहित दाताने पण द्वेष थाय, बंनेने भाग करीने जो दाता आपे, तो पेट न भराय तेटलुं मळे अथवा दुष्काळ आदि होय तो प्राण धारण करवुं शक्य न बने वि. अनेक दोषनो संभव छे. अपरिहारिकनी साथे गृहस्थना घरमां प्रवेश करे तो अनेषणीय भिक्षानुं ग्रहण करे अथवा न करे तो पण दोषनो संभव छे. तेमां जो अनेषणीय भिक्षा तेमनी सामे le to teone ema थाय के आ साधु आवी दोषित भिक्षा le che. to ame पण लई शकीए. अने जो दोषित आहार ग्रहण न करे तो तेमनी साथे बोलचाल थाय ईत्यादि दोष जाणीने तेओनी साथे गृहस्थना घरमां प्रवेश पण न करे. अने नीकळे पण नहीं. ए ज रीते आवा साधुनी साथे विचारभूमि (स्थंडिल) के स्वाध्यायभूमिमां पण न जाय अर्थात् तेमनाथी भिन्न स्थानमां जई शके. / / 51 ॥ अविशुद्धिकोटिमाह श्रमणब्राह्मणातिथिकृपणबन्दिप्रयानुद्दिश्य समारम्भेण वा कृतमग्राह्यम् ॥ 52 ॥ श्रमणेति, पञ्चविधास्ते निर्ग्रन्थशाक्यतापसगैरिकाजीविका इति, ब्राह्मणाः प्रसिद्धाः, अतिथयो भोजनकालोपस्थायिनोऽपूर्वा वा, दरिद्राः कृपणा बन्दिप्राया एतान् बहून् द्वित्राः श्रमणाः पञ्चषा ब्राह्मणा इत्यादिरूपेण प्रविगणय्य यत्कृतमाहारादि तथा प्राणिसमारम्भेण वा विहितमप्रासुकमनेषणीयं मन्यमानो लाभे सत्यपि न गृह्णीयात् ॥ 52 ॥ Page #252 -------------------------------------------------------------------------- ________________ 246 सूत्रार्थमुक्तावलिः अविशुद्धिकोटि (अकथ्य आहार)ने जणावे छे. सूत्रार्थ - श्रमण, ब्राह्मण, अतिथि, कृपण, बन्दीप्राय वि.ने उद्देशीने अथवा समारंभ वडे करेलुं (बनावेल आहारने) साधुए ग्रहण न करवो जोईए. भावार्थ :- निन्थ, शाश्य, तापस,गरि, मावि मेम पांय prA2ना श्रमो छ. ब्राह्मणो तो प्रसिद्ध ज छे भोजनकालमां आवनारा अथवा तो अचानक आवे ते अतिथि कहेवाय छे. दरिद्र, पण अथवा तो केदी जेवा आवा घणा बे-त्रण श्रमणो, पांच-छ ब्राह्मणो ईत्यादि अनेक भांगा वडे गणीने जे करेल आहारादि तेमज जे भोजन प्राणीना समारंभपूर्वक बनावेलुं होय ते अप्रासुक-अषणीय मानतो मळे छतां पण ग्रहण न करे. //परा ग्राह्यमाहारमाह अन्यकृतं बहिर्निर्गतमात्मीकृतं परिभुक्तमासेवितमनिन्द्यकुलेषु प्रासुकमेषणीयं ग्राह्यम् ॥ 53 ॥ अन्येति, यतो ह्यन्येन कृतमन्यार्थं वा कृतं तेनैव कृतं तद्गृहानिर्गतमनिर्गतं वा दात्रा स्वीकृतमस्वीकृतं वा दात्रैव परिभुक्तमपरिभुक्तं वाऽऽस्वादनेन तेनैव सेवितमसेवितं वा यद्यप्रासुकमनेषणीयञ्च भवति तद्यनिन्द्यकुलजातमपि तत् साधूनामग्राह्यमतः प्रासुक मेषणीयमेवान्यार्थकृतबहिनिर्गतात्मीकृतपरिभुक्तासेवितलक्षणमाहारादि लाभे सति ग्राह्यं भवति, यत्र कुलेषु प्रतिदिनं स्वपरपक्षेभ्यो दीयते भक्तादि नित्यलाभाच्च सर्वो यत्र भिक्षार्थं प्रविशति तत्र साधुन भक्ताद्यर्थं प्रविशेत् बहुभ्यो दातव्यमिति हि ते पाकं कुर्युस्तथा च षट्कायवधः, अल्पे च पाके तदन्तरायः कृतः स्यादिति । तथा चोद्गमोत्पादनग्रहणैषणासंयोजनाप्रमाणेङ्गालधूम्रकारणैः सुपरिशुद्धपिण्डग्रहणात्साधोर्ज्ञानाचारसमग्रता दर्शनचारित्रतपोवीर्याचारसम्पन्नता च स्यात् । तत्र चर्मकारदास्यादि जुगुप्सितकुलानि निंद्यकुलानि, तद्विपर्ययभूतेषु राजराजन्यारक्षिकेक्ष्वाकुक्षत्रियवैश्यादिकुलेषु प्रासुकमेषणीयं लभ्यमानमाहारादि ग्राह्यमिति ॥ 53 ॥ ग्राह्य आहारने कहे छे - सूत्रार्थ :- पीने भाटे 42j, पडा2 नाणेज्, पोताने भाटे सुं, माघेज्, याडं, अनिंदकुलोमां प्रासुक अने एषणीयने ग्रहण करवुं. भावार्थ :- बीजाए अथवा बीजा माटे जे करायुं होय ते अन्यकृत तेवुं भोजन घरनी अंदर होय के बहार, दाताए स्वीकार्युं होय के न स्वीकार्युं होय, दाताए खाधुं होय के न खाधुं होय, ते चाख्युं होय के न चाख्युं होय, ते जो अमासुकने अनेकणीय होय, तो अनिंदकुलमां थयेलुं होय Page #253 -------------------------------------------------------------------------- ________________ आचारांगसूत्र छतां पण साधुओने ग्रहण करवालायक नथी. आथी प्रासुक, एषणीय, बीजा माटे करेलुं, बहिर्निर्गत, पोताने माटे करेलुं, खाधेलुं, चाखेलुं, ईत्यादि स्वरूपवाळुं भोजन आदि मले त्यारे ग्रहण करे छे. जे घरमां हंमेशां पोताना अथवा बीजाना पक्षने देवाय छे अने हंमेशां पोताना अथवा बीजा भिक्षुओ ज्यां da22ओज भिक्षा माटे जाय छे. तेवा फूलोमां भोजन आदि माटे साधु प्रवेश न करे, कारण के घणाने देवुं छे. एवुं विचारी तेओ छ जीवनिकायना वधपूर्वक रसोई करे अथवा तो रसोई ओछी पडे तो ते याचकोने अंतराय पडे तेथी तेवी भिक्षा साधुए लेवी नहीं. 247 तेमज उद्गम, उत्पाद, ग्रहणैषणा, संयोजना-अंगार-धूम्र ईत्यादि दोषथी रहित लावे तथा वापरे अने आवा शुद्ध पिंडने ग्रहण करे तो साधुने ज्ञानाचारनी संपूर्णता मळे छे. तेमज दर्शनचारित्र-तप-वीर्याचारथी पण ते युक्त थाय छे. चमार, नोकर आदि जुगुप्सनीय कुलने निंघकुल कहेवाय छे. तेनाथी विपरित राज्य, सेनापति, ईक्ष्वाकु-क्षत्रिय-वैश्य आदि कुलमांथी मळतो प्रासुक एषणीय आहारादि ग्रहण करे. ॥ 5 ॥ पुनराहारग्रहणयोग्यक्षेत्रादीन्याह यत्र सङ्खडिस्तत्र न गच्छेत् ॥ 54 ॥ यत्रेति, पितृपिण्डेन्द्रस्कन्धरुद्रमुकुन्दयक्षनागभूतस्तूपचैत्यादिनानाविधोत्सवस्थानेषु न गच्छेदाहाराद्यर्थं सर्वेभ्यः श्रमणनाब्राह्मणादिभ्यो दीयत इति मन्यमानः, यत्र वा सर्वेभ्यो न दीयते तत्रापि जनाकीर्णमिति मन्यमानः । एवंभूते सङ्घडिविशेषे न प्रविशेत्, तथा सङ्खण्ड्यन्ते विराध्यन्ते प्राणिनो यत्र सा सङ्घडिः, ग्रामनगरखेटककुनगरपत्तनादिक्षेत्रेषु यत्र प्राणिविराधना भवेत् प्रकर्षेणार्धयोजनमात्रे क्षेत्रे, तां सङ्घडिमवेत्य सङ्घडिप्रतिज्ञया न तत्र गमनमालोचयेत्, तत्र गच्छतो ह्यवश्यमाधाकमद्देशिकमिश्रजातक्रीतकृतोद्यतकाच्छेद्यानि सृष्टाभ्याहृतान्यतमदुष्टाहारादि लाभो भवेत्, स च कर्मोपादानात्मक एव । एवं जातनामकरणविवाहादिका पुरस्सङ्खडिः, मृतसङ्खडिः पश्चात्सङ्घडि:, तथाविधं भक्तं कदाचिदेकचरो भिक्षुरतिलोलुपतयाऽऽस्वादयेत् शिखरिणीदुग्धादि पिबेत्तदा तदशनपानादिकं छर्दि विदध्यात् कदाचिच्चापरिणततया विशूचिकाशूलादीनाशुजीवितापहारिणो रोगान् समुत्पादयेदित्यैहिको दोष:, दुर्गतिगमनादय आमुष्मिका दोषा भवेयुः । तथा कश्चिच्छ्रावकः प्रकृतिभद्रको वा साधुप्रतिज्ञया वसती: सङ्कटद्वारा महाद्वारा विपरीता वा, प्रवाताः शय्याः शीतभयान्निर्वाताः, ग्रीष्मकाले च विपरीता वा, उपाश्रयस्य च संस्कारं बहिर्मध्ये वा हरितादीनि छित्त्वा विदध्यात् तत्रानेकदोषां सङ्खडि विदित्वा साधुर्न प्रविशेत् । सङ्खडिगतस्य बहवो दोषाः सम्भवन्ति, यथा सङ्खडिभूत भक्ताद्यभ्यवहारी साधुर्विवक्षितोपाश्रयालाभे सङ्खडिभूतमुपाश्रयमन्यद्वा गृहस्थ Page #254 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः परिव्राजिकादिभिर्मिश्रीभूतं स्थानमासाद्य मिश्रीभावमापन्नोऽन्यमना मत्त आत्मस्मृतिविधुर आत्मानं गृहस्थमिव मन्यते, ततः कदाचिद्विकृतमनोभिः स्त्र्यादिभीरहोवासाय प्रार्थितो मिथुनभावमभ्युपगच्छेत् । एवमन्यान्यपि कर्मोपादानकारणानि भवेयुस्तस्मान्निर्ग्रन्थः सङ्खडि विदित्वा सङ्खडिप्रतिज्ञया तत्र गन्तुं न पर्यालोचयेत्, विस्तरोऽन्यत्र द्रष्टव्यः ॥ 54 ॥ 248 वळी आहार ग्रहण योग्य क्षेत्रादिनुं स्वरूप जणावे छे. सूत्रार्थ :- ज्यां संखडिदोष होय त्यां न जवुं जोईए. भावार्थ :- पितृपिंड (श्राद्ध) इन्द्र महोत्सव, कार्तिक महोत्सव, रूद्र महोत्सव, मुकुन्द-नागयक्ष-भूत-स्तूप-चैत्य आदि महोत्सवना स्थानोमां ज्यां सर्व श्रमण-ब्राह्मणने अपाय छे. एम मानतो, अथवा तो सर्वने नथी देवातुं छतां अनेक माणसो एकठा थया छे. एम मानतो साधु आहारादि माटे त्यां न जाय. आवुं संखडि विशेष होय त्यां साधु न जाय...! जेमां जीवो सारी रीते खंडित थाय छे. विराधित थाय छे तेने संखडी कहेवाय छे. गाम, नगर, खेटक, पत्तन आदि क्षेत्रने विषे ज्यां विराधना थाय तेवा संखडीवाळा क्षेत्रने उत्कृष्टथी अर्धेयोजन प्रमाण छोडी दे. ते संखिड दोषने जाणीने त्यां भिक्षा माटे जवानुं विचारे पण नहीं. त्यां भिक्षा माटे जतां अवश्य आधाकर्मी, औदेशिक, मिश्रजात, क्रीत, कृत, उद्योतक, आच्छेद्य, सृष्ट, अभ्याहत आदि भिक्षाना दोषोमांथी कोईपण दोषथी दोषित आहार मळे अने ते कर्मबंधनुं कारण थाय ज...! ए ज रीते जन्म-नामकरण-विवाह आदि प्रसंगे जे (पहेलां) जमण कराय छे ते "पुरः संखड" कहेवाय. मरेलानी पछी जमण कराय ते पश्चात संखडि' कहेवाय. तेवा प्रकारना आहारने एकलविहारी साधु रसनी लोलुपताथी कदाच वापरे, अथवा शिखंड-दूध वि. पीए तो ते आहार-पाणी तेना शरीरमां शरदी उत्पन्न करे. अथवा क्यारेक पचे नहीं तो शृंडिल-शूल आदि जे जल्दीथी जीवननो पण नाश करे तेवा रोगो उत्पन्न थाय. ते आलोकना दोषरूप छे. अने परलोकमां दुर्गतिमां जवुं पडे ईत्यादि दोष उत्पन्न थाय छे. अथवा तो कोई भद्र परिणामी श्रावक साधुने माटे वसति-सांकडा दरवाजा युक्त, मोटा दरवाजा युक्त अथवा मध्यम दरवाजा युक्त करे. ठंडी वसति होय तो शीयाळामां हवा न आवे तेवुं करी दे. उनाळमां हवा आवी शके तेवी व्यवस्था करी दे. तेमां अनेक दोषरूप संखिड जाणीने साधु (तेवा उपाश्रयमां) प्रवेश न करे. (हवे बीजा अनेक श्रमण-ब्राह्मणादि छे. तेवी वसतिमां रहेला संभवित दोष जणावे छे.) जे अन्य सारो उपाश्रय न मळे ने साधु संखडिभूत स्थानमां भोजनादि करे अथवा गृहस्थ-परिव्राजक वि. जे स्थानमां रहेला छे तेवा संयुक्त स्थानमां रहेलो कदाच मति विभ्रम आदिथी के उन्मत्त थयेलो, पोते साधु छे एवुं भूली गयेलो पोताने गृहस्थ न Page #255 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 249 जेवो माने छे. त्यां क्यारेक विकृत मनथी - श्री आदि साथे गुप्तवास माटे प्रार्थना करायेलो साधु मिथुनभाव पण मेळवी शके ए रीते अन्य पण कर्मबंधना कारणो संभवे. तेथी निर्झन्य संखडिनी प्रतिज्ञा होवाथी संखडि छे. एवुं जाणीने तेवा संखडियुक्त स्थानमां जवानो विचार न करे. आनो विस्तार अन्य ग्रंथथी जाणवो. 54 अथ गच्छनिर्गतानाश्रित्य गमननियममाहगच्छनिर्गतो धर्मोपकरणमादाय प्रविशेत् ॥ 55 ॥ गच्छनिर्गत इति, गृहपतिकुलादौ प्रवेष्टुकामो जिनकल्पिकादिर्धर्मोपकरणं सर्वमादाय पिण्डपातप्रतिज्ञया प्रविशेत्, तत्रोपकरणमनेकधा व्यादिरूपेण जिनकल्पिको हि द्विविधः छिद्रपाणिरछिद्रपाणिश्च, तत्राछिद्रपाणेः शक्त्यनुरूपाभिग्रहविशेषाद्विविधं रजोहरणमुखवत्रिकारूपमुपकरणं कस्यचित्त्वक्त्राणार्थं क्षौमपटपरिग्रहात्त्रिविधमपरस्योदकबिन्दुपरितापादिरक्षणार्थमौणिकपटपरिग्रहाच्चतुर्विधमसहिष्णुतरस्य द्वितीयक्षौमपटपरिग्रहात् पञ्चविधमिति, छिद्रपाणेस्तु जिनकल्पिकस्य सप्तविधपात्रनिर्योगसमन्वितस्य रजोहरणमुखवस्त्रिकादिग्रहणक्रमेण यथायोगं नवविधो दशविध एकादशविथो द्वादशविधश्चोपधिर्भवति । एवं ग्रामादेर्बहिविहारभूमि विचारभूमि वा गच्छन् सर्वमुपकरणमादाय गच्छेत्, तत्रैषा सामाचारी गच्छनिर्गतेन तदन्तर्गतेन वा गच्छता साधुनोपयोगो दातव्यः, तत्र यदि महति क्षेत्रे वृष्टिरन्धकारोपेतं धूमिकोपेतं महावातसमुद्धृतरजोपेतं वा क्षेत्रं स्यात्ततो जिनकल्पिको न गच्छत्येव, तस्य यावत् षण्मासं पुरीषोत्सर्गनिरोधसामर्थ्यात्, इतरस्तु सति कारणे यदि गच्छेन्न सर्वमुपकरणं गृहीत्वा गच्छेदिति ॥ 55 ॥ हवे गच्छमांथी नीकळेला (विशिष्ट munione) गोचरी जवानो विधि कहे छे. सूत्रार्थ - गच्छमांथी नीकळेल (मुनि) धर्मोपकरणने लईने (गृहस्थना घरमां गोचरी माटे) प्रवेश 3. भावार्थ:- गृहस्थना घरमां-गोचरी माटे प्रवेश करवा ईच्छता जिनकल्पिक आदि धर्मोपकरण (उपधि.) सर्वने लईने प्रवेश करे, तेमां be vagere प्रकारे उपकरण अनेक रीते छे. जिनकल्पिकना बे भेद छे. (1) छिद्रपाणि (2) अछिद्रपाणि. तेमां अछिद्रपाणिमां शक्ति अनुरूप विशेष अभिग्रह होवाथी रजोहरण-मुहपत्तिरूप बे उपकरण होय. कोईकने वळी चामडीना रक्षण माटे रेशमी वस्त्रनो परिग्रह होय तो त्रण, वळी कोईकने पाणीना टीपा वि. पडता होय तेमांथी बचवा माटे उनना वस्त्रनो परिग्रह होय तो चार वस्त्र, वळी तेना करतां पण असहिष्णु होय तो बीजुं एक रेशमी वस्त्र राखे. तो पांच प्रकारनां वस्त्र होय. छिद्रपाणि - ते जिनकल्पिकने सात प्रकारना Page #256 -------------------------------------------------------------------------- ________________ 250 सूत्रार्थमुक्तावलिः पात्रनी साथे रजोहरण-मुहपत्ति ए नवविध उपधि तथा उपर जे अछिद्रपाणिने गणावी तेम एक-एक वस्तु तेमां भेळवतां दश प्रकारनी, अग्यार तेमज बार प्रकारनी उपधि होय छे. आ ज रीते ग्रामादिथी बहार विहार करे के स्थंडिल जाय तो पण पोतानां सर्व उपकरण साथे लईने जाय. गच्छथी नीकळेला एवा साधु माटे आ समाचारी कही, गच्छमां रहेलो साधु तेने विचारभूमि जवुं होय तो उपयोगपूर्वक जवुं. तेमां जो वरसाद अत्यंत धेरायेलो होय के धूंधळुं वातावरण होय तो अथवा धूळ रहित वावाझोडुं होय, (जिनकल्पिक तो छ महिना सुधी स्थंडिल रोकी शकवानी शक्तिवाळो होय तेथी न ज जाय.) परंतु, गच्छवासी to kA2Ne jo jAya to sarva उपरा सहने न भय. या भिक्षाविषये नियममाह उपयुक्तः कृतगोदोहादि विदित्वाऽप्राप्तमातृस्थानोऽपिहितद्वारं निर्गतश्रमणं गृहञ्च प्रविशेत् ॥ 56 ॥ उपयुक्त इति, भिक्षार्थं गृहपतिकुलं रथ्यां ग्रामादिकं प्रविविक्षुर्मार्गे सोपयोगः स्यात्, गच्छतस्तस्य हि मार्गे वप्रप्राकारतोरणार्गलादीनि स्युः, असंयतो भूत्वा च गमने मार्गस्य विषमतया प्रस्खलनपतनादिप्रसङ्गेन जीवविराधनायाः कायस्य चोच्चारप्रस्रवणश्लेष्मसिंघाणकाद्युपलिप्ततायाश्च प्रसङ्गः तथा च संयमात्मविराधना भवेत्, कदाचित्कर्दमाद्युपलिप्तोऽपि चित्तवद्भिः पृथ्वीशकलादिभिर्न शोधयेत्, याचनयाऽल्परजस्कं तृणादिकमवाप्य एकान्तस्थण्डिले शोधयेत् । कृतेति, यत्र क्षीरिण्यो गावो द्रुह्यन्ते तत्र तदा न प्रविशेत्, अन्यथा श्रद्धया तदानीमागतं यतिं विलोक्य गृहपतिरस्मै प्रभूतं ददामीति वत्सकपीडां विदध्यात्, त्रसेयुर्वा गावो विलोक्य तम्, आदिना च यत्राहार उपस्क्रियमाणो भवति तदा तत्र नो यायात्, त्वरया पाकाय ते कृतप्रयत्ना भवेयुस्ततः संयमविराधनाप्रसङ्गः स्यादित्यपि ग्राह्यम्, एकान्ते चावस्थितो निवृत्तगोदोहनादि विदित्वा ततस्तत्र गोदोहिकानन्तरं यायात् । अप्राप्तामायामातृस्थान इति, य: कश्चित्साधुर्जङ्घाबलपरिक्षीणतया मासकल्पविहारितया वैकत्रैव क्षेत्रे तिष्ठन्ननुग्रामं गच्छतः प्राघूर्णिकान् यद्येवं वदेत्, क्षुल्लकोऽयं ग्रामः सूतकादिना सन्निरुद्धोऽल्पगृहभिक्षादो वा, भवन्तो भिक्षाचर्यार्थं बहिर्ग्रामं व्रजतेति, तथा यो भिक्षुरहं भिक्षाकालादर्वागेव भ्रातृव्यश्वशुरादिसम्बन्धिगृहं भिक्षार्थं प्रवेक्ष्यामि तत्र सरसं भक्तं पेयञ्च गृहीत्वा भुक्त्वा पीत्वा पतद्ग्रहं संलिख्य प्रमृज्य च प्राप्ते भिक्षावसरेऽविकृतवदनः प्राघूर्णिकभिक्षुभि: साकं पिण्डप्रतिज्ञया गृहपतिकुलं प्रवेक्ष्यामीत्येवमभिसन्धत्ते स मातृस्थानं मायाशल्यं प्रतिषिद्धं संस्पृशति, एवं यत्राग्रपिण्डाद्यर्थं श्रमणब्राह्मणादयो वयमत्र लप्स्यामह इति त्वरितं Page #257 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 251 त्वरितमुपसंक्रामन्ति तत्राहमपि त्वरितमुपसंक्रमामीति विचिन्तयन् भिक्षुर्मातृस्थानं स्पृशति, अतो नैवं कुर्यात् । अपिहितद्वारमिति, यस्य गृहपतेआरं कपाटादिना पिहितं तद्गृहं द्वारमननुज्ञयोध्दाट्य न प्रविशेन्न वा प्रत्युपेक्षणप्रमार्जनव्यतिरेकेणोध्दाटयेत्, अन्यथा गृहपतेः प्रद्वेषस्य वस्तुनो नाशे साधौ शङ्कायाः पश्वादिप्रवेशस्य च प्रसङ्गेन संयमात्मविराधना स्यात् । ग्लानादिकारणे सति तु स्थगितद्वारिस्थः शब्दं कुर्यात्, स्वयं वा यथाविधि उध्दाट्य प्रविशेत् । तथा निर्गतश्रमणमिति, स्वतः पूर्वं प्रविष्टान् श्रमणादीन् विज्ञाय दातृप्रतिग्राहकासमाधानान्तरायभयादेकान्ते व्यवस्थितो भवेत्, तत्र च यदि दाता चतुविधमाहारमादाय दत्त्वा च बहवो यूयं भिक्षार्थमुपस्थिताः, व्याकुलतया नाहमिदं विभज्य दातुं समर्थोऽतो निखिलार्थं युष्मभ्यं मया दत्तमिदं स्वरुच्यैकत्र भुङ्ग्ध्वं विभज्य वा गृह्णीध्वमिति ब्रूयात्तदा तदाहारादिकमुत्सर्गतो न ग्राह्यम्, सति कारणे गृह्यमाणं श्रमणाद्यन्तिके गत्वा गृहपत्युक्तं निवेदयन्तं यदि कश्चित् श्रमणस्त्वमेवास्माकं परिभाजयेति ब्रूयात्तदाऽसति कारणे नैवं कुर्यादिति । / 56 ॥ भिक्षाविषयक नियमने कहे छे. सूत्रार्थ :- करेल छे गाय दोहवा आदि ज्यां त्यां उपयोगवाळो, अमारी (मायरहित) स्थानने जाणीने जेमना घरमांथी साधु नीकळी गयेल छे. तेवा खुल्ला बारणावाळा घरमां (भिक्षा माटे) मुनि प्रवेश करे. भावार्थ :- गृहस्थना घरमां, शेरीमां के प्रामादिमां भिक्षा माटे प्रवेश करवानी ईच्छावाळो मुनि उपयोगयुक्त रहे, भिक्षा माटे जतां तेने रस्तामां कोट-कांगरा (गढ) तोरण-सांकळ वि. आवे तो सावधानीपूर्वक जाय. जो असंयत बनीने रस्तामां चाले ने रस्तो ऊंचो-नीचो आवे अने पग डगी जाय तो पछी पण जाय. त्यारे जीवविराधना (पोताना जीवनी अथवा पोते पडवाथी नीचे रहेल त्रसजीव दबाय तो तेनी पण) नीचे जमीन पर जो अंडिल, मात्रु, श्लेष्म, कफ वि. पडेलुं होय तो तेनाथी पोतानुं शरीर पण खरडाय. आ रीते संयम विराधना अने आत्मविराधना बन्नेनो संभव छे. जो कदाच कादव वि. पोताना शरीरने लागी जाय तो सचित्त पृथ्वीकायना टुकडा, पथ्थर आदिथी तेनी शुद्धि न करे परंतु, अल्पजयुक्त तणलखुं मांगीने एकांतमां शुद्ध भूमिमां जईने शुद्धि करे...! जयां दूधाळी गायो दोहवानी होय त्यां (त्यारे) मुनि भिक्षा माटे प्रवेश न करे. कारण के ते वखते आवेला munine joIne वाछरडुं विचारे के आ गृहस्थ आ साधुने घणुं दूध आपशे (तेथी मने अल्प मळशे) अथवा to munine joIne गाय भडके, आदि पदथी ज्यां आहार बनतो होय तेवा स्थानमां पण साधुए तेवा वखते प्रवेश न करे. कारण के मुनि माटे तेओ जल्दी रसोई बनावे तो संयम विराधनानो प्रसंग आवे. Page #258 -------------------------------------------------------------------------- ________________ 252 सूत्रार्थमुक्तावलिः तेथी एकांतमां ऊभो रहीने गो दोहन आदि पती गयुं जाणे. पछी ज त्यां भिक्षा माटे प्रवेश करे. जंघाबल क्षीण थवाथी कोईक साधु मासिकल्प करी अथवा तो स्थिरवास करीने रहेला होय तेवा साधु एक गामथी बीजे गाम विचरता एवा महेमान मुनिने एम कहे के - आ गाम नानुं छे. अथवा तो सूतक आदिथी घणा घर अटकेला छे. तेथी भिक्षा माटे थोडा घर छे. तेथी तमो भिक्षा माटे बीजा गाममां जाव अने जे हुं भिक्षुक-भिक्षाना समय करतां पहेलां ज भत्रीजा, ससरा के संबंधीना घरे भिक्षा माटे हुं प्रथम प्रवेश करीश. पछी त्यां रसयुक्त अन्नपाणी ग्रहण करी खाई-पीने पानुं धोईने प्रमार्जीने जयारे गोचरीनो समय थाय त्यारे मुखनो भाव बदल्या विना (अर्थात् पोते वापरी लीधुं छे तेवां (मुखना हावभाव छूपावीने) आगंतूक साधु साथे गोचरी वहोरवा गृहस्थना घरे जईश. आवुं विचारे तेवा मुनिए निषेध करेल एवा मायाशल्यनो (मातृस्थाननो) स्पर्श कर्यो कहेवाय अर्थात् उपरोक्त बंने रीते माया न करवी जोईए. अथवा तो बीजी रीते पण माया थवानी संभावना छे, के जयां अग्रपिंड आदि माटे श्रमण, ब्राह्मण आदि अनेक अहीं भिक्षा अमे मेळवीशुं ए प्रमाणे जल्दी जल्दी जतां होय, त्यां हुं पण जल्दी जाउं ए प्रमाणे विचारतो साधु मायाने स्पर्शे छे. आथी आवुं न ज करवुं जोईए. द्वार उघाडा होय ते आ प्रमाणे, जे गृहस्थना द्वार कमाड वडे बंध करेला छे ते द्वारने गृहस्थनी रजा लीधा विना उघाडीने प्रवेश न करे. दष्टि पडिलेहण के प्रमार्जन कर्या विना दरवाजो उघाडे नहीं. नहीं तो गृहस्थने साधु प्रत्ये प्रष थाय. वस्तु वि.नी चोरी थाय तो साधु उपर शंका थाय. अथवा तो पशु वि. घरमां घूसी जाय आ रीते सघळा प्रसंग वडे संयमविराधना अने आत्मविराधना थाय. ग्लान आदि माटे भिक्षा लेवी होय तो गृहस्थनुं घर बंध होय तो अवाज करे (खोलावे) अथवा तो स्वयं विधिपूर्वक खोलीने प्रवेश करे... तेमज "निर्गतश्रमण' आ प्रमाणे पोते पहेला प्रवेशेला श्रमण आदिने जाणीने दाता अने भिक्षा लेनार वच्चे द्विधा (असमाधान) थाय, अंतराय पडे वि. भयथी एकांतमां ऊभो रहे. अने त्यां जो दाता चार प्रकारना आहारने लईने अने आपीने तमे घणा भिक्षा माटे आव्या छो. तेथी व्याकुळता वडे तेना भाग पाडीने आपवाने माटे हुं समर्थ नथी. आथी मारा वडे अपायेलुं आ (अन्न) पोतानी रूचि प्रमाणे तमे बधा भेगा (एकठा) थई अने भाग पाडीने एकठा थई वापरजो . आ ग्रहण करो ए प्रमाणे कहे त्यारे ते आहार आदिकने ग्रहण न करे. परंतु जो कारण होय तो ते बीजा श्रमणादि पासे जईने गृहपतिए कहेली वात जणावे अने जो तेमांथी कोईक श्रमणादि कहे के हे साधु ! तमे ज अमने बधाने भाग पाडी आपो ए प्रमाणे कहे त्यारे कारण विना तेवुं न ज करवुं जोईए. //पी. Page #259 -------------------------------------------------------------------------- ________________ 253 आचारांगसूत्र नियमान्तरमाचष्टेद्वारावलम्बनधावनोदकप्रक्षेपस्थानादिषु न तिष्ठेत् ॥ 57 ॥ द्वारेति, दातृगृहद्वारशाखावलम्बनेन न स्थयात्, जीर्णत्वादित: पतनसम्भवात्संयमात्मविराधनासम्भवात्तथोपकरणधावनोदकप्रक्षेपस्थान आचमनप्रवाहभूमौ वा न तिष्ठेत्, प्रवचनजुगुप्सासम्भवात्, परिदृश्यमानस्नानादिक्रिये स्थाने वा न तिष्ठेत्, दर्शनशङ्कया निःशङ्क गृहस्थक्रियाऽनिवृत्त्या निरोधप्रद्वेषसम्भवात् । नापि गवाक्षभित्तिसन्धिचौरखातादिद्वारेणाङ्गुलीनिर्देशेन कायनमनोन्नमनाभ्याञ्चालोकयेदन्यस्मै वा दर्शयेत्, हृतनष्टादौ वस्तुनि स्वस्मिन् शङ्कोत्पादप्रसङ्गात् । न वा गृहपतिमङ्गुलीचालनादिना भयमुपदी वाग्भिः स्तुत्वा वा याचेत, अलाभे वा परुष वदेदिति । / 57 ॥ (गोचरी गयेल साधु माटे) बीजा नियम जणावे छे. सूत्रार्थ :- धार आलंबन = बारशाखमां, वासण धोवाना, पाणी नांखवाना स्थानोमां (गोचरी गयेल साधुओ) ऊभा न रहेवुं जोईए. भावार्थ - गृहस्थने त्यां भिक्षा माटे गयेला मुनिए बारशाखने टेको दईने न ऊभा रहेवुं. कारण के तेम ऊभा रहेवामां बारशाख जीर्ण थई होय तो पडी जवानो संभव छे. तेथी वागी जवाथी संयम अने आत्मविराधना थाय. तेवी ज रीते वासण धोवाना स्थानमां अथवा तो पाणी नांखवानां स्थानमां, पाणी ज्यांथी वहेतुं होय एवा खाळ वि. स्थान उपर पण ऊभा न रहेवुं. शासन हिलनानो संभव होवाथी, देखाई जाय एवा गृहस्थ नानादि करतां होय त्यां न ऊभा रहेवुं. तेम ऊभा रहेवाथी तेमने एम लागे के A.ma.सा. जोवा ऊभा छे. (अथवा तो) जोवानी शंकाथी (दूर थवा माटे) गृहस्थ स्नानक्रिया अधूरी होय छतां अटकी जाय तेवी (काळ विक्षेप थवाथी) साधु उपर द्वेष पण थई शके. गवाक्ष, भींतनो सांधो, चोरवडे पाडेलुं खातर वि. आंगळीथी अथवा शरीर ऊंचुंनीचुं करीने जोवुं नहीं. बीजाने बताववुं नहीं. कदाच गृहस्थना घरमां चोरी आदि थाय तेमां वस्तु जती रहेता साधु उपर शंका जाय. घरना स्वामीने अमुक वस्तु मने जोईए che ema AMgaLIthI nirdeza करीने न मांगवुं. तेमज करावीने के वचन वडे स्तुति करीने पण न मांगवुं. कदाच गृहस्थ न आपे (अलाभ थाय) तो पण कठोर वचन न बोलवा जोईए ए प्रमाणे भावार्थ छे. //पणा नियमान्तरमाहौदकादिसंसृष्टं मालाहृतं मृत्तिकोपलिप्तं वीजनेन शीतमग्राह्यम् ॥ 58 ॥ उदकादीति, यदाहारादि साक्षादुदकादिना सचित्तेन संस्पृष्टं यच्च साधुभिक्षादानार्थं शीतोदकेनोष्णोदकेन वाऽत्रिदण्डोवृत्तेन पश्चाद्वा सचित्तीभूतेन तदैव हस्तौ प्रक्षाल्य दाता यदि Page #260 -------------------------------------------------------------------------- ________________ 254 सूत्रार्थमुक्तावलिः देयात् तद्विज्ञाय साधुस्तदप्रासुकमिति न गृह्णीयात्, आदिना रजःक्षारमृत्तिकाहरितालहिङ्गुलकमनःशिलाञ्जनलवणगेरुकादयः सचित्ता ग्राह्याः, एतैः संसृष्टहस्तादिना दीयमानमग्राह्यं भवति, असंसृष्टन्तु ग्राह्यम् । तथा साध्वर्थ सचित्तमचित्तं वा चित्तवत्यां शिलायां कुट्टयित्वा दीयमानं पृथुकादिकं लवणं वाऽग्राह्यम् । तथाऽग्न्युपरि व्यवस्थितमाहाराद्यपि । मालाहृतमिति, मञ्चकप्रासादहर्2यातलाघुवंप्रदेशव्यवस्थितमधःकुसूलसंस्थानकोष्ठिकादिव्यवस्थितं वाऽऽहारादि मालाहतमिति कृत्वा न गृह्णीयात्, साधुदानार्थं पीठमञ्चनिश्रेण्यादीनामाहरणायारोहेऽधोऽवनमने पतनादिप्रसङ्गेन सत्त्वहननपरितापनादिसम्भवात् । मृत्तिकोपलिप्तमिति, पिठरकादौ मृत्तिकयाऽवलिप्तमाहारं लाभे सत्यपि न गृह्णीयात्, अशनादिभाजनोद्भेदनेन पृथ्वीकायादिसमारम्भात्, दत्त्वा च पुनरपि शेषरक्षायै तद्भाजनस्यावलिम्पनेन तस्यैव दोषस्य सम्भवात् । एवं पृथिवीकायादौ सचित्ते प्रतिष्ठितमपि तत्सङ्घट्टनादिभयान स्वीकुर्यात् । वीजनेन शीतमिति, अत्युष्णमोदनादिकं भिक्षुप्रतिज्ञया दाता यदि शूर्पव्यजनपल्लववस्त्रादिवीजनेन शीतीकुर्यात्तदिदं विज्ञाय यद्यभिकांक्षसि मे दातुं तत एवस्थितमेव ददस्व, मैवं कृथा इति वदेत्, तथापि तथा कृत्वा यदि दास्यति तदाऽनेषणीयमिति कृत्वा न परिगृह्णीयात् । तथा शङ्कितम्रक्षितनिक्षिप्तपिहितसंहृतदायकदोषदुष्टोन्मिश्रापरिणतलिप्तछर्दितलक्षणदशैषणादोषदुष्टमाहारादि वर्जयेत् ॥ 58| (गोचरी गयेल मुनि माटे) बीजा पण नियम जणावे छे - सूत्रार्थ :- (सचित्त) पाणी आदिने स्पर्शेलुं, माळ उपरथी लावेलुं, माटी वडे पेक करेलुं (पेज्) (154g सपन dvA2a) पवन 43 63 62झुं न ले मे. भावार्थ - जे आहार आदि साक्षात् सचित्त जलयुक्त होय अथवा तो साधुने वहोराववा माटे काचा पाणीथी युक्त करे छे गरम पाणी पण पूरा त्रण उकाळाथी उकाळेलुं न होय अथवा to pAchaLathI sacitta थयेलुं होय, दाता ते ज वखते हाथ धोईने आपे तो तेवुं अमासुक (अकल्पनीय) जाणीने साधुए ग्रहण न करवुं जोईए. __माहि 56थी धूम, भारी, भाटी, ता, ति , परी, पथ्थ2, 4न, भीडं, गेरु वि. सचित्त वस्तु ग्रहण करवी. आ सर्व सचित्त वस्तु छे. तेनाथी खरडायेल हाथ अथवा चमचा आदिथी अपातुं साधुए न लेवुं. नहीं खरडायेलुं होय तो लई शकाय. तेमज सचित्त के अचित्तवस्तु सचित्त अथवा सूक्ष्म जीवयुक्त पथ्थर उपर कूटीने (खांडीने) देवाता pauMA ke mIThuM vi. na लेवुं जोईए. ते ज रीते चालु चूला पर मूकेलुं न लेवुं जोईए. - मांचडो, हवेलीनी उपर मूकेलुं, सांबेलानी नीचे के भोंयरामां मूकेलुं अथवा कुसुलना नीचेना आकारनी कोठी आदिमां रहेलुं बहार आदि मालोपहृत छे. माटे न लेवुं जोईए. कारण के Page #261 -------------------------------------------------------------------------- ________________ 255 आचारांगसूत्र आवा स्थाने रहेली वस्तु लेवा माटे दायक पाटीयुं, मांचडो के निसरणी मूके त्यारे चढतां के उतरतां पडी जाय तो जीवविराधना तेमज दाताने वागी जाय तो पीडा थवानो संभव छे. कोठी वि. माटीथी लेप करेलुं होय (पेक करेलुं) तेवो आहार मळतो होय छतां न लेवो. कारण के तेवा भाजन उघाडवामां पृथ्वीकाय आदि जीवोनो समारंभ थाय अने साधुने वहोराव्या पछी वधेली जे वस्तु तेना रक्षण माटे फरीथी lepa kare (peka kare) to पण तेवा ज दोषनो संभव छे. आ ज रीते पृथ्वीकाय आदि सचित्त उपर मूकेलो आहार पण ते सचित्त कदाच मीक्ष थई जाय तेवा भयथी न लेवो. अति गरम भात विगेरेने साधुने देवा माटे दाता जो सुपडुं, पंखो अथवा वस्रना छेडा वडे हवा नांखीने ठंडु करे तो साधु कहे के जो मने देवुं छे (वहोराववुं che) to jema che tema ja वहोरावी शको छो. आ रीते ठंडु न करो एम कहे. तो पण जो दायक तेज . रीते खाये. तो अनेषशीय भशीने न ग्रहण र भेजे. ते 4 रीते शंडित, अक्षित, निक्षिप्त, पिडित, संहृत, छाय, उन्मिश्र, अपरिशत, लिप्त छर्हित AA हश 4 शेषशा घोष छे तेनाथी दूषित आहारादि होय तो तेनुं वर्जन करवुं जोईए. ॥ 58 ॥ अथ पानकविषये नियममाह पानकमपि तथाविधमग्राह्यम् ॥ 59 ॥ पानकमिति, पिष्टोत्स्वेदनार्थमुदकं तिलधावनोदकं यद्वाऽरणिकादिसंस्विन्नधावनोदकं तण्डुलोदकमन्यतरद्वा तथाविधं निजस्वादयुतमपरिणतमविध्वस्तमप्रासुकमग्राह्यं भवति, तत्रापि तण्डुलोदके त्रयोऽनादेशाः, बुद्बुदविगमः, भाजनलग्नबिन्दुशोषः, तण्डुलपाको वेति यावदेवं तावत्तदग्राह्यमिति न मन्तव्यमपि तु यावदुदकं स्वच्छीभावं न गतं तावन्न ग्राह्यम्, एवंगुणविपरीतं तु ग्राह्यम्, तथा तिलतुषयवोदकान्यवश्यानारनालप्रासुकोदकानि तथाविधमन्यद्वा द्राक्षापानकादीनि पूर्वमेव दृष्ट्वा किञ्चित्पानकजातं मे दास्यसीति गृहस्थमापृष्टस्तेन त्वमेवेदं पानकजातं स्वकीयेन पतद्ग्रहेणोत्सिच्यापवृत्त्य वा पानकभाण्डकं गृहाणेत्युक्तो गृह्णीयात्, परो वा तस्मै दद्यात्, तदेवं लब्धं ग्राह्यम्, एवं यदि सचित्तपृथिवीकायादिषु साण्डेषु वा व्यवस्थापितं भिक्षूद्देशेन गलद्विन्द्वादिभाजनेन शीतोदकेन मिश्रयित्वाऽऽहृत्य दाता देयात्तदा न प्रतिगृह्णीयात् । तत्र द्राक्षाबदराम्बिलिकादिपानकजातं तत्क्षणमेव संमर्द्य क्रियन्ते, आम्राम्बाडककपित्थादिपानकानि द्वित्रादिदिनसम्बन्धेन, तदेवंभूतं पानकजातं कुलुकात्मिकास्थिना त्वगाद्यवयवेन बीजेन वा युतं भिक्षूद्देशनिष्पादितं वस्त्रादिभिः सकृदसकृद्वा परिपीड्य निर्माल्य चाहृतमुद्गमादिदोषदुष्टमग्राह्यं भवति । आधाकमद्देशिकपूतिकर्ममिश्रस्थापना Page #262 -------------------------------------------------------------------------- ________________ रद्द सूत्रार्थमुक्तावलिः प्राभृतिक्प्रादुस्स्क्र्न्न्क्रीत्प्रामित्य्प्रिव्र्तिताह्तोद्भिन्मालाह्ताच्छेद्यानिसृस्स्त्ताध्य्व्पूर्क्दोस्सान्विज्ञाय परित् II 48 II हवे पाणीनां विषयमां नियमने कहे छे - सूत्रार्थ :- पाणी पण तेवा प्रकारनुं अग्राह्य छे. भावार्थ - लोटवाळुं भाजन साफ करवा माटे वापरेलुं पाणी, तल धोयेलुं पाणी, अथवा काष्ठादि (अरणिक) खरडायेल होय तेने धोयेलुं पाणी, चोखानुं पाणी अथवा तो तेवुं बीजुं कांई पण पोताना स्वादथी रहित, अपरिणत, जीवो जेमांथी अवा नथी तेवुं अमासुक ग्रहण न करवुं जोईए. तेमां पण चोखाना पाणीमां त्रण प्रकारनुं अकथ्य छे. परपोटा न आव्या होय तेवुं, वासणमां लागेला पाणीना टीपा हजु रह्या होय तेवुं अथवा चोखा बफाया छे के नहि त्यां सुधी ए प्रमाणे होय त्यां सुधी अग्राह्य छे ए प्रमाणे मानवा योग्य नथी. पण, जेटलुं पाणी स्वच्छ थयुं नथी. तेटलुं ग्रहण न करवुं जोईए. ते ज रीते तल, फोतरा, जवनुं पाणी, कांजी वि. प्रासुक पाणी तेमज तेवा प्रकारनुं बीजुं द्राक्षनुं पाणी आदि (पूर्वेनी जेम) पहेलांथी ज जोईने पाणी मने आपीश? ए प्रमाणे गृहस्थने पूछे (त्यारे) तेना वडे कहेवाय के तमे पोते ज पाणीने पात्रा वडे ऊंच-नीचुं करीने ग्रहण करो तो लई लेवुं. अथवा तो बीजो तेने आपे. तेवुं मळेलुं ग्रहण करवुं जोईए. ए प्रमाणे जो सचित्त पृथ्वीकाय आदि उपर के अंड (बीज) सहित वस्तु उपर मूकेलुं. साधुना उद्देशथी गळता पाणीना टपका युक्त वासण वडे अथवा तो सचित्त जल वडे मिश्रित करीने दाता लईने आपे त्यारे ते ग्रहण न करवुं जोईए. तेमां द्राक्ष, बोर, आंबली आदिनुं पाणी तरत ज चोळीने (मसळीने) करो. केरी, अम्बाड, कोठुं आदिनुं पाणी बे-त्रण दिवसनुं होय तो एवुं पाणी पण ठळीया, छाल, बीज आदिथी युक्त होय तेथी वस्त्रादि वडे एकवार के बे वार मसळीने, गाळीने साधु माटे करेलुं होय तेवुं उद्गम आदि दोषथी दुष्ट थयेलुं ग्रहण न करवुं जोईए. (ग्रहण योग्य थतुं नथी.) आधार्मिक, औदेशिक, पूतिकर्म, मिश्र, स्थापना, प्राभृतिका, प्रादुष्करण, क्रत, पामित्य, परिवर्तित, आदत, उभिन्न, मालापहृत, उच्छेद्य, अनिसृष्ट, अध्यवपूरक दोषने जाणीने तेवो आहार त्यागवो जोईए. (तेवो आहार न लेवो जोईए.) पी. आहाराश्रयेण पुनराहकन्दसर्षपकन्दलीपिप्पलीमरिचाऽऽर्द्रकाऽऽमपत्रकादिकमपि ॥ 60 ॥ कन्देति, जलजः स्थलजो वा कन्दः, सर्षपकन्दल्यः, पिप्पलीमरिचार्द्रकाणि तच्चूर्णानि च, आदिना फलसामान्यमपक्वमर्धपक्वं वाऽरणिकतन्दुलीयकादि तदेतत्सर्वमन्यद्वा शस्त्रानुपहतं न गृह्णीयात्, एवमेव वनस्पतिविशेषा उत्पलतन्नालादयोऽग्रस्कन्धमूलबीजादीनि चान्यतो द्रष्टव्यानि 60 | Page #263 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 257 आहारने आश्रयीने वळी (फरीथी) कहे छे. सूत्रार्थ - कन्द, सरसव, केळनुं पान, पीपर, मरचुं, आदु आदिना भीना लीला पांदडा आदिथी युक्त आहार पण न लेवो जोईए. भावार्थ - पाणी के पृथ्वी उपर थयेलो होय ते कंद, सरसव, पीपर, मरचुं, आदु अने तेना चूर्ण आदि शब्दथी कोईपण फळ काचुं अथवा पाकुं, अरणिक, चोखा आदि आ सर्व पण तेवुं ज (सचित्त वस्तु) शस्त्रथी नहीं हणायेलुं ग्रहण न करवुं जोईए. आज रीते वनस्पति विशेष, कमळ, तेनी नाळ आदि अग्रस्कंध, मूळ, बीज आदि अन्य शास्त्रथी समजी लेवा. I6Oaa. आहारादौ श्राद्धभावनामाहदत्त्वा पुनः पाकाभिसन्धो न ग्राह्यम् ॥ 61 ॥ दत्त्वेति, कश्चित् श्राद्धः प्रकृतिभद्रको वा साधव एतेऽष्टादशशीलाङ्गसहस्रधारिणो रात्रिभोजनविरमणषष्ठपञ्चमहाव्रतधारिणः पिण्डविशुद्ध्याधुत्तरगुणोपेता इन्द्रियनोइन्द्रियसंयमिनः पिहिताश्रवद्वारा नवविधब्रह्मगुप्तिगुप्ता अष्टादशविकल्पब्रह्मोपेताः, एतेषाञ्च न कल्पते भोक्तुं पातुं वाऽऽधार्मिकमशनादि, अत आत्मार्थं विहितमशनादि सर्वमेतेभ्यो वितीर्य पुनर्वयमात्मार्थमन्यदशनादि निर्वर्तयिष्याम इति यद्यभिसन्दधाति तदेतत्कथमपि विदित्वा साधुः पश्चात्कर्मभयतोऽनेषणीयं मन्यमानो न प्रतिगृह्णीयात् । / 61 ॥ आहार आदि माटे (विषे) श्रावकना विचारने कहे छे. सूत्रार्थ - वहोरावीने पछी फरीथी रसोईनी अभिसंधि (बनाववानी) होते छते तेवो आहारग्रहण न करवो जोईए. भावार्थ - कोईक सरल परिणामी श्रावक आवुं विचारे के आ साधु महात्माओ अढार हजार शीलांगरथना धारक, पांच महाव्रत तेमज छठुं रात्रिभोजन विरमण व्रतयुक्त, पिंडविशुद्धि वि. उत्तरगुणयुक्त, पांच ईन्द्रिय अने छठुं मन तेमां काबू मेळवनारा, पापना दरवाजा जेमणे बंध कर्या छे तेवा, नव प्रकारनी ब्रह्मचर्यनी गुप्तिने (वाडने) धारण करनारा, अढार प्रकारना ब्रह्मचर्य गुणथी युक्त छे. आवा munione आधाकर्मी भोजन खावुं के पीवुं कल्पतुं नथी. आथी अमारा पोताने माटे करेलुं आ सर्व भोजन तेमने वहोरावीने - आपणे आपणा माटे फरीथी बीजुं बनावी दईशुं. आ प्रमाणे जे श्रावक विचारे तेनी गमे ते रीते साधुने खबर पडी जाय तो पश्चकर्म दोषना भयथी अनेकणीय एवी ते गोचरी साधु ग्रहण न करे. 61ल्ल् नियमान्तरमाहसंस्तुतावासपरिहारेणान्यत्र शुद्धं ग्राह्यम् ॥ 62 ॥ Page #264 -------------------------------------------------------------------------- ________________ 258 सूत्रार्थमुक्तावलिः संस्तुतेति, संस्तुताः-सम्बन्धिनस्ते द्विविधाः पूर्वसंस्तुता: पितृव्यादयः, पश्चात्संस्तुताः श्वशुरादयः, एवंविधानि गृहाणि भक्ताद्यर्थं न प्रविशेत्, यतो गृहस्थो तेभ्यः पूर्वमेवाशनादि भिक्षवे दानार्थं कुर्यात्, अतः कर्मोपदानमेतत्, किन्तु तथाविधं ग्रामादिकं प्रविष्टो भिक्षुः स्वजनकुलं विदित्वा केनचित्स्वजनेनाज्ञातं एवैकान्तमपक्रम्यानालोके तिष्ठेत्, प्राप्ते भिक्षावसरे तथाविधग्रामाद्यनुप्रविश्येतरकुलेभ्य उद्गमादिदोषरहितां वेषमात्रादवाप्तामुत्पादनादिदोषरहितां भिक्षामन्विष्य ग्रासैषणादोषरहितां तामाहारयेत् । तत्रोत्पादनादोषा: धात्रीदूतीनिमित्ताजीविकावनीपकचिकित्साक्रोधादि संस्तवविद्यामंत्रचूर्णयोगमूलपिण्डाः षोडश साधुसमुत्थाः, ग्रासैषणादोषाश्च संयोजनाप्रमाणाङ्गारधूम्रकारणदोषाः, कालेनानुप्रविष्टोऽपि भिक्षुः क्रियमाणमाधाकर्मिकमशनाद्याहृतमेव प्रत्याख्यास्यामीति मन्वानो न तूष्णीम्भावेनोपेक्षेत, मातृस्थानप्राप्तिप्रसङ्गात्, किन्तु संस्क्रियमाणं दातारं नाधाकर्मिक आहारो मे कल्पत इति वदन् प्रतिषेधयेत्, तथापि यदि कुर्यान्नो गृह्णीयादिति ॥ 62 ॥ वळी बीजा नियमने कहे छे. सूत्रार्थ - संस्तुत आवासना त्याग वडे (पूर्वक) बीजेथी शुद्ध आहारने) ग्रहण करवो जोईए. भावार्थ - संस्तुतः = संबंधि (संसारी) ते बे प्रकारे. (1) पूर्वसंस्तुत = पितराई सगा (पियरीया) (2) पश्चात् संस्तुत = सासरीया-श्वसुरपक्ष. ते बंने प्रकारना घरने विषे भोजनादि माटे प्रवेश न करवो जोईए. आवा घरमां गृहस्थ प्रथम ज साधुने अशनादि वहोरावे तेथी ते (रसोई बनता थयेली जे विराधना) कर्मबंधनुं कारण बने छे. परंतु, तेवा गाममां गयेल मुनि स्वजनोने ख्याल न आवे तेवी अज्ञात तेमज एकांत जग्या. जयां वधारे लोकोनी अवर-जवर न होय तेवा स्थानमां ऊभो रहे अने जयारे गोचरीनो समय थाय त्यारे पोताना स्वजन सिवायना कुलमां उद्गम आदि दोष रहित साधुने वेषमात्रथी ज मळेल गोचरी (पोतानी कोईपण ओळखाण विना मळेली) उत्पादनादि दोष रहित मेळवीने प्रारैषणादि दोष रहित तेवी भिक्षा वापरे. तेमां उत्पादना दोष=धात्री, दूती, निमित्त, आजीविका, वनपक, चिकित्सा, क्रोधादि, संस्तव, विद्या, मंत्र, चूर्ण, योग, मूलपिंड. आ सोळ दोष जे साधुथी थता छे. अने संयोजना, अप्रमाण, अंगार, धूम, कारणाभाव आ पांच ग्रामैषणाना दोष छे. गृहस्थने त्यां काले ज भिक्षा माटे गयेलो मुनि गृहस्थने त्यां आधाकर्मी आदि भोजन बनतुं होय तो में निर्देशनुं पच्चखाण कर्युं छे. एम मानीने मौन न रहे कारण के तेम करवाथी मायानो प्रसंग आवे छे. परंतु, ते वखते आहार बनावतां दातारने कहे के मने आधाकर्मी आहार कल्पतो नथी. तो पण गृहस्थ जो आरंभ-समारंभ करे तो तेवो आहार साधुए ग्रहण न करवो जोईए. दरा Page #265 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 259 नियमान्तरमाहसरसं विरसं वाऽधिकमनापृच्छय न परिष्ठापयेत् ॥ 63 ॥ सरसमिति, भिक्षुः सरसं विरसं वाऽऽहृतमाहारादि सर्वमभ्यवहरेत्, न तु सरसं भुक्त्वा विरसं त्यजेत्, मातृस्थानप्राप्तिप्रसङ्गात्, एवं पानकमपि, तथा लब्धं बह्वशनादि भोक्तुमसमर्थस्तत्परिगृह्य तत्रादूरे वा गतानां सार्मिकादीनां समीपं गत्वा अयि श्रमणा ममैतदशनादि बहु पर्यापन्नं नाहं भोक्तुं समर्थोऽतो यूयं किंञ्चिद्भुध्वमिति वदेत्, यावन्मानं भोक्तुं शन्कुमस्तावन्मानं भोक्ष्यामहे पास्यामह इति ते यदि वदेयुस्तदा तथा कार्यम् । न तु ताननापृच्छ्य प्रमादितया परिष्ठापयेत्, मातृस्थानसंस्पर्शप्रसङ्गात् ॥ 63 ॥ वळी बीजा नियम कहे छे. सूत्रार्थ - रस सहित के रस रहित (आहार) वधु होय तो पूछ्या विना परठववो नहि. भावार्थ :- सरस के विरस जेवो पण आहार भिक्षामां लावेलो होय ते सर्व मुनिए वापरवो मे. परंतु, sa2स. वारीले भने vi2स. 2राणी भू: (छोर्3I है - 524वी है) तेवून 42. मायानो प्रसंग छे माटे, आवो ज विधि पाणी माटे पण छे. ते ज रीते गोचरी घणी वधी गई होय ते वापरवा माटे असमर्थ मुनि त्यांथी बहु दूर के बहु नजीक नहीं एवा बीजा साधर्मिकनी (मुनिनी) पासे जईने कहे के हे मुनि भगवंतो मने आ गोचरी आदि बहु ज वधी गयुं छे. हुं खावा माटे समर्थ नथी तमे कंईक वापरी लो. (मने लेवडावो) आवुं कहे त्यारे ते मुनिओ कहे के अमे जेटलुं वपराशे तेटलुं वापरशुं तेमज पीशुं. ते तेमने आपो. परंतु, तेमने पूछ्या विना प्रमादि (आळसु) बनीने परठवे तो माया (कपट) कर्युं डेवाय. ॥6॥ नियमान्तरमाहानुज्ञातमात्रमेव संस्तुतेभ्यो दद्यात् ॥ 64 ॥ अनुज्ञातमात्रमेवेति, भिक्षुः पिण्डमादायाऽऽचार्याद्यन्तिकमुपसृत्य अयि पूज्या मम पुरःसंस्तुता यदन्तिके प्रव्रजितस्तत्सम्बन्धिनः पश्चात्संस्तुता यदन्तिकेऽधीतं श्रुतं वा तत्सम्बन्धिनोऽन्यत्रावासिता आचार्योपाध्यायप्रवर्तकस्थविरगणिगणधरगणावच्छेदका युष्मदनुज्ञयाऽहमेतेभ्यः प्रभूतं दास्यामीति विज्ञाप्य तैर्यावन्मात्रमनुज्ञातं तावन्मात्रमेव प्रयच्छेत्, न त्वनापृच्छय यस्मै रोचते तस्मै स्वमनीषिकया प्रभूतमल्पं वा प्रयच्छेत्, मातृस्थानसंस्पर्शप्रसङ्गात्, तथा गोचर्या पिण्डमादायाचार्याद्यन्तिके सर्वं यथावस्थितमेव दर्शयेत्, न तु पर्यटन्नेव रसगृध्रुतया सरसं सरसमभ्यवहत्यान्तप्रान्तादिकं प्रतिश्रयमानयेत् ॥ 64 ॥ Page #266 -------------------------------------------------------------------------- ________________ 260 सूत्रार्थमुक्तावलिः अन्य विनयने कहे छे. सूत्रार्थ - संस्कृतथी (वडील मुनिथी) अनुज्ञा मेळवीने अन्य मुनिने) आपवी जोईए. भावार्थ :- साधु गोचरी लाव्या पछी पूर्व संस्तुत = जेमनी पासे पोते दीक्षा लीधी छे. तेवा तेमज पश्चात् संस्तुत = जेमनी पासे ते भणे छे के वाचना vigere le che. तेवा मुनिओ तेमज अन्य स्थाने रहेला आचार्य, उपाध्याय, प्रवर्तक, स्थविर, गणि, गणधर, गणावच्छेदक वि.नी आज्ञा लईने एम कहे के तमारी आज्ञापूर्वक हुं A sarva munione घणुं (गोचरी आदि) आपीश. आ रीते वडीलोने विनंती करीने तेमनी आज्ञा लईने तेमने तथा तेमना निश्रावर्ती anya munione te वडीलोए जेम आज्ञा आपी होय तेटलुं ज आपे. परंतु, तेमने पूछ्या विना जे मुनिने जेटली ईच्छा छे ते मुनिने पोतानी मरजी मुजब घणुं के थोडुं न आपे पोतानी मरजी मुजब करवाथी माया करी कहेवाय. ते ज रीते गोचरीमां जे जे गोचरी मळी होय ते सर्व आचार्यादिनी पासे जेम लाव्यो होय तेम ज बतावे. परंतु, रसलोलुपताथी गोचरीथी आवता वच्चे ज सरस भोजन पोते वापरी ले अने अन्नप्रान्तादि (लखुं-सूकुं) भोजन उपाश्रयमां लावे - आवुं कपट न करे. 64 नियमान्तरमाहग्लानार्थं दत्तं नान्यथा कार्यम् ॥ 65 ॥ ग्लानार्थमिति, एकः कश्चिद्भिक्षुस्तत्रैव वास्तव्येषु वा समागतेषु वा साम्भोगिकेष्वसाम्भोगिकेषु वा कस्यचिद् ग्लानतायां मनोज्ञमाहारजातमादाय ग्लानाय प्रयच्छतेत्युक्त्वा यदि तेषु कस्मैचिद् ददाति तदा स तद्गृहीत्वा तत्राध्युपपन्नोऽहमेक एव भोक्ष्य इति मनसि विधाय ग्लानस्यापथ्योऽयं पिण्ड इति धुद्ध्युत्पादनार्थं मनोज्ञं गोपित्वा वातादिरोगमुद्दिश्यायं पिण्डो भवदर्थं साधुना दत्तः किन्त्वयं रूक्षस्तिक्तः कटुः कषायोऽम्लो मधुरो वेत्यादिदोषदुष्टो न भवत उपकाराय वर्त्तत इति यदि ब्रूयात्तदा मातृस्थानं स स्पृशति, तदेतन्न कार्यम् । तथा यदि भिक्षुणा ग्लानाय प्रयच्छता न चे<Page #267 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 261 भावार्थ :- कोईक मुनिने त्यां साधु के बहारथी पधारेल साधु पोताना गच्छना (सांभोगिक) के परगच्छना (असांभोगिक) साधुने विषे एम कहे के अमुक बिमार मुनिने आपजो. त्यारे ते आहार लईने त्यां गयेलो मुनि एम विचारे के हुं एकलो ज वापरीश. तेथी ग्लानना मनमां एम बेसाडे के आ आहार तमारा माटे अपथ्थरूप छे. एम कहीने पोताने ईच्छित आहार छूपावे अने ग्लानादिने कहे के तमारा माटे वायु वि. रोग शमन माटे साधु 43 सापेतो मा माडा2 36, तीमो, यो, तुरो, माटो, भीहो, त्यो 59 होष देखाडे. अने ते तबियत माटे दुष्ट आहार तमने उपकारी नहीं थाय. एवुं ज कहे तो माया करी कहेवाय. तेथी आवुं न करवुं जोईए. तेमज जे मुनिए ग्लान माटे आहारादि आप्युं छे ते मुनिए जो एवुं कह्युं होय के जो ग्लानादि न वापरे तो अमने ज पाछुं आपी देजो. आवुं कह्या छतां वच्चे हुं ग्लानने नहीं आपुं. अने पोते वापरी लईश एम विचारी वापरी ले. अने ग्लाननुं जे मुनिए आप्युं तेमने एम कहे के शूल वि. बिमारी rU5 अंतरायना लीधे हुं आवी न शक्यो. अने में वापर्युं एम माया (कपट) न करवुं जोईए. परंतु, ते ग्लानने आपे अने ते न वापरे तो जे मुनिए आप्युं छे तेमने ज पाछुं आपे. वळी अनेक नियमो हजी बाकी छे ते अन्य ग्रंथथी जाणी लेवा. I6पा. धर्माधारशरीरपरिपालनफलपिण्डग्रहणविधिमभिधायाल्पसागारिके प्रतिश्रये तस्योपभोक्तव्यतया प्रतिश्रयगुणदोषौ निरूपयति योग्यः प्रतिश्रयः स्थानशय्यादियोग्यः ॥ 66 ॥ योग्य इति, उद्गमादिदोषविकल इत्यर्थः, साधुप्रतिज्ञया जीवानुपमर्च रचितं मूल्यतो गृहीतमन्यस्मादृच्छिन्नं भृत्यादेबलाद्गृहीतमनिसृष्टमभ्याहृतं पुरुषान्तरकृतादिरूपमुपाश्रयं गृहस्थो यदि साधवे ददाति तर्हि न तत्र स्थानादि कुर्यात्, तथा काष्ठादिभिः कुड्यादौ संस्कृतो वंशादिकम्बाभिरवबद्धो दर्भादिभिश्छादितो गोमयादिना लिप्तः सुधादिखरपिण्डेन मृष्टो भूमिकर्मादिना संस्कृतो दुर्गन्धापनयनार्थं धूपादिना धूपितोऽन्यार्थं कृतादिरूप उपाश्रयः स्थानादियोग्यो न भवति, तथा साधुप्रतिज्ञया पूर्वं यल्लघुद्वारं तन्महाद्वारं कृतञ्चेत् तथा मूलगुणदुष्टञ्चेत्तदपि गृहं न योग्यम्, पृष्ठवंशादिभिः साधुप्रतिज्ञया कृता वसतिर्मूलगुणदुष्टा, साधुप्रतिज्ञयोदकप्रसूतकन्दादीनां स्थानान्तरनयने निःसारणे वा तथाभूत उपाश्रयोऽयोग्यः एवं कृताशुचिनिःसारणं स्थानमपि, मूलगुणदुष्टमुपाश्रयं विहायान्ये पूर्वोदिता यदि पुरुषान्तरकृताऽऽसेवितादिलक्षणाः स्युस्तदा तत्र प्रत्युपेक्ष्य स्थानादि कुर्यात् । तथा तथाविधप्रयोजनमन्तरेण स्कन्धमञ्चमालाप्रासादहर्2यातलादिरूपे प्रतिश्रये स्थानादि न विदध्यात्, सति प्रयोजने न तत्र शीतोदकादिना हस्तादिधावनमुच्चारादित्यागञ्च कुर्यात्, पतनादिसम्भवेन संयमात्मविराधना Page #268 -------------------------------------------------------------------------- ________________ 262 सूत्रार्थमुक्तावलिः प्रसङ्गात्, तथा स्त्रीबालपश्वादिचेष्टाविलोकयोग्ये गृहस्थाकुलप्रतिश्रये स्थानादि न कुर्यात्, तेषां निश्शङ्क भोजनादिक्रियाप्रवृत्त्यसम्भवात्, स्वयं वा रोगातङ्कपीडितो यदि स्यात्तदा गृहस्थः करुणया भक्त्या वा साधुशरीरं तैलादिनाऽभ्यङ्ग्यात् सुगन्धिद्रव्यादिभिवृष्ट्वा तदपनयनायोद्वर्तयेत् प्रक्षालयेदग्नि प्रज्वाल्याऽऽतापयेद्वा, तदेतत् कर्मोपादानम् तथा गृहपत्यादीनां परस्परमाक्रोशादि श्रुत्वा मैवं कुर्वन्तु कुर्वन्तु वेत्येवं मन उच्चावचं कुर्यात् । एवमलङ्कृतां कन्यकां दृष्ट्वा ईदृशी तादृशी शोभनाऽशोभना मद्भार्यासदृशीत्यादिकां वाचं ब्रूयात् । तस्माद्बहुदोषसम्भवात्तथाभूते प्रतिश्रये स्थानादि न कार्यम् ॥ 66 ॥ धर्मना आधाररूप (भूत) शरीरनुं पालन करवा माटे गोचरी रहणनी विधि कहीने हवे अल्पगृहस्थ होय तेना उपाश्रयमां रहेवुं तेना उपभोगपणा वडे उपाश्रयने आश्रयीने गुण-दोषनुं निरूपण करे छे. सूत्रार्थ - (उगम आदि दोष रहित) उपाश्रय ते योग्य कहेवाय. तेवा स्थान-शध्या आदि योग्य कहेवाय. भावार्थ - गृहस्थ ए साधु माटे जीवोनी विराधना करीने बनावेलो, पैसा दईने साधु माटे खरीदेलो अथवा कोईनी पासेथी उछीनो मांगीने लीधेल, नोकरादि पासेथी बळजबरीथी लीधेलो, बीजा पुरूषो माटे करेलो उपाश्रय, आ सर्वमांथी कोई पण जातनो उपाश्रय गृहस्थ जो साधुने रहेवा माटे आपे तो तेवा स्थानमां साधुए न रहेवुं जोईए. तेमज लाकडा आदि वडे भींतमां सुशोभन करेलो, वांस आदि सोटी वडे बंधावेलो (बोर्डर करेलो) घास आदिथी ढांकेलो, छाणादिथी लींपेलो, चूना आदिथी रंगेलो, पृथ्वी पर डिझाईन आदिथी सुशोभित, दुर्गध दूर करवा माटे "पादिथी सुगंधित करेलो, आ सर्व वस्तु बीजा माटे पण करेली होय तो पण ते उपाश्रयमां साधुने स्थानादि योग्य नथी. तेमज साधुने उद्देशीने पहेलां जे वसतिनुं द्वार नानुं होय तेने मोटुं करे. तेमज पृष्ठवंशादिथी साधुने उद्देशीने जे वसति बनाववामां आवे ते मूलगुणथी दुष्ट कहेवाय छे. तेवी वसति साधु माटे योग्य नथी. साधुने उद्देशीने पाणी अथवा उगेला कंदने बीजा स्थानमां लई जाय अथवा काढी नांखे तो तेवो उपाश्रय पण साधु माटे अयोग्य छे. ते ज रीते अशुद्धि दूर करेलो उपाश्रय पण अयोग्य छे. मूलगुणथी दुष्ट उपाश्रयने छोडीने बीजा जे पण पूर्वे दोषित (कहेला) उपाश्रय जणाव्या ते जो बीजा माटे करेला अने बीजाए वापरेला होय तो त्यां दष्टि पडिलेहण करी समजी विचारीने स्थानादि करी शके. तेमज तेवा कोई विशेष कारण विना, ओटलो, मांचडो, मेडो, महेल के हवेलीनी उपरना माळे जो उपाश्रय होय तो त्यां स्थानादि न करवा कदाच त्यां रोकाववुं पडे तो पण हाथ धोवा के उच्चारादिनो त्याग न करवो. केमके पाणी ढोळाई जाय तो त्यां पडी जवाथी संयम विराधना तथा आत्मविराधना थवानो संभव che. Page #269 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 263 तेमज स्त्री, बाल, पशु आदिनी चेष्टा देखाती होय तेवा गृहस्थथी व्याप्त-उपाश्रयमां स्थानादि न करवां, तेओ बेफीकराईथी भोजन आदि क्रिया न करी शके माटे त्यां वास न करवो. कदाच स्वयं साधु रोगातंकथी पीडित होय तो गृहस्थ दयाथी के भक्तिथी साधुना शरीरने तैलादिथी मालीश करे अथवा सुगंधी द्रव्य आदि घसीने, वळी पाछुं तेने दूर करवा (खंखेरे) अथवा जलथी धोवे (डवडावे) अथवा अग्नि वडे बाळीने आतापना ले, आ बधुं कर्मबंधनुं 5 ॥ 25 ॥ छे. तेमज मकान मालिकना घरमां परस्पर झघडो थतो सांभळीने आवुं न करो. न करो ए प्रमाणे बोली जवाय अथवा तो बोले नहीं तो मन ऊंचुं-नीचुं थई जाय. ए ज रीते शणगारेली छोकरीने जोईने आ आवा प्रकारनी छे, आ तेवा प्रकारनी छे, आ सारी छे. आ खराब छे. मारी पत्नी जेवी छे. ईत्यादि वचन बोले तेथी करीने बहु दोषनो संभव होवाथी आवा (उपाश्रयमा स्थानाहि न 4241. ॥6॥ सागारिकप्रतिबद्धवसतिदोषमाहतत्राधिकरणान्तरायमनःपीडाव्यापत्तिशङ्कादिदोषाः ॥ 67 ॥ तत्रेति, अयोग्ये गृहस्थावबद्धे वसतौ वसतः साधोरित्यर्थः, केचन गृहस्थाश्शुचिप्रियाः, भिक्षवश्चास्नानतया दुर्गन्धाः, एवम्भूताश्च तथाविधगृहस्थानामतिशयेनानभिमताः, तथा च यत्र पूर्वं स्नानादिकं कृतवन्तस्तत्र साधूनामुपरोधात् पश्चात्कुर्वन्ति यद्वा पश्चात्कृतवन्तस्तत्पूर्वं कुर्वन्ति, एवमवसर्पणोत्सर्पणक्रियया साधूनामधिकरणदोषसम्भवः, यद्वा साधूपरोधात्ते गृहस्थाः प्राप्तकालमपि भोजनादिकं न कुर्युरित्यन्तरायमन:पीडादिदोषसम्भवः, अथवा त एव साधवो गृहस्थोपरोधात् प्रत्युपेक्षणादिकं कालातिक्रमेण कुर्युर्न कुर्युर्वा । तथा तत्र वसन् कदाचिदुच्चारादिना बाध्यमानोऽकालादौ समुदाटितप्रतिश्रयश्छिद्रान्वेषिणमन्तःप्रविशन्तं चौरं दृष्ट्वा चौरोऽयं प्रविशति न वेति, अपलीयते न वेति वा, अतिपतति न वेति वा, वदति न वदतीति वा, अमुकेनापहृतमन्येन वेति वा साधोर्वक्तुमयोग्यं यदि वदति तदा चौरस्य व्यापत्तिः स्यात्, चौरो वा प्रद्विष्टः साधुं व्यापादयेत्, अनुक्तौ तु तमेव भिक्षुमस्तेनं स्तेन इत्याशङ्केयुरिति दोषसम्भवान्न तादृश्यां वसतौ स्थानादि विधेयमिति ॥ 67 ॥ सागारिक प्रतिबद्ध वसतिना दोषने कहे छे. सूत्रार्थ - ते वसतिमां रहेवाथी) अधिकरण, अंतराय, मानसिक पीडा, आपत्ति, शंका आदि दोष थाय che. Page #270 -------------------------------------------------------------------------- ________________ 264 सूत्रार्थमुक्तावलिः भावार्थ - गृहस्थथी युक्त वसतिमां रहेवाथी साधुने जे दोषनो संभव छे ते दोष जणावे छे. साधु स्नानादि न करवाथी, कदाच दुर्गधयुक्त होय अने केटलाक गृहस्थ चोखाई प्रिय होय तो तेवा गृहस्थने साधु अत्यंत अप्रिय थई पडे. ते ज रीते साधु होय तेथी गृहस्थने पोताना स्नाननो टाईम आगळ-पाछळ करवो पडे. ए ज रीते ऊंच-नीचुं मूकवानी क्रिया पण आगळपाछळ करे ते रीते अनेक दोषनो संभव छे. अथवा साधुना आग्रहथी भोजननो समय थवा छतां भोजन न करे. तेथी अंतराय तेमज मानसिक पीडा थाय. अथवा तो गृहस्थने त्यां रहेतां क्यारेक अंडिल आदिनी शंका थतां अकाले उपाश्रयनो दरवाजो खोले अने चोर दरवाजो खोलवानी राह जोतो ज होय तेथी प्रवेश करे. अने आवता te corane joIne A cora अहीं आवे छे के नहीं? छूपाय के नहीं? चोरी माटे प्रवृत्त थाय छे के नहीं ? कंई बोले छे के नहीं ? अमुक व्यक्ति वडे चोरी कराई छे के बीजा वडे ? आवुं गृहस्थ पूछे. अथवा तो साधु pote ja bole. to te corane मुश्केली थाय. अथवा तो गुस्से थयेलो चोर साधुने मारी नांखे. अथवा जो साधु जवाब न आपे तो गृहस्थ साधुने ज चोरनी शंकाथी जुए. ईत्यादि दोषनो संभव छे माटे आवी वसतिमां साधु स्थानादि न. 43. ॥ 67॥ अकल्प्यवसतीराहकालातिक्रान्तादिनवविधवसतयोऽकल्प्याः ॥ 68 ॥ कालातिक्रान्तादीति, kAlAtikrAntopasthAnAbhikrAntAnabhikrAntavarNyamahAvaya'sAvadyamahAsAvadyAlpakriyAbhidhAnA नव वसतयः, ग्रामादेर्बहिर्यत्र पान्था आगत्य तिष्ठन्ति तत्र, आराममध्यगृहेषु मठादिषु वा शीतोष्णकालयोर्मासकल्पमतिवाह्य वर्षासु वा चतुरो मासानतिवाह्य कारणं विना पुनस्तत्रैव वासे कालातिक्रमदोषः स्यात् तथा च स्त्र्यादिप्रतिबन्धः स्नेहादुद्गमादिदोषसम्भवो वा स्यात् । आगन्तुकागारादिषु ऋतुबद्धं वर्षां वाऽतिवाह्यान्यत्र मासमेकं स्थित्वा द्वित्रैर्मासैर्व्यवधानमकृत्वा पुनस्तत्रैव वासे उपस्थानक्रियादोषः । साधूनां कल्प्योपाश्रयज्ञानविधुरैः प्रतिश्रयदानस्य स्वर्गादिफलं कुतश्चिदवगतैः श्रद्दधानैर्गृहस्थैरनेक श्रमणोद्देशेन स्वार्थमपि यानशालासभाप्रपादियुक्तानि गृहाणि क्रियन्ते तानि पूर्व चरकब्राह्मणादिभिरभिक्रान्तानि पश्चात्तत्र यदि साधवोऽवतरन्ति, एवंविधानि गृहाण्यभिक्रान्तक्रियारूपाणि, इमान्यल्पदोषाणि । या च तथाविधा वसतिश्चरकादिभिरनवसेवितपूर्वा साऽनभिक्रान्तत्वादकल्प्या । निजार्थं प्रकल्पितानि गृहाणि साधुभ्यो दत्त्वा स्वार्थमन्यानि क्रियन्ते तानि वर्ण्यक्रियाभिधानान्यकल्प्यानि च । श्रमणाद्यर्थं निष्पादितायां वसतौ स्नानादि Page #271 -------------------------------------------------------------------------- ________________ आचारांगसूत्र कुर्वतो महावर्ज्याभिधाना वसतिर्भवति साऽकल्प्या विशुद्धकोटिश्च । या च निर्ग्रन्थशाक्यतापसगेरुकाजीविकेभ्य एव कृता सा सावद्यक्रियाभिधाना वसतिर्भवत्यकल्पनीया विशुद्धकोटिश्च । साधर्मिकोद्देशेन पृथिवीकायादिसंरम्भादिभिर्महापापकृत्यैः संस्तारकद्वारढक्कनादिप्रयोजनान्युद्दिश्य निर्मापितं यत्र च शीतोदकं त्यक्तपूर्वमग्निर्वा प्रज्वालितपूर्व - स्तथाविधवसतौ वासे चाधाकर्मिकवसत्यासेवनाद्रागद्वेषेर्यापथसाम्परायिकादिदोषान्महाक्रियाभिधाना वसतिर्भवति । निजार्थं गृहस्थैरुज्ज्वालिताग्निपूर्वा शीतोदकसिक्तपूर्वा वा वसतिरल्पक्रिया भवति तत्राभिक्रान्ताल्पक्रिये योग्ये, शेषा वसतयोऽयोग्याः ॥ 68 ॥ 265 अकल्प्य वसति (उपाश्रयोनुं)नुं स्वरूप कहे छे. सूत्रार्थ :- कालातिक्रान्त आदि नवविध वसति अकल्प्य छे. भावार्थ :- (1) कालातिक्रान्त (2) उपस्थान (3) अभिक्रान्त (4) अनभिक्रान्त (5) वर्ज्य (6) महावर्ज्य (7) सावघ (8) महासावद्य (9) अल्पक्रिया आ नव प्रकारनी वसति अकल्प्य छे. ग्रामादिनी बहार ज्यां मुसाफर वि. आवीने रहे छे. तेवा बगीचा, आश्रम, वि.मां शीयाळा तेमज उनाळामां एक मासथी अधिक, चोमासामां चार मासथी अधिक, कारण विना रहेवुं ते कालातिक्रम दोष कहेवाय. आ दोष लागवाथी स्री आदि पर राग अने कोईक स्नेहथी उद्गम आदि दोषयुक्त भिक्षा वहोरावे. आवो संभव होवाथी कालातिक्रम थया बाद योग्य वसतिमां पण साधुए न रहेवुं जोईए. पान्थशाळा वि.मां चोमासु अथवा मासकल्प पूर्ण करीने बीजे स्थाने एक महिनो रोकाईने - बे के त्रण मास के तेथी वधारे समयनुं व्यवधान राख्या विना एक ज महिनामां फरीथी तेना ते ज स्थानमां रहेवुं तेमां उपस्थान क्रिया दोष लागे छे. साधुओने केवा स्थानमां रहेवुं कल्पे तेवा ज्ञानथी रहित, उपाश्रय देवाथी स्वर्गादि फळनी प्राप्ति क्यांकथी पण जाणी गयेल श्रद्धाळु गृहस्थोए अनेक साधुना उद्देशथी के पोताना माटे पण यानशाळा (वाहन मूकवानी जग्या) सभागृह, परब वि. युक्त कर्या होय तेवा घरमां चरक, ब्राह्मण आदि पहेलां रोकाई गयेला होय तो ते "अभिक्रान्त वसति" कहेवाय अने त्यां साधु तेमना पछी रोकाय तो तेमने अभिक्रान्त क्रियारूप दोष लागे छे. आ बधा अल्पदोष युक्त उपाश्रय छे. अभिक्रान्त दोषयुक्त वसतिमां पूर्वे अन्यलिंगी साधु रोकाया न होय अने प्रथम साधु ज त्यां रोकाय तो 'अनभिक्रान्त दोषयुक्त' अकल्प्य वसति कहेवाय. गृहस्थे पोताना माटे करेली वसति साधुओने रोकाववा माटे आपीने पोताना माटे नवुं घर करावे तो ते 'वर्ज्यक्रिया' नामक दोष छे. श्रमणादि माटे बनावेली वसतिमां स्थानादिग्रहण करतां 'महावर्ज्य' नामे वसति छे. जे विशुद्ध कोटि अकल्प्य छे. जे वसति निर्प्रन्थ, तापस, गेरूक, आजीविक माटे ज कराय छे. ते 'सावघक्रिया' रूप वसति विशुद्ध कोटिनी che. je akalpya che. Page #272 -------------------------------------------------------------------------- ________________ 266 सूत्रार्थमुक्तावलिः - साधर्मिकना उद्देशथी पृथ्वीकायादिना समारंभपूर्वक अत्यंत पाप करीने, संथारो, दरवाजा आदि प्रयोजनपूर्वक जे (व्यवस्थित रीते) बनावेल, तेमज जयां पहेलां ठंडु पाणी छांटी दीधुं छे तेवी अथवा साधुना आवता पहेलां अग्नि पेटावीने उपाश्रय गरम करी दीधो छे. तेवी वसतिमां रहेवाथी अर्थात तेवी आधार्मिक वसतिना सेवनथी राग-द्वेष, ईर्यापथिकी क्रिया दोष, साम्परायिक = कषायादि, दोषनो संभव होवाथी "महाक्रिया' नामे वसति थाय छे. आ सघळी वसतिमां "अभिक्रान्त" तेमज "अल्पक्रिया' वसति योग्य छे. शेष सघळी अयोग्य छे. 68. कारणान्तरेण चरकादिभिर्वासे विधिमाहचरकादिभिर्वासे सूपयुक्तः स्यात् ॥ 69 ॥ चरकादिभिरिति, यदि साधुवसतौ शय्यातरेणान्येषामपि चरककार्पटिकादीनां कतिपयदिवसस्थायिनामवकाशो दत्तो भवेत्, तेषां वा पूर्वस्थितानां पश्चात्साधूनामुपाश्रयो दत्तो भवेत्तत्र कार्यवशाद्वसता रात्र्यादौ निर्गच्छता प्रविशता वा यथा चरकाद्युपकरणोपघातो न भवेत्तदवयवोपघातो वा तथा पुरो हस्तकरणादिकया गमनागमनादिक्रियया यतितव्यमिति । 6 ॥ कारणसर चरकादिनी साथे रहेवुं पडे तो तेनो विधि कहे छे. सूत्रार्थ:- चरकादिनी साथे ज रहेवुं पडे तो अत्यंत उपयोगयुक्त थईने रहे. भावार्थ:- साधु जे वसतिमां रहेला छे तेमां जो शय्यातर चरक, कापेटिक (कापडीया) आदि अन्यने पण थोडाक दिवस माटे जग्या आपे. अथवा तो तेओ रहेला होय ने पाछळथी साधुने उपाश्रय आपे तो तेवा स्थानमां रहेता रात्रिने विषे कोईक कामथी बहार जतां वसतिमां प्रवेश करतां चरकादिना उपकरणने उपघात न थाय. तेमज तेमना शरीरादि अवयवने उपधात न थाय ते रीते आगळ हाथ फेलावतां फेलावतां (आदिथी, पग मूकतां पहेलां नीचे पण जरा पगनी आगळ पाछळनी जग्या खाली जणाय तो), (गमन) अवर-जवर करवानी क्रियामां यत्न करवो जोईए. /6 वसतियाचनाविषये आहगृहाधिपानुज्ञप्तकालं यावद्वसेत् ॥ 70 ॥ गृहाधिपति, प्रतिश्रयं तदधिपञ्चावेत्य विचार्य च साधुना पृष्टो गृहाधिपस्तन्नियुक्तो वा कदाचिदेवं ब्रूयात् कियन्तं कालं भवतामत्रावस्थानमिति, वसतिप्रत्युपेक्षकः साधुर्यदि कारणमन्तरेण ऋतुबद्धे मासमेकं वर्षासु चतुरो मासानवस्थानमिति ब्रूयात्तदा नैतावन्तं कालं Page #273 -------------------------------------------------------------------------- ________________ आचारांगसूत्र ममात्रावस्थानं वसतिर्वेति गृहपतिर्वदेत्तदा तथाविधकारणसद्भावे साधुर्यावत्कालमिहायुष्मानास्ते यावद्वा भवत उपाश्रयस्तावत्कालमेवोपाश्रयं ग्रहीष्यामस्ततो विहरिष्याम इति वदेत् साधुप्रमाणं पृष्टो वदेत् समुद्रसंस्थानीयाः सूरयः नास्ति परिमाणम्, कार्यार्थिनां केषाञ्चिदागमनसम्भवात् कृतकार्याणाञ्च गमनसम्भवादिति ॥ 70 ॥ 267 वसतिनी याचनाना विषयमां कहे छे. -- सूत्रार्थ :- घरमालिके जेटला समय माटे अनुज्ञा आपी होय तेटला समय माटे ज त्यां रहेवुं जोईए. भावार्थ :- उपाश्रय तथा तेना स्वामिनी जाणकारी मेळवीने पोते त्यां रहेवुं छे तेवो विचार करीने साधु वडे घरनो मालिक के तेना वडे रखायेला जे नोकरादि पूछाय त्यारे ते गृहस्थ एम कहे के आपने केटला समय माटे रोकाववुं छे. त्यारे वसति गवेषक साधु कहे के "कारण विना अन्य ऋतुमां एक महिनो तेमज वर्षाऋतुमां चार महिनानुं अमारूं रहेठाण होय छे." त्यारे मकान मालिक कहे के आटला बधा समय माटे मारी वसति नथी. ते वखते त्यां रहेवुं पडे तेवुं ज होय तो साधु कहे के हे आयुष्यमान ! ज्यां सुधी तमे उपाश्रय आपशो. त्यां सुधी ज अमे रोकाईशुं पछी विहार करी जईशुं. कदाच साधुनी संख्या पूछे तो कहे के आचार्य तो 'समुद्र' जेटला (घणा छे) तेनुं कोई प्रमाण न होय. (नथी) कारण के कार्य माटे केटलाक साधुनुं आगमन संभवे छे. अने कार्य करेला (कार्य थतां) जवानो संभव होवाथी. ईईआ त्याज्यवसतिमाह गृहस्थचर्यासम्बद्धवसतिस्त्याज्या ॥ 71 ॥ गृहस्थेति, यस्य प्रतिश्रयस्य चर्या मार्गे गृहपतिगृहे वर्तते तथाविधे बह्वपायसम्भवान्न स्थेयम्, यत्र गृहपत्यादयोऽन्योऽन्यं तैलकल्कादिभिर्देहमभ्यञ्ज्येयुस्तथाविधचर्यासम्बन्धिवसतिरयोग्या, यत्र वा स्त्रियो मुक्तपरिधाना आसते किञ्चिद्रहस्यं रात्रिसम्भोगविषयं परस्परं कथयन्त्यकार्यसम्बद्धं वा मंत्रयन्ते तत्सम्बद्धे प्रतिश्रये स्वाध्यायक्षतिचित्तविप्लवादिदोषसम्भवान्न स्थानादि विधेयम, तथा विकृतचित्रितभित्तिमद्वसतिरपि त्याज्या ॥ 71 ॥ छोडवा योग्य वसतिने कहे छे. सूत्रार्थ :- गृहस्थचर्या संबद्ध वसति छोडवा योग्य छे. भावार्थ :- जे उपाश्रयनो रस्तो घर मालिकना घरमां ज होय तेवी घणा अपायना कारणरूप वसतिमां घर मालिक वि. एक बीजाने तैलादिथी मालिश करता होय तेवी चर्या संबंधी वसति अयोग्य छे. जे वसतिमां स्त्रीओ वस्त्र रहित बेसती होय, कोईक गुप्त वातो के रात्रिना संभोगना Page #274 -------------------------------------------------------------------------- ________________ 268 सूत्रार्थमुक्तावलिः विषयक वातो एकबीजाने कहेती होय अथवा न करवालायक कार्यनी मंत्रणा कराती होय तेवा तत्संबद्ध उपाश्रयमां स्वाध्यायनी क्षति, चित्त डामाडोळ थवुं ईत्यादि दोषनो संभव होवाथी स्थानादि न करवां, तेमज विकृत (कामरागादि) उपजावे तेवा चित्रथी रंगेली भींतवाळी वसति 55 ॥ छोडवा योग्य छे. ॥ 71 / / अथ फलकादिसंस्तारकमाश्रित्याहाल्पाण्डसन्तानकलघुप्रातिहारिकावबद्धसंस्तारको यथाप्रतिमं ग्राह्यः ॥ 72 ॥ अल्पेति, संस्तारके हि साण्डे ससन्तानके गृहीते संयमविराधना दोषः, गुरौ सति तदुक्षेपणादावात्मविराधनादिदोषः, अप्रतिहारके तत्परित्यागादिदोषः, अनवबद्धे तद्वन्धनादिपलिमन्थदोष इत्यल्पाण्डाल्पसन्तानकलघुप्रतिहारिकावबद्धत्वात्सर्वदोषविप्रमुक्तत्वात् संस्तारकमभिग्रहविशेषैरन्विष्य गृह्णीयात्, तत्राभिग्रहश्चतुर्धा फलहकादीनामन्यतमद्ग्रहीष्यामि नेतरदित्युद्दिष्टाख्यः प्रथमः, यदेव प्रागुद्दिष्टं तदेव द्रक्ष्यामि ततो ग्रहीष्यामि नान्यदिति प्रेक्ष्याख्यो द्वितीयः, तदपि यदि तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि नान्यत आनीय शयिष्य इति तस्यैवाख्यस्तृतीयः, तदपि फलहकादिकं यदि यथासंस्तृतमेवास्ते ततो ग्रहीष्यामि नान्यथेति यथासंस्तृतनामा चतुर्थः, आद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रहः, उत्तरयोरन्यतरस्याभिग्रहः, गच्छान्तर्गतानान्तु चत्वारोऽपि कल्पन्ते, आभिरन्यतरप्रतिमाभिः प्रतिपन्नस्तथाविधालाभे उत्कटुको वा निषण्णो वा पद्मासनादिना वा सर्वरात्रमास्ते । अन्यतरप्रतिमां प्रतिपन्नोऽपरप्रतिमाप्रतिपन्नं साधुं न हीलयेत्, जिनाज्ञामाश्रित्य सर्वेषां समाधिना वर्तमानत्वात् । प्रतिहारकसंस्तारकप्रत्यर्पणेच्छायां गृहकोकिलकाद्यण्डकसम्बद्धत्वेऽप्रत्युपेक्षणयोग्यत्वात्तन्न प्रत्यर्पयेत् । / 72 ॥ हवे फलकादि (पाटीयादि) संथाराना विषयने आश्रयीने कहे छे. सूत्रार्थ - अल्पखंड, अल्पसंतानक, लघु, प्रातिहारिक, अवबद्ध, संथारो जेवी प्रतिमा धारण करी होय ते रीते लेवो जोईए. भावार्थ:- अंड सहित के संतान सहित संथारा ग्रहणमां संयमविराधना थाय छे. बहु भारे संस्तारक लेवामां पडिलेहण वखते आत्मविराधनानो संभव छे. अप्रतिहारकमां तेने छोडवो वि. दोषो छे. अनवबद्ध संस्मारकमां तेने बांधती वखते कष्ट थाय, तकलीफ पडे तेथी दोष छे. ए प्रमाणे अल्पाच्छ, अल्पसंतानक, लघु, प्रातिहारिक, अवबद्ध आ सर्व जातनां संस्मारक दोष रहित छे. अभिग्रह विशेषथी तेवो संस्तारक गवेषणा करीने ग्रहण करवो जोईए. Page #275 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 269 तेमां अभिग्रह चार प्रकारे छे. फलादिमांथी में जे विचार्युं छे तेवुं मळशे तो ज ग्रहण करीश. बीजुं नहीं ते "उद्दीष्टाख्य' प्रथम भेद छे. जे पहेलां मारूं धारेलुं हतुं तेवुं जोईश तो ज ग्रहण करीश. अन्यने नहीं. ते "प्रेक्ष्याख्य" बीजो अभिग्रह छे. ते प्रेक्ष्याख्य" संस्मारक पण ते ज गृहस्थ पासेथी लईश. बीजा पासेथी मळे तो सूवुं नहीं. ते 'तर्यवागे' त्रीजो अभिग्रह. ते ज फलकादिमां जेवी रीते संथारो karelo Apyo che. tevo ja maLaze to लईश नहींतर नहीं ते 'यथासंसृत' नामे योथो ममिया छे. पहेला बे अभिग्रहनो आग्रह गच्छथी नीकळेला प्रतिभाधारी साधुओने hoya che. pachInA be abhigrahano Agraha गच्छवासी प्रतिमापारीने होय छे. गच्छमां रहेलाने तो चारे प्रकारना सस्तारकनो अभिग्रह थई शके छे. आवा अभिग्रहधारी साधुने जो तेवा संस्मारक न मले तो आखी रात उत्कर्क, बेसीने के पद्मासन आदिमां रहे. अमुक नियममां रहेला साधुओ बीजा नियममां रहेला साधुनी निंदा न करवी जोईए. जिनाज्ञाने स्वीकारीने सर्वे पण समाधिमां रहेला होवाथी, संथारो गृहस्थने पाछो आपवानी ईच्छा थाय त्यारे जो गरोळी ए IMDA मूक्या होय तो तेनुं पडिलेहण थई शकतुं नथी. तेथी पाछो न आपी शकाय. ईईकरा. वसत्यन्वेषणार्थं यथाविधीर्यानियममाहवर्षासु ग्रामान्तरेर्यां विहायानाकुले ग्रामे वसेत् ॥ 73 ॥ वर्षास्विति, भावविषयेर्या चरणेर्यासंयमेर्यारूपतो द्विधा, सप्तदशविधसंयमानुष्ठानमसंख्येयसंयमस्थानेष्वेकस्मात्संयमस्थानादपरसंयमस्थानं गच्छतो वा संयमेर्या, श्रमणस्य येन प्रकारेण भावगमनं निर्दोषं भवति तथाविधगमनं चरणेर्या, तच्च गमनमालम्बनकालमार्गयतनापदैरेकैकपदव्यभिचाराद्ये भङ्गास्तैः षोडशविधं भवति, प्रवचनसंघगच्छाचार्यादिप्रयोजनमालम्बनम्, साधूनां विहरणयोग्योऽवसरः कालः, जनैः पद्भ्यां क्षुण्णः पन्था मार्गः, उपयुक्तस्य युगमात्रदृष्टित्वं यतना । चतुभिरेभिः कारणैर्गच्छतः साधोर्गमनं परिशुद्धं भवति, यथाऽऽलम्बने दिवा मार्गेण यतनया गच्छतः, अकालेऽपि ग्लानाद्यालम्बनेन यतनया गच्छतः शुद्धमेव गमनम् । निर्व्याघातेनाप्राप्त एवाषाढचातुर्मासके तृणफलकडगलकभस्ममात्रकादिपरिग्रहः साधूनां सामाचारी, वर्षासूपगतासु पयोमुच्यभिप्रविष्टे च बहव इन्द्रगोपकादयो जीवा बहूनि बीजानि चाभिनवाङ्कुरितानि भवन्ति, मार्गाश्च तृणाकुलत्वादविज्ञाता बहुप्राणिनो भवन्ति, विज्ञायैव साधुन ग्रामान्तरं यायात्, यथावसरं प्राप्ते ग्रामे वर्षाकालं वसेत् । यत्र ग्रामादौ च स्वाध्यायभूमिर्बहिर्गमनभूमिर्वा महती न विद्यते न सुलभानि च पीठफलकशय्यासंस्तारकादीन्येषणीयः प्रासुकः पिण्डपातश्च चरकब्राह्मणाद्याकुलत्वात् तथाविधे Page #276 -------------------------------------------------------------------------- ________________ 270 सूत्रार्थमुक्तावलिः ग्रामादौ भिक्षाटनस्वाध्यायध्यानबहिर्गमनादिकार्याणां निरुपद्रवमसम्भवात् प्राज्ञो भिक्षुर्न तत्र वर्षाकालं विदध्यात् । अतिक्रान्ते च कार्तिकचातुर्मासिके यद्युत्सर्गतो न वृष्टिस्तदाऽन्यत्र प्रतिपद्येव गत्वा पारणकं कुर्यात्, यदि तु वृष्टिरस्ति तदा पञ्चदशसु दिनेषु गतेषु, एवमपि मार्गस्य साण्डादित्वे गमनागमनादिनाऽक्षुण्णत्वे च समस्तमेव मार्गशीर्षं तत्रैव वसेत्, तत ऊर्ध्वं यथा तथाऽस्तु न स्थेयात् । गच्छम् पुरतो भूभागं चतुर्हस्तप्रमाणं पश्यन् यतनया संयतो ग्रामान्तरं यायात् । व्रजंश्चानियतकालसञ्चाराणां धर्मसंज्ञोपदेशेनानार्यसंकल्पा निवर्त्यानामनार्याणां चौरशबरपुलिन्दादिम्लेच्छप्रधानानां स्थानानि सत्यन्यस्मिन् ग्रामादिके विहारे परिहत्य व्रजेत्, अन्यथा चौरोऽयं चारोऽयमस्मच्छत्रुग्रामादागत इत्याक्रोशन्तस्ते तं ताडयेयुरपहरेयुर्व्यपरोपयेयुस्ततश्च संयमात्मविराधना स्यादिति ॥ 73 ॥ वसतिनी गवेषणा माटे विधिपूर्वकना ईर्या (समितिना)ना नियमने कहे छे. सूत्रार्थ :- वर्षाऋतुमां बीजा गाममां वसतिनी गवेषणा छोडीने अनुकूळ गाममां रहेवुं जोईए. भावार्थ - भावविषयक ईर्या बे प्रकारे छे. (1) चरण ईर्या (2) संयम ईर्या. सत्तर प्रकारनुं संयम अथवा तो असंख्य संयम स्थानकोमांथी एक संयम स्थानथी बीजा संयम स्थानकमां जवुं ते संयम ईर्या कहेवाय छे. साधुनुं जे रीते दोष रहित भावगमन योग्य छे ते रीते संयम स्थानकमां गमन करवुं ते चरण ईर्या कहेवाय छे. ते ईर्या पूर्वकनुं गमन ते आलंबन, काल, मार्ग, यतना आदि पद वडे एक एक पदना व्यभिचार वडे जे भांगा थाय तेवा सोळ भांगा बने छे. प्रवचन, संघ, गच्छ, आचार्य आदिना कारणे जवुं ते "आलंबन गमन' (I) छे. साधुने विचरण करवा योग्य समय ते "काल गमन' छे. माणसोना पगलां वडे युक्त जे रस्तो ते "मार्ग गमन' छे. उपयोगयुक्त साधुए युगमात्र दृष्टि (धूसरा प्रमाण) जेमां राखी छे ते "यतना गमन' छे. आ बतावता चार कारण वडे जतां साधुनुं गमन शुद्ध थाय छे. "आलंबन gamana'pUrvaka जवानुं आवी पडे to divase मार्गमां जयणापूर्वक जाय तो शुद्ध गमन छे. (अहीं आलंबन पूर्वोक्त रीते दिवसे जवुं ते काल शुद्धि, मार्गे जवुं ते मार्ग शुद्धि अने यतनापूर्वक एम उपरोक्त चारे भांगानो समन्वय छे.) प्लान आदि माटे अकाले जवुं पडे तो पण ते भांगो शुद्ध बने छे. कोईपण जीवने पीडा आप्या वगर मळेलुं जे तृण, पाटीयुं, डगल, राख, मात्रानो प्यालो वि. परिग्रह अषाढ चोमासामां राखवो ते साधुनी सामाचारी छे. वरसाद आवी गया पछी पृथ्वीने विषे पाणी प्रवेशी जाय त्यारे अनेक ईन्द्रगोप (गोकळगाय) आदि बहु जीवो तेमज नवा अंकुरित थतां बीजनी उत्पत्ति थाय छे. रस्ता पर घास उगी जवाथी देखाती नथी. तेमज घणा Page #277 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 271 जीवोनी उत्पत्तियुक्त थई जाय छे. आवुं जाणीने साधु वर्षो बाद एक गामथी बीजे गाम न जाय. योग्य समय जाणीने जे गाममां रह्या होय त्यां चोमासा सुधी रहे, जे गाम आदिमां स्वाध्याय भूमि - चंडिल भूमि घणी (यथा समये जवा माटे अनेक) नथी. ज्यां पीठ, पाटीयुं, शया, संथारा आदि एषणीय गोचरी, चरक, ब्राह्मण आदि वधारे होवाथी सुलभ नथी. तेवा गाममां भिक्षाटन, स्वाध्याय, बहिर्गमन आदि कार्यनो निरुपद्रव रीते संभव नथी. माटे साधुए तेवा गाममां चातुर्मास न करवुं जोईए. चातुर्मास पूर्ण थया पछी उत्सर्ग मार्गे कार्तिक चोमासाना पडवाने दिवसे ज जो वरसाद न होय तो अन्य गाममां जईने पारणुं करे, जो वरसाद चालु होय तो पंदर दिवस पछी विहार करे, पंदर दिवस पछी पण अंडादिथी युक्त, तेमज लोकोनी अवर-जवरथी युक्त मार्ग होय तो पूरो मागसर महिनो त्यां ज रहे. त्यार पछी पण जो मागदि अक्षुण्ण (अवर-जवर रहित) होय के वरसाद पण चालु होय तो पण गमे तेवी परिस्थितिमां पण त्यां न रहेवुं जोईए. जतां एवा मुनिए आगळनी चार हाथ प्रमाण भूमिने दृष्टिथी जोतां तेमज जयणापूर्वक मुनि बीजा गाममां जाय. जतां एवा मुनिने रस्तामां जेमना कालादि गमन माटे नियत नथी. तेवा तेमज धर्मसंज्ञाना उपदेश वडे अनार्यपणाना संकल्पथी जेमने समजावी शकाता नथी तेवा अर्थात् अनाडी-जड जेवा चोर, शबर, पुलिंद, म्लेच्छ विशेष रहे छे. (शबर-पुलिंद भिल्लनी जाति छे.) तेवा स्थान जो आवता होय तो विहारमां तेवा गाम छोडीने बीजा प्रामादिमांथी विहार करीने जवुं. अन्यथा (जो तेवा मार्गमांथी विहार करीने साधु जाय तो) गामवाळा लोको आ मुनि चोर छे, गुप्तचर छे अथवा अमारा शत्रुना गामथी आवेलो छे. एम आक्रोशपूर्वक ते मुनिने मारे, तेमनुं अपहरण करे, मारी पण नाखे, तेथी संयम विराधना तेमज आत्मविराधना थाय. ए प्रमाणेनो भावार्थ छे. II73 नौसन्तरणनियममाहकारणे नावारूढः प्रोक्ताकरणतो जले प्रक्षिप्तः संयतः प्लवेत ॥ 74 ॥ कारण इति, गन्तव्यग्रामान्तराले नावा तार्यमुदकं यदि भवेन्न तु जानुदघ्नादिकमुदकं स्यात्तदाऽकारणे तत्ततुकामो गृहस्थैभिक्षुप्रतिज्ञया क्रीतामुच्छिनां वा स्थलाज्जलेऽवतारितां नावं नारोहेत्, कारणे त्वेतद्विपरीतां नावमुपलभ्यैकान्तमुपक्रम्य प्रतिलेखनादि विधायैकं पादं जलेऽपरं स्थले विधायारोहेत्, तत्रापि नाग्रभागम् । निर्यामकोपद्रवसम्भवात्, न वा नावारोहिणां पुरतः, प्रवर्तनाधिकरणसम्भवात् । तथा तत्रस्थो न नौव्यापारं परेण चोदितः कुर्यात् कारयेद्वा, अपि तु विशिष्टाध्यवसायो भवेत् । एवं कदाचिन्नाविकादिना दारकाधुदकं पाययेत्युक्तस्तथा न कुर्यात्, तदकरणे च प्रद्विष्टेन तेनोपकरणेन गुरुरयं श्रमणस्तदेनं बाहुं Page #278 -------------------------------------------------------------------------- ________________ 272 सूत्रार्थमुक्तावलिः गृहीत्वा नाव उदके यूयं प्रक्षिपतेति कथ्यमानं वचनं विदित्वा क्षिप्रमेवासाराणि चीवराणि गुरुत्वान्निर्वाहितुमशक्यानि च पृथक्कृत्य तद्विपरीतानि निवेष्टयेत्, शिरोवेष्टनं वा कुर्यात्, येन संवृतोपकरणो निर्व्याकुलत्वात्सुखेनैव जलं तरति, तदेवं सन्नद्धस्तान् धर्मदेशनयाऽनुकूलयेत्, तथाप्यश्रुतेन तेन जले प्रक्षिप्तो मनोमालिन्यं नावलम्बेत् । उदके तु प्लवमानो हस्तादिकं हस्तादिना न संस्पृशेत्, मज्जनोन्मज्जने न कुर्यात्, यदि श्रमं यायात्तदा क्षिप्रमेवोपधिं तद्भागं वा त्यजेत् । एवमुदकादुत्तीर्णः संयत एवोदकार्द्रेण गलद्विन्दुना कायेन सस्निग्धेन वोदकतीरे तिष्टेत् तत्रेर्यापथिकीञ्च प्रतिक्रामेत्, तत्र चौरादिभीतिश्चेत्ततोऽप्कायोपमर्दनपरिहारेण गच्छेत् । जंघासन्तरणोदकेऽपि मुखवस्त्रिकयोर्ध्वकायमध:कायञ्च रजोहरणेन प्रमृज्य पादमेकं जले कृत्वाऽपरमुत्क्षिपन् जलमनालोडयन् गच्छेत्, उत्तीर्णश्चोदकात् कर्दमाविलपाद एव तदपनयनायाकृतप्रयत्नो यतनया गच्छेन्न तु कर्दमापनयनाय हरितादीनि छिन्द्यात्, मातृस्थानसंस्पर्शप्रसङ्गादिति ॥ 74 ॥ नदी उतरवाना नियमने कहे छे. सूत्रार्थ :- कारणे नावमां बेसीने जवुं पडे तो कहेली विधि ए नहीं करतां मुनिने पाणीमां फेंकेला (नांखेला) भींजाय. (तेथी कहेली विधिपूर्वक नदी पार करवी जोईए.) -- भावार्थ :- साधुने जे गाम तरफ जवुं छे त्यां जतां रस्तामां नाव वडे तरवा जेटलुं वधारे पाणी (नदीमां) न होय अने ढींचण प्रमाण पाणी होय तो त्यां कारण विना ta2वानी ईच्छावाळा मुनि माटे गृहस्थ वडे खरीदेली के उछीनी लीधेली पृथ्वी परथी पाणीमां लई जती नावमां न बेसे, परंतु जो नावमां बेसवुं ज पडे तो तेनाथी विपरित (अर्थात् बीजा मुसाफरो जता होय तेवी) नावने मेळवीने एकांतमां जईने पडिलेहण आदि करीने एक पग पाणीमां अने बीजो पग पृथ्वी पर मूकीने नावमां चडवुं जोईए. तेमां पण आगळना भागमां न बेसवुं. नाविक तरफथी उपद्रवनो संभव होवाथी. वळी नावमां आगळ बेठेलानी आगळ पण न बेसवुं. कारण के कदाच (हलेसा मारवा आदि) अधिकरणनो प्रसंग आवी पडे. तेमज त्यां रहेलो होय त्यारे बीजा कहे तो पण नावने योग्य कंई पण काम करवुं नहीं के कराववुं नहीं परंतु, विशिष्ट शुभ अध्यवसायपूर्वक रहेवुं. आम छतां पण नाविक आदि कहे के बाळकने पाणी पीवडावो तो तेवुं न करवुं. ते रीते न करवाथी नाविक गुस्से थईने कहे के आ मुनि (उपधियुक्त होवाथी) वधारे वजनयुक्त छे. तेथी आमने पाणीमां नांखी दो (तो नाव जल्दी चालशे) आवुं वचन सांभळीने जल्दीथी असारवस भारे होवाथी उपाडवा माटे अशक्य होय तो तेने अलग करीने अने जे सारा वस्त्रो होय तेने वींटाळीने पाघडी बांधी दे. जेथी संवृत्त उपकरणयुक्त आकुलता रहित सुखपूर्वक पाणीमां तरी Page #279 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 273 शके. आम तैयार थईने ते नाविक तेमज नावमां बेठेलाने धमदशनाथी पोताने अनुकूल करे, तो पण तेओ ते सांभळे नहीं, ने पाणीमां नांखी दे तो मनने मलिन न करे. पाणीमां पलळतो मुनि हाथने हाथ वडे स्पर्श न करे. उपर-नीचे डूबकी न मारे, जो थाकी जाय तो तरत ज सर्व उपधि अथवा अमुक उपधि छोडी दे. आ रीते पाणीमां तरीने भीना, टपकतां पाणीवाळा शरीर वडे पाणीनां किनारे ऊभो रहे. त्यां ईरियावहिया करे, जो ते स्थळे चोरादिनो भय होय तो अपूकायनी पीडा न थाय' तेम बीजा स्थळे जाय. जंघा वडे तरी शकाय तेवा पाणीमां पण मुहपत्ति वडे उपरनुं शरीर तेमज रजोहरण वडे नीचेना शरीरनुं प्रमार्जन करीने वाराफरती एक पग पाणीमां बीजो पग पाणीथी ऊंचो एम करतां पाणीने डहोळ्या विना गमन करे, पाणीथी उतरीने कादवथी खरडायेल पग होय तो पण तेने दूर करवा माटे प्रयत्न न करतो जयणापूर्वक जाय. परंतु, कादव दूर करवा माटे लीली वनस्पति आदि छेदे नहीं. अर्थात् तेना द्वारा कादव साफ न करे. आवुं करवाथी माया करवानो प्रसंग होवाथी (थाय) ए प्रमाणेनो भावार्थ che. II74ll गमननियममाहपक्ष्यादित्रासादिकमनुत्पादयन्नाचार्यादिभिर्विनयेन गच्छेत् ॥ 75 ॥ पक्ष्यादीति, ग्रामान्तरं व्रजन् मध्ये प्राकारकन्दरागिरिगृहस्तूपादीनि सरित्तडागादीनि च विलोक्य भृशं बाहुमुत्क्षिप्य प्रसार्याङ्गुलीः कायमवनम्योन्नम्य वा न दर्शयेत्, दग्धमुषितादौ साधावाशङ्कायास्तत्रस्थपक्षिसरीसृपमृगादीनां संत्रासस्य च प्रसङ्गात्, न त्वेको विहरेत् किन्त्वाचार्योपाध्यायादिभिर्गीताथैः सह हस्तादिसंस्पर्शो यथा न भवेत्तावन्मात्रायां भूमौ स्थितो व्रजेत्, व्रजंश्च तैः सह प्रातिपथिकेन किञ्चित् पृष्ट आचार्यादीनतिक्रम्य नोत्तरं दद्यात्, मध्ये वा वत् । 75 / मार्गमां जवाना नियमने कहे छे. सूत्रार्थ - पक्षी आदिने त्रास न थाय तेम आचार्य आदिनी साथे विनयपूर्वक गमन करे. भावार्थ:- एक गामथी बीजे गाम जतां कांगरा, गुफा, पर्वत, स्तूप आदि के नदी, तळाव आदि जोईने हाथ ऊंचा करीने के आंगळीथी अथवा शरीर ऊंचुंनीचुं करीने न बताववुं. कारण के त्यां कांईक बळे के चोरी थाय तेमां साधु पर शंका थाय. तेमज त्यां रहेल आंगळी-हाथ वडे पूर्वोक्त वस्तु बतावे छतां ते खेडूत आदि द्वारा पक्षी, सर्प, जंगली पशु आदिने ज बतावे छे तेवुं अनुमान थाय अथवा तो ते देखाय तो) त्रासनो प्रसंग आवी जाय. तेमज एकलो पण विहार न करे. परंतु, आचार्य-उपाध्यायादि गीतार्थनी साथे तेमने पोताना हाथ विगेरे न लागे तेटली दूरनी भूमि पर रहेलो विहार kare. Page #280 -------------------------------------------------------------------------- ________________ 274 सूत्रार्थमुक्तावलिः तेमनी साथे विहार करती वखते अन्य मुसाफर वडे कंईक पूछाय त्यारे आचार्यादिनो अनादर करीने स्वयं उत्तर न आपे, अथवा तो तेओ जवाब आपतां hoya to vacce पण न बोले. II7पा. नियमान्तरमाहगवादिप्रश्नमुपेक्षमाणो दर्पितवृषभादिदर्शनेऽविमनस्कः स्यात् ॥ 76 ॥ गवादीति, पथ्यागच्छता केनचित् किं भवता मार्गे कश्चिद्गोपशुमनुष्यकन्दमूलादिरुपलब्ध इति पृष्टो जानन्नपि नैव वदेत्, तूष्णीम्भावेनोपेक्षेत यदि वा नाहं जानामीति वदेत्, तथाऽन्तराले दर्पितं वृषभं सिंहं व्याघ्रादिकं पश्येन्न तद्भयादुन्मार्गेण गच्छेत्, न च गहनादिकमनुप्रविशेत्, नापि वृक्षादिकमारोहेत्, न वोदकं प्रविशेत्, नापि च शरणमभिकांक्षेत्, अपि त्वल्पोत्सुकोऽविमनस्क: संयत एव गच्छेत् एतच्च गच्छनिर्गतैविधेयम् गच्छान्तर्गतास्तु व्यालादिकं परिहरन्त्यपि । तथाऽटवीप्राये मार्गे गच्छन् स्तेनादय उपकरणपरिग्रहणेच्छया समागताश्चेत्तदा तद्भयादुन्मार्गगमनं न कुर्यात् नोपकरणादिकं वा प्रयच्छेत्, बलाद्ग्रहणे भूमौ निक्षिपेत्, धर्मोपदेशकथनेन याचेत तूष्णीम्भावेन वोपेक्षेतेति, अधिकमाचाराङ्गादौ । / 76 ॥ वळी अन्य नियमने कहे छे. सूत्रार्थ :- गाय आदिना प्रश्ननी उपेक्षा करतो तेमज भडकेला बळद वि. होय तो पण आकुळ-व्याकुळ न थाय. भावार्थ:- रस्ते जतां कोईक वडे पूछाय के तमारा वडे रस्तामां अमुक पशु, मनुष्य, कंद, मूल विगेरे जोवायुं che to जाणतो होय छतां पण जवाब न आपे. मौनपूर्वक तेना प्रश्ननी उपेक्षा करे. अथवा तो हुं नथी जाणतो तेम पण न कहे. (मृषावादनो प्रसंग Ave mATe) temaja vacce unmatta बळद, सिंह, वाघ वि. मळे तो तेना डरथी उन्मार्गमां न जाय. झाडीमां न घूसे, वृक्षादि पर चडे नहीं, पाणीमां प्रवेश न करे, कोईना शरणनी ईच्छा न करे परंतु, उत्सुकता तेमज आकुळ-व्याकुळ रहित थईने ज साधु गमन करे. आ विधि गच्छमांथी नीकळेला माटे कह्यो. गच्छमां होय तो जंगली जानवरवाळो रस्तो छोडी पण शके. तेमज जंगल वधु गाढ होय तेवा मार्गे जता चोर वि. उपकरण (उपधि) लेवानी (लूंटवानी) ईच्छाथी आवी गया होय तो तेमना डरथी उन्मार्गमां न जाय. अथवा तो उपकरणादि तेमने जाते आपे नहीं. जो तेओ बळजबरीपूर्वक लेवा करे तो पृथ्वी पर फेंकी दे अने धर्मनो उपदेश दईने पाछुं मांगे अथवा तो मौनपूर्वक तेमनी उपेक्षा करे आनो अधिक विधि आचारांग आदिमां बतावेलो che. I76ll Page #281 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 275 अथ भाषणनियममाहविदितवचनविधानो भाषासमितो गर्दासावधारणादिभाषां त्यजेत् ॥ 77 ॥ विदितेति, विज्ञातैकवचनादिषोडशविधवचनविभागः पूर्वसाधुभिरनाचीर्णपूर्वानभाषणयोग्यान् वागाचारान् विदित्वेति वेत्यर्थः तत्र षोडशविधवचनानि, यथा एकवचनं वृक्ष इति, द्विवचनं वृक्षाविति, बहुवचनं वृक्षा इति, स्त्रीवचनं वीणा कन्येत्यादि, पुंवचनं घट: पट इत्यादि, नपुंसकवचनं पीठं कुलमित्यादि, अध्यात्मवचनं हृदयगतपरिहारेणान्यद्भणिष्यतस्तदेव सहसा यदापतितम्, प्रशंसावचनं यथा रूपवती स्त्रीत्यादि, अप्रशंसावचनं यथेयं रूपहीनेत्यादि, प्रशंसाप्रशंसावचनं यथा कश्चिद्गुणः प्रशस्यः कश्चिन्निन्द्यो रूपवतीयमसद्वृत्तेत्यादि, अप्रशंसाप्रशंसावचनं यथाऽरूपवती स्त्री किन्तु सद्वृत्तेत्यादि, अतीत वचनं कृतवानित्यादि, वर्तमानवचनं करोतीत्यादि, अनागतवचनं करिष्यतीत्यादि, प्रत्यक्षवचनमेष देवदत्त इत्यदि, परोक्षवचनं स देवदत्त इत्यादि, अमीषां वचनानां मध्य एकार्थविवक्षायामेकवचनमेवार्थद्वयविवक्षायां द्विवचनमेवेत्येवं यथाविवक्षं ब्रूयात् । एवं भाषाश्चतस्रः, सत्या, यथा गौगौरेवाश्वोऽश्व एवेति यथार्थरूपा, मृषा अयथार्था, यथा गौरश्वोऽश्वो गौरित्यादिरूपा, सत्यामृषा यत्र किञ्चित्सत्यं किञ्चिच्च मृषा भवति, यथाऽश्वेन यान्तं देवदत्तमुष्टेण यातीत्यभिधानम् । असत्यामृषा योच्यमाना न सत्या न मृषा नापि सत्यामृषा आमंत्रणाऽऽज्ञापनादिका साऽसत्यामृषेति, तत्र मृषा सत्यामृषा च तावत्साधुभिर्न वाच्या, सत्यामपि सावद्यां न भाषेत साधुः, तथाऽनर्थदण्डप्रवृत्तिलक्षणक्रियोपेतां चर्विताक्षरां चित्तोद्वेगकारिकटुकां निष्ठुरां मर्मोघ्दाटिनी कर्माश्रवकरी छेदनभेदनादिकारिणीञ्च सत्यामपि न ब्रूयात् किन्तु या भाषा सत्या या च मृषाऽपि कुशाग्रबुद्ध्या विचार्यमाणा सत्या भवति, यथा मृगदर्शने सत्यपि लुब्धकादेरपलापः, या चासत्यामृषा तामसावद्यां विचार्य भाषेत । क्रोधेन मानेन मायया लोभेन प्रयुक्तो न वदेत्, न वा सावधारणं वचो वदेत्, तथा नभोदेवो गर्जति देवः प्रवृष्टो देवो वर्षा पततु मा वा, शस्यं निष्पद्यतां मा वा, जयत्वसौ राजा मा वा, विभातु रजनी मा वा, उदेतु सूर्यो मा वेत्यादिरूपं वचनं न वदेत्, किन्त्वन्तरिक्षं मेघ इत्यादिकया कारणे सति भाषेत देशान्तरेऽवज्ञासूचकमपि वचो न वदेत्, आमंत्रयन्नशृण्वन्तं पुमांसं अमुक आयुष्मन्! श्रावक! धर्मप्रिय! इत्येवं वदेत्, तथा कुष्ठ्यादिरोगिणं कुष्ठी मधुमेहीत्येवं नामग्राहं न वदेत् न वा विकलावयवं काणः खञ्ज इत्येवमामंत्रयेत्, प्राकारादीनि भवता सुष्टु कृतानि कर्त्तव्यमेवैतद्भवद्विधानामित्यादिरूपां भाषामधिकरणानुमोदनान्न भाषेत । किन्तु सति प्रयोजने Page #282 -------------------------------------------------------------------------- ________________ 276 सूत्रार्थमुक्तावलिः महारम्भकृतमेतत् सावद्यकृतमेतत् प्रयत्नकृतमेतदित्येवमसावद्या भाषेत । तथा च क्रोधादिरहितोऽनुविचिन्त्य निष्ठाभाष्यत्वरितभाषी विवेकभाषी भाषासमित्युपेतो भाषां वदेत् । / 77 / / हवे बोलवुं केवी रीते तेनो नियम कहे छे. सूत्रार्थ - कहेला वचनना विधिनो जाणकार, भाषा समितिथी युक्त मुनि, निंद्य, जकारवाळी भाषा आदि भाषाने छोडे अर्थात् न बोले. भावार्थ:- एकवचन आदि सोळ प्रकारना वचनना (वाणीना) भेद छे. ते जाणीने तथा पूर्व मुनि वडे बोलवा माटे अनाचीर्ण छे. तेवा वचन संबंधी सर्व आचारने जाणीने पछी साधुए बोलवुं जोईए. तेमां वचनना 16 भेद. "वृक्ष' ए पद एकवचनात छे. "वृक्ष' ए द्विवचनांत पद . वृक्षा:' ए बहुवचनां पद छे. "वी-चा' ईत्यादि स्त्रीलिंग छे. "पट: घटा:' ईत्यादि पुलिंग छे. पीढ कुतम् ईत्यादि नपुंलिंग छे. जे मनमां छे ते छूपावीने बीजुं बोलवा जतां अनायासे ज मनमां रहेली वात बहार आवी जाय ते "अध्यात्म वचन' अर्थात् "मान ति अध्यात्म' आत्मामां रहेलुं वचन. "रूपाळी स्त्री' ईत्यादि "प्रशंसावचन" छे. "रूपीन स्त्री ए "अप्रशंसा वचन छे. रूपवती छतां सद्गुण विनानी आवुं वचन "प्रशंसा प्रशंसा' वचन छे. अर्थात् कांईक गुण प्रशस्य कोईक अप्रशस्यगुण होय तेवुं वचन छे. अरूपवती छतां सद्गुणयुक्त. आ अप्रशंसा-प्रशंसा वचन' छे. कृतवानुं तेणे कर्युं आ "अतीतकालनुं वचन छे. करोति ते करे छे ईत्यादि वर्तमानकालीन वचन' छे. रूरिष्यति ते करशे ईत्यादि "भविष्यकालीन वचन छे. आ देवदत्त छे ईत्यादि "प्रत्यक्ष वचन' छे. ते देवदत्त छे ए परोक्षवचन छे. आ सर्व वचनने विषे ज्यारे एकवचननी विवेक्षा होय त्यारे एकवचन, द्विवचननी विवेक्षा होय त्यारे द्विवचन बोलवुं जोईए. भाषा चार प्रकारे छे. "सत्य" गायने गाय अने घोडाने घोडो कहेवो ते सत्यभाषा कहेवाय छे. यथार्थ वचनरूप छे. "असत्या' गायने घोडो - घोडाने गाय कहेवी ते यथास्वरूप न बोलवुं ते असत्यभाषा "सत्यामृषा' जे भाषामां थोडुंक सत्य थोडुंक मृषा छे. जेमके घोडा पर जता देवदत्तने देवदत्त ऊंट पर जाय छे तेवुं बोलवुं ते ! असत्यामृषा' साची पण नहीं अने खोटी पण नहीं. तेवी भाषा जे आमंत्रणी भाषा आज्ञापनी भाषा कहेवाय छे. तेमां मृषा-सत्यामृषा साधु वडे न बोलवी जोईए. सत्यभाषा पण सावद्य होय तेवी न बोलवी जोईए. अनर्थदंडमां कोई प्रवृत्ति करे तेथी अमुक अक्षर खाईने बोलाती, बीजाना चित्तने उगकारी, कडवी, निष्फर, बीजाना मर्मने उघाडी पाडनारी, कर्मबंध करावनारी, छेदन-भेदन करावनारी, सत्यभाषा पण न बोलवी. परंतु, जे भाषा सत्य होय अने जे वळी मृषा होय तो पण तीक्ष्ण बुद्धिपूर्वक विचारवाथी (परने हितकारी होवाथी) सत्य लागती होय तेवी बोलवी. जेमके हरणने जोयो होय Page #283 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 277 छतां शिकारी पूछे तो खोटो जवाब देशे के में हरणने नथी जोयुं. अथवा उलटी दिशा बतावी देवी जेथी ते जीवनो बचाव थई शके. तेमज जे असावद्य (अपापकारी) भाषा छे ते पण विचारीने ज बोलवी जोईए. क्रोध-मान-माया-लोभपूर्वकनुं वचन न बोलवुं जोईए. "जकार" युक्त भाषा न बोलवी. तेमज आकाशमां मेघराजा गर्जना करे छे. वरसाद वरस्यो, वरसाद वरसे के न वरसे, धान्य उत्पन्न थाय के न थाय, आ राजा जीते के न जीते, रात पडे के न पडे, सूर्य उगे के न उगे ईत्यादि वचन न बोलवुं जोईए. परंतु, जरूर पडे तो आकाश वादळछायुं छे खरुं ! ईत्यादि भाषा बोले. अमुक देशमां अमुक शब्द अवज्ञा सूचक होय तेवा वचन पण न बोलवा. कोईकने बोलावे त्यारे te na sAMbhaLe to तेवा पुरूषने अमुक (तेना नामपूर्वक) आयुष्यमान ! श्रावक ! धर्मप्रिय ! ईत्यादि बोले. तेमज कोढरोगवाळीनो कोढीयो, डायबिटीशवाळाने डायबिटीशवाळा एवा नामपूर्वक न बोलावे. काणाने काणो, पांगळाने पांगळो कदी न बोलावे. तमारा वडे (घरनो) कोट सारो करायो, आवुं तमारे करवुं ज जोईतुं हतुं. ईत्यादि रूप अधिकरण (पाप क्रियानी)नी अनुमोदनारूप वचन न बोलवुं जोईए. परंतु, जयारे बोलवुं ज पडे त्यारे आ क्रिया खूब ज आरंभपूर्वक कराई छे. सावद्य क्रियापूर्वक कराई छे. प्रयत्नपूर्वक कराई छे. ईत्यादि असावद्य भाषा बोलवी. क्रोध रहित थई बोल्या पछी तेनुं शुं परिणाम आवशे तेवुं विचारीने, सत्यभाषी, जल्दीथी नहीं बोलतो, विवेकयुक्त, भाषा समितियुक्त भाषा बोलवी जोईए. /I77ई. अथ वस्त्रैषणामधिकृत्याहकार्पासार्कतूलोर्णादिनिष्पन्नमदुष्टं वस्त्रं यथासामर्थ्यं धारयेत् ॥ 7 ॥ कार्पासेति, वस्त्रस्य नामादिश्चतुर्विधो निक्षेपः स्फुटे नामस्थापने, द्रव्यं त्रिधा, एकेन्द्रियनिष्पन्न कार्पासिकादि, विकलेन्द्रियनिष्पन्नं चीनांशुकादि, पञ्चेद्रियनिष्पन्नं कम्बलरत्नादि, भाववस्त्रन्त्वष्टादशशीलाङ्गसहस्राणि, अत्र द्रव्यवस्त्रेणाधिकारः, तत्र कार्पासादिनिष्पन्नमाधाकर्मादिदोषरहितं साधूद्देशेन क्रीतधौतादिदोषरहितञ्च वस्त्रं धारयेत्, तदन्वेषणाय नार्धयोजनात्परतो गमनाय मति कुर्यात् । यो निर्ग्रन्थो बलवानरोगी दृढकायो दृढधृतिश्च स एकं प्रावरणं त्वक् त्राणाय धारयेन्न द्वितीयम्, यदपरमाचार्यादिकृते बिभर्ति न तस्य स्वयं परिभोगं कुर्यात् । यः पुनर्बालो दुर्बलो वृद्धो वाऽसमर्थो रोगी वाऽल्पसंहननः स यथासमाधि व्यादिकमपि धारयेत् । जिनकल्पिकस्तु यथाप्रतिज्ञमेव धारयेत्, नास्ति तत्रापवादः । निर्ग्रन्थी तु चतस्रः संघाटिका धारयेत्, एकां द्विहस्तपरिमाणां यां प्रतिश्रये तिष्ठन्ती प्रावृणोति, द्वे Page #284 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः त्रिहस्तपरिमाणे, तत्रैकामुज्ज्वलां भिक्षाकाले, अपराञ्च बहिर्भूमिगमनावसरे, चतुर्हस्तविस्तरामपरां समवसरणादौ सर्वशरीरप्रच्छादिकां प्रावृणोति, तस्याश्च यथाकृताया संघाटिकाया अलाभेऽथ पश्चादेकमेकेन सार्धं सीव्येदिति ॥ 78 ॥ 278 हवे वस्रनी याचनाने आश्रयीने कहे छे. सूत्रार्थ :- कपास, आकडानुं रू, ऊन आदिथी बनेलुं निर्दोष वस्त्र पोतानी शक्ति मुजब (शरीरने अनुकूळ होय ते मुजब) धारण करवुं जोईए. भावार्थ :- वस्रना नामादि चार भांगा छे. तेमां नाम-स्थापना to pragaTa ja che. dravya vastra त्रण प्रकारे छे. (1) एकेन्द्रिय जीवमांथी बनेल - कपास आदिथी बनेलुं (2) विकलेन्द्रिय जीवथी थयेलुं चाईना सील्क वि. (3) पंचेन्द्रिय जीवथी बनेलुं - कांबळी (उननी घेटामांथी) रत्नकंबल (ते जातना उंदर आदिथी बनेलुं) अने भाववस्त्र ते अढार हजार शीलांग रथने धारण करवारूप छे. प्रस्तुतमां द्रव्य वस्त्रनी विचारणा छे. कपासादिथी बनेलुं आधाकर्मीक आदि दोषथी रहित, साधु माटे खरीदेलुं के धोयेलुं न होय तेवुं दोष रहित वस्त्र धारण करवुं. तेवा वस्रने मेळववा माटे अर्धा योजनथी वधारे दूर करवा माटे विचारवुं नहीं. जे मुनि बळयुक्त, निरोगी, मजबूत शरीरना बांधायुक्त, अतिशय धीरजवाळो छे. ते शरीरनी रक्षा माटे एक ज वस्त्र धारण करे. बीजुं धारण न करे. बीजुं जे वस्त्र आचार्यादिने माटे उपाडे छे. ते पोते न पहेरे. वळी जे बाळ, दुर्बल, वृद्ध, असहिष्णु के रोगी, अल्पशरीर बळवाळो छे ते मुनि तेनी समाधि टकी रहे ते रीते बे के तेथी वधारे पण वस्त्र धारण करी zake. jinakalpika to pote je रीते नियम लीधो होय ते मुजब पहेरे तेमना माटे अपवाद नथी. परंतु, साध्वीजी तो चार साडी पहेरे. एक बेहाथ प्रमाणवाळी, जे उपाश्रयमां पहेरे, बे-त्रण हाथ प्रमाणनी तेमां जे उजळी होय ते गोचरी वखते अने बीजी स्थंडिल जती वखते पहेरे. समवसरण आदि के प्रव्रचन आदिमां जती वखते सर्व शरीर ढंकाय तेवी चार हाथ लांबी बीजी पहेरे. साध्वीजीने आ बतावेली साडी न मले तो ते एकमेकने साथे सीवीने पण पहेरे. (अर्थात् मर्यादित वस्त्र पहेरवा ज जोईए.) 5785 निषेध्यवस्त्रमाह बहुमूल्यान्यजिनप्रावरणानि चायोग्यानि ॥ 79 ॥ बहुमूल्यानीति, येषां मूल्यं महत्- यथा मूषकादिचर्मनिष्पन्नानि, सूक्ष्माणि वर्णच्छव्यादिभिश्च कल्याणानि, इन्द्रनीलवर्णकार्पासनिष्पन्नानि क्वचिद्देशविशेषेऽजाः सूक्ष्मरोमवत्यो Page #285 -------------------------------------------------------------------------- ________________ 279 आचारांगसूत्र भवन्ति तत्पक्ष्मनिष्पन्नानि गौडविषयविशिष्टकासिकपट्टानि मलयजसूत्रोत्पन्नान्येवंविधानि महाघमूल्यतया ऐहिकामुष्मिकापायभयाल्लाभे सति न प्रतिगृह्णीयात् । तथा सिन्धुविषय एव सूक्ष्मचर्माणः पशवस्तच्चर्मनिष्पन्नानि कृष्णनीलगौरमृगाजिनानि कनकनिभकान्तीनि कृतकनकरसपट्टानि कनकरसस्तबकाञ्चितानि व्याघ्रचर्माण्यन्यानि वा तथा प्रकाराण्यजिनप्रावरणानि लाभे सति न प्रतिगहीयात् ॥ 79 ॥ (समै) निषेध 428 ॥ परखने . सूत्रार्थ - अति मोंघा तेमज चामडामांथी बनेला वस्त्र अयोग्य छे. भावार्थ:- जे वस्त्र खूब मोंघा छे जेमके उंदर आदिनी चामडीमांथी बनावेला, कलर तथा देखावथी सुशोभित तेमज सूक्ष्म (जीणा) ईन्द्रनील वर्णयुक्त, कपासथी बनावेला. कोईक देशमां सूक्ष्म रोमवाळी बकरीओ होय छे ते तेनां रोमथी बनावेला, गौड देशना विशिष्ट कपासनी पट्टीवाळा, चंदनयुक्त सुतरमांथी बनावेला, आवा अनेक प्रकारना जे मोंघा (तेमज हिंसायुक्त थवानो पण संभव छे.) आलोक तेमज परलोकमां कष्ट थशे. तेवा भयथी ग्रहण न करवा जोईए. सिंधु देशना पशुओ झीणी चामडीयुक्त होय छे. तेमनी चामडीमांथी बनावेला, काळालीला-गोरा हरणनी चामडीना, सोना जेवा चमकवाळा, सोनाना रसनी पट्टीवाळा, सोनाना रसथी करेला बुट्टावाळा, वाघ चर्मना तेवा अनेक प्रकारना बीजा पण चामडामांथी बनावेल वस्त्र मळता होय छतां पण न लेवा जोईए. ॥7ला - ग्रहणनियममाहाभिग्रही विलोक्यानलास्थिराध्रुवाधारणीयानि शुद्धमादद्यात् ॥ 80 ॥ अभिग्रहीति, सङ्कल्पितं याचिष्ये, दृष्टं सद्याचिष्ये, अन्तरपरिभोगेनोत्तरीयपरिभोगेन वा शय्यातरेण परिभुक्तप्रायं वस्त्रं ग्रहीष्ये, तदेवोत्सृष्टधार्मिकं ग्रहीष्यामीत्येवमभिग्रहविशेषैश्चतुर्भिर्वस्त्रान्वेषी साधुः पश्चात्कर्मानापादकं बीजकन्दहरिताद्यसंसक्तमल्पाण्डाल्पसन्तानकादिगुणविशिष्टं दात्रा तदैव दीयमानं वस्त्रमान्तप्रान्तेन प्रत्युपेक्ष्य गृह्णीयात्, अप्रत्युपेक्षितं न गह्णीयात्, कर्मोपादानमेतद्ग्रहणम्, यतस्तत्र किञ्चित्कुण्डलाद्याभरणजातं बद्धं भवेत्, सचित्तं वा किञ्चिद्भवेत् । तथा हीनादित्वादभीष्टकार्यासमर्थमनलम्, जीर्णमस्थिरं, स्वल्पकालानुज्ञापनादध्रुवम् अप्रशस्तप्रदेशखञ्जनकज्जलादिकलङ्काङ्कितत्वादधारणीयम्, एभिश्चतुर्भिः पदैः षोडशभङ्गा भवन्ति तत्रैक एव भङ्गः शुद्धः, अपरे पञ्चदशाशुद्धास्तथाविधं वस्त्रं दात्रा दीयमानमपि साधवे न कल्पते ॥ 80 ॥ Page #286 -------------------------------------------------------------------------- ________________ 280 सूत्रार्थमुक्तावलिः वस्त्र प्रहणना नियमने कहे छे. सूत्रार्थ - अनल-अस्थिर-अध्रुव-अधारणीय आदि भांगा वडे जोईने अभिग्रहयुक्त साधुए शुद्ध वस्त्रने लेवुं जोईए. भावार्थ :- में जेवुं विचार्युं छे तेवुं वस्त्र मांगीश, हुं जेवुं वस्त्र जोईश तेवुं मांगीश. अंदर के उपर शय्यातरे पहेरेलुं, अर्थात् परिभक्त प्रायः वस्त्र ग्रहण करीश. ते ज वस्त्र शय्यातरे काढी नांखवा माटे अर्थात् कोईने आपवा माटे राख्युं होय तेवुं ग्रहण करीश. आ प्रमाणे चार अभिग्रहपूर्वक वस्त्रनी गवेषणा करतो मुनि जे वस्त्रने ग्रहण कर्या पछी एमां फेरफार नथी करवो पडे तेवुं अर्थात् सीधुं पहेरी शकाय तेवुं. बीज-कंद-लीला वनस्पति आदिथी रहित, अल्पखंड, अल्पसंतानक आदि गुणथी युक्त, दाता जे वखते वहोरावतो होय ते ज वखते चारे बाजुथी प्रतिलेखन करीने ग्रहण करे. प्रतिलेखन (झीणवटथी तपास) कर्या वगर ग्रहण न करे. जो पडिलेहण कर्या विना ग्रहण करे तो कर्मबंधनुं कारण बने छे. अथवा तो ते वस्त्रना छेडे कुंडल आदि आभूषण बांधेल होय तो चोरीनो आरोप आवे अथवा तो बीजी कोई तकलीफ पण ऊभी थई शके.) अथवा तो कोईक सचित्त वस्तु होय. तेमज हीन-एकदम हलकुं कपडुं पहेरवा आदि ईच्छित कार्य माटे अयोग्य होय तेने "अनलम् वस्त्र' कहेवाय. अत्यंत जीर्ण वस्त्र लांबु टके नहीं तेवुं अस्थिर वस्त्र' कहेवाय. जे वस्त्रनी अनुज्ञा दाता थोडा समय माटे आपे ते "अध्रुव वस्त्र' कहेवाय. वस्त्रना अमुक एवा भागमां अंजन विगेरेनो डाघ लागेलो होय तेवुं वस्त्र जे पहेरवा योग्य न होय ते "अवधारणीय वस्त्र कहेवाय छे. आ चार पद वडे सोळ भांगा थाय छे तेमां एक ज भांगो शुद्ध छे. बीजा पंदर अशुद्ध छे. तेवुं शुद्ध वस्त्र जे दाता वडे अपातुं होय तो साधुने कह्युं छे. '80ना धावननियममाहगच्छान्तर्गतो यतनया प्रक्षाल्य प्रत्युपेक्षितस्थण्डिलादावातापयेत् ॥ 81 ॥ गच्छान्तर्गत इति, मलिनमपि दुर्गन्ध्यपि वस्त्रं गच्छनिर्गतो न प्रक्षालयेत्, गच्छान्तर्गतस्तु लोकोपघातसंसक्तिभयान्मलापनयार्थमेव प्रासुकोदकादिना यतनया धावनादि कुर्यात्, न त्वभिनववस्त्रं नास्तीति कृत्वा सुगन्धिद्रव्येणाघृष्य प्रघृष्य वा शोभनतामापादयेत्, आतापनमपि भूमावव्यवहितायां चलाचले स्थूणादौ वा तत्पतनभयतो न कुर्यात्, किन्तु स्थण्डिलादि चक्षुषा प्रत्युपेक्ष्य रजोहरणादिना प्रमृज्य चातापनादिकं कुर्यात् । / 81 ॥ Page #287 -------------------------------------------------------------------------- ________________ 281 आचारांगसूत्र वस्त्र धोवाना नियमने कहे छे. सूत्रार्थ - गच्छमां रहेल मुनि जयणापूर्वक धोईने, भूमिनुं दृष्टि पडिलेहण करीने, वस्त्र सूवे. भावार्थ :- मेलुं के दुर्गधीयुक्त वस्त्र थई जाय छतां पण गच्छमांथी नीकळेल मुनिए धोवुं न जोईए. गच्छमां rahela munie to lokone पीडा तेमज लोकोनी साथे (आसपास) रहेवुं होय तेथी (शासन हीलनाना) भयथी मेल दूर करवा माटे ज (विभूषादि माटे नहीं) सूझता पाणी वडे जयणापूर्वक धावनादि करवुं जोईए. मारी पासे बीजुं वस्त्र नथी तेथी सुगंधी द्रव्य वडे मसळी मसळीने वस्त्रने शोभायुक्त न करवुं जोईए. पृथ्वीथी ऊंचे हालतां-चालतां लाकडा वि. पर दृष्टि पडिलेहण करी ओधाथी पूंजीने सूकववुं मे. ॥ 81 ॥ अथ पटलकैविना पिण्डो न ग्राह्य इति यथा वस्त्रैषणा वर्णिता तथैव पात्रेण विना न ग्राह्य इत्यधुना पात्रैषणा वर्ण्यते तद्वद्गृहीतपात्रो यतनया गृहपतिकुले शुद्धाहारादि याचेत ॥ 82 ॥ तद्वदिति, वस्त्रवदित्यर्थः, अर्धयोजनान्तर एव पात्रान्वेषी तारुण्यबलस्थिरसंहननाद्युपेतः शुद्धमलाबूदारुमृत्तिकादिपात्रमेकमेव बिभृयात्, न च द्वितीयम्, स च जिनकल्पिकादिः, इतरस्तु मात्रकसद्वितीयं पात्रं धारयेत्, तत्र सङ्घाटके सत्येकस्मिन् भक्तं द्वितीये पानकं, मात्रकन्त्वाचार्यादि प्रायोग्यकृतेऽशुद्धस्य वा भोजनस्य शुद्ध्यर्थम् । तानि च महाघमूल्यानि लोहताम्रसीसकहिरण्यादिरूपाणी च न गृह्णीयात्, तथा रिक्तं पात्रं न दातव्यमतो मुहूर्तमानं स्थीयतामशनादिकं कृत्वा पात्रकं भृत्वा ददामीति दात्रोक्तो निषेधयेत्तथापि तथाकरणे पात्रं न गृह्णीयात्, दीयमानमपि पात्रकमन्तोपान्तेन प्रत्युपेक्ष्य गृह्णीयात्, तथा पिण्डपातप्रतिज्ञया गृहपतिकुलं प्रविविक्षुः पूर्वमेव पतद्ग्रहं भृशं प्रत्युपेक्ष्य प्रमृज्य च गृहपतिकुलं प्रविशेत्, अकृतप्रत्युपेक्षणप्रमार्जने पतद्ग्रहे द्वीन्द्रियादिप्राणिबीजरजः प्रभृतीनां पर्यापतनप्रसङ्गेन कर्मोपादानतासम्भवः । तत्र गत्वा पानकादिके याचिते शीतोदकादि यदि दद्यात्तदाऽप्रासुकमिति न गृह्णीयात्, कथञ्चिद्विमनस्कतादिना यदि प्रतिगृहीतं ततः क्षिप्रमेव तस्यैव दातुरुदकभाजने प्रक्षिपेत्, अनिच्छतः कूपादौ समानजातीयोदकेऽन्यत्र छायागर्तादौ वा प्रतिष्ठापनविधिना प्रतिष्ठापनं कुर्यात् आर्द्रस्य पतद्ग्रहस्य तदा मार्जनादि न कुर्यात्, ईषच्छुष्कस्य तु कुर्यादेवमन्यदपि भाव्यमधिकमन्यत्र ॥ 82 ॥ Page #288 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः हवे पल्ला विना गोचरी न वहोराय. तेथी जेम वाषणानुं वर्णन कह्युं तेम हवे पात्र विना गोचरी केवी रीते वहोराय ? न वहोराय. तेथी पात्रैषणानुं वर्णन कराय छे. 282 सूत्रार्थ :- तेनी जेम (वस्त्रनी जेम) पात्र ग्रहण करीने जयणापूर्वक गृहस्थना घरमां शुद्ध आहारादिनी याचना करवी जोईए. भावार्थ :- वस्रनी जेम पात्र पण अर्धयोजननी अंदरथी ज तारूण्य, बल, स्थिर, संघयणयुक्त होय तेवो मुनि तुंबडी, लाकडुं के माटीनुं शुद्ध पात्र ज एक ज ग्रहण करे. बीजुं पात्र ग्रहण न करे. जिनकल्पिकादि माटेनो नियम कह्यो. जिनकल्पिक सिवायनो मुनि 'मात्रक' सहित बीजुं पण पात्र धारण करी शके. त्यां संथारक होय तो एक पात्रमां भोजन अने बीजा पात्रमां पाणी वहोरे. मात्रक आचार्यादि माटे अथवा तो अशुद्धभोजननी शुद्धिनी माटे छे. लोढुं, तांबु, सीसु, सोनुं आदिनुं मोंघुं पात्र न लेवुं जोईए. गृहस्थ एवुं कहे के खाली पात्र न देवुं जोईए. तेथी थोडीवार ऊभा रहो. भोजनादि करीने भोजनथी भरेलुं पात्र आपुं छुं. तो तेनो भोजन बनाववानो निषेध करे. छतां पण गृहस्थ न माने अर्थात् एम ज कहे के अमे भरेलुं पात्र ज दईशुं. तो तेवुं पात्र ग्रहण न करे. (आधाकर्मिक आदि दोषनो संभव छे माटे) शुद्ध पात्र आपे त्यारे चारे बाजुथी पडिलेहण करीने ग्रहण करे. दृष्टि पडिलेहण कर्या वगर लीधेला पात्रमां - बेईन्द्रियादि प्राणी, बीज, रज विगेरे युक्त पात्र होय तो कर्मबंधनो संभव छे. गृहस्थना घरे जईने पाणी विगेरेनी याचना करी होय तो अप्रासुक न लेवुं. जो क्यारेक ध्यान न रहे. अप्रासुक वहोराई जाय तो तरत ज ते गृहस्थना भाजनमां ज पाछुं आपी देवुं. भीना पात्राने त्यां लूंछे नहीं. जराक सूकाई गया पछी लूंछी शकाय. ए ज रीते तेनो विशेष विस्तार अन्य स्थळेथी जाणी लेवो. 82 अथ पिण्डशय्यावस्त्रपात्रादीनामवग्रहमाश्रित्य भावात्तं निरूपयतिस्वीकृतादत्तानादानप्रतिज्ञो यथावग्रहस्तथैव कुर्यात् ॥ 83 ॥ स्वीकृतेति, नामस्थापनेऽवग्रहस्य प्रसिद्धे, द्रव्यक्षेत्रकालभावभेदेन चतुर्विधो देवेन्द्रराजगृहपतिसागारिकसाधर्मिकभेदेन वा पञ्चविधोऽवग्रहः, तत्र द्रव्यावग्रहः सचित्तादिभेदतस्त्रिविधः, शिष्यादेः सचित्तः, रजोहरणादेरचित्तः, उभयस्य च मिश्रः । क्षेत्रावग्रहोऽपि तथैव त्रिविधः, यदि वा ग्रामनगरारण्यभेदात् । कालावग्रहस्तु ऋतुबद्धवर्षाकालभेदाद्विधा । भावावग्रहो द्विधा मतिग्रहणावग्रहभेदात् मत्यवग्रहोऽप्यर्थव्यञ्जनावग्रहभेदतो द्विधा, अर्थावग्रह इन्द्रियनोइन्द्रियभेदात् षोढा व्यञ्जनावग्रहश्च चक्षुरिन्द्रियमनोवर्जश्चतुर्धा । अपरिग्रहस्य साधोर्यदा पिण्डवसतिवस्त्रपात्रग्रहणपरिणामो भवति तदा स ग्रहणभावावग्रहो भवति, तस्मिंश्च सति केन प्रकारेण मम शुद्धं वसत्यादिकं प्रातिहारिकमप्रातिहारिकं वा भवेदित्येवं यतितव्यम्, Page #289 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 283 देवेन्द्राद्यवग्रहः पञ्चविधोऽपि ग्रहणावग्रहेऽस्मिन् द्रष्टव्यः । तत्र परित्यक्तगृहपाशोऽकिञ्चनो ममताविधुरः साधुः परदत्तभोजी सन् पापं कर्म न करिष्यामीति समुत्थितोऽदत्तादानं प्रत्याख्यामीति कृतप्रतिज्ञो भवति, स दन्तशोधनमात्रमपि परकीयमदत्तं न गृह्णाति न वा परेण ग्राहयति नापि गृह्णन्तमपरं समनुजानाति दत्तप्रव्रज्यानां साधूनामप्युपकरणजातं नाननुज्ञातो गृह्णाति, याचितक्षेत्रावग्रहस्तत्पतिनाऽनुज्ञप्तो यावन्मात्रक्षेत्रकालाद्यवग्रहस्तावन्मानं वसति ततो विहरिष्यति च । आह्वानेन स्वयमेव वा समागतान् सार्मिकसाम्भोगिकादीन् प्राघूर्णकान् स्वयमाहृतेनाशनादिना निमंत्रयेत्, न परानीतमशनाद्याश्रित्य । कार्यार्थं स्वोद्देशेनैव गृहपतिगृहगृहीतं सूच्यादिकमपरेषां साधूनां न समर्पयेत्, कार्यानन्तरञ्च तद्गृहपतये यथाविधि प्रत्यर्पयेत् । कारणवशेनापरब्राह्मणाधुपभोगसामान्येऽगारादौ तदीशेन याचनयाऽवगृहीतेऽवग्रहे ब्राह्मणादीनां छत्राद्युपकरणजातं न बहिनिष्क्रामयेत्, नापि ततोऽभ्यन्तरं प्रवेशयेत्, न वा सुप्तान् तान् प्रतिबोधयेत्, न वा तेषां मनसः पीडां विदध्यात् । कदाचिदाम्रवने याचितावग्रहस्तत्रस्थ: सति कारण आमं बुभुक्षुः साण्डससन्तानकाद्यप्रासुकं न गृह्णीयात्, किन्त्वण्डराहित्यादिगुणोपेतं पाटितं खण्डितं प्रासुकं गृह्णीयात् । तथा सप्तभिः प्रतिमाभिरवग्रहं गृह्णीयात्तद्यथा आगन्तागारादौ पूर्वमेव विचिन्त्यैवम्भूतः प्रतिश्रयो ग्राह्यो नान्यथाभूत इति प्रथमा प्रतिमा । अहमन्येषां साधूनां कृतेऽवग्रहं याचिष्ये, अन्येषां वाऽवग्रहे गृहीते वत्स्यामीति द्वितीया, तत्राद्या सामान्येन, द्वितीया तु गच्छान्तर्गतानां साम्भोगिकानामसाम्भोगिकानाञ्चोयुक्त विहारिणाम, यतस्तेऽन्योऽन्यार्थं याचन्ते । अन्यार्थमवग्रहं याचिष्येऽन्यावगृहीते तु न स्थास्यामीति तृतीया, एषा त्वाहालन्दिकानाम्, आचार्यात्तेषां सूत्रार्थविशेषस्य कांक्षणादाचार्यार्थं याचनासद्भावात् । अहमन्येषां कृतेऽवग्रहं न याचिष्ये, अन्यावगृहीते च वत्स्यामीति चतुर्थी, इयं गच्छ एवाभ्युद्यतविहारिणां जिनकल्पाद्यर्थं परिकर्म कुर्वताम् । अहमात्मकृतेऽवग्रहमवग्रहीष्यामि न चापरेषां द्वित्रिचतुःपञ्चानामिति पञ्चमी, इयन्तु जिनकल्पिकस्य । यदीयमवग्रहमवग्रहीष्यामि तदीयमेवोक्कडादिसंस्तारकं ग्रहीष्यामि, अन्यथोत्कटुको वा निषण्णो वोपविष्टो वा रजनी गमयिष्यामीति षष्ठी, एषा जिनकल्पिकादेः । पूर्वोक्तैव यथासंस्तृतमेव शिलादिकं ग्रहीष्यामीति नेतरदिति विशिष्टा सप्तमी । एवंविधाभिः प्रतिमाभिरवग्रहं गृह्णीयादिति । / 83 ॥ पिंड, शव्या, वस्त्र, पात्र आदिना अवग्रहने आश्रयीने भावथी तेनुं निरूपण करे छे. सूत्रार्थ - जेणे अदत्तादान व्रत ग्रहण कर्युं छे. तेवा मुनिए जेटलो अवग्रह (अनुज्ञा मळी होय) मळ्यो होय तेवी रीते ज रहेवुं जोईए. Page #290 -------------------------------------------------------------------------- ________________ 284 सूत्रार्थमुक्तावलिः भावार्थ :- अवग्रहनी नाम-स्थापना प्रसिद्ध छे. द्रव्य-क्षेत्र-काल अने भावना भेदथी अवग्रह चार भेदे छे. अथवा तो देवेन्द्रनो, राजानो, घरमालिकनो, भाडुआतनो, साधर्मिकनो (अन्य साधु) एम अवग्रह पांच भेदे छे. तेमां द्रव्य अवग्रह सचित्तादि भेदथी त्रण प्रकारे छे. शिष्यादिनो अवग्रह ते सचित्त, रजोहरणादिनो ते अचित्त अने बंनेनो ते मिश्र अवग्रह छे. क्षेत्रावग्रह पण ते ज रीते त्रण प्रकारे छे. अथवा गाम-नगर अने अरण्य एम त्रण भेद छे. कालावग्रह-ऋतुबद्ध (शषकाळ) अने वर्षाकाळ ema be bhede che. पांच ईन्द्रिय अने नोईन्द्रिय (मन) एम छ भेदे अर्थावग्रह छे. चक्षुईन्द्रिय ane mana ema be rahita बीजी चार ईन्द्रियोनो व्यंजनावग्रह चार भेदे छे. अपरिग्रही साधुने जयारे पिंड, वसति, वस्त्र, पात्र लेवानो परिणाम थाय छे ते ग्रहणभावाग्रह. आ सघळुं ग्रहण करवानुं आवे त्यारे मने केवा प्रकारनी वसति आदि शुद्ध छे. प्रातिहारिक छे के अप्रातिहारिक छे. ईत्यादि विचारणामां यत्न करवो जोईए. देवेन्द्र आदि पांचनो जे पूर्वे अवग्रह जणाव्यो ते पण अहीं वसति आदि ग्रहण वखते जोई लेवो. आ विधि जणाव्यो तेनुं कारण जणावतां कहे छे. जेमने घरनी मायाजाळ छोडी छे तेवा अपरिग्रही, ममता रहित, बीजाए आपेलुं वापरनारा, एवा साधुए हुं पाप कर्म नहीं करुं एवुं विचारी अदत्तादानना पच्चकखाणनी प्रतिज्ञा करेली छे. तेथी दांत खोतरवानी सळी जेटलुं (नानी वस्तु) पण बीजानी मालिकीनुं, अदत्त (सामा व्यक्तिनी - रजा विना) नथी लेतो, बीजा पासे लेवडावतो नथी. जो बीजो कोई ते रीते अनुज्ञा विना le to तेनी अनुमोदना पण करतो नथी. जेमणे दीक्षा लीधी छे. तेवा साधुओनो पण (परस्पर एकबीजानी) उपकरणनो तेमनी रजा लीधा विना ग्रहण करतो नथी. जेमणे क्षेत्रनो अवग्रह मांगेलो छे. तेथी ते जग्याना मालिके जेटला समय सुधीनी अनुज्ञा आपी छे तेटला समय सुधी ज ते क्षेत्रमां रहे, पछी विहार करे. निमंत्रणपूर्वक बोलाव्या होय अने आव्या होय तेवा तथा पोतानी रीते ज आव्या होय तेवा, साधर्मिक के सांभोगिक आदि महेमानने पोते लावेला गोचरी आदि माटे विनंती करे. परंतु बीजा मुनिओनुं लावेलुं गोचरी Adi hoya to pote आमंत्रण न आपे. पोताने माटे जरूरी सोय आदि वस्तु जे घरमालिकना घरेथी लाव्यो होय ते वस्तु बीजा साधुओने आपे नहीं. जेवुं कार्य पूरुं थाय के तरत ज ते वस्तु घरमालिकने जेवी लाव्यो होय तेवी ज पाछी आपी देवी जोईए ! बीजा ब्राह्मणादिने पण गृहस्थ वसति आपी होय एने कारणे साधुने पण ते ज वसतिमां रहेवुं पडे तो ब्राह्मणादिना उपकरणोने बहार न मूके. अने बहार पडेला होय तो अंदर पण न मूके. तेओ सूतां होय तो जगाडे नहीं. अथवा तो तेमना मनने दुःख Page #291 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 285 थाय तेवी कोईपण प्रवृत्ति न करे. क्यारेक आम्रवनमां गृहस्थनी रजा लईने रोकायो होय ते एने कारणे केरी खावानी ईच्छा थाय तो अंड तेमज संतानहितनी अप्रासुक केरी न ग्रहण करे. परंतु अंड आदिथी रहित, पाडेली, सुधारेली, प्रासुक केरी ग्रहण करी शके. सात प्रतिमापूर्वक अवग्रह (उपाश्रय रहेवानुं स्थान) ग्रहण करे. मुसाफरखानामां पहेलेथी ज विचारे के आवा प्रकारनो ज अवग्रह मांगीश. तो तेनाथी विपरित अवग्रहमां न रहे ते प्रथम प्रतिमा छे. हुं बीजा साधु माटे अवग्रह मांगीने तेमां रहीश अथवा तो बीजाओए पोताने माटे लीधेला अवग्रहमां रहीश ते बीजी प्रतिमा छे. आ बंने प्रतिमामां पहेली प्रतिमा सामान्य छे. (गच्छवासी-गच्छनिर्गत बंने माटे) बीजी प्रतिमा गच्छवासी माटे ज छे केमके तेओ सांभोगिक अथवा असांभोगिक बंने साथे विहार करे छे जे कारणथी तेओ एक बीजा माटे याचे छे. (ज्यारे गच्छ निर्गत एकाकी होय छे.) हुं बीजा माटे अवग्रहनी याचना करीश. बीजाए याचेला अवग्रहमां नहीं रहुं. आ त्रीजी प्रतिमा. आहालकि mATenI che. teo आचार्य पासेथी सूत्रना अर्थ विशेषने मेळववानी ईच्छायुक्त होय छे. तेथी ते आचार्य आदि माटे अवग्रह याचनानो संभव छे. हुं बीजा माटे अवग्रह नहीं मागुं. बीजाए मांगेला अवग्रहमां रहीश आ चोथी प्रतिमा. गच्छमां विचरता जिनकल्पिक थवा माटेनी क्रिया करतां मुनिओ माटे छे. हुं मारा पोताने माटे अवग्रह मांगीश. परंतु बीजा बे-त्रण-चार-पांच वि. अनेक मुनिओ माटे नहीं मांगु. आ जिनकल्पिक माटे छे. हुं जेनो अवग्रह मांगीश. तेमना ज संथारादि मांगीश तेमने त्यांथी नहीं मले तो. उत्कटुकासने, बेसीने अथवा एम ज बेठा बेठा रात पसार करीश. आ छठ्ठी प्रतिमा जिनकल्पिकादि माटेनी छे. पूर्वोक्त ज जे शय्या ते व्यवस्थित पाथरेली ज होय तेवी शीलादिकने ज ग्रहण करीश. बीजी नहीं. आवी सातमी प्रतिमा छे. आवा प्रकारनी प्रतिमा वडे अवग्रह ग्रहण करवो जोईए. II83 अथ कायोत्सर्गस्वाध्यायोच्चारप्रस्रवणादिकर्त्तव्ययोग्यस्थानवर्णनायाह अभिग्रही योग्यवसतिस्थः साण्डादिभूमौ स्वाध्यायादि न कुर्यात् ॥ 84 ॥ अभिग्रहीति, कर्मोपादानभूतानि स्थानानि परित्यज्योर्ध्वस्थानाद्यर्थं स्थानमन्वेषयेत्, तच्च साण्डादिदोषरहितं भवेत्, तत्र च चतसृभिः प्रतिमाभिः स्थातुमिच्छेत्, तत्र प्रथमा प्रतिमा, यथा अचित्तं स्थानं उपाश्रयिष्यामि, अचित्तं कुड्यादिकमवलम्बयिष्ये कायेन, हस्तपादाद्याकुञ्चनादिक्रियावलम्बनं करिष्ये तथा तत्रैव सविचारं स्तोकपादादिविहरणरूपं स्थानं समाश्रयिष्यामीति । द्वितीया चाऽऽलम्बनाकुञ्चनप्रसारणादिक्रियामवलम्बनञ्च करिष्ये न Page #292 -------------------------------------------------------------------------- ________________ 286 सूत्रार्थमुक्तावलिः पादविहरणमिति । तृतीया चाकुञ्चनप्रसारणमेव नावलम्बनपादविहरण इति । चतुर्थी तु त्रयमपि न करिष्य इति । एवम्भूतस्त्यक्तपरिमितकालकायो व्युत्सृष्टकेशश्मश्रुलोमनखः सम्यनिरुद्धं स्थानं स्थास्यामीति प्रतिज्ञाय कायोत्सर्गव्यवस्थितो मेरुवन्निष्पकम्पस्तिष्ठेत् । तथा यदि स्वाध्यायभूमिं गन्तुमभिकांक्षेत्तदा साण्डाद्यप्रासुकां भूमिं न परिगृह्णीयात्, स्वाध्यायभूमि द्वित्राद्या यदि गच्छेयुस्तदा न परस्परं गात्रसंस्पर्शवक्त्रसंयोगाद्यनेकविधाः कन्दर्पप्रधानाः क्रिया विदध्युः । तथोच्चारप्रस्रवणादिना कदाचिद्वाध्यमानः स्वकीये तदभावे साधर्मिके वा याचिते पूर्वप्रत्युपेक्षिते पादपुंछनकसमाध्यादावुच्चारादिकं कुर्यात्, तथोच्चारप्रस्रवणशंकायां साधुः पूर्वमेव स्थण्डिलं गत्वा साण्डादिके प्रासुके तत्र कुर्यात्, एकं बहून् वा साधर्मिकानुद्दिश्य तत्प्रतिज्ञया कदाचित् कश्चित्स्थण्डिलादि कुर्यात्तत् पुरुषान्तरस्वीकृतमस्वीकृतं वा मूलगुणदुष्टमुद्देशिकमिति तत् परिहरेत् । एवं क्रीतादिकं स्थण्डिलं शाल्यादिवपनयोग्यं घासादियुतं गर्त्तदरीदुर्गादिरूपं मानुषरन्धनादिस्थानं वेहानसगार्धपृष्टादिरूपमारामदेवकुलप्राकाराट्टालचत्वरश्मशानतीर्थस्थानपङ्किलप्रदेशादिरूपं च स्थण्डिलं परिहरेत् । कल्प्यस्थण्डिले वर्तमानोऽनुकूलप्रतिकूलशब्दादिश्रवणेऽरक्तद्विष्टस्तच्छ्रवणादिप्रतिज्ञया न तत्र गच्छेत्, अन्यथाऽजितेन्द्रियत्वस्वाध्यायादिहानिरागद्वेषसम्भवात्, किन्तु साधुः स्वकीयं परकीयं वा पात्रकं गृहीत्वा स्थंडिलं वाऽनापातमसंलोकं गत्वोच्चारं प्रस्रवणं वा परिष्ठापयेदिति । / 84 / / हवे काउस्सग्ग, स्वाध्याय, चंडिल, मात्रु आदि करवा लायक स्थाननुं वर्णन करतां कहे छे. सूत्रार्थ - योग्य वसतिमां रहेलो अभिग्रही मुनि अंडादियुक्त भूमिमां स्वाध्यायादि न करे. भावार्थ - कर्मबंध थाय तेवा स्थानने छोडीने काउस्सग्न आदि माटेनुं स्थान शोधे अने ते स्थान अंडादि दोष रहित होवा जोईए. तेवा स्थानमां चार प्रतिमा वडे रहेवा माटेनी ईच्छा राखे. तेमां पहेली प्रतिमा - अचित्त स्थानमां उपाश्रय करीने रहीश. शरीर वडे अचित्त भींतादिने टेको दईने ऊभो रहीश. हाथ पग फेलाववा. संकोचवा आदि क्रिया करीश. अने ते वसतिमां ज थोडुंक थोडुंक पग वडे चालवारूप अन्य स्थाननो आश्रय करीश. बीजी प्रतिमा - टेको देवो, हाथ-पग हलाववा आदि क्रियानुं अवलंबन करीश. परंतु चालीश नहीं. त्रीजी प्रतिमा - हाथ-पग हलाववानी क्रिया करीश. टेको देवो, चालवुं आदि क्रिया नहीं करुं. चोथी प्रतिमा - पूर्वोक्त त्रणेय क्रिया नहीं करुं. (अर्थात् स्थिर रहीश.) ए प्रमाणे अमुक समय माटे शरीरनो पण जेणे त्याग कर्यो छे. एवो वाळ, दाढी, नख आदि पण वोसिरावीने, सारी रीते निरूद्ध (काबुमां रहेलो) हुं स्थान पर रहीश. एवी प्रतिज्ञापूर्वक कायोत्सर्गमां मेरूपर्वतनी जेम निश्चल रहे. Page #293 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 287 तेमज स्वाध्याय भूमिमां जवानी ईच्छा होय तो अंडादिथी युक्त भूमिमां न जवुं. जो बे के त्रण के तेथी वधारे पण स्वाध्याय भूमिमां जाय तो एकबीजाना शरीरने अडकवुं. मुखनो संयोग करवो. ईत्यादि कामप्रधान - क्रिया न करे. तेमज स्पंडिल मात्रु आदिनी शंका होय तो तेना माटेनुं मात्रक जो पोतानी पासे न होय तो साधर्मिक पासे याचना करे. पूर्वे प्रतिलेखन करेलुं. ओघारीयुं आदि पाथरीने स्पंडिलादि करे. स्पंडिल मात्रुनी शंका होय तो पहेलेथी ज शुद्ध भूमि पर जईने अंडादि रहित अचित्त जग्यामां करे. एक अथवा घणा साधर्मिकने उदेशीने. जे शुद्ध भूमि आदिनी (गृहस्थ) प्रतिज्ञा करी होय. बीजा कोईए ते जग्या लीधी होय के न लीधी होय ते उदेशिक (साधुना निमित्ते बनावेली) होवाथी मूळ गुणथी दुष्ट छे. तेथी तेओ परिहार करे. ए ज रीते खरीदेली शुद्ध भूमि - डांगर आदि वाववा योग्य. घासादिथी युक्त, खाडो, किल्ला वि. रूप, मनुष्यना काणावाळा भाग, वेहानस के गृद्धपृष्ट-अनशन करी शकाय तेवुं बगीचा आदि देरासर, किल्लो, अगासी, चोतरो, स्मशान, तीर्थस्थान, कादववाळुं स्थान ईत्यादि रूप शुद्ध भूमि न स्वीकारे. निर्दोष शुद्धभूमिमां पण अनुकूल शब्दादिना श्रवणमां राग, प्रतिकूलना श्रवणमां द्वेष कर्या वगर, तेमज अनुकूळ शब्दादि संभळाय तो सारुं एवी प्रतिज्ञा कर्या विना त्यां जाय. जो आवा रागादि थाय तो अजितेन्द्रियपणुं, स्वाध्यायादिनी हानि, रागद्वेष थवानो संभव छे. पोतानुं अथवा बीजानुं मात्रक (पात्र) लईने अनापात असंलोक शुद्धभूमि पर जईने अंडिल-मात्रु आदि साधु परठवे. I84 अथ परक्रियानिषेधमाहपरक्रियां कर्मनिमित्तां नाभिलषेत् ॥ 85 ॥ परेति, षोढास्थ निक्षेपः, नामस्थापने प्रसिद्धे, द्रव्यक्षेत्रकालभावपराणि प्रत्येकं तदन्यादेशक्रमबहुप्रधानपरभेदेन षड्विधानि भवन्ति, तत्र द्रव्ये तावत्तत्परं तद्रूपतयैव वर्तमानं परं तत्परम्, यथा परमाणोः परः परमाणुः, अन्यरूपतया परमन्यपरं यथैकाणुकाव्यणुक त्र्यणुकादि, यस्यां कस्याञ्चित्क्रियायां यो नियुज्यते स आदेशपरः कर्मकरादिः, क्रमपरं तु द्रव्यादि चतुर्धा, तत्र द्रव्यतः क्रमपरमेकप्रदेशिकद्रव्याद्विप्रदेशिकद्रव्यमेवं व्यणुकात्र्यणुक मित्यादि, क्षेत्रत एकप्रदेशावगाढाद्विप्रदेशावगाढमित्यादि, कालत एकसमयस्थितिकाविसमयस्थितिकमित्यादि । भावत एकगुणकृष्णाद्विगुणकृष्णमित्यादि । यद्यस्माद्बहु तद्बहुपरम्, जीवेभ्यः पुद्गला अनन्तगुणा इत्यादि, प्रधानत्वेन परः प्रधानपरो यथा द्विपदानां तीर्थकरश्चतुष्पदानां सिंहः, अपदानामर्जुनसुवर्णादिः । एवं सामान्येन जम्बूद्वीपक्षेत्रात् पुष्करादिकं क्षेत्रं क्षेत्रपरम्, प्रावृटकालाच्छरत्कालः कालपरः, औदयिकादौपशमादिर्भावपरः । विशेषेण प्रत्येकं षड्भेदाः स्वयमूह्याः । साधुरात्मनः क्रियमाणां कर्मसंश्लेषजननीं धर्मश्रद्धया परेणारचितां Page #294 -------------------------------------------------------------------------- ________________ 288 सूत्रार्थमुक्तावलिः रजोवगुण्ठितपादमार्जनतैलादिम्रक्षणोद्वर्तनशीतोदकादिधावनसुगन्धिद्रव्यालिम्पन विशिष्टधूपसन्धूपनकण्टकाद्युद्धरणादिलक्षणां क्रियां मनसा नाभिलषेन्न वाचा कारयेत् कायेन वा । तथा ग्लानस्य साधोरशुद्धेन शुद्धेन वा मंत्रादिसामर्थ्येन कश्चिद्व्याध्युपशमं यदि कर्तुमभिलषेत्तथा सचित्तकन्दमूलादिना वा तन्नाभिलषेत्, पूर्वकृतकर्मफलाधीना जीवाः, कर्मविपाकजां कटुकवेदनामनुभवन्तिति भावयन् समतया तामनुभवेत् तथा परस्परतः साधुना पूर्वोक्ता रजःप्रमार्जनादिकाः क्रियाः कृतप्रतिक्रियया न विधेयाः । परक्रियायामन्योन्यक्रियायाञ्च गच्छान्तर्गतैर्यतना कर्तव्या, गच्छनिर्गतानान्त्वेतया न प्रयोजनम् । / 85 ॥ हवे कर्मबंधयुक्त परिक्रियाना निषेध कहे छे. सूत्रार्थ :- कर्मबंधना निमित्तरूप परक्रियाने ईच्छे नहीं. भावार्थ - पर शब्दनो छ प्रकारे निक्षेप थाय छे. नाम-स्थापना तो प्रसिद्ध ज छे. द्रव्यक्षेत्र-काल-भाव पर' ते स्व-स्वरूपे पर अने अन्य = अपर स्वरूपे para ema be प्रकार तेमज आदेश, क्रम, बहु अने प्रधान एम चार थतां कुल छ प्रकारे छे. तेमां द्रव्य परमां ते स्वरूप वर्तमान जे पर ते "तस्वरूप पर छे. जे एक परमाणुने बीजो परमाणु - अन्य स्वरूपे पर ते "अन्य पर'. जे परमाणु माटे कयणुक, चणक आदि कोईक क्रियामां बीजाने निमणूक करवो ते "आदेश पर छे. जे कर्मकर-नोकर आदिने शेठ नियुक्त करे छे. द्रव्यादि चार भेद "क्रम पर छे. तेमां एक प्रदेशी, द्रव्यथी ढिप्रदेशी. द्रव्यादि ते क्रम पर छे. भावथी क्रम पर ते एक गुणा कृष्णादि करतां द्विगुण कृष्णादि ते जाणवा ! जे जेनाथी घणा छे ते तेनाथी बहु पर' कहेवाय छे. जेमके - जीव करतां पुद्गल अनंतगुणा तेथी पुद्गल बहु पर कहेवाय. मुख्यपणाने कारणे जे पर (श्रेष्ठ) गणाय छे. ते "प्रधान पर' कहेवाय छे. द्विपदमां तीर्थकर प्रधान होवाथी पर छे. चतुष्पदमां सिंह प्रधान होवाथी पर छे. अपदने विषे अर्जुन, सुवर्ण प्रधान che mATe para che. e ja rIte सामान्यतया जंबूढीप क्षेत्र करतां (प्रमाणादिकमां विशाळ छे तेथी) पुष्करादि क्षेत्र ते "क्षेत्र पर' छे वर्षाऋतु करतां शरदऋतु ते "काल पर छे. औदयिकभाव करतां औपशमिक भाव ते "भाव पर' छे. पर" शब्दना अहीं सामान्यथी छ भांगा कह्या. विशेष रीते थतां "छ भांगा' स्वयं विचारवा बीजा वडे धर्मश्रद्धाथी कराती तेमज पोताने माटे कर्म बंधमां कारणभूत थती एवी Page #295 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 289 क्रियाओ जे धूळथी खरडायेला पग धोवा, तैलादिनुं मालिश करवुं. उत्तम धूपथी सुगंधित करवुं. कांटा वि. लाग्युं होय तो काढवुं. आ सघळी क्रियानी मनथी ईच्छा न राखे. वचनथी कोईनी पासे 42वे नहीं मने आयाथी 42 3 422वे नही...! तेमज ग्लान साधुनी व्याधि शुद्ध के अशुद्ध मंत्रादिना सामर्थ्यथी कोईक दूर करवा ईच्छे. अथवा सचित्त कंद मूलादि वडे ते दूर करवा ईच्छे. परंतु, साधु तेने ईच्छे नहीं. परंतु, सर्व जीवो पूर्वभवमां करेला कर्मने आधीन छे. अने कर्मना फळरूपे थती कटुवेदनाने अनुभवे छे. एम विचारता समतापूर्वक ते वेदनाने सहन करे. तेमज परस्परथी साधु वडे पूर्वे कहेल रज प्रमार्जनादि क्रिया करेली प्रतिक्रिया वडे न करवी जोईए. गच्छमां रहेला साधु वडे परक्रियामां अने अन्योन्य क्रियामां जयणा (यतना) करवी. गच्छथी नीकळेलाओने तो आनुं प्रयोजन नथी. II8पा अथ महाव्रतपालनोपयोगिनी वनाः प्राहपञ्च पञ्चमहाव्रतानां भावना भाव्याः ॥ 86 ॥ पञ्चेति, चतुर्धाऽस्या निक्षेपः, नामस्थापने प्रसिद्धे, नोआगमतो व्यतिरिक्ता द्रव्यभावना जातिकुसुमादिद्रव्यैस्तिलादिद्रव्येषु या वासना सा, द्रव्येण द्रव्यस्य भावना सर्वापि ग्राह्या । प्रशस्ताप्रशस्तभेदतो भावभावना द्वेधा, प्राणिवधमृषावादादत्तादानमैथुनपरिग्रहक्रोधमानमायालोभेष्वकार्येषु पौनःपुन्यकरणतया प्रवृत्तिविषयाऽप्रशस्ता भावना । दर्शनज्ञानचारित्रतपोवेराग्यादिषु प्रशस्ता भावना भवति, तत्र भगवतां प्रवचनस्याचार्यादीनां युगप्रधानानामृद्धिमतां चतुर्दशपूर्वविदामामडैषध्यादि प्राप्तऋद्धीनाञ्चाभिगमदर्शनगुणोत्कीर्तनपूजनस्तवनादिर्दर्शनभावना, तयाऽनवरतं भाव्यमानया दर्शनशुद्धिर्भवति तथा तीर्थकृज्जन्मभूमिषु निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषु देवलोकभवनेषु मन्दरेषु नन्दीश्वरद्वीपादौ भौमेषु पातालभवनेषु च यानि शाश्वतचैत्यानि तेषु तथाऽष्टापदे श्रीमदुज्जयन्तगिरौ गजाग्रपदे दशार्णकूटवर्तिनि तक्षशिलायां धर्मचक्रेऽहिच्छत्रायां पार्श्वनाथस्यधरणेन्द्रमहिमास्थाने रथावर्त पर्वते वज्रस्वामिकृतपादपोपगमनस्थाने श्रीमद्वर्धमानमाश्रित्य चमरेन्द्रेण कृतोत्पतनस्थाने च यथासम्भवमभिगमनवन्दनादितो दर्शनशुद्धिः । ज्ञानभावना च तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तत्त्वञ्च जीवाजीवादयो नव पदार्थास्ते च तत्त्वज्ञानार्थिना सम्यग्ज्ञातव्याः, तत्परिज्ञानं यथावस्थिताशेषपदार्थाविर्भावके आहेत प्रवचन एवोपलब्धम्, मोक्षाख्यं कार्यं सम्यग्दर्शनचारित्रलक्षणं करणं सम्यग्दर्शनाद्यनुष्ठाता साधुः कारको मोक्षावाप्तिलक्षणा क्रियासिद्धिश्चेहैव प्रवचन इत्येवं ज्ञानं तथाऽष्टप्रकारकर्मपुद्गलैः प्रतिप्रदेशमवष्टब्धो जीवः, मिथ्यात्वादयो बन्धहेतवः, Page #296 -------------------------------------------------------------------------- ________________ 290 सूत्रार्थमुक्तावलिः अष्टप्रकारकर्मवर्गणारूपं बन्धनं तत्फलं चतुर्गतिसंसारपर्यटनसातासाताद्यनुभवनरूपमन्यद्वा यत्किञ्चित्सुभाषितं तत्सर्वमिहैव प्रवचनेऽभिहितमिति ज्ञानविषया भावनाः सर्वा ज्ञानभावना । अहिंसालक्षणो धर्मः सत्यमदत्तादानं ब्रह्मचर्यं नवगुप्तिः परिग्रहविरतिश्चेहैव शोभनं नान्यत्रेति पञ्च महाव्रतभावनाः, वैराग्यभावनाऽप्रमादभावनैकाग्रभावनाप्रभृतयश्चरणमाश्रिताश्चरणभावनाः । निर्वृत्त्यादिना केन तपसा मम दिवसोऽवन्ध्यो भवेत्, कतरद्वा तपोऽहं विधातुं समर्थः, कतरच्च तपः कस्मिन् मम द्रव्यादौ निर्वहति, कस्मिन् द्रव्ये क्षेत्रे काले भावे वाऽहमेवम्भूतं तपः कर्तुं समर्थ इत्येवं पर्यालोचना तपोभावना । अनित्यत्वादिद्वादशविधा भावना वैराग्यभावना । इह तु चारित्रभावना सूत्रे प्रोक्ता, तत्र प्रथमव्रतस्येर्यायां समितेन भाव्यम् मनसा सुप्रणिहितेन भाव्यम्, प्राण्यपकारिणी वाङ् नाभिधातव्या, आदाननिक्षेपणायां समितेन भाव्यम् प्रत्युपेक्षितमशनादि भोक्तव्यमिति पञ्च भावनाः । द्वितीयव्रतस्यानुविचिन्त्य भाषिणा भवितव्यम्, क्रोधः सदा परित्याज्यः, लोभजयः कर्तव्यः, भयं त्याज्यम्, हास्यमपीति पञ्च भावनाः । तृतीयव्रतस्यानुविचिन्त्य शुद्धोऽवग्रहो याचनीयः, आचार्यादीननुज्ञाप्य भोजनं विधेयम्, अवग्रहं गृह्णता निर्ग्रन्थेन परिमित एवावग्रहो ग्राह्यः, अनवरतमवग्रहपरिमाणं विधेयम् अनुविचिन्त्य मितमवग्रहं साधर्मिकसम्बन्धिनं गृह्णीयादिति पञ्च भावनाः । चतुर्थव्रतस्य स्त्रीसम्बन्धिकथात्यागः, मनोहरतदिन्द्रियानवलोकनम्, पूर्वक्रीडितास्मरणम् अतिमात्रभोजनाद्यनासेवनं स्त्रीपशुपण्डकविरहितशय्यावस्थानमिति पञ्च भावनाः । पञ्चमव्रतस्य मनोज्ञशब्दरूपरसगन्धस्पर्शेषु gA_परिहार इति पञ्च भावना विज्ञेयाः ॥ 86 ॥ हवे महाव्रतना पालनमां उपयोगी भावनाओने जणावे छे. सूत्रार्थ - पांच महाव्रतनी पांच पांच भावनानुं चिंतन (साधुए) करवुं जोईए. भावार्थ :- भावना शब्दनो चार प्रकारे निक्षेप थई शके छे. नाम-स्थापना प्रसिद्ध छे. नोआगमथी भिन्न द्रव्यभावना ते जाईना फूल वि. सुगंधी द्रव्य वडे तल वि. द्रव्यमां जे सुगंधनी वासना (स्थापना) ते द्रव्यभावना अर्थात् एक द्रव्य वडे बीजा द्रव्यमां थतो जे संस्कार ते सर्व द्रव्यभावनामां समजवुं. प्रशस्ता अप्रशस्ता ema be bheda bhAvabhAvanA che. rulaid, भृषापा, महत्तहान, भैथुन, परिआ, 5, भान, माया, सोम वि. नहीं करवा लायक कार्यमां वारंवार प्रवृत्ति करवी. ते अप्रशस्त भावभावना छे. दर्शन, ज्ञान, चारित्र, तप, वैराग्य आदिमां प्रवृत्त थवुं ते प्रशस्त भावभावना छे. प्रशस्त भावभावनामां पूजय जिनेश्वरदेव, आगम, आचार्य आदि युगप्रधान, ज्ञानादि ऋद्धिमान, चौदपूर्वी, Page #297 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 291 आमर्दोषधि आदिथी युक्त ऋद्धिवाळा मुनि भगवंतनो विनय, दर्शन, गुणानुवाद, पूजन, स्तवन आदि करवुं ते दर्शन भावभावना कहेवाय छे. आ सर्व भावना निरंतर भाववाथी दर्शनशुद्धि थाय छे. | दर्शनशुद्धिना अन्य कारण पण जणावे छे. तीर्थंकर परमात्मानी जन्मभूमि, चारित्रभूमि, केवलज्ञान उत्पत्ति भूमि, निर्वाण भूमि तेमज देवलोकमां, मेरूपर्वतना, नंदीश्वरद्वीप आदिना पृथ्वीतटना, पातालभवननां जे पण शाश्वत चैत्यो छे ते सघळा तेमज अष्टापद, गिरनार, गजपदकूट, दशार्णकूट, तक्षशिला, धर्मचक्रतीर्थ, धरणेन्द्रना महिमा करवारूप अहिछत्राना, वजस्वामीए पादपोपगमन अनशन कर्युं हतुं. तेना रथावर्त पर्वतमां, चमरेन्द्र ज्यां परमात्मा श्रीवर्धमानस्वामीना शरणमां आव्यो हतो ते स्थान, ते ज रीते यथायोग्य परमात्माना पृथ्वीतल पर रहेला प्राचीन-अर्वाचीन समस्त तीर्थने विषे विनय, दर्शन, पूजन आदिथी दर्शनशुद्धि थाय छे. ज्ञानभावना आ मुजब छे. तत्त्वनी श्रद्धा ते सम्यगदर्शन छे. जीवादि नव पदार्थ ते तत्त्व छे. ते नव पदार्थ तत्त्वज्ञाननां ईच्छुक जीवे सारी रीते जाणवा जोईए. ते जीवादि नव पदार्थनुं जेवुं सत्य छे तेवुं ज साचुं ज्ञान, समस्त पदार्थने प्रगट करता परमात्माना आगममां ज मळी शके छे. ते ज्ञान आ रीते छे. सम्यगदर्शन तेमज चारित्ररूप करण द्वारा मोक्षनुं कार्य सिद्ध थाय छे. सम्यगुदर्शनादि क्रियाने करनार साधु छे. तेथी मोक्ष प्राप्तिरूप क्रियानी सिद्धि अहीं जैनागममां ज छे. आवा प्रकारनी साची समजण ते ज्ञानभावना जाणवी. तेमज आठ प्रकारना कर्मपुद्गल वडे संसारी जीव दरेक प्रदेशथी बंधायेलो छे. मिथ्यात्वादि बंधना कारण छे. आठ कर्मनुं बंधन छे तेना फळरूपे चार गतिरूप संसारमां भमतां जीवने शाता (सुख) अशाता दुःख) आदिनो अनुभव थाय छे. ईत्यादि अथवा तो बीजुं पण जे कंई सारुं जणावेलुं छे. ते सर्व आ ज जैनागममां कहेलुं छे. तेना विषयक जे भावना भाववी ते सघळी ज्ञानभावना कहेवाय छे. अहिंसारूप धर्म, सत्य बोलवुं, अदत्तादाननुं अग्रहण, ब्रह्मचर्यनी नवगुप्तिनुं पालन, परिग्रह विरमण, आ पांच महाव्रत आ जैनशासनमां ज छे. अन्यत्र नहीं. आ रीते पांच महाव्रतना स्वरूपनी विचारणा करवी. वैराग्यभावना, अप्रमादभावना, एकाग्रभावना विगेरे चारित्रने आश्रयीने कराती भावना ते पण चारित्र (चरण) भावना छे. निवृत्ति (आहारादि त्यागरूप) आदि कया तप वडे मारो (आजनो) दिवस सफळ थशे? कयुं तप करवा माटे मारी शक्ति छे? कयुं तप करवामां मने केटला द्रव्यादि वडे चाली शकशे? कया द्रव्य-क्षेत्र-काल अने भावना हुं आ रीतना तप करवा माटे शक्तिमान छुं? ईत्यादि विचारवुं ते तपभावना che. Page #298 -------------------------------------------------------------------------- ________________ 292 सूत्रार्थमुक्तावलिः अनित्यत्व विगेरे बार प्रकारनी भावना ते वैराग्यभावना छे. अहीं मूल सूत्रमां जे चारित्रभावना जणावी छे (पांच महाव्रत संबंधी) तेमां प्रथम व्रतमां (1) ईर्यासमितियुक्त रहेवुं जोईए. (2) मनथी सारा (अहिंसाना) परिणाम राखवा. (3) कोई पण प्राणीने दुःख उपजावे तेवी वाणी पण न बोलवी. (4) लेवुं के परठववुं तेमां पण ध्यान राखवुं. (5) भोजनादि ईष्ट पडिलेहण (जीवादि जोईने) करीने लेवुं. आ पांच भावना छे. बीजा महाव्रतमां (1) विचारीने बोलवुं. (2) हंमेशा क्रोधनो त्याग करवो. (3) लोभ पर जय करवो. (4) भयनो त्याग करवो. (5) हास्यनो पण त्याग करवो अर्थात् बे थी लईने पांच सुधीना कोईपण कारणसर असत्य न बोलवुं. तेवी जे विचारणा तेनी चारे भावना जाणवी. त्रीजा महाव्रतनी (1) विचारीने शुद्ध जग्यानी मांगणी करवी. (2) आचार्य आदीनी अनुज्ञा (रजा) मेळवीने भोजन करवुं. (3) अवग्रह (स्थान) ग्रहण करती वखते साधुए अमुक नक्की जग्या ज ग्रहण करवी. (4) हंमेशा जग्यानुं परिमाण करवुं. (अर्थात् अल्प जग्या आदिना अभिग्रहादि धारण करवा.) (5) विचारपूर्वक अमुक जग्या साधर्मिक माटे ग्रहण करवी. आ पांच भावना छे. चोथा महाव्रतमां (1) स्त्री संबंधी कथा (वात) न करवी. (2) तेनी (स्त्रीनी) मनोहर ईन्द्रिय न जोवी. (3) पूर्वे करेली कामक्रीडा याद न करवी. (4) प्राणातिरिक्त भोजन न लेवुं. (5) स्त्रीपशु-नपुंसक रहित वसतिमां रहेवुं ईत्यादि पांच भावना छे. पांच महाव्रतमां मनोहर शब्द-रूप-रस-गंध-स्पर्श परना रागने (ममत्वने) दूर करवो. ईत्यादि पांच भावना che. ll86ll अथानित्यत्वभावनाश्रयेणाहप्रवचनावगतानित्यत्वस्त्यक्तारम्भो दुष्प्रकम्प्यः ॥ 87 ॥ प्रवचनेति, चतसृष्वपि गतिषु प्राणिनो यत्र यत्रोत्पद्यन्ते तत्र तत्रानित्यभावमुपगच्छन्तीत्यादिकं मौनीन्द्रमनुत्तरं प्रवचनं निशम्य यथैव प्रवचनेऽनित्यत्वादिकमभिहितं तत्तथैव दृश्यत इति विचिन्त्य पत्यिक्तगृहपाशमारम्भादिसावद्यानुष्ठानं बाह्याभ्यन्तरं च परिग्रहं त्यक्त्वा सम्यग्यतमानं जिनागमगृहीतसारं परिशुद्धाहारादिना वर्तमानं साधुं न मिथ्यादृष्टयोऽसभ्यालापैः लोष्टप्रहारादिभिर्वा पीडामुत्पादयन्ति, न वा तैः साक्रोशशीतोष्णादिस्पर्शः पीडितोऽपि ज्ञानित्वात्पूर्वकृतकर्मविपाकानुभवं मन्यमानो निष्कलङ्कमना ग्लायति ॥ 87 / / Page #299 -------------------------------------------------------------------------- ________________ आचारांगसूत्र 293 हवे अनित्यत्व भावनाने आश्रयीने कहे छे. सूत्रार्थ - आगमथी अनित्यत्वने जाणनारो छे. तेथी ज आरंभनो त्यागी अने (परिषहादिथी) अकंपित साधु होवो जोईए. भावार्थ :- चारेय गतिमां जीवो जे जे गतिमां उत्पन्न थाय छे. ते ते गतिमां अनित्यत्व भावने पामे छे. ईत्यादि परमात्माना आगमने सांभळीने जेम आगममां अनित्यता जणावी छे. तेवी ज रीते आ जगतमां अनित्यता देखाय छे. आवुं विचारीने घर संबंधी ममत्व तेमज आरंभयुक्त सावध प्रवृत्ति, बाह्य अत्यंतर परिग्रह आदि छोडीने सारी रीते जयणापूर्वक आगममां जणाव्या मुजब शुद्ध आहारादिथी जीवनचर्या चलावता मुनिने मिथ्यादृष्टि जीवो जेम तेम बोलवुं के ढेफा विगेरेथी मारवुं ईत्यादिपूर्वक पीडा करता नथी. अथवा तो कदाच ते अज्ञानी जीवो गुस्सापूर्वक शीत-उष्णादि स्पर्श वडे पीडा उपजावे छतां पण पोते ज्ञानी होवाथी पूर्वकर्मना फलथी आ दुःख आव्युं छे तेवुं मानतो मुनि कलंक रहित मनयुक्त थई ग्लानि न पामे. l8NA, मूलोत्तरगुणाश्रयेणाहगीतार्थसहवासी ध्याता महाव्रती सितकामगुणास्पृष्टो निर्मलो भवतीति ॥ 88 ॥ गीतार्थेति, परीषहोपसर्गसह इष्टानिष्टविषयेषु माध्यस्थ्यमवलम्बमानो गीताथै सह वास्तव्यः पिहिताश्रवद्वारो विगततृष्णः क्षान्त्यादिप्रधानो धर्मध्यानव्यवस्थितः प्रवृद्धतपःप्रज्ञायशाः कर्मान्धकारापनयनदक्षजगत्त्रयप्रकाशिमहाव्रतनित्यसम्बद्धः सितैर्गृहस्थैस्तीर्थान्तरीयैर्वा कामगुणैर्मनोज्ञशब्दादिभिश्चास्पृष्टः सत्कारानभिलाषी ज्ञानक्रियासमलङ्कृतो भिक्षुर्यथा सर्पः कञ्चुकं मुक्त्वा निर्मलीभवति तथाऽयमपि नरकादिभवाद्विमुच्यते । इतिशब्द आचाराङ्गसमाप्तिद्योतकः ॥ 88 ॥ मूल तेमज उत्तरगुणने आश्रयीने कहे छे. सूत्रार्थ :- गीतार्थ साथे रहेनार, ध्यानमां रहेलो, महाव्रतथी युक्त, गृहो के अन्यतीर्थीओना मनोज्ञ शब्दादि कामगुणो वडे नहीं स्पर्धायेलो निर्मल थाय छे ए प्रमाणे. भावार्थ - परिषह उपसर्गने सहन करता, ईष्ट के अनिष्ट विषयमां मध्यस्थभावने स्वीकारतो - गीतार्थनी साथे रहेवुं जोईए. जेणे आश्रवना द्वार बंध कर्या छे. तृष्णा रहित, क्षमादि धर्मथी युक्त, धर्मध्यानमां रहेलो, अत्यंत (उग्र) तपस्वी, बुद्धिशाळी, यशस्वी, कर्मांधकारने दूर करवामां निपुण, त्रणेय जगतने प्रकाशित करनार महाव्रतोनी साथे हंमेशां जोडायेलो, गृहस्थ अथवा अन्यतीर्थिको वडे कामगुणो-मनोज्ञ शब्द आदि वडे पण नहीं स्पर्शेलो (नहीं खेंचायेलो) सत्कारने नहीं ईच्छतो, ज्ञान-क्रियाथी विभूषित, एवो मुनि जेम सर्प कांचळी छोडीने निर्मळ थाय छे तेम आ (मुनि) पण नरकादि भवमांथी विमुक्त थाय che. Page #300 -------------------------------------------------------------------------- ________________ 294 सूत्रार्थमुक्तावलिः आ सूत्रमां जे "ति' शब्द छेल्ले छे ते आचारांग सूत्रनी विवेचनानी समाप्तिनो सूचक छे. ॥ 88 ॥ सरिकैषा साधूनामाचाराङ्गाब्धिमन्थनोद्भूता । पीयूषनिभा भूयात् विधृता मृतिशून्यताजननी ॥ आचारांगरूपी समुद्रने वलोववाथी उत्पन्न थयेली, अमृत समान आ (मोतीनी) सेर जेमणे धारण करी che te (munione mATe) मरणनो अभाव करनारी थाओ. (अक्षयपद-मोक्ष आपनारी थाओ.) इति श्रीतपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर चरणनलिनविन्यस्तभक्तिभरेण तत्पधरेण विजयलब्धिसूरिणा सङ्कलितायां सूत्रार्थमुक्तावल्यामाचार लक्षणा द्वितीया मुक्तासरिका वृत्ता॥ ए प्रमाणे श्री तपगच्छरूपी आकाशमां सूर्यसमान विजयानंदसू.म.ना पट्टालंकार श्री कमलसू.म.ना चरणकमलमां भक्तिपूर्वक रहेला, तेमना पट्टधर श्री लब्धिसूरि वडे संकलित करायेली - सूत्रार्थ मुक्तावलीमां आचार स्वरूप बीजी मोतीनी सेर गुंथाई. (रचाई) परमपूजय जैनरत्न व्याखयानवाचस्पति, सूरिसार्वभौम, कविकुलकीरिट सूत्रार्थमुक्तावली ग्रंथना रचयिता आचार्य श्रीमदूविजयलब्धिसूरिश्वरजी म.सा.ना पट्टधर भुवनतिलक-भटूंकरसूरि शिष्य आचार्य श्रीमविजय पुण्यानंदसूरीश्वरजी म.सा.ना आज्ञावर्तिनी पू.ज्ञानी साथ्वीवर्या हंसाश्रीजी म.ना शिष्या पू.साध्वी पद्मलताश्रीना शिष्या पू.साध्वी सुवर्णपद्माश्रीजी म.सा. पू.दादागुरुदेवश्रीना स्वर्गारोहण अर्धशताब्दीनी पावन स्मृतिमां आचारांगसूत्रनी बीजी मुक्तासरिकानो गुजराती अनुवाद ज्ञानभक्तिथी, गुरुदेवनी कृपाथी संपन्न कर्यो. Page #301 -------------------------------------------------------------------------- ________________ // श्री अचिज्यचिंतामणी श्री शंखेश्वर पार्श्वनाथाय नमः । I ! देवाधिदेव श्री शांतिनाथाय नमः । पू.आत्म-कमल-लब्धि-भुवनतिलक-भद्रकरसूरीश्वरेभ्यो नम: ॥ ') श्री सूत्रकृतांगसूत्र मुक्तासरिका. D . [: भावानुवाद : पूज्यपाद कविकुलकीरिट संस्कृतविशारद आचार्यदेव श्रीमद्विजय लब्धिसूरीश्वरजी महाराजाना पट्टधर पू. तर्कन्यायनिपुण शासनप्रभावक आचार्यदेव श्रीमद्विजय विक्रमसूरीश्वरजी म.सा.ना पट्टधर पूज्यपाद, दक्षिण दिवाकर, शासनप्रभावक आचार्यदेव श्रीमद्विजय स्थूलभद्रसूरीश्वरजी म.सा.ना शिष्यरत्न पूज्य ज्ञानानंदी आचार्यदेव श्रीमद्विजय अमितयशसूरीश्वरजी म.सा. Page #302 -------------------------------------------------------------------------- ________________ 296 श्री सूत्रकृतांग सूत्र (ra100 श्लोक प्रमाण) श्री शीलांकाचार्य कृत टीका - 12850 श्लोक प्रमाण -------------------- आ सूत्रकृतांग सूत्रमां जगतना पदर्शन तथा विविध दर्शनोनी अपूर्णता जणावी स्याद्वाद सिद्धांतनी स्थापना करी छे. साधुना आचारोनुं, नरकनां दुःखोनुं वर्णन छे. आ आगमना अध्ययनथी द्रढ श्रद्धावाळा थवाय छे. 365 पाखंडीओ भगवानना समवसरणमां bese che तेवुं आपणे सांभळीए छीए. ए पाखंडीओना मतने आ आगममां विस्तारथी वर्णवीने ते मिथ्यामत केवी रीते खोटो छे ते स्पष्ट दर्शाव्युं छे. - प्रथम श्रुतस्कंध 3 अध्ययन-1, समय, उद्देश-4 * आत्मा दैतवाद, देहात्मवाद, अकारकवाद, आत्मषष्ठवाद, अकूलवादनुं वर्णन. * वादीओना निष्फळ जीवननी वातो. * नियतिवाद, अज्ञानवाद, ज्ञानवाद अने क्रियावादनी वातो. * आधाकर्म आहारनो निषेध, मुनिपणाना आचारनी समजण. जगत्कर्तुत्ववाद, ऐराशिकवाद, अनुष्ठानवादनुं वर्णन. * अहिंसा, कषायजय, पांच समिति, पांच संवरनी वातो अध्ययन-2, वैतालीय, उद्देश-3 * मानवभवनी दुर्लभता, आयुष्यनी अनित्यता, मोहविजयनी वातो. * निंदा, परिग्रह, मद तथा ममत्वनो निषेध. * संवर-निर्जराथी मुक्ति, भगवान अने अनुयायीओनी समान प्ररूपणा. अध्ययन-3, उपसर्ग, उद्देश-4 * प्रतिकूळ उपसर्ग, परवादि वचनोनी वातो तथा यथावस्थित अर्थप्ररूपणानी वातो. अध्ययन-4, स्त्रीपरिज्ञा, उद्देश-2 * अध्ययनमां स्त्री परिषदनुं विस्तृत वर्णन करवामां आव्युं che. Page #303 -------------------------------------------------------------------------- ________________ adhyayana-5, narakavibhakti, uddeza-2 * नरकनी विषम वेदनानुं वर्णन. * पापी जीवो 4 गतिमां भ्रमण करे छे तेनुं वर्णन. अध्ययन-6, वीरस्तुती, उद्देश-1 * आ अध्ययनमां परमात्मा महावीरना अनेक उपमाओ द्वारा गुणानुवाद करवामां आव्या छे. अध्ययन-7, सुशील परिभाषा, उद्देश-1 * हिंसक माणस द्वारा जीवोनी हत्या अने भवांतरमां भोगववानी वेदना. * राग-द्वेषथी निवृत्त थई उपसर्ग सहन करी मोक्षप्राप्तिनी वात. अध्ययन-8, वीर्य, उद्देश- * आ अध्ययनमां वीर्यना 2 भेदो, बालवीर्य अने पंडितवीर्यनी वात जणाववामां आवी छे. अध्ययन-9, धर्म, उद्देश-1 * धर्मना स्वरूपनी पृच्छा, उपदेश तथा मोक्षपर्यत कषायत्यागनी वातो. अध्ययन-10, समाधि, उद्देश-1 * धर्म श्रवणनी प्रेरणा, अंते जन्म-मरणनी आशाने त्यजनार अने समभाव राखनार मुक्त थाय छे ते वात. अध्ययन-11, मार्ग, उद्देश-1 * मोक्ष मार्ग माटे प्रश्न तथा जीवनपर्यत शुद्ध आहार लेवानो उपदेश. अध्ययन-12, समवसरण, उद्देश-2 * अज्ञानवादी, विनयवादी, अप्रियवादि तथा शून्यतावादी आ 4 वादीनी वात जणावी अंते अनासक्त रहेवानो उपदेश आपवामां आव्यो छे. अध्ययन-13, यथातथ्य, उद्देश-1 * शील-अशीलनुं रहस्य तथा हिंसा अने मायाना त्यागनी वातो. अध्ययन-14, ग्रंथ, उद्देश-1 * अपरिग्रह, ब्रह्मचर्य, आज्ञापालन अने अप्रमादनो उपदेश. * सूत्रनुं शुद्ध उच्चारण तथा यथार्थ अर्थ करवावाळाने भावसमाधिनी प्राप्ति. Page #304 -------------------------------------------------------------------------- ________________ 298 अध्ययन-15, आदान, उद्देश-1 * दर्शनावरणीयना क्षयथी त्रिकाळज्ञान. * रत्नत्रयीनी आराधनाथी भवभ्रमणानो अंत. अध्ययन-16, गाथा, उद्देश-1 आ अध्ययनमां अणगारना 4 पर्यायो माहण, श्रमण, भिक्षु अने निर्झन्थनी व्याख्याओ करवामां आवी छे. द्वितीय श्रुतस्कंध ? अध्ययन-1, पुंडरीक, उद्देश-1 * कमळना द्रष्टांतथी कर्म-जीव-विषय-धर्म आदिनी समजण. अध्ययन-2, क्रियास्थान, उद्देश-1 * धर्मस्थान, अधर्मस्थान, उपशांतस्थान तथा अनुपशांत स्थाननी समजण. * 13 क्रियास्थाननुं वर्णन. * 12 क्रियास्थान सेवनारनुं भवभ्रमण अने 13मा कियास्थान सेवनारने सिद्धिगतिनी वात. अध्ययन-3, आदान, उद्देश- * 4 प्रकारना बीज तथा वनस्पतिनी उत्पत्तिनुं कारण. अध्ययन-4, प्रत्याख्यान, उद्देश-1 * अप्रत्याख्यानी आत्मा द्वारा हंमेशा थतुं पापकर्मोनुं उपार्जन. * छ-काय जीवोनी हिंसाथी विरक्त मुनि एकांते पंडित कहेवाय छे ए वात. अध्ययन-5, आचारसूत्र, उद्देश-1 * अनाचारनुं सेवन न करवानो उपदेश तथा मोक्षपर्यंत धर्माराधननो उपदेश. अध्ययन-6, आद्रकिय, उद्देश- * आ अध्ययनमां गोशालक अने आद्रकुमारना संवरनी वात जणाववामां आवी छे. अध्ययन-7, नालंदीप, उद्देश-1 * राजगृही नगरीना उपनगर नालंदामां रहेता गाथापतिना धार्मिक जीवननुं वर्णन. Page #305 -------------------------------------------------------------------------- ________________ 299 अथ सूत्रकृतांगमुक्तासरिकायाम् विषयानुक्रमणिका विषयाः विषयाः सूत्रकृतसारावतरणविधानम् प्रतिज्ञासूत्रम् चतुर्धा सूत्रनिक्षेपः चतुर्धा श्रुतज्ञानसूत्रभेदप्रदर्शनम् सूत्रकृताङ्गविधातुः संस्मरणम् तद्ध्यानं कर्तृत्वोपयोगि कथं गणधराः सूत्रकृताङ्गं कृतवन्त इत्यभिधानम् स्वसमयाभिधानम् सूत्रेऽस्मिन् परिग्रहस्यैवोपादाने फलवर्णनम् विज्ञाय संयमेनेत्युक्त्या ज्ञानक्रिययोर्मोक्षसाधन तालाभ इति वर्णनम् ज्ञानक्रियाशब्दयोर्व्याख्या ज्ञानक्रिययोद्वैविध्यप्रदर्शनम् बन्धनमपनयेदित्युक्तिफलप्रदर्शनम् चार्वाकमतोपन्यासः तत्तत्ववर्णनम् भूतेष्वेव चैतन्यमिति तन्मतप्रदर्शनम् तन्मतविध्वंसनम् भूतपरिणामविशेषे चैतन्याभिव्यक्त्य सम्भवप्ररूपणम् ततश्चैतन्योत्पत्तेरसम्भवप्रकाशनम् भूतचैतन्यगुणत्वनिरासः अनुमानप्रामाण्यव्यवस्थापनम् अद्वैतमतप्रदर्शनम् अर्थभेदासम्भवप्रदर्शनम् अविद्याया अवास्तविकतानिरूपणम् अद्वैतमतप्रतिक्षेपारम्भणम् अव्यवस्थाप्रदर्शनम् आत्मनः सांशत्वे व्यवस्थाया असम्भव इति ___वर्णनम् अविद्यानिराकरणम् सांख्यमतप्रतिक्षेपः सांख्यमते आत्मस्वरूपवर्णनम् तत्र दोषोद्भावनम् बौद्धमतनिराकरणम् स्कन्धपञ्चकप्रदर्शनम् क्षणिकतासाधनम् अक्षणिकत्वेऽर्थक्रियाऽसम्भवसाधनम् सहकार्यपेक्षाऽसम्भवप्रदर्शनम् विनाशहेत्वसम्भवप्रकाशनम् तन्मतखण्डनमतिरिक्तात्मसाधनम् सर्वथा क्षणिकत्वासिद्धिः क्षणिकपक्षेऽप्यर्थक्रियाऽसम्भववर्णनम् विनाशस्य सहेतुकत्ववर्णनम् नियतिवादनिराकरणम् पूर्वपक्षे नियतिकृतत्वसमर्थनम् तत्र दोषोद्भावनम् प्रोक्तवादानामज्ञानवादत्वकथनम् तेषां वादिनां संसारानुवर्तिसाधनम् क्रियावादिमतनिराकरणम् चतुर्विधकर्म नोपचीयते इति समर्थनम् तन्निराकरणम् Page #306 -------------------------------------------------------------------------- ________________ 300 विषयाः विषयाः ब्रह्मकृतजगदिति पूर्वपक्षविधानम् प्रकृतिकृतमिति पूर्वपक्षारचनम् एषां मतानां निराकरणाय जगन्नित्यतास्थापनम् ब्रह्मादिनिराकरणम् ईश्वरकर्तृत्वानुमाननिरास: प्रधानकर्तृतानिरासः वादिनामेषां दुःखपारगामित्वाभाववर्णनम् गोशालकमतदूषणम् एतेषां सङ्गपरित्यागवर्णनम् । मतान्तराणां सङ्ग्रहेण निरसनम् पुरुषजीवाः सदा पुरुषा एवेति पक्षदूषणम् मतान्तराणां निराकरणम् बोधयोग्यतामाह अकृतधर्माचरणानां फलमभिधत्ते तीर्थान्तरीयाणामसद्वेदोदयकथनम् आन्तरमानत्यागाभिधानम् परनिन्दायां दोषप्रकटनम् समतावलम्बनाभिधानम् परीषहसहनाऽऽख्यानम् तस्याज्ञानोपचितकर्मनाशकत्ववर्णनम् लघुप्रकृतेरवस्थाप्रदर्शनम् आत्मनोऽनुशासनप्रकारः कामिनो न कश्चिच्छरणमित्यभिधानम् अवसरभेदवर्णनम् उदीर्णोपसर्गसहनोपदेशः उपसर्गद्वैविध्यप्रदर्शनम् औपक्रमिकोपसर्गभेदाः अनुकूलोपसर्गाश्रयेणोपदेशः स्त्र्यादिकृतोपसर्गाणामान्तरत्ववर्णनम् मातापित्रादीनां प्रलापप्रकाशनम् त्राणार्थं व्याकरणाद्यध्ययननिषेधनम् साधोराचारे पराक्षेपप्रदर्शनम् तत्स्फुटीकरणम् तत्खण्डनम् पक्षद्वयप्रसङ्गसमर्थनम् स्खलितशीलस्य साधोः प्रज्ञापनम् सुखेनैव सुखं भवतीति मतप्रदर्शनम् विरूपादपि कार्यसिद्धेस्तन्मतनिराकरणम् वैषयिकस्यासुखत्ववर्णनम् स्त्रीसम्बन्धो न दोषायेति मतखण्डनम् तत्पूर्वपक्षप्रदर्शनम् तन्निराकरणप्रकारः स्त्रीसंस्तवादिपरित्यागाभिधानम् स्त्रीणां चेष्टावर्णनम् तत्पाशबद्धेन न भाव्यमित्याख्यानम् तत्पाशपतितस्य दुरवस्थाप्रदर्शनम् स्त्रीवशिनो नरक एवेति वर्णनम् चतसृषु पृथिवीषु परमाधार्मिककृतदुःखवर्णनम् चतसृषु च स्वत एव दुःखमिति वर्णनम् नानाविधनरकदुःखप्रदर्शनम् नारकथेदना धर्माश्च भगवतोक्तमिति कथनम् दीर्घकालं कायदण्डने तत्रैवोत्पाद इति निरूपणं कुतीर्थिकगतिवर्णनम् अक्षारस्नानादिना मोक्ष इति मतप्रतिक्षेपः तन्मतप्रदर्शनम् तत्र दोषप्रकाशनम् द्रव्यभावाश्रयेण लवणत्यागस्य विकल्प्य निराकरणम् अलुब्धानाकुलविरतस्य सुशीलताकथनम् वीर्यनिरूपणम् वीर्यनिक्षेपप्रदर्शनम् वीर्यस्य शारीरादिभेदाः Page #307 -------------------------------------------------------------------------- ________________ 301 विषयाः विषयाः सम्भवसम्भाव्यभेदाः आध्यात्मिकवीर्यभेदाः बालपण्डितमिश्रवीर्यभेदाः बालपण्डितवीर्ययोर्बहुधा वर्णनम् तयोः फलवर्णनम् तत्र कर्तव्यवर्णनम् समाधिनिरूपणम् दर्शनसमाधिवर्णनम् ज्ञानसमाधिवर्णनम् चारित्रसमाधिवर्णनम् तपः समाधिवर्णनम् अनिदानत्वकथनम् साधूपदेशः कश्चिद्भावसमाधिनोत्थाय पततीत्यभिधानम् मार्गनिरुपणम् भावमार्गभेदप्रकाशनम् दर्शनज्ञानचारित्राणां भावमार्गत्वोक्तिः अयं मार्गो जिनोक्त एव निर्मल इति वर्णनम् कूपखननादानानुमतिप्रकटनम् समवसरणचतुष्टयवर्णनम् अज्ञानवादनिराकरणम् अज्ञानमतानुवादः तन्निराकरणारम्भः सर्वज्ञाभावसाधकप्रमाणाभावसमर्थनम् वैनयिकमतसमर्थनम्, तन्मतविध्वंसनम् -- अक्रियावादिमतानुवादः, तन्मतदूरीकरणम् सर्वशून्यतायां प्रमाणाभाववर्णनम् श्रुतं व्यभिचरतीति पूर्वपक्षः, तन्निराकरणम् ज्ञानक्रियाभ्यां मोक्ष इति वर्णनम् अयमेव सर्वज्ञोपदेश इति वर्णनम् श्रुतचारित्रिणोऽपि केचिद्विपरीतं प्ररूपयन्तीति वर्णनम् मदस्थानानि वानात्यभिधानम् यथार्ह धर्मदेशना कार्येत्यभिधानम् गुरुकुलवासकथनम्, स्वच्छन्दवासे बहुदोषवर्णनम् गुरुकुलवासस्य फलान्तरवर्णनम् प्रमादस्खलितो दास्याप्युक्तो न क्रोधभागिति वर्णनम् गुरुकुलदासिनः शास्त्रवेत्तृत्वं फलमिति वर्णनं विभज्यवादिताकथनम् भाषाविधिज्ञताऽभिधानम् घातिकर्मक्षयकारित्वाभिधानम् सत्यधर्मप्रणेतृत्वव्यावर्णनम् परिनिष्टितार्थताप्रकाशनम् स्त्रीसङ्गपरित्यागफलप्रकटनम् तीर्थकदृभ्योऽन्येऽपि धर्मिणो निष्ठितार्था भवन्तीत्याख्यानम् स एव ब्राह्मण इत्यभिधानम्, स एव श्रमण इत्याख्यानम् स एव भिक्षुरिति वर्णनम् स एव निर्ग्रन्थ इत्यभिधानम् शरीरभेदेन जीवाभावपूर्वपक्षः, आत्माभाववादप्रत्याख्यानम् भूतात्मक एव लोक इति पूर्वपक्षारचनम्, तन्निराकरणम् ईश्वरकर्तृतावादनिरूपणम्, आत्माद्वैतवादेन विवर्तवर्णनम् अनवस्थाप्रदर्शनेनेश्वरकर्तृतानिरासः आत्माद्वैतपक्षप्रतिक्षेपणम्, नियतिवादारम्भणम् Page #308 -------------------------------------------------------------------------- ________________ 302 विषयाः विषयाः तदभावतस्तन्निराकरणम्, कामभोगेष्वसक्तताफलसंसूचनम् विदितवेद्यस्य कर्त्तव्यतानिरूपणम् मिताहारभोक्तृत्वविधानम्, त्रयोदशकर्मस्थानवर्णनम् धर्माधर्मस्थानद्वयप्रदर्शनम् अधर्मस्थानगतानां त्रयोदशकर्मस्थानवर्णनम् आद्यपञ्चकस्य दण्डसमादानसंज्ञाकरणम् मुषावादादिकर्मस्थानस्वरूपाभिधानम् आद्यद्वादशक्रियास्थानानि संसारकारणानीति कथनम् ईर्यापथिकक्रियावर्णनम्, तत्कृतकर्मबंधस्थित्यादिकथनम् चतुर्दशासदनुष्ठाननिरूपणम्, अनुगामुकादितद्भेदनिरूपणम् उग्रविहारिताकथनम्, एकचर्याव्यावर्णनम् स्थूलपरिग्रहनिवृत्तानां मिश्रतावर्णनम् श्रमणोपासकताकथनम्, प्रावादुकानां हिंसकत्ववर्णनम् प्रावादुका नानामतय इति कथनम् यत्र हिंसापूर्णता तत्रैव धर्म इति निरूपणम् चतुर्विधवनस्पतेराहारवर्णनम् पृथ्वीकायादयः स्वाधाराणां शरीरमिति जल्पनं गर्भव्युत्क्रान्तमनुजानामाहारः कर्मबन्धकोऽप्रत्याख्यातपापकर्मेति कथनम् अव्यक्तविज्ञानस्यापि कर्मबन्धप्रकाशनम् संज्ञित्वासंज्ञित्वे न नियते इति समर्थनम् अनाचारस्वरूपम्, द्रव्यस्थानाद्यनन्ततानिरूपणम् अध्यवसायात् कर्मबन्ध इत्याख्यानम् आहारविषयाचारानाचारौ सर्वत्रस्याद्वाद एवाचार इत्याख्यानम् लोकजीवधर्माधर्मादीनामनेकान्ततास्थापनम् तीर्थकृतो देशना दम्भप्रधानेति गोशालकप्रश्न: आर्द्रकस्य तं प्रत्युत्तरप्रदानम् शीतोदकपरिभोगो न दोषायेतिप्रश्ननिराकरणम् परनिन्दात्मोत्कर्षयोः परिहरणम् तत्रैव हेत्वन्तरप्रदानम्, भगवतः प्रेक्षापूर्वकारित्ववर्णनम् अकुशलचित्तादेवकर्मचयैतिपक्षनिराकरणम् तत्र शाक्यपूर्वपक्षः, तन्मतदूषणम् याज्ञिकादिमतनिराकरणम् अणुव्रतदानेऽन्यप्राण्युपघातजः कर्मबन्धः स्यादित्याशङ्कनमुदकस्य असद्भूतदोषोद्भावनमेतदिति गौतमस्योत्तरम् भूतशब्दस्यानेकार्थप्रदर्शनम् साधोरन्येषां न वधानुमतितभङ्गो वेति समर्थनम् नगरदृष्टान्तानुपपत्तिप्रकाशनम्, उपसंहारः सूत्रकृतसारोपसंहारः स्थानाङ्गसारे Page #309 -------------------------------------------------------------------------- ________________ अथ सूत्रकृतमुक्तासरिका अथ निखिलकर्मोच्छेदप्रयोजकार्हदुपदेशलक्षणद्वादशाङ्गादिरूपागमस्य पूज्यार्यरक्षितसूरैरनुग्रहबुद्ध्य चरणकरणद्रव्यधर्मकथागणितानुयोगभेदेन चतुर्धा व्यवस्थापिततया चरणकरणप्राधान्येन व्यावणितस्याचाराङ्गस्य सारं पूर्वं वर्णयित्वा द्रव्यप्राधान्येन व्याख्यातस्य सूत्रकृताङ्गस्य समासेनैव सारमभिधातुमाह हवे समस्त कर्मोना उच्छेदना कारणरूप अरिहंतोना उपदेशरूप बार अंगो आदिरूप आगमोने पूज्य आर्यरक्षितसूरिजी महाराजे उपकार करवानी बुद्धिथी चरणकरणानुयोग, द्रव्यानुयोग, धर्मकथानुयोग, गणितानुयोग रूप चार प्रकारे व्यवस्थापित कर्यो एमां चरणकरणनी प्रधानताना कारणे वर्णवेला आचारांगना रहस्यने पहेला वर्णवी द्रव्यनी प्रधानताना वर्णनरूप सूयगडांगना (रहस्यसारने) संक्षेपमां कहेवा माटे कहे छे अथ सूत्रकृताङ्गस्य सारः ॥ 1 ॥ अथेति, आचारसारव्यावर्णनानन्तरमित्यर्थः, उच्यत इति शेषः, सूत्रकृताङ्गस्य सारमभिधातुं प्रक्रमत इति -भावः, सूत्रानुसारेण तत्त्वावबोधः क्रियतेऽस्मिन्निति सूत्रकृतं तच्च तदङ्गञ्चेति शब्दव्युत्पत्तिः, गुणनिष्पन्नमिदं नाम । सूत्रनिक्षेपश्चतुर्धा नामस्थापनाद्रव्यभावभेदात्, नामस्थापने स्पष्टे, द्रव्यसूत्रञ्च वनीफलजकार्पासिकमण्डजवालजादिकं सूत्रम्, भावसूत्रं श्रुतज्ञानं स्वपरार्थसूचकत्वात्, इदं श्रुतज्ञानसूत्रं संज्ञासूत्रं सङ्ग्रहसूत्रं वृत्तनिबद्धं जातिनिबद्धं चेति चतुर्विधम् स्वसंकेतपूर्वकं निबद्धं संज्ञासूत्रं यथा यश्छेकः स सागारिकं न सेवेतेत्याद्यलौकिकं, लोकेऽपि पुद्गलः संस्कारः क्षेत्रज्ञ इत्यादि । प्रभूतार्थसङ्ग्राहकं सङ्ग्रहसूत्रम्, यथा द्रव्यमित्युच्यमाने समस्तधर्माधर्मादिसङ्ग्रहः तथोत्पादव्ययध्रौव्यं सदित्यादि । नानाविधवृत्तजातिनिबद्धं वृत्तनिबद्धं यथा बुद्धिजत्ति तिउट्टिज्जेत्यादि, जातिनिबद्धन्तु चतुर्धा, उत्तराध्ययनज्ञाताधर्मकथादिकं कथनीयमेकम् पूर्वर्षिचरितकथानकप्रायत्वात्तस्य । गद्यं ब्रह्मचर्याध्ययनादि, पद्यं छन्दोनिबद्धम्, गेयं स्वरसञ्चारेण गीतिकाप्रायनिबद्धम्, यथा कापालीयमध्ययनम् ॥ 1 ॥ सूत्रार्थ : वे सूत्रतइन्नो सार (2725) 4 छ. Page #310 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः टीकार्थ : अथ आचारसार वर्णव्या पछी कहे छे. शेष एटले आचारांगना सारने वर्णव्या पछी सूयगडांगना सारने वर्णववा माटे प्रयत्न कराय छे. एवो भाव छे. सूत्रोना अनुसारे जेमां तत्त्वोनो बोध कराय ते सूत्रकृत ते तेनुं अंग सूत्रकृतांग. आ प्रमाणे शब्द व्युत्पत्ति करवामां आवी. आ प्रमाणे सूत्रकृतांग गुणनिष्पन्न नाम छे. नाम, स्थापना, द्रव्य, भाव एम चारप्रकारे सूत्रना निक्षेपा छे. नाम, स्थापना निक्षेपा स्पष्ट छे. द्रव्यसूत्र-वनीफूलज कपासज अंडजसूत्र वालज विगेरे सूत्र छे. भावसूत्र-श्रुतज्ञान स्व-परार्थने जणावनारू छे. अश्रुतज्ञान संज्ञासूत्र, संग्रहसूत्र, वृत्तनिबद्ध, जातिनिबद्ध एम चार प्रकारे छे. 304 स्वसंकेत पूर्वक बांधेल सूत्र संज्ञा सूत्र जेमके "यच्छेक स सागारिक न सेवेत्" विगेरे अलौकिक जे विद्वान छे ते सागारिक मैथुनने सेवे नहीं लौकिकमां पण पुद्गल (मांस) संस्कार, क्षेत्रज्ञ विगेरे. घणा अर्थने संग्रहनारू सूत्र संग्रहसूत्र. जेम द्रव्यम् एटलुं बोलवा मात्रथी धर्माधर्म विगिरे बधा द्रव्योनो संग्रह थै जाय छे. तथा उत्पाद, व्यय, द्रौव्य युक्त सत् विगेरे. जुदा जुदा छंदो जाति बंधायेल वृत निबद्ध. जेम बुद्धिज्जत्ति तिउइज्ज विगेरे, जाति निबद्ध चार प्रकारे छे. (1) उत्तराध्ययन ज्ञाताधर्मकथा वगेरे कथनीय पूर्वना महर्षिओ द्वारा बनावेल कथानक प्रायः करीने होय छे. गद्यरूपे ब्रह्मचर्याध्ययन वगेरे रूप, पघ छंदरूपे रचायेल, गेयस्वर प्रयोग वडे गवाता गीतोरूपे रचायेल जेम कापालीयाध्ययन. ॥ 1 ॥ संक्षिप्यमाणग्रन्थस्य रचयितारं स्मरति - विशिष्टावस्थावन्तो निशम्यास्य कर्त्तारो गणधराः ॥ 2 ॥ विशिष्टेति, लौकिकग्रन्थकर्त्रपेक्षया विलक्षणावस्थावन्त इत्यर्थः । तथाहि ग्रन्थरचना मनोवाक्कायव्यापारे शुभेऽशुभे वा ध्याने वर्त्तमाने क्रियते, लौकिकग्रन्थानां कर्मबन्धहेतुत्वात्तत्कर्तॄणामशुभाध्यवसायित्वम्, प्रकृतं स्वसमयश्रुतञ्च शुभध्यानावस्थितैर्गणधरैः कृतम् ते हीदमजघन्योत्कृष्टकर्मस्थितिभृतो विपाकतो मन्दानुभावा ज्ञानावरणीयादिप्रकृतीर्बध्नन्तोऽनिकाचयन्तोनिधत्तावस्थामकुर्वन्तो दीर्घस्थितिकाः कर्मप्रकृतीर्ह्रस्वीयसीर्विदधाना उत्तरप्रकृतीर्बध्यमानासु संक्रामयन्त उदयवतां कर्मणामुदीरणामारचयन्तोऽप्रमत्तगुणस्थाः सातासातायूंष्यनुदीरयन्तो मनुष्यगतिपञ्चेन्द्रियजात्यौदारिकशरीरतदङ्गोपाङ्गादिकर्मणामुदये वर्त्तमानाः पुंवेदिन: क्षायोपशमिके भावे वर्त्तमानाः क्षायिकज्ञानवर्त्तिभिर्जिनवरैर्वाग्योगेन तदुद्देशेनैव प्रभाषितमर्थं निशम्य वाग्योगेनैव स्वाभाविकया प्राकृतलक्षणया भाषया सूत्रकृताङ्गं कृतवन्तः, न तु ललिट्शप्प्रकृतिप्रत्ययविकारादिविशिष्टविकल्पेनानिष्पन्नया संस्कृतभाषया । ते च न प्राकृत Page #311 -------------------------------------------------------------------------- ________________ सूत्रकृतांग पुरुषकल्पा:, अनेकयोगधरत्वात् । सूत्रकृताङ्गस्यास्यापि द्वौ श्रुतस्कन्धौ त्रयोविंशत्यध्ययनात्मकः प्रथमश्रुतस्कन्धः, सप्ताध्ययनात्मको द्वितीयश्रुतस्कन्ध इति ॥ 2 ॥ 305 संक्षेप कराता ग्रंथना रचनारने याद करे छे. सूत्रार्थ : विशेषावस्थामां रहेल (त्रिपदी) सांभळीने आना कर्ता गणधरो छे. टीकार्थ : लौकिक ग्रंथकर्तानी अपेक्षाए कंइक जुदी ज अवस्थामां रहेला एवा, ते प्रमाणे ग्रंथरचना मनवचनकायानी प्रवृत्तिरूप शुभाशुभ ध्यानमां रहेलाओ वडे कराय छे. लौकिक ग्रंथो कर्मबंधना कारणरूप होवाथी तेना करनारने अशुभ व्यवसाय रूपे थाय छे. ज्यारे आ ग्रंथ स्वसिद्धांतरूप श्रुतरूप शुभध्यानमां रहेला गणधरो वडे करायेल छे. तेओ अजघन्य अने उत्कृष्ट कर्मनी स्थितिवाळा, विपाकथी मंदरसवाळा, ज्ञानावरणीय वगेरे प्रकृतिओने बांधता अनिकाचित, अनिद्धत्त अवस्थाने नहि करता दीर्घ स्थितिवाळी कर्मप्रकृतिने टूंकी स्थितिवाळी करे छे. बंधाती उत्तर प्रकृतिओमां संक्रमावता, उदयमां आवेला कर्मोने उदीरणामां लावता अप्रमत्त गुणस्थानके रहेला, शाता, अशाता आयुष्यनी उदीरणा नहीं करता, मनुष्यगति, पंचेन्द्रियजाति, औदारिक शरीर, औदारिक अंगोपांग वगेरे कर्मोनो उदय चालतो होय, पुरुष वेदनो ज्यारे क्षायोपशमिक भाव वर्ततो होय, क्षायिक भाव वर्ततो होय त्यारे जिनेश्वरोए वाग्योग वडे तेमने ज उद्देशीने कहेला अर्थोने सांभळी वचनयोग वडेज स्वाभाविक प्राकृत लक्षण भाषा वडे जे रचेलुं छे तेने सूत्रकृतांग सूत्र कहे छे. परंतु लिट्टशप् प्रकृति प्रत्यय विकार वगेरे विशिष्ट विकल्पो वडे संस्कृत भाषा वडे नहीं बनेल एवो नथी पण - प्राकृत एटले सामान्य पुरुष योग्य नथी, अनेक योगने धारक होवाथी. आ सूयगडांग सूत्रना पण बे श्रुतस्कंधो त्रेवीस (23) अध्ययनो रूप छे. तेमां पहेलो श्रुतस्कंध 16 अध्ययन रूप अने सात (7) अध्ययन रूप बीजो श्रुतस्कंध छे. / / 2 / / प्रथमाध्ययनस्य स्वपरसमयनिरूपणात्मकत्वात्स्वसमयमादौ निरूपयति विज्ञाय परिग्रहबन्धनं संयमेनापनयेत् ॥ 3 ॥ विज्ञायेति, जीवप्रदेशैरन्योऽन्यानुवेधरूपतया बद्ध्यते व्यवस्थाप्यते यत्तद्द्बन्धनं ज्ञानावरणीयाद्यष्टविधं कर्म तद्धेतवो मिथ्यात्वाविरत्यादयः परिग्रहारम्भादयो वा, परिग्रहरूपं बन्धनं परिग्रहबन्धनम्, परिग्रहाग्रहस्यैव परमार्थतोऽनर्थमूलत्वात्तस्यैवोपादानं कृतम्, स्तोकमपि तृणतुषकनकद्विपदादि परिग्रहं परिगृह्यान्यान्वा ग्राहयित्वा गृह्णतो वाऽन्याननुज्ञायाष्टविधकर्मणस्तत्फलादसातोदयादितो न मुच्यते, अप्राप्तनष्टेषु परिग्रहेषु कांक्षाशोकौ प्राप्तेषु रक्षणमुपभोगे चातृप्तिरपि स्यात् एवमसन्तुष्टः परिग्रही तदर्जनतत्परोऽर्जितोपद्रवकारिषु द्विष्टो मनोवाक्कायेभ्यो जीवान् व्यापादयति, अन्यैरपि घातयति घ्नतांश्चानुमोदते, एवं मृषावादाद्यपि विदधाति Page #312 -------------------------------------------------------------------------- ________________ 306 सूत्रार्थमुक्तावलिः तस्मात्स्वजनादयो वित्तादयश्च सर्वं संसारान्तर्गतं यत्किञ्चिदपि शारीरमानसवेदनाक्रान्तस्य जीवस्य परिरक्षणाय समर्थमिति ज्ञपरिज्ञया विज्ञाय प्रत्याख्यानपरिज्ञया च प्रत्याख्याय संयमानुष्ठानलक्षणक्रियया तद्बन्धनमपनयेत् । विज्ञाय संयमेनापनयेदित्युक्त्या ज्ञानक्रियाभ्यामेव निःश्रेयसाधिगमो न ज्ञानमात्रात्क्रियामात्राद्वेति सूचितम्, तत्र ज्ञानं स्वपरावभासनरूपम्, क्रिया स्वरूपरमणरूपा, तत्र चारित्रवीर्यगुणैकत्वपरिणतिः क्रिया सा साघिका, तत्र जीवोऽनादिसंसारेऽशुद्धकायिक्यादिक्रियाव्यापारनिष्पन्नः परिभ्रमति, स एव विशुद्धसमितिगुप्त्यादिविनयवैयावृत्त्यादिसत्क्रियाकरणेन निवर्त्तते, अत: संसारक्षपणाय संवरनिर्जरात्मिका क्रिया कर्तव्या, तथा द्रव्यभावभेदेन ज्ञानं द्विविधम्, एवं क्रियापि, भावनारहितं वचनव्यापारमनोविकल्परूपं संवेदनज्ञानं द्रव्यज्ञानम्, तच्च भावज्ञानतत्त्वानुभवनलक्षणोपयोगस्य कारणम् योगव्यापारात्मिका द्रव्यक्रिया सापि स्वगुणानुयायिस्वगुणप्रवृत्तिरूपाया भावक्रियायाः कारणम् । ज्ञानस्य फलं विरतिस्तेन ज्ञानं विरतिकारणमतो ज्ञानपूर्विका क्रिया फलवतीत्येतत्सूचनाय विज्ञाय संयमेनेति पूर्वोत्तरकालनिर्देशः कृतः, न हि साधनप्रवृत्तिलक्षणक्रियारहितं ज्ञानं मोक्षलक्षणकार्यसाधकम्, गतिरहितपथज्ञवत्, आश्रयत्येव हि तत्त्वज्ञानी प्रथमसंवरकार्यरुचिर्देशसर्वविरमणलक्षणां क्रियाम्, चारित्रयुतोऽपि तत्त्वज्ञानी केवलज्ञानकार्यरुचिः शुक्लध्यानारोहणरूपां क्रियाम्, केवलज्ञान्यपि सर्वसंवरपूर्णानन्दकार्यावसरे योगनिरोधरूपां क्रियाम् । बन्धनमपनयेदित्यनेन च दुःखसाधनकर्मध्वंस: पुरुषार्थत्वान्मोक्ष इति सूचितम्, न तु दुःखध्वंसः, उत्पन्नस्य दुःखस्य क्षणिकत्वेन स्वयमेव ध्वंसादनुत्पन्नस्यानुत्पन्नत्वादेव तद्ध्वंसस्य चासाध्यत्वात्, सन्तानोच्छेदो मोक्ष इत्यपि निरस्तम्, तैः विनाशस्य निर्हेतुकत्वस्वीकारेण तदुपायोपदेशवैयर्थ्यात् । चैतन्यमात्रेऽवस्थानलक्षणा मुक्तिरपि न युक्ता, प्रकृत्याद्यसिद्धेः, तत्साधनतयाऽभीष्टप्रकृतिपुरुषविवेकासम्भवात् । आत्मविशेषगुणानामत्यन्तोच्छेदो मुक्तिरित्यपि न युक्तम्, कस्याप्यत्यन्तोच्छेदासम्भवात्, कथञ्चिदेवोच्छेदादिति ॥ 3 ॥ प्रथम अध्ययन स्वपर सिद्धांत निरूपणात्मक कहेवाथी पहेला पोताना सिद्धांतनुं निरूपण 42 छे. सूत्रार्थ : परिग्रह बंधनरूपी जाणी तेने संयम वडे दूर करे. टीकार्थः जीवप्रदेशो साथे एकमेक परस्पर रूपे बंधाइने रहेला जे छे ते बंधन, ज्ञानावरणीय विगेरे आठ प्रकारना कर्मो, तेना हेतुओ, मिथ्यात्व, अविरति वगेरे अथवा परिग्रह आरंभ वगेरे परिग्रह रूप बंधनने परिग्रह बंधन कह्युं छे. परिग्रहने ग्रहण करीने बीजा पासे ग्रहण कराववो. ग्रहण करतां बीजाने अनुज्ञा आपी आठ प्रकारना कर्मो अने तेना फळोना विपाक रूप Page #313 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 307 अशाता उदय विगेरे रूप फळोथी मूकातो नथी. नहीं प्राप्त थयेल अने नाश पामेल परिग्रहने विषे इच्छा अने शोक करवो, प्राप्त थयेल माटे रक्षणनी विचारणा, मळेल परिग्रह भोगववाथी अतृप्ति थाय छे. ए प्रमाणे असंतुष्ट परिग्रहवाळो, तेने प्राप्त करवा तैयार थयेलो, प्राप्त करवामां तेमां विघ्न करनार पर द्वेष करतो मन, वचन, काया वडे जीवोनो नाश करे छे. बीजा पासे मरावे छे अने मरनारनी अनुमोदना करे छे. ए प्रमाणे मृषावाद vagere paNa kare che. mATe svajana vagere ane paisA vagere sarva संसारमां रहेल जे कंइपण शरीर संबंधी के मनसंबंधी वेदनाथी घेरायेलो जीवनी बधी रीते रक्षण करवा माटे समर्थपणुं ज्ञ परिज्ञावडे जाणी अने प्रत्याख्यान परिज्ञा वडे पच्चक्खाण करी संयमानुष्ठान रूप क्रिया वडे ते बंधनने दूर करे. "विज्ञाय संयमेन अपनयेत्" ए प्रमाणे कहेवा वडे ज्ञान अने क्रिया वडे निःश्रेयसाधिगमो मोक्ष प्राप्ति छे. परंतु फक्त ज्ञानमात्रथी के क्रियामात्रथी नथी एटले एम सूचन कर्युं छे. पोतानी के परनी जाणकारी रूप ज्ञान छे अने स्वरूप रमणता रूप क्रिया छे. तेमां चारित्र वीर्यगुणनी एकत्वे परिणतिरूप क्रिया ते कार्यसाधक छे. तेमांथी जीव अनादि संसारमां अशुद्ध कायिकी वगेरे क्रियाना व्यापारमां एकरूप थैने भमे छे. ते ज विशुद्ध समिति गुप्ति वगेरे विनय वैयावच्चादि क्रिया करवा वडे निवर्ते छे. आ संसारना नाश माटे संवर निर्जरारूप क्रिया करवी जोइए. तथा द्रव्य भाव भेद ज्ञान पण बे प्रकारे छे. एम क्रिया पण बे प्रकारे छे. भावना रहित वचन व्यापार मनोविकल्परूप संवेदना ज्ञान ते द्रव्यज्ञान. भावज्ञानतत्त्वानुभवरूप उपयोगना कारणरूप छे. योग व्यापारात्मक छे ते पण द्रव्यक्रिया स्वगुणानुसारे पोताना गुणनी प्रवृत्तिरूप भावक्रियाना कारणरूप छे. पोताना गुणो 'ज्ञानस्य फलं विरतिः' एना वडे ज्ञान विरतिनुं कारण छे. ज्ञानपूर्वकनी क्रिया ज फळवती छे. ए बताववा माटे 'विज्ञायसंयमेन' पद वडे आगळ पाछळना कार्यकारण रूप संबंध बताव्यो छे. साधन रूप क्रिया वगरनुं ज्ञान मोक्ष रूप कार्य साधी शकतुं नथी. गति वगर मार्ग ने जाणनार मुसाफरनी जेम. तत्त्वज्ञानी पहेला संवर कार्यनी रूचिवाळो देशसंवर विरमण अने सर्व संव2रूप विरमण क्रियानो ज आश्रय करे छे. चारित्र युक्त तत्त्वज्ञानी ज्ञानरूप कार्यनी रूचिवाळो पण शुक्लध्यानारोहण रूपक्रियाने स्वीकारे छे. केवलज्ञानी पण सर्वसंव2 पूर्णानंद कार्य वखते योग निरोध रूप क्रिया करे.... 'बन्धनमपनये' आ पद वडे दुःखनुं साधन कर्म तेओना नाशनो पुरुषार्थ करवाथी मोक्ष थाय छे. एम सूचव्युं छे. नहीं के दुःखऊस. उत्पन्न थयेल दुःख क्षणिक होवाथी जाते ज नाश पामवाना कारणे उत्पन्न थयेलमांथी न उत्पन्न थयेल होवाथी ते ध्वंस असाध्य होवाथी संताननो उच्छेद थवाथी मोक्ष ए पण दूर थाय छे. कारण वगर ते बधानो विनाश थतो होवाथी ते मोक्ष प्राप्तिनो उपदेश व्यर्थ थाय छे. चैतन्य मात्र अवस्था एज मुक्ति ए पण योग्य नथी. कारणके प्रकृति आदिनी असिद्धि थती होवाथी मोक्षना साधनरूपे इच्छित प्रकृति पुरुषनो विवेक असंभव छे. आत्माना विशेष गुणोनो अत्यंत उच्छेद ए मुक्ति ए पण Page #314 -------------------------------------------------------------------------- ________________ 308 सूत्रार्थमुक्तावलिः योग्य नथी. कोइनो पण अत्यंत असंभव छे. कोइनो पण अत्यंत उच्छेदनो असंभव होवाथी 565 deg4 7276 थाय छे.... ॥3॥ अथ भगवदुक्तजीवकर्मतद्धेतुतत्त्रोटनमोक्षातिक्रमेण निजमनीषिकोद्भावितसमयाभिनिविष्टानां मानवानां न संसारगर्भजन्मदुःखमारादिपारगत्वमिति सूचयितुं प्रथमतश्चार्वाकमतमुपन्यस्यति विशिष्टपञ्चभूतपरिणाम एवात्मा तद्विनाशोऽन्यतमापायादित्येके ॥ 4 ॥ विशिष्टेति, एके चार्वाकाः सर्वलोकव्यापीनि पञ्चमहाभूतानि पृथिव्यप्तेजोवाय्वाकाशलक्षणानि पदार्थत्वेनाभ्युपयन्ति न ततो व्यतिरिक्तं किञ्चिदपि, कठिनलक्षणा पृथिवी द्रव्यलक्षणा आपः, उष्णरूपं तेजः, चलनलक्षणो वायुः, शुषिरलक्षण आकाशः, एतानि प्रत्यक्षप्रमाणसिद्धानि, नैतेभ्यो व्यतिरिक्तः कश्चिदात्मादिरस्ति, तद्ग्राहकप्रमाणाभावात्, न वा प्रत्यक्षव्यतिरिक्तमनुमानादिकं प्रमाणं भवितुमर्हति, तत्रेन्द्रियेण साक्षादर्थसम्बन्धाभावात्, यच्च चैतन्यमुपलभ्यते तत्कायाकारपरिणतेषु भूतेष्वेव, पञ्चभूतानां समुदये शरीरेन्द्रियविषयसंज्ञा भवन्ति, तेभ्यश्च चैतन्यम् तथा च भूतकार्यत्वाद्यथा घटादयो न भूतव्यतिरिक्तास्तथा चैतन्यमपीति कायलक्षणविशिष्टपञ्चभूतपरिणाम एवात्मा, मृतादिव्यपदेशस्तु तत्परिणामे चैतन्याभिव्यक्तौ सत्यां तदूर्ध्वं तेषामन्यतमस्य विनाशे तत्परिणामविनाशाच्चैतन्यस्याप्यभावेन भवति, न तु व्यतिरिक्तजीवविनिर्गमनात् । केषाञ्चिल्लोकायतिकानामाकाशस्यापि भूतत्वेनाभ्युपगमात् पञ्चेत्युक्तम् ॥ 4 ॥ हवे भगवाने कहेल जीवकर्म, कर्मना हेतुओ तेने (कर्मने) तोडवानुं, मोक्षनुं अतिक्रम, पोतानी बुद्धि वडे उत्पन्न करेल, सिद्धांतो वडे पकडायेला संसार, गर्भ-जन्म-दुःख-श्रम विगेरेथी पार पामता नथी, ए बताववा पहेलां चार्वाक (नास्तिक) मत बतावे छे. सूत्रार्थ : विशिष्ट पांचभूतोनो परिणाम एज आत्मा छे. ते आत्मानो नाश ते पांचमांथी कोइपण एक भूतनो नाश थवाथी थाय छे. टार्थ : 'मे' से 54थी यावी मेटले नास्ति सम4A. तेभो सर्वतो व्यापेसा पृथ्वी, पाणी, अग्नि, वायु, आकाश रूप पांच महाभूतोने पदार्थ रूपे स्वीकारे छे. तेना सिवाय बीजुं कंई नथी. कठीन रूपे पृथ्वीद्रव एटले प्रवाही रूपे पाणी, उष्णता रूपे तेज एटले अग्नि, चलन रूपे वायु, पोलाण रूपे आकाश आ पांचे पदार्थो प्रत्यक्ष प्रमाणथी सिद्ध छे. एना सिवाय बीजुं आत्मा वगेरे कंइपण नथी. कारणके तेना ग्राहक प्रमाणनो अभाव छे. प्रत्यक्ष सिवाय अनुमान वगेरे प्रमाण बनवानी योग्यता धरावता नथी. कारण के तेओमां इन्द्रियोनी साथे पदार्थोनो Page #315 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 309 साक्षात् संबंध थतो नथी. जे चैतन्य प्राप्त थाय ते कायाकारे परिणमेल पांच भूतोमां पांचना समुहमां ज शरीर इन्द्रियथी विषय संज्ञा थाय छे. तेमांथी ज चैतन्य जेम भूतकार्यना पणाथी अलग घट वगेरे पदार्थो नथी. तेम चैतन्य पण शरीर रूप विशिष्ट पांच भूतना परिणाम रूपे ज आत्मा छे. मरण वगेरेनो व्यवहार भूतोना परिणामथी चैतन्य प्रगटीकरण थाय छे. तेमांथी कोइपण एकनो विनाश थवाथी चैतन्यनो अभाव थाय छे. मृत्यु जीव नामनो कोइ जुदो पदार्थ नीकळवाथी नथी थतुं... केटलाक लोकायतिक एटले नास्तिको आकाशने पण भूतरूपे स्वीकारता होवाथी पांय से प्रभारी युं छे. ॥ 4 ॥ तदेतन्मतं निराकरोतितन्न, अभिव्यक्त्युत्पत्तिभ्यां ततश्चैतन्यासम्भवात् ॥ 5 ॥ तन्नेति, विशिष्टपञ्चभूतपरिणाम आत्मा नेत्यर्थः, तत्र हेतुमाहाभिव्यक्तीति, तथाहि तत्र किं सतश्चैतन्यस्याभिव्यक्तिः, असतो वा, सदसद्रूपस्य वा, न प्रथमः, तस्यानाद्यनन्तत्वसिद्धिप्रसङ्गात्, तत्सिद्धिव्यतिरेकेण सर्वदा चैतन्यस्य सत्त्वासम्भवात्, पृथिव्यादिसामान्यवत्, तथा च परलोकिनोऽभावात् परलोकाभाव इत्यभ्युपगमो बाधितः स्यात् । न द्वितीयः, प्रतीतिविरोधात्, सर्वथाप्यसतः कस्यचिदभिव्यक्त्यप्रतीतेः । न तृतीयः, परमतप्रवेशप्रसङ्गात्, कथञ्चिद्रव्यतः सतश्चैतन्यस्य पर्यायतोऽसतश्च कायाकारपरिणतपृथिव्यादिपुद्गलैरभिव्यक्तेः परैरपि स्वीकारात्, ननु तत्र चैतन्यस्योत्पत्तिरभ्युपगम्यते न त्वभिव्यक्तिः, नातः पूर्वोक्तो दोषः, विशिष्टपरिणामः शरीरेन्द्रियादिलक्षणः कारकः, कारकत्वञ्चासतः स्वरूपनिर्वर्तकत्वमित्याशङ्कायां तत्रापि दोषमाविष्कर्तुमुक्तमुत्पत्तीति, तथा हि किं भूतानि चैतन्यं प्रत्युपादानकारणानि, सहकारिकारणानि वा, नाद्यः, यथा हि सुवर्णोपादाने किरीटादौ सुवर्णस्यान्वयस्तथा चैतन्ये भूतान्वयः स्यात्, न चैवम्, न हि भूतग्रामः पूर्वतनमचेतनस्वरूपं परित्यज्य चेतनाकारमादधानो धारणद्रवोष्णतेरणलक्षणेन रूपादिमत्तया वा भूतस्वभावेनन्वितः प्रमाणसिद्धः, अपि तु तथाविधस्वभावरहितमेव चैतन्यमन्तःसंवेदनेनानुभूयते, न च प्रदीपाद्युपादानेन कज्जलादिना प्रदीपाद्यनन्वयिना व्यभिचारः, रूपादिमत्त्वेन तस्यान्वयित्वदर्शनात् । पुद्गलविकाराणां रूपादिमत्त्वमात्राव्यभिचारात् । न च सत्त्वक्रियाकारित्वादिधमैर्भूतचैतन्ययोरन्वयित्वमस्तीति वाच्यम्, तथा सति जलानलादीनामपि तथाविधधर्मान्वयितयोपादानोपादेयभावप्रसङ्गात् । न द्वितीयः, उपादानकारणतयाऽन्यस्य कल्पनाप्रसङ्गात्, भूतानां सहकारित्वात्, अनुपादानस्य कस्यचिदपि कार्यस्यानुपलब्धेः । न च भूतेष्वेव कस्यचिदेकस्योपादानत्वमन्येषां सहकारित्वमिति वाच्यम्, विनिगमनाविरहेण सर्वेषामेवो Page #316 -------------------------------------------------------------------------- ________________ 310 सूत्रार्थमुक्तावलिः पादानत्वस्यानुपादानत्वस्य वा प्रसङ्गात् । न च शब्दविद्युदादेरनुपादानस्याप्युपलम्भोऽस्तीति वाच्यम्, पटादिवत्तस्यापि कार्यत्वेन सोपादानत्वानुमानात् तस्मादुत्पत्त्याश्रयेणापि भूतेभ्यो न चैतन्यस्य सम्भवः । ततश्चैतन्यासम्भवादित्युक्त्य चैतन्यस्यान्यगुणत्वमावेदितम् तश्ना च चैतन्यं भूतानां न गुणः, प्रत्येकागुणत्वे सति तत्समुदायगुणत्वसम्भवान्न हि प्रत्येकं सिकतायाः स्निग्धतागुणरहितायाः स्निग्धतागुणवत उत्पत्तिर्दृश्यते, अथवा चैतन्यापेक्षया पृथिव्यादीनामन्यगुणत्वान्न चैतन्यं तत्समुदायगुणः, न ह्यन्यगुणानां समुदायेऽपूर्वगुणोत्पत्ति: क्वापि दृष्टा,अनुभूयते चैतन्यगुणः कायेऽतोऽन्यस्य द्रव्यस्य चैतन्यं गुणः स एव चात्मा । एतेनैव हेतुनेन्द्रियादीनामपि चैतन्यगुणत्वं प्रतिक्षिप्तम्, एतात्मकेभ्य इन्द्रियेभ्योऽभिव्यक्त्युत्पत्तिभ्यां चैतन्यासम्भवात् यदपि प्रत्यक्षव्यतिरिक्तं प्रमाणं न सम्भवतीत्युक्तं तदपि न युक्तम्, अनुमानादेरपि प्रतिनियतस्वविषयव्यवस्थायां प्रत्यक्षवदविसंवादकत्वेन प्रामाण्यसिद्धेः । अविसंवादकत्वादेव हि प्रत्यक्षस्यापि प्रामाण्यम्, तच्चेतरत्रापि तुल्यम् अनुमानादितो निर्णीतेऽर्थे विवादाभावात्, किञ्चानुमानस्याप्रामाण्ये प्रतीतिसिद्धसकलव्यवहारोच्छेदः स्यात् अविनाभूतात्प्रतिनियतादेवार्थात् प्रतिनियतमर्थमेव प्रतिपत्तारः प्रतियन्ति न त्वेकस्मादखिलम् । अतीन्द्रियार्थानुमानस्यैव प्रतिक्षेपे प्रत्यक्षतद्भिन्नानामतीन्द्रियाणां प्रामाण्येतरव्यवस्थाया असम्भव: स्यात्, परचेतोवृत्तीनाञ्च तद्व्यापारव्यवहारादिकार्यविशेषात् प्रतिपत्तिरपि न स्यात्, तस्मात्प्रत्यक्षव्यतिरिक्तप्रमाणानामपि सिद्धत्वादस्त्यात्मा, असाधारणतद्गुणोपलब्धेः, चक्षुरिन्द्रियवदित्याद्यनुमानतो भूतभिन्नस्य चैतन्यगुणाधारस्यात्मनः सिद्धिरिति भावः ॥ 5 ॥ ते आ मतनुं निराकरण करे छे. सूत्रार्थ : आ वात बराबर नथी प्रगटीकरण तथा उत्पत्तिवडे चैतन्यता असंभव छे.. टीकार्थक विशिष्ट पांच भूतोनो परिणाम ए "आत्मा" ए वात बराबर नथी. एमां जे हेतु कह्या छे के प्रगटीकरण अने उत्पत्ति दोषवाळा छे. एमां (1) शुं सत्-सरूप छे के असरूप छे. चैतन्यनी अभिव्यक्ति उत्पत्ति सहसत् रूपे छे. पहेलो पक्ष बराबर नथी केमके चैतन्य छे. अनादि अनंतपणानी सिद्धि थवानो प्रसंग आवशे. तेनी सिद्धि थया वगर सर्वदा चैतन्यनी सत्त्वतानो असंभव छे. पृथ्वी वगेरे सामान्यनी जेम...तथा परलोकगामि आत्मानो अभाव होवाथी परलोकनो अभाव स्वीकार बाधित थाय छे. बीजो पक्ष : प्रतीति थवामां विरोध आवतो होवाथी सर्वथा असतमांथी कोइनुं पण प्रगटीकरण थतुं नथी. त्रीजो पक्ष : परमतमां प्रवेशवानो प्रसंग आवे छे. कोइ द्रव्यथी सत चैतन्यनुं पर्यायथी असत् कायारूपे परिणमेल पृथ्वी विगेरे पुगलोवडे प्रगटीकरण बीजाओए Page #317 -------------------------------------------------------------------------- ________________ 311 सूत्रकृतांग पण स्वीकार्युं छे. चैतन्यनी उत्पत्ति स्वीकाराय पण प्रगटीकरण नहीं आथी पूर्वमां रहेलो दोष रहेतो नथी. विशिष्ट परिणामवाळा शरीर इन्द्रिय वगेरे रूपकारक अने कारकपणुं असतुमांथी स्वरूप बनवापणुं होई शके एवी शंकामां त्यां पण दोष ज थवा माटे उत्पत्ति एम कह्युं छे. तथा शुं भूतो चैतन्यना प्रति उपादान कारण छे के सहकारी कारण छे ? पहेलुं उपादान कारण नथी केमके मुगट वगेरे सुवर्णना पर्यायोमां सोनुं उपादान कारण छे. तेमां चैतन्यमां भूतोना उपादान कारण थवा जोईए परंतु तेम नथी. भूतसमूह पहेलानो अचेतन स्वरूप छोडी चेतनपणाना आकारने धारण करतो नथी. धारकता, कठिनता, प्रवाहीपणा, उष्णता, चलनपणा रूप रूपीपणा रूपे भूतोनो स्वभावथी युक्त प्रमाण सिद्ध छे. परंतु तेवा प्रकारना स्वभाव रहित ज आत्मानुं चैतन्य अन्तः संवेदन वडे अनुभवाय छे. दिवा वगेरे उपादान वडे काजळ वगेरेनो दवा वगेरेनी साथे संबंध अन्वयीपणानो व्यभिचार नथी. रूप वगेरे वाळाओ साथे तेनो अन्वयी देखाय छे. पुद्गल विकारोनी साथे रूपादि वाळाओनो संबंध अव्यभिचार देखाय छे. सर्वक्रिया कारिपणा वगेरे धर्मोभूत चैतन्यनो संबंध अन्वयीपणुं छे. एम कहेवुं नहीं. कारणके एम कहेवाथी पाणी, अग्नि वगेरेनो पण तेवा प्रकारना धर्मनो संबंधपणा वडे उपादान उपादेय भावनो प्रसंग थशे. बीजो पण नहीं, उपादान कारणपणाथी बीजानी कल्पनानो प्रसंग आवशे. कारण के भूतोनो सहचारी होवाथी उपादान वगरना कोइपण कार्यनी उपलब्धि थती नथी. भूतोमां ज कोइपण एक पदार्थनुं उपादानपणुं बीजानुं सहकारी पण थई शकतुं नथी. कार्य-कारण वगर अन्वय अन्वयथी भाव वगर बधाज पदार्थोनो उपादानपणा अनुपादानपणे थवानो प्रसंग आवशे. शब्द, वीजळी वगेरे पदार्थो उपादान वगर पण प्राप्त थाय छे. एम बोलवुं नहि. वस्त्र वगेरेनी जेम तेमनो पण कार्यपणा वडे उपादान सहितपणानुं अनुमान थाय छे. माटे उत्पत्ति आश्रयीने पण भूतोमांथी चैतन्य चेतनानो संभव नथी. तेथी चेतनतानो असंभव होवाथी एम कहेवा वडे चेतनता बीजरूपे जणाई आवे छे. आथी चैतन्यता भूतोनो गुण नथी. गुण रहित दरेक अंश होय छे. ते तेनो समुदाय गुण नहीं होवाथी प्रत्येक रेतीना कणमां चीकाश गुण रहित होवाथी चीकाश गुण वगरना पदार्थनी उत्पत्ति देखाय छे. अथवा चैतन्यनी अपेक्षाए पृथ्वी वगेरेना बीजा गुणो रूप होवाथी चैतन्य भूतोना समुदायनो गुण नथी. बीजा गुणोना समुदायमां अपूर्व गुणोनी उत्पत्ति कोइए पण जोइ नथी. चैतन्यगुण शरीरमां अनुभवाय छे. आथी बीजा पण द्रव्यनो चैतन्य गुण तेज आत्मा छे. आज हेतु वडे इन्द्रिय वगेरेना चैतन्य गुणपणानो निषेध कर्यो छे. भूतात्मक इन्द्रियोमांथी चैतन्यनी अभिव्यक्ति उत्पत्ति असंभव छे. जोके प्रत्यक्ष के परोक्ष प्रमाण पण होतुं नथी. एम कहेवुं पण योग्य नथी. अनुमान वगेरे प्रमाणो पण पोताना नियत थयेला विषयोनी व्यवस्थामां प्रत्यक्षनी जेम विसंवादपणा वगर प्रमाणपणानी सिद्धि थाय छे. अविसंवादकपणाथी ज प्रत्यक्षपणानी पण Page #318 -------------------------------------------------------------------------- ________________ 312 सूत्रार्थमुक्तावलिः प्रमाणता छे. आज वात बीजा प्रमाणमां समानपणे लागु पडे छे. अनुमान वगेरेथी निर्णात अर्थमां विवादनो अभाव होय छे. जो अनुमान प्रामाण्य थाय तो प्रतीति सिद्ध सकल व्यवहारनो उच्छेद थशे ए विना भूत एटले कारण कार्य भावथी प्रतिनियत ज अर्थथी प्रतिनियत अर्थने ज स्वीकारनारने ज जाणकारी थाय छे. पण एक प्रमाणमांथी बधानुं ज्ञान थतुं नथी. अतिन्द्रिय अर्थोना अनुमाननो ज विरोध करवाथी प्रत्यक्ष अने तेनाथी जुदा अतिन्द्रिय पदार्थोनो प्रामाण्य सिवाय बीजी व्यवस्थानो असंभव छे. बीजाना मनमां रहेला एना व्यापार व्यवहार वगेरे कार्य विशेषनो स्वीकार थतो नथी. तेथी प्रत्यक्ष वगरना व्यवहार प्रमाणनो पण सिद्ध थवाथी आत्मा छे. केमके तेना असाधारण गुणोनी प्राप्ति थती होवाथी चक्षुरिन्द्रियनी जेम वगेरे अनुमानोथी भूतोथी अलग चैतन्य गुणोना आधाररूप आत्मानी सिद्धि थै ए भाव छे. / 5 ॥ अथाद्वैतवादनिराकरणाय तन्मतमाहएक एवात्मा जलचन्द्रवन्नाना भासत इत्यपरे ॥ 6 ॥ एक एवेति, यथाऽप्सु प्रतिबिम्बितश्चन्द्र एकोऽपि बहुधा भासते न त्वनेके चन्द्राः, तथैक एवात्मा पृथिव्यादिभूताद्याकारतया नाना दृश्यते, न च प्रत्यक्षबाधा, तस्याभेदग्राहकतयैव प्रवृत्तेः, न हि भेदोऽर्थानां सम्भवति, तद्भेदस्य देशकालाकारभेदैरसम्भवात्, न च स्वतोऽभिन्नस्यान्यभेदेन भेद उपपद्यते, न वाऽन्यभेदोऽन्यत्र सङ्क्रामति, देशादीनां भेदस्याप्यन्यदेशादिभेदार्3हेदेऽनवस्था भवेत्, तेषां भेदस्य स्वतस्त्वे भावभेदस्यापि स्वतःसम्भवेन देशादिभेदानेदाभ्युपगमो निरर्थकः स्यात्, तस्मादेकरूप एवात्मा विद्यास्वभावोऽविद्यया च नाना प्रतिभासते, तन्निवर्त्तकानि शास्त्रणि । अविध्यापि ब्रह्मव्यतिरिक्ता तत्त्वतो नास्ति, रज्ज्वादौ सर्पवत्, अत एवासौ निवर्त्तते, तत्त्वतः सत्त्वे निवृत्त्यसम्भवात्, अविद्या च तत्त्वज्ञानलक्षणप्रागभावरूपा, सा चानादित्वेऽपि तत्त्वज्ञानलक्षणविद्योत्पत्तौ घटादिप्रागभाववन्निवर्त्तते अविद्या ब्रह्मणो भिन्नाऽभिन्ना वेत्यादिविकल्पस्य वस्तुविषयत्वादवस्तुभूतायामविद्यायां नावसरः, तथा च 'एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ ' 'पुरुष एवेदं sarvami'tyAdyAgamavacanAnyapyupapadyanta इति वेदान्तिनः ॥ 6 ॥ हवे अद्वैतवादनुं निराकरण करवा माटे तेनो मत कहे छे... सूत्रार्थः एकज आत्मा छे. ते पाणीमां पडेला चंद्रना पडछायानी जेम अलग-अलग देखाय छ. म बी मेट सन्यो । छ. टीकार्थ : एक चंद्रमा होय पण पाणीमां केवी रीते तेना अनेक रूप देखाय छे. तेवी रीते एकज आत्मा पृथ्वी आदि भूतोना आकार रूपे जुदा-जुदा भूतोरूपे देखाय छे. अने एमां प्रत्यक्ष Page #319 -------------------------------------------------------------------------- ________________ 313 सूत्रकृतांग बाधा पण नथी. कारण के तेनी ज अभेद रूपे ग्रहण करवानी प्रवृत्ति थती होवाथी पदार्थोअर्थोनो भेद होतो नथी. कारण के तेना भेदोनो देशकाळ आकारे भेदो वडे भेदो थवानो संभव नथी. अन्य भेद बीजा स्थळे जतो नथी. देश वगेरेना भेदोनो पण बीजा देश वगेरे भेदोथी संक्रमित थतो नथी. भेदो करीए तो अनवस्था थाय छे. ते भेदनो पोतापणामां भाव भेदना पण जातेज थता होवाथी देशादिना भेदथी भेदनो स्वीकार नकामो थई जशे. तेथी आत्मा एकज रूपज छे. विद्या स्वभावमय छे. अविद्या वडे judo judo देखाय छे. तेना निवर्तक शास्त्रो छे. अविद्या पण ब्रह्मना कारणे छोडी तत्त्वथी नथी. दोरी वगेरेमां सर्पनी मान्यतानी जेम. आथीज वास्तविक रूपे अविद्यानुं निवर्तन थाय छे. आथीज वास्तविकपणे सत्त्वमां निवृत्तिनो असंभव थाय छे. अने तत्त्वज्ञान लक्षण प्रागभाव रूप अविद्या ते अनादिपणे पण तत्त्वज्ञान लक्षण विद्य , उत्पत्तिमां घट वगेरेनो प्रागभावनी जेन निवर्सी जाय छे. अविद्या ब्रह्मथी bhinna che ke abhinna che vagere. | vikalpono वस्तुविषयपणे अवस्तु भूतपणामां अविद्यामां अवसर नथी कह्युं छे के एक ज भूतात्मा दरेक भूत भूते रहेलो छे. ते एक प्रकारे के बहु प्रकारे पाणीमां रहेल चंद्रनी जेम देखाय छे." पुरुष एटले आत्मा ज आ बधुं छे." ए प्रमाणे आगमवचनोनो स्वीकार थाय छे. एम वेदांतीओ कहे छे.... दी. तदेतन्मतप्रतिक्षेपायाहन, व्यवस्थाविलोपादविद्याया अनुपपत्तेश्च ॥ 7 ॥ नेति, आत्माद्वैतो न युक्तियुक्त इत्यर्थः, तत्र हेतुमाचष्टे व्यवस्थाविलोपादिति आत्मन एकत्वे कश्चिदेव बद्धः कश्चिदेव मुक्तो न सर्वे, य एव च करोति स एव तत्फलमनुभवति न सर्वे, एवमादिव्यवस्थायाः परिदृश्यमानाया विलोपो भवेत्, एकस्य बन्धे मोक्षे वा सर्वे बद्धा मुक्ता वा भवेयुर्न चैवम्, तस्मान्नैक आत्मा, तथा प्रमाणमिदमेतच्चाप्रमाणमिति प्रमाणेतरव्यवस्थाऽपि न स्याद्यदि भेदः प्रमाणबाधितो भवेत् । न च समारोपितभेदात्तद्भेदव्यवस्था सङ्गच्छते यथा पादे मे वेदना शिरसि मे सुखमित्यात्मनः समारोपितभेदनिमित्ता वेदनादिव्यवस्या, पादादीनां वेदनाद्यधिकरणानां भेदादात्मनि तथा व्यवस्थापनादिति वाच्यम्, आत्मनः सांशतायामेव तद्व्यवस्थोपपत्तेः, सर्वथा निरंशस्य च वस्तुनः क्वाप्यप्रसिद्धेश्च । तथा पदार्थानां भेद आकारभेदादेव, स चाकारभेदः स्वसामग्रीत उपजायमानोऽहमहमिकया प्रतीयमानेनात्मना प्रतीयत इति न तत्रानवस्थाया अवसरः । अथाविद्यां निरसितुमाहाविद्याया Page #320 -------------------------------------------------------------------------- ________________ 314 सूत्रार्थमुक्तावलिः इति, अविद्या यद्यवस्तुसती तर्हि नासौ प्रयत्ननिवर्त्तनीया, न ह्यवस्तुसन्तः कूर्मरोमादयः केनचिन्निवर्त्तनीया दृष्टाः । न चास्या वास्तविकत्वे सा निवर्त्तनीया न भवेदिति वाच्यम्, वस्तुभूतस्यैव घटादेर्निवृत्तिदर्शनात् प्रागभावदृष्टान्तेनास्या विच्छेदोऽपि न युक्तः, तुच्छस्वभावस्य प्रागभावस्यासिद्धेः, अत एव तत्त्वज्ञानप्रागभावरूपाऽविद्येत्यपि न सङ्गच्छते, तस्यं भेदज्ञानलक्षणकार्योत्पत्तौ सामर्थ्यासम्भवाच्च, न हि घटप्रागभावः कार्यमुत्पादयन् दृष्टः, केवलं घटवत् प्रागभावविनाशमन्तरेण तत्त्वज्ञानलक्षणं कार्यमेव नोत्पद्येत, एवं च भेदज्ञानं ततो न भवेदिति भेदप्रतिभासो न स्यात्, तस्मान्नैकात्मवादो युक्त इति भावः ॥7॥ हवे आ मत (सांख्य)ना खंडन माटे कहे छे. सूत्रार्थ : आ वात बराबर नथी, का.के. व्यवस्थानो लोप थवाथी अने अविद्यानी उपपत्ति नथी. टीकार्थ :- आत्मानो अद्वैतवाद युक्ति युक्त नथी. तेओ एमां कोई हेतु कहेता नथी. व्यवस्थानो लोप थतो होवाथी आत्माना एकत्वपणामां कोइक ज बंधाय छे. अने कोइक ज छूटो थाय छे. पण बधा नहीं. जे करे छे. तेज तेनुं फळ अनुभवे छे. बधा नहीं आ प्रमाणेनी व्यवस्था देखाय छे. तेनो लोप (नाश) थाय छे. एकनो बंध अथवा परोक्षमां बधानो बंध अथवा मोक्ष थशे पण ए थतुं नथी. माटे एक आत्मा नथी. तथा आ प्रमाण छे. आ अप्रमाण छे. आ प्रमाणे अन्य प्रमाण व्यवस्था पण थती नथी. जो प्रमाण बाधित थतो होय. समारोपित भेदथी भेद व्यवस्था संगत नथी. जेम पगमां मने पीडा थाय छे. माथामां मने सुख थाय छे. ए प्रमाणे अने मननो समारोपित भेदनी-पित्तथी वेदना वगेरे व्यवस्था, पाद वगेरेनी अधिकरणो भेदोथी आत्मामां तेवी व्यवस्था ना थती होवी जोइए एम कहेवुं. आत्मानो sA2A तापणामांज तेनी व्यवस्थानी प्राप्ति थाय छे. सर्वथा निरंशव सतरंज गतिओमां क्यांय प्राप्ति थती नथी. तथा पदार्थो वगेरेना भेदो आकारना भेदोथी ज छे. ते आकारे भेद पोतानी सामग्रीथी ज उत्पन्न थको हुं हुं छुं. एम जणातो पोतानी जातेज जणातो नथी. ए प्रमाणे त्यां अनवस्था नथी. हवे अविद्याने दूर करवा माटे आहार विद्याने, जो अविद्या अवस्तुअरूपे होयतो पछी आ प्रयत्नजन्य न थाय. वस्तु वगर काचबाना रोमनी उत्पत्ति कोइए पण बनती जोइ नथी. अने एनुं वास्तविकपणे थवुं संभवे नहीं एम नहीं कहेवुं. वस्तु रूप घटनी वगेरे निवृत्ति देखावाथी प्रागभाव दृष्टांत वडे एनो विच्छेद पण युक्त नथी. तुच्छ स्वभाववाळा प्रागभावनी सिद्धि न थती होवाथी. आथी ज तत्त्वज्ञान प्रागभाव रूप विद्यमान होवाथी संगत थतुं नथी. तेनुं भेदज्ञान लक्षणकार्यने ज उत्पन्न नथी करता. आ प्रमाणे भेदज्ञान तेनाथी थतुं नथी. आ प्रमाणे भेद प्रतिभास थतो नथी. माटे एकात्मवाद योग्य नथी. एम भाव छे.... आगा Page #321 -------------------------------------------------------------------------- ________________ 315 सूत्रकृतांग सांख्यादिमतप्रक्षेपायाहविभुरकर्ता स इति चेन्न, गत्यागत्यसम्भवात् ॥ 8 ॥ विभुरिति, स आत्मा यतो विभुरमूर्तो नित्यश्चात एव न कर्ता, कुर्वन् हि कर्ता, आत्मा च विभुत्वादमूर्त्तत्वाच्चाकाशस्येव न परिस्पन्दलक्षणां क्रियां कर्तुमीष्टे परिस्पन्देन ह्यप्राप्तदेशसम्बन्धो भवति, यदा च स सर्वव्यापी तदा कथं तस्य परिस्पन्दसम्भवः, तस्मात् प्रकृतिः करोति पुरुषस्तु जपास्फटिकन्यायेनोपभुङ्क्त इति सांख्याः, तदेतन्मतं प्रतिक्षिपति नेति, यद्यात्माऽमूर्तो नित्यः सर्वव्यापी चात एव निष्क्रिय इत्यभ्युपगम्यते तर्हि तस्य नरकादिगतिः कथं भवेत्, तेन किञ्चिदप्यकृतत्वादकृतस्य तेन वेदनासम्भवात्, वेदनाया अपि क्रियारूपत्वेनाक्रियेऽसम्भवाच्च । अन्यकृतस्याप्यनुभवेऽकृतागमः स्यात्, एकेन कृतात्पातकात् पुण्याद्वा सर्वः प्राणिगणो दुःखितः सुखितो वा स्यात् । गमनाभावाद्यमनियमाद्यनुष्ठानं निरर्थकं भवेत्, एवं गत्यन्तरादागतिरपि नोपपद्यते । अक्रियत्वादेव भुजिक्रियाऽप्यसम्भविनी । न च भुजिक्रियामात्रेण तस्य सक्रियत्वेऽपि स्वल्पक्रियत्वानिष्क्रिय एव यथैककार्षापणधनो न धनित्वव्यपदेशभागिति वाच्यम्, यतो दृष्टान्तोऽयं प्रतिनियतपुरुषापेक्षया वा समस्तपुरुषापेक्षया वा, नाद्यः सिद्धसाधनात्, सहस्रादिधनवदपेक्षयाऽस्य निर्धनत्वस्य सिद्धत्वात्, न द्वितीयोऽसिद्धः, जरच्चीवरधार्यपेक्षया तस्य धनित्वात्, तथैव यद्यात्मापि विशिष्टसामर्थ्यवत्पुरुषक्रियापेक्षया निष्क्रियोऽभ्युपगम्यते तर्हि न काचित् क्षतिः, सामान्यापेक्षया तु क्रियावानेव, तस्मान्न सर्वथा निष्क्रियात्मवादो युक्त इति ॥ 8॥ सांख्य वगेरे मत खंडन करतां कहे छे. सूत्रार्थ : ते आत्मा विभु एटले अरूपी अने अकर्ता छे. ए वात बराबर नथी केमके गति (मन), मागति (आगमन)नो असंभव थाय छे. टीकार्थः सः एटले ते आत्मा ज कारणथी विभु एटले अमूर्त अरूपी che, anitya che. आथी ज ते आत्मा विभु होवाथी अरूपीपणाना कारणे आकाशनी जेम परिस्पद लक्षण एटले हलनचलन रूप क्रिया करवा माटे समर्थ थतो नथी. परिस्पद (हलनचलन) वडे न मेळवेल जग्यानो संबंध थाय छे. ज्यारे ते संबंध सर्वव्यापी थाय छे. त्यारे तेनो परिस्पंदनात्मक एटले हलनचलन रूप थाय छे. तेथी प्रकृति कहे छे. अने पुरुष तो ज्यां स्फटीक न्यायथी भोगवे छे. स्फटीक एटले जासुदनुं फूल. स्फटीक रत्ननी जेम आत्मा भोगवे छे. एम सांखो कहे छे. तेथी आ मतने खंडन करवा mATe kahe che. Page #322 -------------------------------------------------------------------------- ________________ 316 सूत्रार्थमुक्तावलिः अने आ वात बराबर नथी. कारण के जो आत्मा अरूपी, अनित्य सर्वव्यापी होय छे. माटे निष्क्रिय छे. ए प्रमाणे स्वीकाराय to tenuM naraka vagere गतिओमां गमन केवी रीते संभवे ? ते कारणथी कंईपण कर्या वगर, न कर्या वगर तेना वडे वेदननो संभव नथी. वेदन पण क्रिया रूप पणे अक्रियपणे संभवी शके. बीजाए कहेल अनुभवमां पण अकृतागमनायनो दोष थाय छे एक जणे करेल पापथी के पुण्यथी बधा जीवो सुखी के दुःखी थाय छे. गमननो अभाव थवाथी यम नियम वगर अनुष्ठानो निरर्थक जशे. ए प्रमाणे अक्रियापणाथी दीवी, भुजि क्रिया पण असंभवित थशे. भुजि क्रिया मात्रथी तेनो सक्रियापणा होवामात्र पण थोडी पण क्रिया निष्क्रिय ज छे. एम एक कार्दापण (नाणानो सिक्को) रूप धन मात्र होवाथी धनवान रूपे व्यपदेश थतो नथी एम कहेवुं जेथी आ दष्टांत प्रतिनियत पुरुष विशेष अपेक्षा के समस्त पुरुष अपेक्षाए छे ? पहेलो पक्ष नहीं, कारण के सिद्ध साधन होवाथी हजार आदि धनवाननी अपेक्षाए एनुं निर्धनपणुं सिद्धपणुं थाय छे. बीजो पक्षपण असिद्ध होवाथी फाटेल वस्त्र पहेरेलानी जेम तेनुं धनिकपणुं होय छे. तेनी जेम जे आत्मा पण विशिष्ट सामर्थ्यवाळा पुरुषनी क्रियानी अपेक्षाए निष्क्रिय पण स्वीकाराय छे कोइपण दोष रहेतो नथी. सामान्य अपेक्षाए तो आत्मा क्रियावान ज छे. तेथी आत्मा सर्वथा निष्क्रियआत्मवाद स्वीकारवो योग्य नथी. III अथ बौद्धमतं निराकरोतिपञ्चैव स्कन्धा नात्मेति चेन्न, कृतहानात्सर्वथाऽनित्यत्वासिद्धेश्च ॥ 9 ॥ पञ्चैवेति, रूपवेदनाविज्ञानसंज्ञासंस्कारस्कन्धभेदेन पञ्चैव स्कन्धास्तत्त्वं नान्यः कश्चिदात्मा विद्यते, तत्र पृथिवीधात्वादयो रूपादयश्च रूपस्कन्धः, सुखा दुःखा अदुःखसुखा चेति वेदनास्कन्धः, रूपविज्ञानं रसविज्ञानमित्यादिविज्ञानं विज्ञानस्कन्धः, संज्ञानिमित्तोद्ग्राहणात्मकः प्रत्ययः संज्ञास्कन्धः, पुण्यापुण्यादिधर्मसमुदायः संस्कारस्कन्धः, एते च स्कन्धाः क्षणमात्रस्थायिनः, यत्सत् तत्क्षणिकमिति व्याप्तेः, स्वकारणेभ्यः पदार्थानां विनाशिस्वभावतयैवोत्पत्तेश्च, यदि चाविनाशिस्वभावो भावो भवेत्तदा सत्त्वव्यापिकायाः क्रमयोगपद्याभ्यामर्थक्रियाया असम्भवात्सत्त्वस्याप्यभावः स्यात् व्यापकाभावे व्याप्यसत्त्वासम्भवात्, तथा हि यदर्थक्रियाकारि तत्परमार्थतः सत्, यदि च भावोऽक्षणिको भवेत्तर्हि स किं क्रमेणार्थक्रिया करोति, युगपद्वा, प्रथमपक्षेऽपि किं यदैकार्थक्रियाकारित्वं तदाऽपरार्थक्रियाकारिस्वभावत्वमस्ति न वा, आद्ये क्रमकारित्वं न स्यात्, सहैव कर्तृत्वप्रसङ्गात्, यदि तथाविधस्वभावसत्त्वेऽपि तत्सहकार्यपेक्षयैव कार्यकारित्वात् क्रमकारित्वमित्युच्यते तहि किं Page #323 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 317 सहकारिणा तम्य कश्चिदतिशयः क्रियते न वा, प्रथमपक्षेऽपि पूर्वस्वभावपरित्यागेन, अपरित्यागेन वा, आद्ये स्वभावपरित्यागात्क्षणिकत्वं स्यात्, द्वितीये च सहकार्यपेक्षावैयर्थ्यम्, ततस्तत्रातिशयाभावात् । अकिञ्चित्कार्यपि सहकार्यपेक्ष्यत इति चेन्न, सकलजगतोऽपेक्ष्यत्वप्रसङ्गादविशेषात् । एकार्थक्रियाकालेऽपरार्थक्रियाकारिस्वभावत्वानभ्युपगमेऽपि तस्याक्षणिकत्वं कथं स्यात् । यदि च युगपदर्थक्रियाकारित्वं तस्य स्वभाव इति पक्षोऽङ्गीक्रियते तदा प्रथमक्षण एव सर्वासामर्थक्रियाणां भावाद्वितीयक्षणादावकर्तृतया क्षणिकत्वं तथापि स्यात्, कृतस्य च करणासम्भवात् पुनद्वितीयादिक्षणेषु ता एवाशेषाः क्रियाः करोतीति वक्तुमशक्यत्वात्, द्वितीयादिक्षणभाविकार्याणां प्रथमक्षण एव प्राप्तेश्च, तस्य तत्स्वभावत्वादतत्स्वभावत्वे चानित्यत्वापत्तेः, तस्मान्न स्वकारणेभ्योऽक्षणिकस्योत्पत्तिः किन्तु क्षणमात्रस्थायिन एव । ननु स्वकारणेभ्योऽनित्यस्यैवोत्पत्तिर्न तु द्वितीयक्षणविनाशिस्वभावस्य, तस्य च विनाशो यदा विनाशहेतुसमवधानं तदा, न तु द्वितीयक्षण एवेति चेन्न, विनाशहेत्वसम्भवात्, विनाशहेतुना हि घटादेः किं क्रियते, अभाव इति चेत्स किं पर्युदासरूपः प्रसज्यरूपो वा, आद्ये च भावाद्भावान्तरं घटाभावः स्यात्, तथा च मुद्गरादिना भावान्तरे क्रियमाणेऽपि घटस्तदवस्थ एव स्यात्, तेन तस्य किमप्यकरणात् । द्वितीये च विनाशहेतुरभावं करोतीत्युक्तेर्भावं न करोतीति क्रियाप्रतिषेध एव प्राप्तः, न तु घटस्य निवृत्तिः, तामपि करोतीति चेन्न निवृत्तेर्नीरूपत्वेन तुच्छत्वात्तत्र कारकव्यापारासम्भवात्, अन्यथा शशशृङ्गादावपि कारकव्यापारः स्यादिति विनाशहेतोरकिञ्चित्करत्वात् स्वहेतुत एव विनाशस्वभावानां भावानामुदय इति क्षणिकत्वं भावानामिति । एतेभ्यः पञ्चस्कन्धेभ्यो न व्यतिरिक्तः कश्चिदात्मा प्रमाणसिद्धः प्रत्यक्षस्य नीरूपेऽप्रवृत्तेः, अव्याभिचारिलिङ्गग्रहणाभावेनानुमानस्याप्यप्रवृत्तेश्च, नच प्रत्यक्षानुमानाभ्यां व्यतिरिक्तमर्थाविसंवादिप्रमाणान्तरमस्तीति बौद्धाः । तन्मतं निरसितुमाह नेति, पञ्चस्कन्धव्यतिरिक्तस्यात्मनोऽभावे स्वसंविदितस्य सुखदुःखानुभवस्यानुभविता वाच्यः, न तावज्ज्ञानस्कन्धस्यायमनुभवः, तस्य क्षणिकत्वेनातिसूक्ष्मतया सुखाद्यनुभवासम्भवात् क्रियाफलवतोः क्षणयोः परस्परमत्यन्तासम्बन्धात्कृतनाशा कृताभ्यागमप्रसङ्गाच्च, न च सन्तानापेक्षया नायं दोष इति वाच्यम्, सन्तानिभिन्नस्याक्षणिकस्य तस्याप्यसम्भवात् । न च पूर्वो क्षण उत्तरक्षणे वासनामाधाय विनङ्ख्यतीति वाच्यम्, यतः क्षणेभ्यस्सा यदि व्यतिरिक्ता न तर्हि तेषां वासकत्वम्, यद्यव्यतिरिक्ता तदा च क्षणिकत्वमेवेत्यात्माभावे सुखदुःखानुभवाभावप्रसङ्गः इति तदनुभवान्यथानुपपत्त्याऽस्त्यात्मा, एवं रूपादिपञ्चविषयानु Page #324 -------------------------------------------------------------------------- ________________ 318 सूत्रार्थमुक्तावलिः भवोत्तरं संकलनाप्रत्ययोऽनुभूयमानो न स्यात्, स्वविषयादन्यत्रेन्द्रियाणामप्रवृत्तेरालयविज्ञानेन तदभ्युपगमे तस्य चाक्षणिकत्वे आत्मैव संज्ञान्तरेणाभ्युपगतः स्यात्, क्षणिकत्वे च तद्दोषतादवस्थ्यम् । अथ क्षणिकत्वसाधननिराकरणायाह सर्वथानित्यत्वासिद्धेश्चेति, क्रमयोगपद्याभ्यां नित्यस्यार्थक्रियाकारित्वं न घटत इति यदुक्तं तत्क्षणिकपक्षेऽपि समानमेव, क्रमेण यौगपद्येन वाऽर्थक्रियायां प्रवर्त्तमानस्य तस्याप्यवश्यं सहकारिकारणसव्यपेक्षस्यैव प्रवृत्तेः, अन्यथा सामग्या एव जनकत्वाभिधानमपार्थकं भवेत्, एवञ्च सहकारिणा न क्षणिके कश्चिदतिशयः कर्तुं पार्यते, क्षणस्याविवेकित्वेनानाधेयातिशयत्वात्, क्षणानां परस्परोपकार्योपकारकत्वानुपपत्त्या सहकारित्वाभावान्न प्रतिविशिष्ट कार्योपपत्तिः । अनित्यस्य कारणेभ्य उत्पत्त्यङ्गीकारेऽपि तत्किमनित्यत्वं क्षणक्षयित्वेन परिणामानित्यतया वा, आद्ये क्षणिकत्वे कार्यकारणभावासम्भवः, न च पूर्वक्षणादुत्तरक्षणोत्पादे सति स भवतीति वाच्यम्, कार्यकालेऽसतो जनकत्वानुपपत्तेः, सत्त्वे च क्षणिकत्वानुपपत्तेः, किञ्च प्रथमक्षण एव यदि विनाशस्वभावत्वं तर्हि तदैव तस्य विनाशाद्वितीयक्षण इव प्रथमक्षणेऽपि स न स्यादिति किं कस्य कारणं कार्यं वा, द्वितीयक्षण एव विनाशाङ्गीकार उत्पत्तिकालेऽभवतः पश्चाच्च भवतोऽनन्तरक्षण एव तद्भावे किञ्चिन्नियामकं वाच्यम्, विनाशहेत्वभाव एव नियामक इति चेन्न, मुद्गरादिव्यापारानन्तरमेव घटादिविनाशदर्शनात् । न च तत्रोक्तो दोष इति वक्तव्यम्, पर्युदासपक्षे कपालाख्यभावान्तरकरणे घटादेः परिणामानित्यतया तद्रुप्त्वात्तत्र मुद्गरादेआपारतया घटादीन् प्रति तस्याकिञ्चित्करत्वासिद्धेः । प्रसज्यप्रतिक्षेधपक्षेऽपि भावं न करोतीति प्रध्वंसाभावप्राप्त्या तत्र च कारकव्यापारप्रवृत्तेः, न हि सोऽभावमात्रं किन्तु वस्तुतोऽवस्थाविशेषः पर्यायः, तस्य च भावरूपत्वात् पूर्वोपमर्दैन प्रवृत्तत्वाच्च य एव कपालादेरुत्पादः स एव घटादेविनाश इति कथं विनाशस्याहेतुकत्वम्, तदेवं क्षणिकस्यासम्भवात् परिणामानित्यपक्ष एव ज्यायान्, एवञ्च परिणामी ज्ञानाधारो भवान्तरयायी भूतेभ्यः कथञ्चिदन्य आत्मा स्वीकार्य इति ॥ 9 ॥ हवे बौद्धमतनुं निकारण करे छे. सूत्रार्थ : पांचस्कंधो ज आत्मा छे. बीजा प्रमाण नहीं कारण के करेला कार्यनी हानी थती होवाथी, सर्वथा अनित्यपणानी सिद्धि न थती होवाथी. टीअर्थ : 25, वेहना, विशान, संज्ञा, saM2712 275न भेद par3e में पांय 4 OMo छ. ते आत्मा रूपे छे, एना सिवाय बीजो कोई आत्मा नथी. एमां पृथ्वी धातु वगेरे रुप स्कंधो छे. सुख-दुःख, अदुख सुख ए प्रमाणे वेदना स्कंध, पविज्ञान, रसविज्ञान वगेरे विज्ञान ते विज्ञान Page #325 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 319 स्कंध, संज्ञा निमित्ते उग्राहणात्मक प्रत्यय संज्ञा स्कंध. पुण्य अपुण्य वगेरे धर्म समुदाय संस्कार स्कंध आ पांच स्कंधो क्षणमात्र स्थायी छे. यत् सत् तत् क्षणिकम् ए प्रमाणे व्याति छे. पोताना कारणो वडे पदार्थोना विनाशी स्वभावपणा वडे ज उत्पत्ति होवाथी हवे जो अविनाशी स्वभाव भाव थाय त्यारे सर्वव्यापीपणाना क्रमसर के युगपतुं एटले एकसाथे अर्थ क्रियाकारी होय ते ज परमार्थथी सत् छे. जो भाव अक्षणिक होय त्यारे पोते शुं अर्थक्रियाने क्रमसर करे छे के (युगप) एकलो ए करे छे ? पहेला पक्षमां पण जे एक अर्थ क्रियाकारी पणुं छे त्यारे बीजा अर्थ क्रियाकारीपणानो स्वभावपणुं छे के नहीं ? पहेला पक्षना हिसाबे सहकार्यपणुं होतुं नथी.. (क्रमकारिपणुं) साथे ज कर्तापणानो प्रसंग आवशे. जोवा प्रकारना स्वभाव ते पणुं होवाथी कार्यकारित्व सहकारीनी अपेक्षाए ज कार्यकारिपणुं होते छते पण कहेवाय che. to पछी केम सहकारी वडे तेनुं कंईक अतिशय कराय छे के नहीं? पहेला पक्षमां पण पूर्व स्वभाव छोडवा वडे के न छोडवा वडे. पहेलामां स्वभाव छोडवाथी क्षणिकपणुं थाय अने बीजा पक्षमां सहकारनी अपेक्षाए व्यर्थ ज छे. तेथी त्यां अतिशयनो अभाव होवाथी अकिंचिंतकारी सहकारीनी अपेक्षा राखे छे एवुं नथी. सकल जगतनी अपेक्षा प्रसंग विशेषथी ए कार्य या काळमां पण अपरार्थ क्रियाकाळ स्वभावपणानो अस्वीकारमां पण तेनो अक्षणिकपणुं शी रीते थशे. जो युगप6 अर्थक्रियाकारीपणुं तेनो स्वभाव होय ए पक्ष स्वीकारीए तो पहेली क्षणेज बधी अर्थक्रियाओना भावथी, बीजी क्षणोमां अकर्तापणा क्षणिकपणुं तो पण होय छे. करेलानुं करवुं ए असंभव छे. फरी बीजी वगेरे क्षणोमां ते ज समस्त क्रियाओ kare che. ema बोलवुं अशक्य होवाथी बीजी वगेरे क्षणोमां थनारा कार्योनी पहेली क्षणोमां ज प्राप्त थनाराओना, तेनो ते स्वभावपणामां अतत् स्वभावपणामां अनित्यत्वनी आपत्ति आवती होवाथी तेथी पोताना कारणोमांथी अक्षणिकनी उत्पत्ति परंतुं ते क्षणस्थायिन छे. जो स्वकारणोमांथी अनित्यनी ज उत्पत्ति होय छे. बीजी क्षण विनाशी स्वभावनी उत्पत्ति नथी. अने तेनो विनाश जयारे विनाश हेतुओ समवधान साथे रहेला होय त्यारे होय छे. पण बीजी क्षणोमां होय एवुं नथी. कारणके विनाश हेतुनो असंभव होय छे. विनाश हेतु वडे घट वगेरेने शुं करीए? अभाव. तो अभाव शुं छे? ते पर्यदासरूप के प्रेसजयरूप छे. प्रथम पर्यदास hoya to to भावथी भावांतर रूप एटले घटाभाव थाय ane mugara vagere vake भावांतर कर्यो छे. ते पण घटते अवस्थामां ज रहेशे. तेना वडे तेनुं कंइपण करातुं न होवाथी. बीजा पक्षमां विनाश हेतनो अभाव करे छे, ए प्रमाणे कहेवाथी भाव कंईपण करतो नथी एम कहेवाथी क्रियानो निषेध ज प्राप्त थाय छे. पण घटनी निवृत्ति नहीं 'ते पण kare che ema पण न कहेवुं. कारण निवृत्तिनुं निरूपणावडे, तुच्छपावडे त्यां कारक-कारकपणानो व्यापार थशे. विनाश हेतुओ अकिंचित्कर थतां होवाथी पोताना कारणोथी ज विनाश स्वभावोना भावोनो Page #326 -------------------------------------------------------------------------- ________________ 320 सूत्रार्थमुक्तावलिः उदयज क्षणिक पण भावोनुं आ पांच धोथी अलग प्रमाणसिद्ध कोईपण बीजो आत्मा नथी. कारण के प्रत्यक्ष अप्रवृत्ति होवाथी अव्यभिचारी लिंग ग्रहणना अभाव वडे अनुमाननी अप्रवृत्ति होवाथी, प्रत्यक्ष अनुमान ए प्रमाणने छोडी अर्थ अविसंवाही बीजुं कोई प्रमाण नथी. ए प्रमाणे बौद्धो कहे छे. तेम मने खंडन करवा माटे कहे छे. पांच स्कंधोने छोडी (सिवाय) बीजो कोई आत्मा नथी. ए प्रमाणे होवाथी पोताना संवेदनाना सुख-दुःखानुभवनो अनुभव करनारनो (अभाव) कोई नथी त्यां सुधी ज्ञानस्कंधनो आ अनुभव करनार पण नथी. तेनुं क्षणिकपणा वडे अतिसूक्ष्मपणाना कारणे सुख वगेरेनो अनुभवनो असंभव होवाथी फळवती क्रियानी बे क्षणोनो परस्पर अत्यंत असंबंध होवाथी कृतनाश अकृताभ्यागमनो प्रसंग आवतो होवाथी संताननी अपेक्षाए आ दोष छे. एम कहेवुं नहीं. संताननी भिन्नता अक्षणिक तेनो पण असंभव होवाथी पूर्वेक्षण उत्तरक्षणमां वासना राखीने विनाश पामे छे. एम पण न कहेवुं. कारण के, क्षणोथी जो ते अलग होय तो ते तेनो वासक छे. जो ते जुदु न होय त्यारे क्षणिकपणाना ज आत्मा अभावमां सुख-दुःख न अनुभवना अभावनो प्रसंग आवशे. माटे तेना अनुभवनी अन्यथा अनुपत्ति वडे आत्मा छे. ए प्रमाणे रूप वगेरे पांच विषयोनो अनुभव उत्तर संकलना संकलना प्रत्यय अनुभवातो नथी. पोताना विषयोथी बीजा स्थानोए ईन्द्रियोनी (प्रवृत्ति नी अप्रवृत्ति होवाथी आलय विज्ञान वडे तेनो ज स्वीकारवामां, तेनो ज अक्षणिकपणामां आत्मा ज बीजा नामथी स्वीकार्यो छे. क्षणिकपणा ते दोषो ते रूपमां ja rahe che. have क्षणिकपणाना साधनना निराकरण माटे कहे छे. सर्वथा अनित्यत्वनी असिद्धि थती होवाथी क्रमसर अने युगपद् एटले एक साथे बंने वडे नित्यनी अर्थक्रियाकारीपणुं घटतुं नथी एम जे कह्युं छे ते क्षणिक पक्षमां पण समान ज छे. क्रमसर के युगपत वडे ए बंने पक्ष वडे अर्थक्रियामां प्रवृत्त थता तेमने पण अवश्य सहकारी कारणनी सापेक्षताथी प्रवृत्ति थाय छे. नहीं तो सामग्री वडे ज जनकपणानुं नाम निरर्थक थशे. ए प्रमाणे सहकारी वडे क्षणिकमां कांईक वधारे अतिशय करवा माटे समर्थ थता नथी. क्षणना अविवेकीपणा वडे अनाधेय अतिशयपणाथी क्षणोनो परस्पर उपकारी उपकारकपणाना अनुपपत्ति वडे सहकारीपणाना अभावथी प्रतिविशिष्ट कार्यनी उत्पत्ति थती नथी. अनित्यना कारणो वडे उत्पत्ति स्वीकारीए छतां पण ते शुं अनित्यपणुं क्षणक्षयिपणा वडे परिणाम अनित्यपणा अथवा पहेला क्षणिकपणामां कार्यकारण भावनो असंभव छे. पूर्वेक्षणथी उत्तरक्षणनी उत्पत्ति थयेल छे. ते थाय छे एम न कहेवुं. कार्यकाले न होवाथी जनकपणानी प्राप्ति थती नथी. अने होये छते क्षणिकपणानी प्राप्ति थती नथी. पहेली क्षणमां जो विनाश स्वभाव होय तो ते ज वखते तेनो विनाश थवाथी बीजीक्षणमां ज पहेली क्षण ते थशे नहीं एम कोण कोनुं कारण अने कार्य छे. बीजी क्षणमां जो विनाश स्वीकारीए तो उत्पत्ति वखते न थाय अने पछी थाय. एटले बीजी क्षणमां ज तेनो सद्दभाव होवाथी कोईक eno Page #327 -------------------------------------------------------------------------- ________________ सूत्रकृतां 321 नियामक छे. एम कहेवुं. विनाश हेतुनो अभाव ए ज नियामक छे. एम न कहेवुं. कारण के मुद्नगर वगेरेनी क्रिया पछी तरत ज घडा वगेरेनो विनाश थतो देखाय छे. त्यां कहेलो दोष नथी एम न कहेवुं. पर्युदास पक्षमां कया अनामीनो भावांतर करणमां घट वगेरेमां परिणामनी अनित्यतारूपे तरूप होवाथी त्यां मुगर वगेरेना व्यापार रूपे घट वगेरेना तरफ तेनुं अकिंचित्करपणानी असिद्धि थाय छे. प्रसजय प्रतिवेध पक्षमां पण भाव करतो नथी पण प्रऊसाभावनी प्राप्ति वडे तेमां kA2क व्यापारनी प्रवृत्ति थाय छे. ते अभाव मात्र नथी. परंतु वस्तुतः अवस्था विशेष पर्याय छे. तेनो भावरूपपणे होवाथी पूर्वमां उपमर्दनरूपे प्रवृत्त होवा जे कपाल वगेरेनी उत्पत्ति छे. ते ज घट वगेरेनो विनाश छे. ए प्रमाणे शी रीते विनाश अहेतुकपणे छे. एम शी रीते कहेवाय ? तेथी आ प्रमाणे क्षणिकनो असंभव होवाथी परिणामे अनित्यपक्ष ज मोटो छे. आ प्रमाणे परिणामी, ज्ञानाचारी भवांतरमां जनारो, भूतोथी कथंचित् जुदो आत्मा छे. एम स्वीकारवो. / / तदेवं भूतवादं निराकृत्य नियतिवादव्युदासायाह सुखाद्यनुभवे नियतिरेव कारणमिति चेन्न क्रियाप्रवृत्तिवैयर्थ्यात् ॥ 10 ॥ सुखादीति, योऽयं सुखदुःखाद्यनुभवः स नियतिकृत एव न तु पुरुषकारकृतो न वा कालादिकृतः, पुरुषकारस्य सर्वजीवसाधारणतया फलवैलक्षण्यं कस्यचित्फलाप्राप्तिश्च न भवेत्, तथा कालोऽपि तत एव न सुखादिकर्त्ता, कारणभेदाभावे कार्यभेदानुपपत्तेः, नापीश्वरः कर्त्ता, तस्य मूर्त्तत्वे प्राकृतपुरुषवत्सर्वकर्तृत्वानुपपत्तिः, अमूर्त्तत्वे निष्क्रियत्वादाकाशादिवदकर्तैव भवेत्, तथा तस्य रागादिमत्त्वेऽस्मदादिवन्न विश्वस्य कर्त्ता स्यात् विगतरागत्वे दरिद्रेश्वरादिविचित्रजगत्कर्तृत्वं न भवेत्, नापि स्वभावः कर्त्ता, तस्य पुरुषाद्भेदे पुरुषाश्रितसुखादिकर्तृत्वासम्भवात्, तस्माद्भिन्नत्वात्, अभेदे च पुरुषस्यैव कर्तृत्वप्राप्त्या तस्यासम्भवात् । नापि कर्म, यदि तत्सचेतनं तदैकदेहे चैतन्याद्व्यापत्तिः, अचेतनञ्चेदस्वतंत्रस्य कर्तृत्वानुपपत्तिर्दृषत्खण्डस्येव तस्मान्नियतिकृतमेवेति नियतिवादिनः, तन्निरस्यति नेति, परलोकसाधिकासु क्रियासु प्रवृत्तिर्न स्यात्, नियतिवादाश्रयणादिति भावः तस्मात्सुखादयः केचिन्नियतिकृताः केचिच्चात्मपुरुषकारेश्वरादिप्रापिताः, अत एव पुरुषकारकृतत्वेऽपि तद्वैचित्र्यात्फलवैचित्र्यं भवत्येव, कार्यवैचित्र्ये कारणवैचित्र्यस्य निमित्तत्वात्; यस्य कस्यचित् फलाभावस्त्वदृष्टकृतस्तस्यापि कारणत्वात्, कालकृतत्वेऽपि न दोषः, विशिष्टकाले विशिष्ट - कार्योत्पाददर्शनात्, कर्मणोऽपि निमित्ततया कालस्यैकत्वेऽपि विचित्रजगदुत्पत्तिसम्भवात् । तथा तत्र तत्रोत्पत्तिद्वारेण सकलजगद्व्यापनादात्मा ईश्वरस्तस्य सुखदुःखोत्पत्तिकर्तृत्वं Page #328 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः निर्विवादमेवेतीश्वरस्य कर्तृत्वेऽपि क्षत्यभावः, तस्मात्केवलनियत्यादिवादा असम्यक्प्रवृत्तत्वान्नात्मदुःखविमोचकाः ॥ 10 ॥ 322 ते ज भूतवादनुं निराकरण करी नियतिवादनो विनाश करवा माटे कहे छे. सूत्रार्थ :- सुख वगेरेना अनुभवमां नियति ज कारण छे. ए वात बराबर नथी. कारण के क्रिया प्रवृत्ति व्यर्थनीय छे. माटे. टीकार्थ :- जे आ सुख-दु:ख वगेरे अनुभव थाय छे. ते नियतिकृत ज छे. नहीं के पुरूषका2कृत एटले पुरूषार्थजन्मकृत काल वगेरेथी कृत छे. पुरूषार्थ तो सर्व जीवनो साधारण रूपे समान होवा छतां फळनी विलक्षणता देखाय छे. कोईने फळनी प्राप्ति नथी थती. तथा काळपण तेनाथी ज सुखादिकर्ता नथी. कारणभेदना अभावमां थाय. कार्यभेदनी अनुपपत्ति प्राप्त थाय छे. ईश्वरपण कर्ता नथी कारण के ते ईश्वरना मूर्त्तत्वपणामां प्राकृत पुरूषनी जेम सर्वकर्तृत्वपणानी प्राप्ति थती नथी. अमूर्रापणामां निष्क्रियपणुं होवाथी आकाश वगेरेनी जेम अकर्ता ज थाय छे. तथा तेनो रागादिपणामां अमारी जेम जगतनो कर्ता नथी थतो. वीतरागपणामां ज दरिद्र ईश्वर वगेरे विचित्र जगतकर्तापणुं न थाय. कर्तापणानो स्वभाव नथी केमके तेनो पुरूष भेदमां पुरूषाश्रित सुख वगेरेमां कर्तापणानो असंभव होवाथी केमके ते ते तेनाथी भिन्न होय छे. जो अभेदपणुं होय तो पुरूषनी जेम कर्तापणानी प्राप्ति थवाथी तेनो असंभव थाय छे. कर्म पण नहीं केमके जो ते अचेतन होय तो एक शरीरमां बे चेतनपणानी प्राप्ति थवानी आपत्ति आवशे. जो अचेतन होय तो अस्वतंत्रने कर्तापणानी प्राप्ति न थाय पत्थरना टूकडानी जेम तेथी नियतिकृत ज छे. आ प्रमाणे नियतिवादिओ कहे छे. तेनुं खंडन करे छे. ए वात बराबर नथी. कारण के नियतिवादनो आश्रय करवाथी परलोकसाधिका जे क्रियाओ छे. तेमां प्रवृत्त थती नथी. ए भाव छे. तेथी सुख वगेरे केटलीक नियतिकृत छे. केटलीक आत्मपुरूषकार ईश्वर वगेरे प्राप्त करावेल छे. आथी ज पुरूषकार कृतपणे होवाथी तेनी विचित्रताथी फळ पण विचित्र थाय छे. विचित्र कारणोना निमित्तथी विचित्र कार्यो थाय छे. जेनुं कोईपण फळाभाव होय ते अदृष्टकृतना पण कारणपणाथी होय छे. कालकृतपणामां दोष नथी. केमके विशिष्टकाळे विशिष्टकार्यनी उत्पत्ति देखाय छे. कर्मना निमित्तपणाथी काळ एक ज होवा छतां पण विचित्र जगतनी उत्पत्ति संभवे छे. तथा त्यां त्यां उत्पत्ति द्वार वडे सकल जगत व्यापेलुं होवाथी आत्मा ईश्वर तेना सुख-दुःखनी उत्पत्तिना कर्तापणामां पण विवाद वगर ज ईश्वरना भूलनो अभाव छे. तेथी केवल नियति वगेरे वादो असभ्य प्रवृत्तिवाळा होवाथी आत्मदुःखथी छोडावनारा नथी. ॥ 1 ॥ Page #329 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 323 एवम्भूताः सर्व एव वादा अज्ञानवादा नात्मशान्तिप्रदा इत्याशयेनाहस्वदर्शनानुरागिण एते संसारानुवर्तिनः ॥ 11 ॥ स्वेति, एते नियत्यादिवादिनः कदाचिदपि संसारं नातिवर्तन्ते, स्वोत्प्रेक्षितासत्कल्पनापूर्णदर्शनानुरागित्वात् आत्मपरित्राणसमर्थेऽनेकान्तवादे युक्त्युपपन्ने शङ्कितत्वाच्च, ते हि बहुदोषं नियत्याद्येकान्तवादमेव निःशङ्कभावेनावलम्बमाना अत्राणे त्राणबुद्धिं विदधाना अज्ञानिन: कर्मबन्धस्थानेषु संपरिवर्त्तन्ते, अत एव तेऽनार्या मिथ्यादृशः क्षान्त्यादिसद्धर्मप्ररूपणायामसद्धर्मप्ररूपणामतिं पापोपादानभूतप्ररूपणायाञ्च सद्धर्मप्ररूपणामतिं कुर्वन्ति, परिव्राजका अपि सन्तो हेयोपादेयार्थानाविर्भावकं परस्परविरोधपरिपूर्णं छिन्नमूलमच्छिन्नमूलं वा गुरूपरम्परायातं ज्ञानं परमार्थावेदिनोऽनुसरन्ति, न तु तद्वक्तार सर्वज्ञोऽयं न वेति विमर्शयन्ति । वदन्ति च 'सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते kathami'ti । एते चाज्ञानिनो निजं मार्ग शोभनत्वेन परकीयञ्चाशोभनत्वेन मन्यमानाः स्वयं मूढाः परानपि मोहयन्ति तीव्रञ्च पापमनुभवन्ति ॥ 11 ॥ आवा प्रकारना बधा ज वादो अज्ञानवादो छे. आत्माने शांति आपनारा नथी. एवा आशयथी कहे छे. सूत्रार्थ:- आ बधा पोताना दर्शनना रागीओ संसार तरफ अनुवर्तन एटले जनारा छे. टीकार्थ :- आ नियति आदि वादिओ क्यारे पण संसारने पार उतारता नथी. पोतानी विचारणानुं सार असत् कल्पनानुं सार अपूर्ण दर्शनानुरागी होवाथी आत्मरक्षा करवामां समर्थ अने अनेकांतवादमां युक्तियुक्त होवामां शंकायुक्त होवाथी ते पण बहुदोषवाळा नियति वगेरे एकांतवादने ज निःशंकभावे अवलंबन करता अत्राणणमां (अरक्षणमां) त्राण (रक्षण) बुद्धि धारण करता अज्ञानीओ कर्मबंधना स्थानोमां परिवर्तन करे छे. आथी ज ते अनार्य मिथ्याष्टिओ क्षमा वगेरे सद्धर्मनी प्ररूपणामां असधर्म प्ररूपणानी बुद्धिने पामेला दानरूप प्ररूपणामां सधर्म प्ररूपणानी बुद्धिने करे छे. परिव्राजको पण विद्यमान रहेला हेयोपादेय आविर्भावक अर्थोने परस्पर विरोधथी भरेला छिन्नमूळवाळा के अछिन्नमूळवाळा के गुरूपरंपराथी आवेला ज्ञानने परमार्थ वेदीओ अनुसरे छे. तेना बोलनारा आ सर्वज्ञ नथी जाणतो एवुं विचारे नहीं अने बोले छे के, "A काळमां पण आ सर्वज्ञ छे. भोगवनाराओ वडे बोलाय छे. ते ज्ञान, शेय, विज्ञान वगरना वडे केवी रीते जणाय छे. आ अज्ञानीओ पोतानो रस्तो सारो होवाथी अने बीजानो रस्तो खराब-अशोभनीय होवानुं मानता पोते जाते मूरखा (कूख) बनेला बीजाने पण मूरखा बनावता तीव्र पापनो anubhava kare che. /11// Page #330 -------------------------------------------------------------------------- ________________ 324 सूत्रार्थमुक्तावलिः अथ ज्ञानावरणादिकर्मचिन्तनविधुराणां क्रियावादिनां मतं निराकरोतिचतुर्विधं कर्म नोपचीयत इति केचित्तन्न, तत्रापि कर्मबन्धात् ॥ 12 ॥ चतुर्विधमिति, परिज्ञोपचितमविद्योपचितमीर्यापथं स्वप्नान्तिकञ्चेति चतुःप्रकारं कर्मबन्धं नेच्छन्ति केचित्, तत्र प्रथमं यथा यः कश्चित् क्रोधादिनिमित्तान्मनोव्यापारमात्रेण प्राणिनो व्यापादयति न तु कायेन तद्व्यापारे वर्त्तते न तस्य कर्मोपचयो भवतीति । द्वितीयं यथाऽजानानः कायव्यापारमात्रेण प्राणिनं यो हिनस्ति तत्रापि मनोव्यापाराभावान्न कर्मोपचय इति । तृतीयञ्च गमनविषयं यथा व्रजतोऽध्वनि यथाकथञ्चिदनभिसन्धेर्यत्प्राणिव्यापादनं भवति न तत्र कर्मबन्ध इति । चतुर्थञ्च स्वप्न एव लोकोत्तया स्वप्नान्तः तत्र भवं तदपि न कर्मबन्धाय, यथा स्वप्ने भुजिक्रियायां तृप्त्यभावः तथा कर्मणोऽपीति । कर्मबन्धस्तु हन्यमानो यदि प्राणी स्यात्, हन्तुश्च यद्ययं प्राणीत्येवं ज्ञानमुत्पद्येत, तथैनं हन्मीत्येवमपि यदि बुद्धिः स्यात्, एतेषु सत्सु यदि कायचेष्टा प्रवर्त्तते, तस्यामपि यद्यसौ प्राणी व्यापाद्यते ततो हिंसा ततश्च कर्मोपचयो भवतीति, एषामन्यतमाभावेऽपि न हिंसा न वा कर्मचयः । किन्तूक्तेन चतुविधेनापि कर्मणा स्पर्शमात्रानुभवयोग्यं कर्म भवति न तु तस्याधिको विपाकोऽस्ति, कुड्यापतितसिकतामुष्टिवत्स्पर्शानन्तरमेव परिशाटनात्, अत एवोपचयाभाव उक्तो न त्वत्यन्ताभाव इति केषाञ्चिन्मतं तन्निराकरोति तन्नेति, तत्रापीति, केवलमनःप्रद्वेषादिस्थलेऽपीत्यर्थः, मन एव हि कर्मोपचये प्रधानं कारणम्, मनोरहितकेवलकायव्यापारसत्त्वे कर्मोपचयाभावस्य तैरप्यङ्गीकृतत्वात्, तथा चान्वयव्यतिरेकाभ्यां मनः प्रधानं कारणम्, न च कायचेष्टारहितमकारणम्, भावशुद्ध्या निर्वाणमधिगच्छतीति भणता भवता मनस एवैकस्य प्राधान्यस्वीकारात्, तथा क्लिष्टमनोव्यापारः कर्मबन्धायेति च स्वीक्रियते तथा च कथं न तत्र कर्मबन्धः । ईर्यापथेऽप्यनुपयुक्तगमने क्लिष्टचित्तत्वात्कर्मबन्धो भवत्येव, उपयुक्तगमने त्वप्रमत्तत्वादबन्धक एव, स्वप्नान्तिकेऽप्यशुद्धचित्तसद्भावादीषद्वन्धो भवत्येव, तस्माच्चतुष्टये कर्मोपचयाभाववादिनो विपरीतानुष्ठानतया प्राकृतपुरुषसदृशा एव न मोक्षसुखसङ्गिनोऽनन्तमपि कालं जन्मजरामरणादिक्लेशमनुभवन्त एवासत इति ॥ 12 ॥ हवे ज्ञानावरणादि वगेरे कर्मना चिंतन रहित क्रियावादीओना मतनुं निराकरण करे छे. सूत्रार्थ - चार प्रकारना कर्मो स्वीकारतो नथी. ए प्रमाणे केटलाक कहे छे - ते वात बराबर नथी. केमके त्यां पण कर्मबंध थतो होवाथी. Page #331 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 325 टीकार्थ:- (1) परिज्ञोपचितम् (2) अविद्यापचितम् (3) ऐर्यापथम् (4) स्वप्नान्तिकम् आ प्रमाणे चार प्रकारना कर्मबंधन न ईच्छता केटलाक जीव. (1) तेमां पहेलो प्रकार आ प्रमाणे छे. कोईक क्रोध वगेरेना निमित्तथी मनोव्यापारना निमित्त मात्रथी प्राणिनो नाश करे. पण कायाथी ते क्रियामां प्रवर्ततो नथी. तो तेने कर्मनो बंध थतो नथी. (2) बीजो प्रकार जेम कोईक अजाण्यो शरीरनी क्रिया वडे प्राणीनी हिंसा करे तेमां पण मनना व्यापारनो अभाव होवाथी कर्मबंध नथी. (3) त्रीजो प्रकार गमनविषयक जेम रस्तामां जतां जेम तेम कोईक उपयोग वगर जे कोईक जीवनो प्राणनाश करे तेमां तेने कर्मबंध नथी. (4) चोथो प्रकार जेम स्वप्नमां ज लोकोक्ति वडे स्वप्नमां जे कंई क्रिया थाय ते पण कर्मबंध माटे थती नथी. जेम स्वप्नमां भोजन क्रिया करवाथी तृप्तिनो अभाव थाय छे. तेवी रीते स्वप्नमां जे क्रिया थाय तेमा कर्मबंधनो अभाव होय छे. कर्मबंध तो ज्यारे प्राणि हणातो होय त्यारे थाय छे. ज्यारे आ प्राणी हणुं छुं. एवुं ज्ञान उत्पन्न थाय छे. तथा आ जो हुं हणुं छुंआवा प्रकारनी जो बुद्धि थाय, अथवा आवा प्रकारनी परिस्थितिमां जो कायानी क्रिया प्रवर्ते तेमां पण जो ए प्राणी मरी जाय तो हिंसा लागे, तेनाथी कर्म बंध थाय. एमां बीजा कोई प्रकारे अभावे हिंसा थती नथी के कर्मबंध थतो नथी. कर्मबंध तो प्राणी हणाय त्यारे आ जीवने हणे आ प्रमाणेनुं ज्ञान उत्पन्न थाय. तथा आने हुं हणुं आवा प्रकारनी जो बुद्धि थाय. आ बधा विकल्पोमां जो कायानी क्रिया प्रवर्ते छे. तेमां पण जो आ प्राणी mare to हिंसा लागे तेथी कर्मबंध थाय. एमने बीजा विकल्पोना अभाव होवाथी हिंसा थती नथी. तेमज कर्मबंध थतो नथी. किन्तु कहेला चारे प्रकारना कर्मना स्पर्श मात्रथी अनुभव योग्य कर्म थाय छे. पण तेनो अधिक विपाक थतो नथी. दिवालना आंतराओमां पडेल रेतीनी मुठ्ठीनी जेम अड्या पछी तरत ज खरी पडे छे. आथी ज (उपबंधआयंभाव) कह्यो. उपचय अभाव कह्यो नथी. वळी अत्यंत अभाव छे. एवो कोईनो मत छे. तेनुं निराकरण करे छे. तत्रापति - ते वात बराबर नथी. तेमां पण दोष छे. फक्त मन:प्रदेश वगेरे स्थळोए पण, मन ज कर्म ग्रहणमां प्रधान (मुख्य) कारण छे. मन वगर फक्त शरीरनी क्रिया होवा मात्रथी कर्यग्रहण अभावनो तेओ वडे स्वीकारेल होवाथी, तथा अन्वयेव्यतिरेक वडे मन ज प्रधान कारण छे. कायानी क्रिया वगर अने कारण वगर नथी थतुं. भाव शुद्धि वडे निर्वाणनी प्राप्ति थाय छे. एम बोलता तमारा वडे मननी एक ज प्रधानता स्वीकारेल छे तथा क्लिष्ट मनोव्यापार कर्मबंध माटे स्वीकारेल छे. तथा शा माटे त्यां कर्मबंध थतो नथी. ईर्यापथिकमां उपयोग वगर जवामां क्लिष्ट चित्त होवाथी कर्मबंध थाय छे. उपयोगपूर्वक जवामां तो अप्रमत्त होवाथी अबंधक ज रहे छे. स्वप्नान्तिकमां पण अशुद्ध चित्त होवाथी कंईक कर्मबंध थाय ज छे. तेथी चतुष्कमां कर्मबंधना अभाववादिओ विपरीत अनुष्ठानरूपे प्राकृत पुरूष जेवा ज छे. पण मोक्ष सुख संगीओ अनंतकाळ सुधी जन्म-मरण वगेरे क्लेश अनुभवता नथी रहेता. 1रो. Page #332 -------------------------------------------------------------------------- ________________ 326 सूत्रार्थमुक्तावलिः पुनः केषाञ्चिदज्ञानिनां मतमादर्शयतिब्रह्मेश्वरादिकृतो लोक इति प्रमाणविरुद्धं केचिदाहुः ॥ 13 ॥ बह्मेति, केचिदेवमाहुः, ब्रह्मा जगत्पितामहः, स चैक एव जगदादावासीत्, तेन च प्रजापत्यादिक्रमेण सकलं जगत्सृष्टमिति अन्ये तु तनुभुवनादिकं बुद्धिमत्कारणपूर्वकं कार्यत्वात्, संस्थानविशेषवत्त्वाद्वा, घटादिवदिति मानमुपन्यसन्त ईश्वरकृतं जगदाहुः । अपरे च सत्त्वरजस्तमसां साम्यावस्थालक्षणया प्रकृत्या महदङ्कारादिक्रमेण जगदुत्पत्तिमभिदधति, एवंरूपाः सर्वे वादा मृषा वादा एव, प्रमाणैर्विरुद्धत्वात् । अयं हि लोको द्रव्यार्थतया न निर्मूलतः कदापि विनश्यति, अतो नादितः केनचित् क्रियते, अपि तु लोकोऽयमभूद्भवति भविष्यति च । न हि स ब्रह्मादिभिः कृत इत्यत्र किञ्चित् प्रमाणमस्ति, किञ्चासौ ब्रह्माऽनुत्पन्नो न तं सृजति, खरविषाणस्येवासत्त्वेन कारणत्वासम्भवात् स्वत उत्पन्नो यदि सृजेत् तदा लोकोऽपि स्वतः कुतो नोत्पद्यते, यदि त्वन्यत उत्पन्नः सृजति तीनवस्था, यदि सोऽनादिस्तर्हि लोकोऽपि तथा भवतु को दोषः । किञ्चासावनादिः सन्नित्यस्तर्हि क्रमयोगपद्याभ्यामर्थक्रियाऽसम्भवान्न कर्ता भवेत्, यदि चानित्यस्तदोत्पत्त्यनन्तरं विनाशित्वात्स्वस्यैव त्राणायासमर्थतया कुतोऽन्यत्करणं प्रति तस्य व्यापृतिर्भवेत् । अपि चासौ यद्यमूर्तस्तदाऽऽकाशस्येवाकर्ता भवेत् । मूर्तश्चेत् प्राकृतपुरुषस्येवोपकरणसव्यपेक्षस्य सकलजगत्कर्तृत्वं कथं स्यादिति न ब्रह्मकर्तृत्ववादः प्रमाणसिद्धः । ईश्वरकर्तृत्वानुमानमपि न प्रमाणम्, व्याप्त्यसिद्धेः, कार्यस्य कारणपूर्वकत्वमात्रेणैव व्याप्तेः, न तु तथाविधविशिष्टकारणपूर्वकत्वेन, कार्य-विशेषोपलब्धौ कारणविशेषप्रतिपत्तिस्तु गृहीतप्रतिबन्धस्यैव भवति, न त्वत्यन्तादृष्टे तथा प्रतीतिः, न हि सरित्समुद्रपर्वतादौ बुद्धिमत्कारणपूर्वकत्वेन हेतौ सम्बन्धो गृहीतः । एवं घटादिसंस्थानदर्शनवत् पर्वतादावपि संस्थानदर्शनान्न बुद्धिमत्कारणपूर्वकत्वस्य सिद्धिः, संस्थानमात्रस्य बुद्धिमत्कारणपूर्वकत्वासिद्धेः, अन्यथा मृद्विकारत्वाद्धटवद्वल्मीकस्यापि कुम्भकारकृतिः सिद्ध्येत्, तस्माद्यदेव संस्थानं बुद्धिमत्कारणपूर्वकत्वेन गृहीतं तदेव तथाविधकारणानुमापकं न संस्थानमात्रम्, किञ्च घटादिसंस्थानानि कुम्भकारकर्तृतया लक्षितानि, नेश्वरकर्तृतया, तत्रापि तस्य निमित्तत्वे दृष्टहानिरदृष्टकल्पना च स्यात् । अपि च घटादेः कर्ताऽनित्याव्यापित्वेनोपलब्धस्तदृष्टान्तेन साध्यमानस्तथाविध एव कर्ता सिद्ध्येत्, अन्यथाभूतस्य च दृष्टान्ताभावतो व्याप्तिसिद्धिर्न भवेत्, तस्मान्नेश्वरकर्तृकत्वं लोकस्येति तद्वादो मिथ्यावाद एव । तथा प्रधानादिकृतो लोक इत्यपि प्रमाणविरुद्धम्, तस्यामूर्त्तत्वे मूर्तस्य न तत Page #333 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 327 उत्पत्ति: स्यान्न हि गगनादितो मूर्त्तस्य कस्यचिदुत्पत्तिर्दृश्यते, मूर्त्तत्वे तु तस्य स्वत उत्पत्तौ लोकस्यापि तथोत्पत्तिप्रसङ्गः, न च तस्यान्यत उत्पत्तिरनवस्थाप्रसक्तेः, अनुत्पन्नस्य तस्य कारणत्वे तु लोकस्यापि कुतो नानुत्पादः, किञ्च सत्त्वरजस्तमसां साम्यावस्था प्रधानमित्युच्यते, नाप्यविकृतात्तस्मान्महदाद्युत्पत्तिरिष्यते, विकारे तु न तस्य प्रधानतेति कथं प्रधानान्महदाद्युत्पादो भवेत् । किञ्च प्रकृतेरचेतनतया न पुरुषार्थं प्रति तस्याः प्रवृत्तिरिति कथमात्मोपभोगाय सृष्टिः स्यात् । न च तस्यास्तथाविधस्वभावत्वमिति वाच्यम्, ततो बलीयस्त्वेन स्वभावादेव लोकोत्पत्तिप्रसङ्गात् । यदि तस्यैव कारणता स्वीक्रियते तदा न काचित् क्षतिः, स्वो हि भाव: स्वभाव: स्वकीयोत्पत्तिः, सा च पदार्थानामिष्यत एव, उत्पादव्ययध्रौव्यात्मकत्वाद्वस्तूनामिति न प्रकृतिकर्त्तृतावादो युज्यत इति, तदेवंवादिनो लोकस्यानाद्यपर्यवसितस्योर्ध्वाधश्चतुर्दशरज्जुप्रमाणस्य वैशाखिस्थानस्यकटिन्यस्तकरयुग्मपुरुषाकृतेरधोमुखमल्लकाकारसप्तपृथिव्यात्मकाधोलोकस्य स्थालाकारासंख्येयद्वीपसमुद्राधारमध्यलोकस्य मल्लकसमुद्रकाकारोर्ध्वलोकस्य धर्माधर्माकाशपुद्गलजीवात्मकस्य द्रव्यार्थतया नित्यस्य पर्यायापेक्षया क्षणक्षयिण उत्पादव्ययध्रौव्यापादितद्रव्यसत्त्वस्यानादिजीवकर्मसम्बन्धापादितानेकभवप्रपञ्चस्याष्टविधकर्मविप्रमुक्ताऽऽत्मलोकान्तोपलक्षितस्य तत्त्वमजानानाः सन्तो मृषा वदन्तीति ॥ 13 ॥ वळी केटलाक अज्ञानीओना मतने बतावे छे. सूत्रार्थ :- श्रह्मा ईश्वराहिखे रेस छे से वात प्रभा vi3द्ध छे. खेम डेटलाई दुहे छे. टीकार्थ :- केटलाक आ प्रमाणे कहे छे. ब्रह्मा जगत् पितामह छे. जगतना दादा छे. ते एक ज जगत्नी शरूआतमां पहेला होय छे तेना वडे प्रजापति वगेरे क्रमपूर्वक संपूर्ण जगत रच्युं छे. केटलाको शरीर भुवन वगेरेने बुद्धि माने ए कारणपूर्वक कर्युं होवाथी संस्थान एटले आकार विशेषवाळा होवाथी घट वगेरेनी जेम मान जणावता Izvare karela jagata che. ema kahe che. बीजाओ सत्वर जो तमो ए त्रण गुणोनी साम्यावस्थारूप प्रकृति वडे महत् अहंकार वगेरे क्रमपूर्वक जगतनी उत्पत्तिने कहे छे. आवा प्रकारना सर्वे वादो मृषा एटले खोटा वादो छे. कारण के प्रमाणोथी विरूद्ध छे माटे. आ लोक द्रव्यार्थरूपे मूळथी क्यारे पण नाश पामशे नहीं. आथी शरूआत कोई वडे करायुं नथी, पण आलोक भूतकाळमां हतो, वर्तमानमां छे. अने भविष्यमां रहेशे. ते लोक ब्रह्मा वगेरे कोईए पण कर्यो होय एमां कोईपण प्रमाण मळतुं नथी. वळी आ अनुत्पन्नो ब्रह्मा तेनुं सर्जन करी शकतो नथी. गधेडाना शिंगडानी जेम असत्त्वमांथी कारणपणानो असंभव होय छे. पोतानी जाते उत्पन्न जेम थयेलामांथी race to पछी लोक पण पोतानी जाते केम उत्पन्न थाय. जो बीजाथी utpanna thayelo race to anavasthA thAya che. Page #334 -------------------------------------------------------------------------- ________________ 328 सूत्रार्थमुक्तावलिः जो ते अनादि होय तो लोकपण तेवा प्रकारनो थाओ तेमां शुं दोष छे. वळी जो ते अनादि होय नित्य होत तो पछी क्रमसर के युगपतु ए बंने रीते अर्थक्रियानो असंभव होवा पछी कर्ता कोई बनी शके नहीं. जो अनित्य होय तो उत्पत्ति पछी तरत ज विनाश थतो होवाथी एने ज रक्षवा माटे असमर्थ होवाथी शी रीते अन्यकरण तरफ तेनो व्यापार क्रिया थाय छे. कदाच जो अमूर्त एटले अरूपी होय तो आकाशनी जेम अकर्ता थाय छे. जो मूर्त एटले रूपी होय प्राकृत एटले सामान्य पुरूषनी जेम उपकरणनी अपेक्षापूर्वक समस्त जगतना कर्तापणुं शी रीते थई शके ? ए प्रमाणे ब्रह्मकतृत्ववाद प्रमाण सिद्ध नथी, ईश्वर कर्तुत्व अनुमान पण प्रमाणभूत नथी. केमके व्याप्तिनी सिद्धि न होवाथी कार्यनुं कारण पूर्वकपणे ज व्याप्तिनुं व्यापक साथे व्याप्यपणुं होय छे. तेवा प्रकारना विशिष्ट कारण पूर्वकपणाथी नहीं, कार्यविशेष उपलब्धिमां कारणविशेषनो स्वीकारमां ग्रहण करायेल प्रतिबंधनो ज थाय छे. अत्यंत न देखावाथी तेवा प्रकारनी प्रतीति थती नथी. नदी, समुद्र, पर्वत वगेरेमां बुद्धिमान कारणपूर्वकपणावडे हेतु संबंध ग्रहण कर्यो छे. ए प्रमाणे घट वगेरेना संस्थान आकार जोवानी जेम पर्वत वगेरेमां पण संस्थान (आकार) जोवा मात्रथी बुद्धिमान कारणपूर्वक पण सिद्धि नथी थती. संस्थान मात्रनी बुद्धिमान कारणपणानी असिद्धि थाय che. nahi to mATInA विकारपणाथी घडानी जेम वल्मीक (राफडो) पण कुंभारनी रचना थशे. तेथी ज संस्थान बुद्धिमां न कारणपूर्वकपणे ग्रहण करेल होवाथी त्यारे ज तेवा प्रकारना कारणोनुं मापक होय छे, पण संस्था ज मात्र नहीं. वळी घट वगेरे आकारो कुंभार वगेरेथी थयेला जणाय छे. पण ईश्वर कतृत्वपणे जणातुं नथी, तेमां पण तेना निमित्तपणामां दुष्ट हानि अने दुष्ट कल्पना थाय छे. घट वगेरेना कर्ता पण अनित्य, अव्याप्तिपणा वडे उपलब्ध तेना दष्टांत वडे साध्य मान तेवा प्रकारना ज कर्ता सिद्ध थाय छे. अने अन्यथा भूतना दृष्टांतनो अभाव होवाथी व्याप्ति सिद्धि थती नथी. माटे ईश्वर कर्तृत्ववाद लोकनो नथी, ते वाद मिथ्यावाद छे. तथा प्रधान वगेरे द्वारा करायेल लोक छे. ए पण प्रमाण विरूद्ध छे. ते अमूर्णपणे होवाथी तेमांथी मूर्तिनी उत्पत्ति नथी थती. आकाश वगेरेमांथी कोईपण मूर्तिनी उत्पत्ति देखाती नथी. मूर्तिपणामां तेनी उत्पत्ति थती होवाथी लोकनी पण ते प्रकारनी उत्पत्तिनो प्रसंग आवशे. तेनी बीजाथी उत्पत्ति नथी कारण, कारण के अनवस्थानो प्रसंग आवशे. अनुत्पन्न तेनो कारणपणुं होवाथी लोको पण केवी रीते अनुत्पत्ति होय. वळी सत्त्वरजतमस भावनी साम्यवस्था प्रधान कहेवाय छे. अविकृतपणाथी नहीं, तेथी महतु वगेरेथी उत्पत्ति ईच्छीए छीए. विकारमां तेनी प्रधानता नथी तो पछी शी रीते प्रधानथी महदादिनी उत्पत्ति थाय. वळी प्रकृति अचेतनरूपे होवाथी तेनो पुरूषार्थ तरफनी प्रवृत्ति नथी तो पछी आत्मोपभोगाय सृष्टि थाय. तेनो तेवा प्रकारनो स्वभावपणुं छे. एम पण न कहेवुं. तेथी बळवानपणाथी स्वभावथी ज लोकोत्पत्तिनो प्रसंग आवतो होवाथी जो तेने ज कारणता स्वीकारशो त्यारे कोईपण भूल रहेती नथी. ते ज Page #335 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 329 भाव, स्वभाव, पोतानी उत्पत्ति छे. ते पदार्थोने ईच्छे ज, उत्पाद, व्यय, ध्रौव्यतारूप होवाथी पदार्थोनी कर्तृता छे. पण प्रकृतिनो कर्तृतावाद (कर्तृत्ववाद) जोडातो नथी. आ प्रमाणे बोलनारा अनादि अनंत लोकमां उर्ध्व, अधो, तिन्लोक चौदराजलोक प्रमाणना वैशाखी संस्थान आकारना, kammara para be हाथ राखेल पुरूष आकारना, नीचा मुखवाळा (उंधा मोढावाळा) मल्लकाकारना सात पृथ्वीरूप अधोलोक थाळी आकार असंख्यात द्वीप समुद्रना आधाररूप मध्यलोकना मल्लक समुद्गाकाररूप उर्ध्वलोकना धर्माधर्मआकाशपुद्गलजीवात्मकरूप द्रव्यार्थ रूपपणे, नित्यपणे, पर्याय अपेक्षाए क्षणक्षयन एटले अनित्य, उत्पाद-व्यय-ध्रौव्यपणाने पामेला अनादि जीव कर्मसंबंधने पामेला अनेक भवना प्रपंचरूप आठ प्रकारना कर्मथी मुक्त थयेल आत्मलोकान्त उपलक्षित तत्त्वने नहीं जाणनारा एवा ते मृषा (जूठ) बोलनारा छे. / / 13 / एते न दुःखपारगामिन इत्याह नैते यु:विच्छेओपायज्ञा:, अन्यतवुं:वामिमानित्वात् ॥ 4 ॥ नैत इति, पूर्वोदिता अज्ञानिनो न दुःखोच्छेदाय समर्थाः, दुःखं हि निजाशोभनानुष्ठानप्रभवं नान्यस्माद्भवति, एते च तदजानाना ईश्वरादिकृतं दुःखमिति विदन्ति, एवंविधवेदिनां कथं दुःखविघातोपायपरिज्ञानं भवेत्, कारणविच्छेदे हि कार्यस्य विच्छेदो भवेन्, ते च कारणमन्यथा जानन्ति तस्मात्तदुपायापरिज्ञानात्तैस्तदुद्देशेन विधीयमानस्य च यत्नस्यानुपायत्वान्न दुःखविच्छेदमाप्नुवन्ति, किन्तु जन्मजरामरणादिमहादुःखमये संसार एवानन्तं कालं परिवर्तन रूति ॥ 4 ॥ एओ दुःखनो पार पामनारा थता नथी. एम कहे छे. सूत्रार्थ :- आ कहेला बधा दुःखना नाशनो उपायने जाणनारा नथी. बीजाए करेला दुःखना अभिमानपणाथी. टीकार्थ :- आगळ कहेला अज्ञानीओ दुःख विच्छेदना उपाय माटे समर्थ नथी. दुःख पोताना अशुभ अनुष्ठानोथी उत्पन्न थयेल छे, पण बीजा वडे थतुं नथी. आ बधा अज्ञानीओ Izvara vageree कर्युं छे. ए प्रमाणे बोले छे. आवा प्रकारना जाणकारो शी रीते दुःख नाशना उपायने जाणकार होई शके ? कारणनो नाश थाय त्यारे कार्यनो नाश थाय छे. तेओ कारणने अन्यथा (नकामा) जाणे छे. तेथी तेना उपायने नहीं जाणवाथी तेओ तेना नाशना उद्देशथी कराता प्रयत्ननो उपाय नहीं होवाथी दुःख विच्छेद प्राप्त थतो नथी. किन्तु जन्म घडपण, मरण वगेरे महादु:खमय संसारमां ज अनंतकाळ भमे छे. / / 14 / गोशालकमतानुसारिणं दूषयितुमाह पुनः पुनर्मुच्यते रज्यते चेति केचित्तन्न, पुनः कर्मबन्धासम्भवात् ॥ 15 ॥ Page #336 -------------------------------------------------------------------------- ________________ 330 सूत्रार्थमुक्तावलिः पुनः पुनरिति, यो ह्यात्मा मनुजभवे शुद्धाचारो भूत्वा व्यपगतनिश्शेषकलङ्को ऽपापत्वान्मोक्षमवाप्य मोक्षस्थ एव स्वशासनपूजामुपलभ्य पुना रागं स्वशासनतिरस्कारदर्शनात् क्रोधञ्च प्राप्नोति, ततश्च क्रमेण मलीमसः कर्मगुरुत्वात्पुनः संसारेऽवतरति तत्र पुनः प्रव्रज्यया संवृतो निर्गतकल्मषो मुच्यते पुनरपि तथैव शासननिमित्तरागद्वेषाभ्यां संसार: पुनश्च शुद्धाचारादकर्मा भवतीति केषाञ्चिन्मतम्, तन्निरस्यति नेति, हेतुमाह पुनरिति, मुक्ता ह्यपगताशेषकर्मकलङ्काः कृतकृत्या अवगताशेषयथावस्थितवस्तुतत्त्वाः स्तुतिनिन्दासु च समाः अपगतात्मात्मीयपरिग्रहाः, तेषां कथं रागद्वेषानुषङ्गः, तदभावाच्च कथं कर्मबन्धः स्यात् । अत एते सम्यग्ज्ञानविधुराः कथञ्चिद्रव्यब्रह्मचर्यादौ व्यवस्थिता अपि न समीचीनानुष्ठानभाज इति न संसारपाशविप्रमुक्ता इति ॥ 15 ॥ गोशाळाना मतने अनुसरनारा दूषित करता कहे छे. सूत्रार्थ:- वारंवार छूटवुं अने बंधावुं ए प्रमाणे केटलाक कहे छे, ते वात बराबर नथी, कारण के फरीवार कर्मबंध थवो असंभव होवाथी. टीकार्य :- जे आत्मा मनुष्यभवमां शुद्ध आचारवाळो थईने दूर कर्या छे. समस्त कर्मकतंकवाळो थई पापरहित थयेल मोक्ष पामीने मोक्षमां रहेलो ज पोताना शासननी पूजाने प्राप्त करी रागथी पोताना शासननो तिरस्कार जोईने क्रोधने पामे छे. तेथी अनुक्रमे मलीन थई कर्मना भारेपणाथी फरीवार संसारमां अवतार le che. त्यां फरी दीक्षा वडे संवर भावने पामी पाप रहित थई मुक्त थाय छे. फरी पण तेवी रीते ज शासन निमित्ते राग-द्वेष करी संसारने पामे छे. फरीवार शुद्ध आचार पाळवाथी अकर्म थाय छे. एम कोईकनो मत छे. तेनुं निरसन एटले खंडन करे छे. आ वात बराबर नथी कारण के मुक्त थयेला, दूर थया छे समस्त कर्मकलंको जेमना कृतकृत्य जाण्या छे. समस्त यथावस्थित वस्तुतत्त्वो, स्तुति निंदामां समभाववाळा दूर कर्या छे आत्मा अने पोताना परिग्रहवाळा तेओने शी रीते राग-द्वेषनो संबंध होई शके ? ते रागद्वेषनो अभाव होवाथी शी रीते कर्मबंध थाय? आथी ए लोको सम्यज्ञान वगरना कंईक द्रव्य ब्रह्मचर्य वगेरेमां रहेला छतां पण सम्यगु सारी रीते अनुष्ठान करनारा थता नथी एटले संसारना पाश एटले बंधनथी मुक्त थतां नथी. II15. एतेषां सङ्गपरित्यागो विवेकिना कार्य इत्याहबालानेतान् परिज्ञाय मध्यस्थः संयम चरेत् ॥ 16 ॥ बालानिति, एते पूर्वव्यावर्णितास्तीथिका बालाः, सदसद्विवेकवैकल्याद्यत्किञ्चन कारिणो भाषिणश्च, तथा परीषहोपसगैः कामकोधादिभिश्च जिता अत एव च न काञ्चित्त्रातुं समर्थाः, Page #337 -------------------------------------------------------------------------- ________________ सूत्रकृत बालत्वादेव च धनधान्यादिभिः संयोगं विहाय वयं प्रव्रजिताः निःसङ्गा इत्युत्थायापि परिग्रहारम्भेष्वासक्ता गृहस्थयोग्यव्यापारोपदेशादिषु प्रवर्त्तन्ते तानेतान् पाखण्डिलोकनेते मिथ्यात्वोपहतान्तरात्मानः सदसद्विवेकशून्या नात्मनेऽन्यस्मै वा हितायेति सम्यगवगम्य विदितवेद्यो भिक्षुर्न तैः सम्पर्कं विदध्यात्, तीर्थिकेषु गृहस्थेषु पार्श्वस्थेषु वा परिहृतसम्बन्धो मध्यस्था रागद्वेषयोरन्तरालेन सञ्चरन् कथञ्चित् तीर्थिकादिभिः सह सत्यपि सम्बन्धे त्यक्ताहङ्कारो भावतस्तेष्वप्रलीयमानस्तेषां निन्दामात्मनश्च प्रशंसां परिहरन् धर्मोपकरणव्यतिरेकेण शरीरोपभोगार्थमीषदपि परिग्रहं परिहरन् तपोज्ञानमदमप्यकुर्वन् संयमं चरेत् ॥ 16 ॥ 331 विवेकीओए आ बधानो संग छोडी देवो जोईए ए प्रमाणे कहे छे. सूत्रार्थ :- आ बालोने एटले अज्ञानीओने जाणी मध्यस्थ थई संयममां विचरे. टीकार्थ :- पूर्वमां वर्णवेला आ बाळतीर्थिको एटले सतसत् विवेकथी रहित एवा जे कंई करे अथवा बोले, तथा परिषह उपसर्गो वडे, कामक्रोध वगेरे वडे जीताया होवाथी एओ कोईने पण रक्षण समर्थ थता नथी. बाळ होवाथी ज धनधान्य वगेरेनो संयोग छोडी अमे प्रव्रुजित निःसंग छीए ए प्रमाणे उठीने ? पण परिग्रह आरंभोमां आसक्त थयेला गृहस्थ योग्य व्यापार उपदेश वगेरेमां प्रवर्ते छे. आ बधा पाखंडी लोको मिथ्यात्वथी हणायेल अंतरात्मावाळा सदसद्विवेकशून्य बुद्धिवाळा पोताना अने बीजाना हित माटे सारी रीते जाणी भोगववा योग्यने सारी रीते जाणी भिक्षु तेओनी साथे संपर्क करता नथी. (अन्य) तीर्थिको, गृहस्थो, पासस्था वगेरे साथे संबंध छोडी मध्यस्थ भाव धारण करी राग-द्वेषनी मददमां विचरतो कंईक तीर्थीकादि साथे संबंध होवा छतां अहंकारने छोडी भावथी तेमां एकीभावने नहीं पामेला तेओ निंदा पोतानी प्रशंसानो त्याग करता, धर्मोपकरण सिवाय शरीरना उपभोग माटे थोडो पण परिग्रहनो त्याग करता, तपज्ञानमदने नहीं करता संयममां विचरे. ॥ 16 ॥ मतान्तराण्यपि सङ्गृह्य निराचष्टे अत्रेवान्यत्र लोको नित्योऽनित्यो वा बहुज्ञ इश्वरो नापुत्रस्य गतिरित्यादयो वादा निष्प्रमाणाः क्रियावैफल्यात् ॥ 17 ॥ अत्रेवेति, तत्त्वविपर्यस्तमतीनां केषाञ्चिदभ्युपगम इत्थं-अस्मिन् जन्मनि जीवा यदि पुरुषास्तर्हि परभवेऽपि ते पुरुषा एव न स्त्रियो न वा त्रसाः स्थावरा वा, इह भवे स्त्रियश्चेत् परत्रापि स्त्रिय एवेति, तथा लोकोऽपि सप्तद्वीपात्मकोऽप्रच्युतानुत्पन्नस्थिरैकस्वभावः, निरन्वयं विनाशी, यद्वा द्व्यणुकादिरूपेण भवन्नपि परमाणुर्न परमाणुत्वं जहातीति नित्य:, दिगात्माकाशाद्यपेक्षया वा न विनाशी, एवं ईश्वरोऽपि बहुज्ञ एव न तु सर्वज्ञः कीटसंख्यादि अथवा Page #338 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः परिज्ञानवैयर्थ्यात् । तथा नापुत्रस्य सन्ति लोकाः, ब्राह्मणा देवाः श्वानो यक्षाः, गोभिर्हतस्य गोघ्नस्य वा न सन्ति लोका इत्येवं नैर्युक्तिका वादाः केचिज्जगुः, तदेते वादाः प्रमाणरहिता इत्याह निष्प्रमाणा इति, अत्रेव परत्रापि जीवो यदि भवेत्तदा दानाध्ययनजपनियमतपोऽनुष्ठानादिकाः सर्वाः क्रिया अनर्थिका भवेयुरित्याह क्रियावैफल्यादिति, तस्मात्स्थावरजङ्गमा जीवाः निजनिजकर्मानुगुण्येन परस्परं सङ्क्रमन्तीति भावः, लोकोऽपि नाप्रच्युतानुत्पन्नस्थिरैकस्वभावः, प्रत्यक्षबाधितत्वात्, क्षणभाविपर्यायानास्कन्दितस्य कस्यापि वस्तुनः प्रत्यक्षतोऽनिश्चयात्, निष्पर्यायञ्च वस्तु खपुष्पसदृशमेव । यदि तु स्वजात्यनुच्छेदान्नित्यतेत्युच्यते तर्हि सा परिणामानित्यतैवेत्यस्मन्मतप्रवेशः । आकाशादेरप्यविनाशित्वं न युक्तमुत्पादव्ययध्रौव्यात्मकत्वव्याप्यत्वाद्वस्तुत्वस्य, अन्यथा वस्तुत्वमेव तस्य न भवेत् । ईश्वरौ बहुज्ञ एव न तु सर्वज्ञ इत्यप्ययुक्तम्, बहुज्ञत्वेऽपि तस्य सर्वज्ञत्वाभावे न प्रेक्षापूर्वकारि - भिर्ग्राह्यता भवेत्, हेयोपादेयोपदशप्रदानवैकल्यात्, तथा तस्य कीटसंख्यापरिज्ञानमप्युपयोग्येव, एतद्विषयपरिज्ञानाभावेऽपरत्रापि हेयोपादेयेष्वपरिज्ञानत्वशङ्कया तत्र प्रेक्षापूर्वकारिणा प्रवृत्तिर्न स्यात्, तत्परिपालनमपि सम्यङ्न भवेत् तस्मात्तस्य सर्वज्ञत्वमेष्टव्यमेव । अपुत्रस्य न सन्ति लोका इत्याद्यभिधानमपि युक्तिरहितमेव पुत्रसत्तामात्रेण यदि विशिष्टलोकावाप्तिस्तर्हीन्द्रमहकामुकगर्त्तावराहादिभिर्लोका व्याप्ता भवेयुः, तेषां बहुपुत्रत्वसम्भवात् यदि पुत्रकृतानुष्ठानविशेषात्तर्हि पुत्रेणैकेन शुभेऽनुष्ठितेऽपरेण चाशुभे तत्र का वार्त्ता, निजकृतानुष्ठानवैयर्थ्यमपि भवेत्, तस्मान्नैते वादाः प्रमाणोपन्ना इति ॥ 17 ॥ 332 मतांतरोनो पण संग्रह करी तेनुं निराकरण करे छे. सूत्रार्थ :- अहीं के बीजा स्थळे लोकनित्य होय के अनित्य होय, अथवा घणुं जाणनार ईश्वर होय, अपुत्रीयानी गति होय नहीं वगेरे वादो निष्प्रमाण छे. कारण के क्रिया निष्फळ जती होवाथी. टीकार्थ :- तत्त्वविरोधी बुद्धिवाळा केटलाको जे स्वीकार करे छे ते आ प्रमाणे छे. जेमके आ जन्ममां जीवो जो पुरूषो होय तो परभवमां पण ते पुरूषो ज थाय छे. पण स्री थता नथी, त्रसो अथवा स्थावरो थता नथी. आ भवमां स्त्रीओ होय छे ते बीजा भवमां पण स्त्रीओ ज थाय छे. तथा लोक पण सातद्वीप रूप, अप्रच्युत, अनुत्पन्न, स्थिर, एक स्वभावरूप माने छे. अथवा निरन्वय विनाशी अथवा द्वयणुकादिरूप वडे थवा छतां पण परमाणु परमाणुपणुं छोडतुं नथी. ए प्रमाणे नित्य छे. दिशा आत्मा आकाश वगेरे विनाशी नथी ए प्रमाणे ईश्वरो पण घणा ज छे. पण सर्वज्ञ नथी. कारण के कीडीनी संख्या वगेरेनुं ज्ञान व्यर्थ होवाथी तथा पुत्र वगरनो परलोक नथी, ब्राह्मणो देवो छे. कूतराओ यक्षो छे. गायो वडे हणायेलो गोब्निनी परलोकमां Page #339 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 333 गति नथी. आवा प्रकारनी युक्ति वगरना वादो केटलाको कहे छे. ते आ वादो प्रमाण वगरना छे माटे कह्युं के निषप्रमाण जेवी रीते आ लोकमां, तेवी रीते परलोकमां पण जीव होय तो दान, अध्ययन, जप, तप, नियम, अनुष्ठान वगेरे सर्व क्रियाओ अनर्थ करनारी थाय छे. माटे कह्युं... शियावैज्यतिति । तेथी स्थावर जंगम एटले त्रस जीवो पोतपोताना कर्मानुसारे परस्पर एकबीजामां संक्रमे छे एवुं नथी. प्रत्यक्ष बाधित होवाथी क्षणमां थवावाळा पर्यायोने... शान्ति ती कोईपण वस्तुओनो प्रत्यक्षपणे निश्चय थतो नथी. निष्पर्याय एटले पर्याय वगरनी वस्तु आकाशना फूलनी जेम होय छे. जो तमे पोतानी जातिनो अनुच्छेदपण नित्यता कहेता हो तो पछी ते परिणाम अनित्यता ज छे. एटले अमारा मतमां प्रवेश थयो. आकाश वगेरेनुं पण अविनाशीपणुं योग्य नथी. कारण के वस्तुपणानुं उत्पाद, व्यय, घव्यात्मकपणानाव्याप्यपणाथी. (अन्यथा) वस्तुत्व ज तेनुं न थाय. ईश्वर बहुज्ञ एटले घणुं जाणनार छे. पण सर्वज्ञ नथी. ए पण योग्य नथी. बहुज्ञपणुं होवा छतां तेनामां सर्वज्ञपणानो अभाव होवाथी तेनी वात विचारको वडे ग्रहण करवा योग्य रहेती नथी. केमके ग्राह्य, त्याजय योग्य उपदेश प्रदान योग्य विफळतावाळी होवाथी तथा तेमनुं कीडीनी संख्यानुं ज्ञानपण योग्य उपयोगी ज छे. आ विषयना ज्ञानना अभावमां बीजा स्थाने पण हेयोपादेय विषयमां अज्ञान होवानी शंकाथी तेमां विचारकोनी प्रवृत्ति थशे नहीं. तेनुं पालन पण सम्यफ थशे नहीं, तेथी तेनुं सर्वज्ञपणुं ईच्छनीय ज छे. पुत्र वगरनानी (स) गति नथी." वगेरे कहेवुं पण युक्ति वगरनुं ज छे. पुत्र होवा मात्रथी जो विशिष्टलोक (दवलोक)नी प्राप्ति थती होय तो ईन्द्रमहनी ईच्छावाळो, अखाडाना भंडो वगेरेथी लोक फेलाई जशे. कारण के ते सुव्वरोने (भंडोने) बहु पुत्रो जन्मे छे. जो पुत्र विषयक अनुष्ठान करवा विशेषथी तो एक शुभ पुत्र वडे शुभ अनुष्ठान थाय छे. बीजा वडे अशुभ थाय तेमां शी वात करवी ? पोतानुं करेलुं अनुष्ठान व्यर्थ जाय छे. तेथी आ बधा वादो प्रमाणयुक्त नथी. /17 इत्थं समयनिरूपणमभिधाय कर्मविदारणोपायं हिताहितप्राप्तिपरिहारलक्षणं बोध वक्तुमुपक्रमते योग्यस्सद्धर्ममवेत्योत्थाय च सफलः स्यात् ॥ 18 ॥ योग्य इति, बोधयोग्यतामवाप्त इत्यर्थः, सा च मनुष्यजन्म तत्रापि कर्मभूमिः पुनरार्यदेशः तत्रापि सुकुलोत्पत्तिस्तथेन्द्रियपाटव श्रवणश्रद्धादिप्राप्तिश्च, एवंविधसामग्रीप्राप्तौ सत्यां तुच्छान् भोगान् परिहत्यावश्यं सद्धर्मे बोधो विधेयः, अकृतधर्माचरणानां हि प्राणिनां सम्यग्ज्ञानदर्शनचारित्रप्राप्तिर्दुर्लभैव, प्रमादाद्धर्मभ्रष्टानामनन्तमपि कालं संसारपरिभ्रमणस्य दुर्वारत्वात्, आयुरप्यनेकापायपूर्णम्, त्रिपल्योपमायुष्कस्यापि पर्याप्त्यनन्तरमन्तर्मुहूर्तेनैव Page #340 -------------------------------------------------------------------------- ________________ 334 सूत्रार्थमुक्तावलिः कस्यचित् मृत्यूपस्थितिसम्भवात्, आयुषः सोपक्रमत्वात् । तथा स्वजनादिस्नेहाकुलितमानसस्य सदसद्विवेकविधुरस्य स्वजनादिपरिपालनाय यत्किञ्चित्कारिणो निजकृतकर्मबलादेव नरकादियातनास्थानेषु परिभ्रमणस्य दुनिवारतया न जन्मान्तरेऽपि तस्य सुगतिः सुलभा, कर्मणामुदयमननुभूय तपोविशेषमन्तरेण तदपगमासम्भवात् । भोगेच्छुर्विषयासेवनेन तदुपशममपेक्षते, तस्य चेह परत्र केवलं क्लेश एव भवति न तूपशमावाप्तिः प्राप्तमपि सौधर्मादिस्थानमायुषः क्षये न त्राणाय समर्थमतस्तस्मादपि प्राण्यवश्यं च्यवत एव । येऽपि तीर्थान्तरीया शास्त्रार्थपारगा धर्माचरणशीला ब्राह्मणा भिक्षवो वा मायाकृतास्सदनुष्ठानमूच्छिताः सन्तस्तेऽप्यत्यर्थमसद्वेद्यादिभिः पीड्यन्त एव । तीर्थान्तरीयोपदिष्टैस्तपआदिभिरपि न दुर्गतिमार्गनिरोधः, आन्तरकषायापरित्यागात्, तस्मान्न मुनिहिताहितप्राप्तिपरिहारे भोगासक्तो मुह्येत्, किन्तु मनुष्याणां स्तोकं जीवितमवगम्य यावन्न पर्येति तावज्ज्ञानदर्शनचारित्रलक्षणधर्मानुष्ठानेन जीवितं सफलं कर्त्तव्यम्, क्लेशबहुलान् विषयानवगम्य गृहपाशबन्धनं छिन्द्यात्, यतमानः प्राणिनामनुपरोधेनोद्युक्तविहारी भवेत्, तदेवं हिंसानृतादिपापेभ्यो यस्सर्वथा विरतो भवति स एव सम्यगुत्थितः क्रोधाद्यपनेता मनोवाक्कायकर्मभिः सर्वतः सावद्यानुष्ठानेन विरतः, स चानुकूलैः प्रतिकूलैर्वा परीषहैः स्पृष्टोऽपि मनःपीडां न विदध्यात्, अनिगूहितबलवीर्योऽधिसहेत न वा मात्रादिभिः कृतैर्विविधैः संसारगमनैकहेतुभूतैरार्तालापैः कातरो भवेत्, एवं कर्मणां विदारणमार्गमागतो मनोवाक्कायसंवृतः सावद्यारम्भं परित्यज्येन्द्रियैः सुसंवृतः संयमानुष्ठानं विदध्यादिति । / 18 / / आ प्रमाणे सिद्धांत निरूपण करी कर्मनाशना उपायरूप हिताहितनो स्वीकार तथा त्यागरूप बोधने कहेवा माटे उपक्रम करे छे. सूत्रार्थ :- योग्य सधर्मने जाणी अने एमां प्रयत्नशील सफळ थाय. टीकार्थ :- बोधनी योग्यता प्राप्त करी आत्मा प्रयत्नशील बने ए भावार्थ छे. योग्य आत्मा, मनुष्य जन्म, तेमां पण कर्मभूमि, वळी आर्यदेश, तेमां पण संकुलमां जन्म तथा ईन्द्रियोनी पटुता, जीनवाणी-श्रवण-श्रद्धा वगेरेनी प्राप्ति, आवा प्रकारनी धर्मसामग्री प्राप्त थवा छतां पण जीवे तुच्छ भोगोने छोडी अवश्य सद्धर्मनो बोध करवो जोईए. धर्माचरण नहीं करेल, प्राणिओने सम्यफ ज्ञान, दर्शन, चारित्रनी प्राप्ति दुर्लभ ज छे. धर्मभ्रष्ट जीवोने प्रमाद अनंतकाळ सुधी संसार परिभ्रमण दुर्निवारणीय छे. आयुष्य एटले जिंदगी अनेक कष्टोथी भरेल होय छे. त्रण पल्योपमना आयुष्यवाळाने पण पर्याप्ति पछी अंतर्मुहूर्तमां तो मृत्यु आववानो संभव छे. केमके आयुष्य सोपक्रमी होवाथी तथा स्वजन वगेरेना पर स्नेहाकुल मनवाला, Page #341 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 335 सद्विवेक वगरना स्वजन वगेरेना पालन माटे थोडुं घणुं करनाराओ पोताना करेला कर्मना बळथी नरक वगेरे जे कंई पीडा स्थानोमां परिभ्रमण करता दुर्निवारणीय होवाथी जन्मांतरोमां पण तेमनी सुगति सुलभ नथी. कर्मना उदयने अनुभवी तपोविशेष कर्या वगर सदा तेनो नाश असंभव होय छे. भोगनी ईच्छावाळाओ विषय सेवन करवा वडे ते दुःखनी शांतिनी अपेक्षा राखे छे. तेनाथी ईहलोक तथा परलोकमां फक्त दु:ख ज थाय छे. पण उपशमनी प्राप्ति थती नथी. प्राप्त थयेल सौधर्म वगेरेना स्थानो आयुष्य क्षय थई जाय त्यारे रक्षण माटे समर्थ थता नथी. आथी ते स्थानोमांथी जीवोने अवश्य आववुं पडे छे. जे पण अन्य मतावलंबीओ, शास्त्रार्थ पारंगतो, धर्माचरणशीलो, ब्राह्मणो, भिक्षुको, माया करनाराओ, असत् अनुष्ठानोमां मूच्छित थयेला अथवा तेओ पण अत्यंत अशाता वेदनीय वडे पीडाय ज छे. तीर्थांतरीओ वडे उपदेशाएला तप वगेरे वडे पण दुर्गतिना मार्गनो निरोध थतो नथी केमके ज्यां सुधी आंतरकषायनो त्याग नहीं होवाथी ते कारणथी मुनिओ हिताहितनी प्राप्ति अने त्यागमां भोगासक्त थई मोहमां मूंझाता नथी. परंतु मनुष्योनी थोडी जिंदगी जाणी ज्यां सुधी पूरी न थाय त्यां सुधी ज्ञान-दर्शन-चारित्ररूप धर्मानुष्ठान वडे आयुष्य सफळ करवुं जोईए. क्लेश बहुल विषयोने जाणी गृहपाश बंधनोने छेदी नाखे, संयममां प्रयत्नशील थई जीवोनी अपेक्षा वगर उघत विहारी थाय. ते आ प्रमाणे हिंसा, जूठ वगेरे पापोथी सर्वथा विरत थयेलो तेज सम्यग् उठेलो प्रयत्नवान थयेल क्रोध वगेरे कषायोने दूर करनारो, मन, वचन, कायानी क्रिया वडे सर्वथा सावघ पापक्रियाओथी विरमे छे. ते अनुकूल प्रतिकूल परिषहो वडे स्पर्शायेलो-घेरायेलो होवा छतां पण मनमां पीडा पामतो नथी. छुपाव्या वगर बळ वीर्यवाळाने सारी रीते सहन करे, तथा माता वगेरे स्वजनो वडे करेल विविध संसा2मां लई जवामां कारणरूप आलापो-वाणी वडे कातर (डरपोक) न थाय. आ प्रमाणे कर्मनाशना मार्गमां आवेलो मन, वचन, काया वडे संवृत थयेलो, पापकारी आरंभ समारंभ छोडी पांच ईन्द्रियो वडे सारी रीते संवृत थई संयमना अनुष्ठानोने क्रियाओने न करे, आदरे. 119211 बाह्यद्रव्यस्वजनारम्भपरित्यागमुक्त्वाऽथान्तरमानपरित्यागमाह परिहृतमदो विदितस्वभावस्समः संयमं चरेत् ॥ 19 ॥ परिहृतेति, कर्माभावस्य कषायाभावः कारणमिति विदित्वा मुनिर्गोत्रादिमदं न यायात्, तथान्येषां निन्दामपि न कुर्यात्, तपः संयमज्ञानेष्वपि यैर्मानो मुनिभिस्त्यक्तः ते कथं परनिन्दां कुर्युः तथापि यः कश्चिदविवेकी परं निन्दति स तत्कृतेन कर्मणा संसारेऽरघट्टघटीन्यायेन परिवर्त्तत एव, तस्मात् परनिन्दां दोषवतीं विज्ञाय विशिष्टकुलोद्भवोऽहं श्रुतवान् तपस्वी bhavA~stu मत्तो हीन इति न प्रमादं कुर्यात्, किन्तु चक्रवर्त्तिनाऽपि संयमपदमुपस्थितेन Page #342 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः पूर्वमात्मप्रेष्यप्रेष्यमपि वन्दमानेन लज्जा न विधेया, इतरेण चोत्कर्ष इत्यलज्जमान उत्कर्षमकुर्वन् परस्परतो वन्दनप्रतिवन्दनादिकाः क्रियाः कुर्यात्, किमालम्ब्य तत्कार्यमित्यत्राह विदितस्वभाव इति, जीवानामुच्चावचस्थानगतिलक्षणमतीतमनागतं च स्वभावं सुष्ठु विदित्वा परिहृतलज्जामदो बहुप्रज्ञोऽपि सदा कषायजयकृतप्रयत्नः कीदृशः क्व व्यवस्थितो लज्जामदौ न कुर्यादित्यत्राह सम इति, सामायिकादौ संयमे संयमस्थाने वा षट्स्थानपतितत्वात् संयमस्थानानामन्यतरस्मिन् संयमस्थाने छेदोपस्थापनीयादौ वर्त्तमानः समभावेन यावन्मृत्युकालं तावल्लजामदपरित्यागोपेतः संयमं चरेत्, संयमानुष्ठाने प्रवर्त्तेत, हन्यमानो वा पूज्यमानो वा कोधं मानञ्च परिहरन् संयमस्याविराधको भवेदिति भावः ॥19॥ बाह्य द्रव्य स्वजन आरंभनो परित्याग कहीने हवे आंतरमानना त्यागने कहे छे. सूत्रार्थ :- अभिमान वगेरेनो त्याग करी, स्वभावने जाणी समतावाळो संयममां विहरे. टीकार्थ :- कर्माभावनुं कारण कषाय अभाव छे. ए प्रमाणे जाणीने मुनिगोत्र वगेरेना मदने करे नहि. तथा बीजानी निंदाने पण करे नहि. तथा तप, संयम, ज्ञान वगेरेमां पण जेमणे अभिमानने छोडी दीधुं छे. तेओ शी रीते पारकी निंदाने करे. छतां पण जे कोई अविवेकी बीजा निंदाने करे छे ते निंदाना पाप (कर्म)थी संसारमां रेंटनी (रहेट)नी घडीओना न्याये भमे छे. तेथी निंदाने दोषवती जाणी विशिष्ट कुलमां उत्पन्न थयेलो हुं श्रुतवंत, तपस्वी छुं ज्यारे तमे माराथी हीन छो. एवो प्रमाद (अभिमान) न करवो. परंतु चक्रवर्ती वडे पण संयमपदमां रहेला, पहेला आत्मनिरीक्षक करवा छतां पण वंदन करवा वडे लज्जा न करवीपामवी अने बीजा वडे उत्कर्षपणुं करता शरम पामता परस्पर वंदन-प्रतिवंदन वगेरे क्रियाओ करवी जोईए. 336 शेनुं आलंबन लईने ते कार्य करवुं जोईए ते कहे छे. विवितस्वभाव :- स्वभाव जाणी ते आ प्रमाणे... जीवोना उंच-नीच स्थानो गतिलक्षण, भूतकाळ, भविष्यकाळनो स्वभाव सारी रीते जाणी, लज्जा अने मदने छोडी दीधा छे जेणे एवो बहुज्ञानी होवा छतां पण हंमेशां कषायो जय करवानो प्रयत्न करनारो, केवा प्रकारनो क्यां रहेलो लज्जामद करे नहीं. सम ति सामायिक वगेरेमां संयममां संयमस्थानमां अथवा षड् स्थान पतित होवाथी संयम स्थानोना अने बीजा छेदोपस्थापनीय वगेरे कोईपण संयम स्थानमां रहेलो समभावपूर्वक मृत्युकाळ सुधी लज्जामदना त्यागपूर्वक संयमभावमां विचरे, संयम अनुष्ठानोमां प्रवर्ते. कोई हणे के कोई पूजा करे तो पण क्रोध अने मानने छोडतो संयमनो अविराधक थाय, ए भाव छे. 19ला परीषहोपसर्गादीनां सम्यगधिसहनं कार्यमित्याह सहनोऽस्मृतशब्दादिर्निर्ममो विहरेत् ॥ 20 ॥ Page #343 -------------------------------------------------------------------------- ________________ सूत्रकृतांग सहन इति, समीचीनभावयुतश्शीतोष्णादिरुपाननुकूलप्रतिकूलोपसर्गान् मनोवाक्कायेन सम्यगधिसहमानो लोके सर्वज्ञोक्तः क्षान्त्यादिरूपः श्रुतचारित्ररूपो वा धर्म एकान्तहितत्वादनुत्तर इति दृढं भाव्यमानो गृहस्थकुप्रावचनिकपार्श्वस्थादिभावमपहाय पूर्वमनुभूताननागतान् वा शब्दादिविषयान् स्मरणमात्रेणापि महदनर्थकराननभिलषन्नष्टविधकर्मापनयनाभिलाषुक इदं मम, अस्य स्वाम्यहमित्येवं क्वापि परिग्रहाग्रहरहित इन्द्रियनोइन्द्रियैर्विस्रोतसिकारहितस्तपोवीर्यः कदाचिदप्यनवाप्तपूर्वमात्महितं दुःखेनावाप्यत इति मन्यमानो ने पि संयमानुष्ठानात् प्रमाद्येत ॥ 20 ॥ परिषह उपसर्ग वगेरेने सारी रीते सहन करवा जोईए. सूत्रार्थ :- शब्दो वगेरे विषयोने याद कर्या वगर-ममत्व कर्या वगर विचरे. टीकार्थ :- सुंदर भावयुक्त शीतोष्ण वगेरे रूप अनुकूळ-प्रतिकूळ उपसर्गो मन-वचन-काया वडे सम्यग् प्रकारे सहन करतो लोकमां सर्वज्ञे कहेल क्षान्ति वगेरे रूप श्रुत चारित्ररूप धर्म एकांत हितकर होवाथी अनुत्तर छे एम दृढ भावनाने भावतो, गृहस्थ, कुप्रावचनिक, पार्श्वस्थ वगेरेना भावने छोडी, पूर्वमां अनुभवेला अथवा भविष्यना शब्दादि विषयोने स्मरण मात्र करवाथी पण मोटो अनर्थ करनारा अनिच्छनीय आठ प्रकारना कर्मोने दूर करवानी ईच्छावाळो, आ मारूं, आनो स्वामी हुं. आ प्रमाणे कोईपण परिग्रहना आग्रह वगरनो ईन्द्रिय, नोईन्द्रिय वडे विस्रोतसिका रहित (विपरीतप्रवाह रहित) तपवीर्यवाळो पूर्वमां क्यारेय न मेळवेल आत्महितने दु:खपूर्वक प्राप्त kare che. ema मानतो जरापण संयमनी क्रियाओमां प्रमाद न करे. ॥ 2 ॥ परीषहसहनादेवाज्ञानोपचितस्य कर्मणो विनाश इत्याह 337 संवृताश्रवद्वारोऽकामी सर्वसंवरमाश्रयेत् ॥ 21 ॥ संवृतेति, अज्ञानेनोपचितं हि कर्म बद्धस्पृष्टनिधत्तनिकाचितं सप्तदशविधसंयमानुष्ठानात् प्रतिक्षणं क्षयमुपयाति, यथा हि तटाकोदरसंस्थितमुदकं निरुद्धापरप्रवेशद्वारं सदा रविकरसम्पर्कादनुक्षणमपचीयते तथा संवृताश्रवद्वारस्य साधोरिन्द्रिययोगकषायं प्रति संलीनता संवृतात्मनः संयमानुष्ठानेन चानेकभवाज्ञानोपचितं कर्म क्षीयते मोक्षञ्च स व्रजति, यश्च कामान् स्त्र्यादीन् कथमपि न कामयति तान् व्याधिरूपतया द्रष्टृत्वात् सोऽपि सन्तीर्णसमः, निष्किंचनतया शब्दादिविषयेष्वप्रतिबद्धत्वेन संसारोदन्वतस्तटोपान्तवर्त्तित्वात् । यस्तु लघुप्रकृति: समृद्धिरससातगौरवेषु गृद्धः कामासेवने धृष्टतां गतः कर्त्तव्येष्ववसीदन् समस्तमपि संयमं मलिनीकरोति, धर्मध्यानादिकं कथ्यमानमपि नावबुध्यते, अतिभारादिभिरत्यन्तश्रमितबलीवर्दस्य विषमपथादौ प्रचोदितस्यापि गमनसामर्थ्यानुदयादिव कामादिविषयैर्जितस्य Page #344 -------------------------------------------------------------------------- ________________ 338 सूत्रार्थमुक्तावलिः तत्पङ्कनिमग्नस्य तत्सम्बन्धपरित्यागेनान्यत्र संयमादौ गमने सामर्थ्यानुदयात् । तदनुषङ्गाच्च भवान्तरे कुगतिप्राप्तिरविनाभाविनीति विषयासङ्गादात्मानं सर्वथा पृथक् कर्त्तव्यम्, तथैवमात्मानमनुशासितव्यं अयि जीवोऽशुभकर्मकारी हिंसानृतस्तेयादौ प्रवृत्तो दुर्गतौ पतति परमाधार्मिकैश्च स कदर्थ्यमानः क्षुधादिवेदनाग्रस्तोऽत्यर्थं रटति हा मातर्मियत इत्येवमाक्रन्दति, न हि तत्रास्ति कश्चित त्राता, तदेवं दुःसहानि दुःखानि सम्भवन्ति तस्मान्न त्वया विषयानुषङ्गाः कर्त्तव्य इति, तथा कश्चिदज्ञलोकोऽसदनुष्ठाने प्रवृत्तः पापकर्मकारी परेण धर्मायाधर्मनिवृत्तये वा चोदितो धृष्टतया पण्डितमान्यतीतानागतौ विनष्टानुत्पन्नत्वेनाविद्यमानौ न ताभ्यां किञ्चित्प्रयोजनमस्ति प्रेक्षापूर्वकारिभिश्च तदेव परमार्थसाधकत्वेनाद्रियते यद्वर्तमानकालभावित्वात् परमार्थतया सद्भूतं, तथा चेह लोक एव विद्यते परमार्थतो न परलोकः न हि कोऽपि परलोकं दृष्ट्वेहायात इति परलोकं निद्भुते, स च कार्याकार्यविवेचनाविधुरः प्रत्यक्षस्यैवाभ्युपगमात्, मिथ्यादर्शनज्ञानावरणादिकर्मणाऽतीव निरुद्धदर्शनत्वाद्यथावस्थितवस्तुवेदिसर्वज्ञोदितमार्गे न तस्य श्रद्धा समुदेति, अत एव स सदसद्विवेकविकलः पौन:पुन्येन मोहमुपगच्छन्ननन्तसंसारसागरमभ्येति, तस्मान्निपुणोऽनिपुणो वा मोहमुत्सृज्य सम्यगुत्थानेनोत्थाय सर्वानपि प्राणिनो दुःखाप्रियत्वसुखप्रियत्वाभ्यामात्मतुल्यं पश्यन् पालयेत्, यदा च गृहवास्यपि मनुजः श्रमणधर्मप्रतिपत्त्याद्यानुपूर्व्या प्राणिषु यथाशक्त्या समतया वर्तमानः सुव्रतो देवलोकं प्राप्नोति तदा महासत्त्वतया यः पञ्चमहाव्रतधारी यतिस्तस्य किमु वक्तव्यम्, तस्माद्धेयमुपादेयञ्च भगवदाज्ञानुरूपं ज्ञात्वा धर्मैकप्रयोजनोऽनिगृहितबलवीर्यः सुप्रणिहितयोगस्सर्वसंवरलक्षणं मार्गमाश्रयेत् ॥ 21 ॥ परिषह सहन करवाथी अज्ञान वडे एकठा करेला कर्मोनो नाश थाय che. ema kahe che. सूत्रार्थः- आश्रव द्वारोनो संवर करी अकामी (कामवासना वगरनो) सर्वसंवरनो आश्रय करे. टीकार्य - अज्ञान वडे बद्ध, सृष्ट, निधत्त, निकाचितरूपे एकठा करेला कर्मोने सत्तर प्रकारना संयमनी क्रिया वडे हरक्षणे क्षय करे छे. जेम तळावना खांचामां रहेला पाणीने रूंधायेला बीजा प्रवेशद्वारवाळा हंमेशां सूर्यना किरणोना संपर्कथी हरक्षणे ओछुं थाय छे. तेम आश्रव द्वारोनो संवर करी साधुओ ईन्द्रिय, योग कषायने प्रति संलीनता धारण करी संवरवाळो आत्मा संयमना अनुष्ठानो वडे अनेक भवमां अज्ञान वडे एकठा करेला कर्मनो क्षय करे छे. अने मोक्ष तरफ ते आत्मा जाय छे. जे स्त्री वगेरे कामोने कोईपण रीते ईच्छता नथी तेओने व्याधिरूपे जोवाथी ते पण संसार तरी गया समान छे. कारण के निष्किचनपणाथी शब्द वगेरे विषयोमां पण अप्रतिबद्धपणाथी. Page #345 -------------------------------------------------------------------------- ________________ सूत्रकृतांग संसाररूप समुद्रना (पाणीनी) किनारानी नजीकमां रहेवाथी जे तुच्छ प्रकृतिवाळो, स्वभाववाळो, ऋद्धि, रस, शाता, गारवमां आशक्त थयेला विषयो सेवनमां धीढो थयेलो कर्तव्योमां सीदातो समस्त संयमने मलिन करे छे. धर्मध्यान वगेरेने कहेवा छतां पण जाणतो नथी. अतिभार वगेरे वडे अत्यंत थाकेला एवा बळदने विषे रस्तामां प्रेरणा करवा छतां पण गमन करवानी शक्ति (ताकात) न होवाथी काय वगेरे विषयोथी तर्जना पामेलो, मार खाधेलो ते विषयना कादवमां डूबेलो तेना संबंधने छोडवापूर्वक बीजे संयम वगेरेमां जवा माटे शक्ति प्रगटि नथी, ते विषयोना संबंधथी कुगतिनी प्राप्ति अविनाभावि होवाथी विषय संगथी आत्माने सर्वथा अलग (जुदो) करवो. तथा आ प्रमाणे आत्माने अनुशासन करवो एटले बोध आपवो. आ अशुभ कर्म करनारा जीव हिंसाओ जुठ चोरी वगेरेमां प्रवृत्त थयेलो दुर्गतिमां पडे छे त्यां परमाधामीओ वडे कदर्थना पामतो, भूख वगेरेनी वेदनाथी त्रास पामेलो अत्यंत रडे छे. अने आ प्रमाणे आक्रंद करे छे. o...मा मरी गयो, पण त्यां आगळ कोईपण रक्षण करनार के बचावनार नथी होतुं. आ प्रमाणे दुःसह दुःखो त्यां होय छे. तेथी तारे विषयोनो संबंध न करवो. तथा केटलाक अज्ञानी लोको असदुं अनुष्ठानोमां प्रवृत्त थयेला पापकर्म करनारा बीजा वडे धर्म माटे, अधर्मनी निवृत्ति माटे प्रेरित करायेलो धीढाइथी पोताने पंडित मानतो भूतकाळ अने भविष्यकाळमां नाश पामेलो (प्राय:) उत्पन्न थयेल न होवाथी विद्यमान नथी? तेथी ते बे वडे कोईपण प्रयोजन नथी, विचारको वडे ते ज परमार्थ साधकपणे आदरे छे. जे वर्तमानकाळ संबंधी होवाथी परमार्थरूपे सद्भूत छे. तथा परमार्थथी आलोकमां ज होय छे, परलोकमां नहीं. कोईपण परलोकमांथी अहीं कोई आवतुं नथी. ए प्रमाणे पर (बीजा पासे) कने छुपावे छे. अपलाप करे छे. प्रत्यक्ष प्रमाण स्वीकार करता होवाथी ते कार्याकार्यनो विवेक करवामां असमर्थ छे. मिथ्यादर्शन, ज्ञानावरण vagere vagere कर्मवडे अत्यंत आचरायेलुं दर्शनपणुं होवाथी यथावस्थित पदार्थने जाणनारा सर्वज्ञ कहेला मार्गने विषे तेने श्रद्धा जागती नथी. आथी ज सतसतना विवेक वगरनो ते वारंवार मोहने आधीन थयेलो अनंत संसारमां जाय छे. तेथी निपुण के अनिपुण मोहने छोडी सम्यफप्रकारे प्रयत्न करी बधा प्राणिओने होंशियार होय के मूरख होय, दुःख अप्रियपणे अने सुख प्रियपणे होवाथी पोताना समान सर्वजीवोने जोतो पाळे एटले रक्षा करे. गृहवासी मनुष्यो पण जयारे श्रमणधर्मनो स्वीकार वगेरे क्रमपूर्वक प्राणिओ उपर यथाशक्ति समतापूर्वक वर्ततो सारव्रतवाळो थई देवलोकने प्राप्त करे छे. त्यारे महासत्त्वपणाथी जेओ पांचमहाव्रतधारी साधु छे तेनी शी वात करवी? तेथी हेय अने उपादेयने भगवाननी आज्ञाने अनुरूप जाणी धर्म एक प्रयोजन छे. एवो छूपाव्या वगरना बळवीर्यवाळो सारा प्रसिहित योगवाळो सर्वसंवर लक्षण मार्गनो आश्रय करे. 21॥ कामिनो न कश्चिच्छरणमित्याहस्वजनादिर्न त्राणायातोऽवसरो न त्याज्यः ॥ 22 ॥ Page #346 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः स्वजनादिरिति, मातापित्रादयो धनधान्यादयः करितुरगादयो वा पूर्वोपात्तासातादिकर्मोदयेन प्राप्ते दुःखे न तत आत्मानं त्रातुं समर्थाः, अपि तु तदेकेनैवानुभूयते, उपक्रमकारणैरुपक्रान्ते स्वायुषि स्थितिक्षयेण वा भवान्तरे मरणे वा समुपस्थिते न स्वजनादयस्त्रातारः, एकाक्येव गत्यागती करोति, एवमेव संसारे सर्वेऽपि प्राणिनः स्वकृतकर्मणैव सूक्ष्मबादरपर्याप्तापर्याप्तादिभेदेन व्यवस्थिताः, तेनैव च कर्मणा नानाविधानि दुःखान्यनुभवन्तो नानायोनिषु गर्भाधानादिदुःखपीडिताः परिभ्रमन्ति एवं विदन् विवेकी द्रव्यक्षेत्रकालभाव - लक्षणमवसरं विज्ञाय तदुचितमाचरेत्, जङ्गमत्वपञ्चेन्द्रियत्वसुकुलोत्पत्तिमानुष्यलक्षणो द्रव्यावसरः, आर्यदेशार्धषड्विंशतिजनपदलक्षणः क्षेत्रावसरः, धर्मप्रतिपत्ति- योग्यावसर्पिणीचतुर्थारकादिः कालावसरः, धर्मश्रवणतच्छ्रद्धानचारित्रावरणकर्मक्षयोपशमाहितविरतिप्रतिपत्त्युत्साहलक्षणो भावावसरः, तदेवंविधमवसरं परिज्ञायाकृतधर्माणां दुर्लभां कृतधर्माणामपि तदतिविराधने उत्कृष्टतोऽपार्धपुगलपरावर्त्तप्रमाणकालेन तु सुलभां बोधिमवाप्नुयात्, तदवाप्तौ च तदनुरूपमेव कुर्यात् ॥ 22 ॥ 340 कामिओने कोईनुं शरण नथी. एम कहे छे. सूत्रार्थ :- सगां वगेरे स्वजनो रक्षण माटे थता नथी माटे अवसर छोडवो नहीं. टीकार्थ :- माता-पिता वगेरे स्वजनो, धन, धान्य vagere hAthI vagere पूर्वमां प्राप्त करेल असाता वगेरे कर्मना उदयथी प्राप्त थयेल-करेल दुःख, दुःखमां आत्माने जरापण रक्षण करवामां समर्थ थतां नथी. परंतु ते एकलाए ज भोगववा-अनुभववा पडे छे. उपक्रमना कारणो वडे पोतानुं आ आयुष्य अपक्रान्त (ओछुं) थवाथी स्थिति क्षय थवा वडे अथवा भवांतरमां मरण आव्ये छते स्वजन वगेरे रक्षक नथी. जीव एकलो ज आव-जाव करे छे. आ प्रमाणे संसारमां बधा जीवो पोताना कर्मो वडे ज सूक्ष्म, बाद2, पर्याप्त, अपर्याप्त वगेरे भेदो वडे रहेला-करेला तेज कर्मो वडे विविध प्रकारना दु:खोने अनुभवता विविध योनिमां गर्भाधान वगेरेना दुःखोथी पीडायेलो परिभ्रमण करे छे. आ प्रमाणे जाणतो ते विवेकी द्रव्य, क्षेत्र, काळ, भाव, लक्षण, अवस2ने जाणी तेने उचित आचरे. जंगम एटले त्रसपणुं, पंचेन्द्रियपणुं, सतकुल उत्पत्ति, मनुष्यपणारूप द्रव्यावसर, साडापच्चीस आर्यदेशो क्षेत्रावस2 धर्मप्रतिपत्ति एटले धर्म स्वीकारवा योग्य अवसर्पिणी चोथो आरो वगेरे काळ अवसर, धर्म श्रवण, तत्त्वश्रद्धा, चारित्रवरणकर्मक्षयोपशमाकृत विरति प्रतिपत्ति स्वीकार पत्ति उत्साहरूप भावावसर तेथी आवा प्रकारना विविध अवसरोने जाणी, न करेला धर्मोनी दुर्लभताने, करेल धर्मोनी पण अतिविराधना थये छते उत्कृष्टथी अर्धपुद्गल परावर्त प्रमाणकाळमां to sulabha bodhine prApta kare che. तेनी प्राप्तिमां तेने अनुरूप ja kare. ॥ 22 // Page #347 -------------------------------------------------------------------------- ________________ सूत्रकृतांग अथोदीर्णाः प्रतिलोमोपसर्गाः सम्यक् सोढव्या इत्याहप्रत्युपसर्गासहिष्णुः कश्चिद्भ्रश्यति निन्दति च ॥ 23 ॥ 341 प्रत्युपसर्गेति, उपसर्गो हि द्विविधः, औघिकौपक्रमिकभेदात्, अशुभकर्मप्रकृतिजनितः औघिको भावोपसर्गः, अनुदयप्राप्तानां कर्मणामुदयप्रापणमुपक्रमः, यद्द्द्रव्योपयोगाद्येन वा द्रव्येणासातवेदनीयाद्यशुभं कर्मोदीर्यते यदुदयाच्चाल्पसत्त्वस्य संयमविघातो भवति स औपक्रमिक उपसर्गः, यतीनां मोक्षाङ्गसंयमस्थानां संयमस्य प्रतिबन्धकत्वादसावेवात्राधिक्रियते, स च चतुर्विधः दैविको मानुषस्तैरश्च आत्मसंवेदनश्चेति, दैविको हास्यप्रद्वेषविमर्शपृथग्विमात्रातश्चतुर्धा, मानुषोऽपि हास्यप्रद्वेषविमर्शकुशीलप्रतिसेवनातश्चतुर्धा; तैरश्चश्च भयप्रद्वेषाहारापत्यसंरक्षणतश्चतुर्धा, आत्मसंवेदनोऽपि घट्टनातो लेशनातः स्तम्भनातः प्रपाताच्चेति चतुर्धा, वातपित्तश्लेष्मसंनिपातजनिताश्चेति वा, तथा दिव्यादिश्चतुर्विधोऽप्यनुकूलप्रतिकूलभेदादष्टधा । तत्र यथा कश्चिल्लघुप्रकृतिः सङ्ग्रामे समुपस्थिते शूरंमन्य आत्मश्लाघाप्रवणो वाग्भिर्विस्फूर्जन् न मत्कल्पः परानीके कश्चित्सुभटो वर्त्तत इति तावद्गर्जति यावत्पुरोवस्थितं प्रोद्यतासिं जेतारं न पश्यति यदा च परानीकसुभटेन चक्रकुन्तादिना विक्षो भवति तदा दीनो भङ्गमुपयाति तथाऽभिनवप्रव्रजितः परीषहैरस्पृष्टः प्रव्रज्यायां किं दुष्करमित्येवं गर्जन्नभिनवप्रव्रजितत्वादेव साध्वाचारेऽप्रवीणः शूरंमन्यो भवति यावत्संयमं रूक्षं न भजते तत्प्राप्तौ तु बहवो गुरुकर्माणोऽल्पसत्त्वा भङ्गमुपयान्ति यथा हेमन्तमासे सहिमकणो वायुर्लगति ग्रीष्मे च महताभितापेन व्याप्तो विमनस्कः पिपासुर्दैन्यमुपयाति ततश्च तत्प्रतीकारहेतूननुस्मरति व्याकुलचेताश्च संयमानुष्ठानं प्रति विषीदति, एवं यतीनां परदत्तेनैवैषणीयेनाहारादिनोपभोगो भवति, क्षुधादिवेदनार्त्तानां यावज्जीवं परदत्तैषणा दुःखं भवति, अल्पसत्त्वस्य याञ्चापरीषहो दुःखेन सोढव्यः, अनार्यकल्पैरुक्तमेते यतय आविलदेहा लुञ्चितशिरसः क्षुधादिवेदनाग्रस्ताः पूर्वाचरितकर्मदुःखिनस्तत्फलमनुभवन्तीति तथैते कृष्यादिकर्म कर्तुमसमर्था यतयः संवृत्ताः पुत्रदारादिभिः परित्यक्ता निर्गतिकाः प्रव्रज्यामभ्युपगता इति च निशम्य लघुप्रकृतयो विमनस्का भवन्ति संयमाद्वा भ्रश्यन्ति, एवं वधदंशमशकादिष्वपि भाव्यम्, महासत्त्वास्तु गताभिमाना ज्ञानाद्यभिवृद्धये महापुरुषसेवितं पन्थानमनुव्रजन्ति, मिथ्यात्वोपहतदृष्टयस्तु रागद्वेषाक्रान्तत्वात् साधुविद्वेषिणो नानाविधैरसदालापैः साधुं कदर्थयन्ति ॥ 23 ॥ Page #348 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः हवे उदयमां आवेला प्रतिकूळ उपसर्गो सारी रीते सहन करवा जोईए ते कहे छे. सूत्रार्थ :- प्रतिकूळ उपसर्गोने सहनारो कोईक ज भ्रष्ट थाय छे अने निंदा करे छे. टीकार्थ :- उपसर्गो बे प्रकारना छे. (1) औधिक (2) औपक्रमिक. भेद वडे, अशुभ प्रकृतिथी उत्पन्न थयेल औघिक, भावोपसर्ग उदयमां नहीं आवेला कर्मोने उदयमां लाववानो जे प्रयत्न विशेष ते उपक्रमने द्रव्य उपयोगथी अथवा जे द्रव्यवडे अशाता वेदनीयकर्म अशुभकर्मनी उदीरणा करे छे. जेना उदयथी अल्प सत्त्ववाळा जीवोनो संयमथी विघात थाय छे. ते औपक्रमिक उपसर्ग छे. मोक्षना अंगरूप संयममां रहेला साधुओना संयमना प्रतिबंधकपणे एने ज अहीं ग्रहण करेल छे. बतावाय छे. 342 ते उपसर्ग चार प्रकारे छे. (1) दैविक एटले देवसंबंधी (2) मनुष्य संबंधी (3) तिर्यंचसंबंधी (4) आत्मसंवेदन संबंधी. दैविक संबंधी उपसर्ग चार प्रकारे छे. (1) हास्य (2) प्रध्येष (3) विमर्श (4) पृथक् वि. मात्र. मनुष्य संबंधी चार प्रकारे छे. (1) हास्य (2) प्रध्येष (3) विमर्श (4) कुशील प्रतिसेवना. तिर्यंचसंबंधी उपसर्ग चार प्रकारे छे. (1) भय (2) प्रध्येष (3) आहार (4) अपत्य संरक्षण. आत्मसंवेदन संबंधी चार उपसर्गो छे. (1) घट्टना (2) लेशना (3) स्तंभना (4) प्रपात एम चार प्रकारे छे. वायु, पित्त, कफ, संनिपातथी उत्पन्न थयेल अथवा दिव्य वगेरे चार प्रकारना अनुकूळप्रतिकूळना भेदथी आठ प्रकारना उपसर्गो थाय छे. तेमां जेम तुच्छ स्वभावमां युद्धनो प्रसंग आवे त्यारे पोताने बहादूर माननारो पोतानी वडाई करवामां होंशियार, वाणी वडे एवुं प्रकाशतो आ प्रमाणे गाजतो होय छे के मारा जेवो कोईपण बीजाना सेन्यमां कोई सुभट नथी. ज्यां सुधी सामे देदीप्यमान तलवारवाळो विजेता नथी देखातो, ज्यारे pa2सैन्यना सुभटे चक्र भाला वडे घायल थाय. (थयो होय) त्यारे दीन बिचारो भांगी पडे छे. तथा नूतन दीक्षित परिषहोथी स्पर्शायेलो प्रव्रज्यामां 'शुं कठीन छे ? ए प्रमाणे गाजतो नवी दीक्षा लीधी होवाथी ज साधुना आचारमां अकुशळ पोताने शूरवीर माननारो त्यां सुधी थाय छे ज्यां सुधी संयम रूक्ष (लुख्खुं) न लागे, ते संयम प्राप्त थतां भारे कर्मी अल्प सत्त्ववाळा घणा जीवोनुं संयम भंग थाय छे. (भंगताने) पामे छे. तथा हेमंत (शियाळामां) ऋतुमां हिमयुक्त बरफ जेवो पवन लागे छे. उनाळामां घणा ताप वडे घेरायेलो, दुभायेला मनवाळो तरस्यो थयेल दीनताने पामे छे. तेथी तेना प्रतिकार माटेना उपायो विचारे छे अथवा स्मरण करे छे अने व्याकुल चित्तवाळो संयमनी क्रियाओ प्रत्ये विषाद पामे छे. आ प्रमाणे साधुओने बीजाए आपेला एषणीय (निर्दोष) आहार वगेरे वडे उपभोग थाय छे. भूख वगेरेनी पीडाथी दुःखी थयेलाओ जावज्जीव सुधी बीजाए आपेल एषणा (गोचरी) Page #349 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 343 वडे दुःखी थाय छे. अल्प सत्ववाळा जीवो माटे याचना परिषह दुःखपूर्वक सहवा योग्य छे. अनार्य जेवाओ वडे आ प्रमाणे बोलाय छे. "A साधुओ मलिन देहवाळा लोच करेल माथावाळा, भूख वगेरेनी वेदनाग्रस्त, पूर्वमां आचरेल कर्मथी दुःखी थयेला अने तेना फलने अनुभवता, एओ खेती वगेरे कामो करवा माटे असमर्थ साधुओ संवृत्त थयेला पुत्र, स्त्री वगेरेथी त्यजायेला निर्गतिक एटले ठेकाणा वगरना दीक्षा स्वीकारायेला che. ema sAMbhaLI tuccha स्वभाववाळा, दुःखी मनवाळा थई संयमथी भ्रष्ट थाय छे. आ प्रमाणे वध डांस मच्छर वगेरे परिषदोमां पण विचारवुं. महासात्त्विक पुरूषो, अभिमान वगर, ज्ञान वगेरेनी वृद्धि माटे महापुरूष सेवेल मार्ग पर चाले छे. मिथ्यात्वथी हणायेल दष्टिवाळाओ राग-द्वेषथी आक्रान्त थयेला होवाथी साधुओना द्वेषीओ विविध प्रकारना असत् आलापो वडे साधुओने कदर्थना करे छे. रक्षा अथानुकूलोपसर्गाश्रयेणाहदुर्लद्ध्यान्तरोपसर्गमोहितो निर्विवेको विषीदति ॥ 24 ॥ दुर्लज्येति, उदीर्णाः प्रतिकूलोपसर्गाः प्रायो जीवितविघ्नकरा अपि महासत्त्वैर्मुनिभिमाध्यस्थ्यमवलम्ब्य सोढुं शक्याः, एते त्वनुकूलोपसर्गास्तानप्युपायेन धर्माच्च्यावयन्तीत्यतो दुर्लक्याः , आन्तरेति, प्रतिकूलोपसर्गा बाहुल्येन शरीरविकारकारित्वेन बादराः, एते च चेतोविकारकारित्वेनान्तराः, एवम्भूतान् स्त्र्यादिकृतानुपसर्गान् प्राप्याल्पसत्त्वो नैव स्वात्मानं संयमानुष्ठानेन वर्तयितुं समर्थो भवति, किन्तु संयमं त्यजति, ते हि मातापित्रादयः प्रव्रजन्तं प्रव्रजितं वा वेष्टयित्वा रुदन्तो वदन्ति त्वमस्माभिर्बाल्यावृद्धानामस्माकं पालको भविष्यतीति पोषित: केन हेतुना कस्य बलेनास्मान् त्यजसि, न ह्यस्माकं त्वदन्यः कश्चिद्रक्षको विद्यते, अयं तव वृद्धः पिता, इयमप्राप्तयौवना ते लघ्वी भगिनी एते च तव सहोदराः, निराधारानस्मान् किमिति परित्यजसि, वृद्धमातापितृपालनेन च तवेहलोकः परलोकश्च भविष्यति, इयं तवाभिनवोढा प्रत्यग्रयौवना भार्या त्वया परित्यक्तोन्मार्गयायिनी यदि भवेन्महान् जनापवादः स्यात्, जानीमो वयं त्वं कर्मभीरुरिति तथापि आगच्छ गृहं गच्छामः सम्प्रति किमपि कर्म मा कृथाः, उपस्थिते तु कर्मणि वयमपि सहायका भविष्याम इत्येवमादि व्युद्ग्राहयन्ति, अल्पसत्त्वश्च स गुरुकर्मा तैर्मोहितो गृहं प्रति धावति, आगतञ्च तं सर्वमनुकूलमनुतिष्ठन्तो धैर्यमुत्पादयन्ति सर्वानुकूलैरुपचरन्ति, एवमेते सङ्गा दुःखेनातिलङ्घयन्ते तस्माद्भिक्षुञ्जतिसङ्गं संसारैकहेतुं परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत्, उपस्थितैरनुकूलोपसर्गेहावासपाशं नाभिलषेत्, प्रतिकूलैश्चोपसर्गः श्रुतचारित्राख्यं धर्ममवगम्यासमञ्जसकारित्वेन जीवितं नाभिकादिति ॥ 24 ॥ Page #350 -------------------------------------------------------------------------- ________________ 344 सूत्रार्थमुक्तावलिः हवे अनुकूळ उपसर्गोने आश्रयीने कहे छे. सूत्रार्थ :- दुर्लध्या अंतर एटले अनुकूळ उपसर्गो वडे मोहित थयेलो निर्विवेकी विषाद खेदने पामे छे. टीकार्थ :- उदीर्ण थयेला प्रतिकूळ उपसर्गो प्रायः करी जीवित एटले आयुष्यने विघ्न करनारा होवा छतां पण महासात्त्विक मुनिओ वडे मध्यस्थपणानुं आलंबन धारी लई सहन करवा yogya che. (zakya che.) A anukULa upasargo che. teone पण उपाय वडे धर्मथी भ्रष्ट करे छे. माटे ते दुर्लध्य कहेवाय छे. प्रतिकूळ उपसर्गो मोटे भागे बहुलताए शरीरमां विकार करनारा होवाथी बादर कहेवाय छे. आ अनुकूल उपसर्गो मनमां विकार करनारा होवाथी आंतर उपसर्गो कहेवाय. आवा प्रकारना स्त्री वगेरे द्वारा करायेला उपसर्गोने पामी अल्पसत्त्ववाळो जीव पोताना आत्माने संयमना अनुष्ठानमां वर्ताववा माटे समर्थ थतो नथी. परंतु संयमने छोडनारो थाय छे. तेना ज मातापिता वगे2e दीक्षार्थीने दीक्षित थयेलो जोई वींटळाईने रडता-2डता बोले छे ऽतुं ज अमारो बाल्यपणाथी वृद्धावस्था (घरडापणा) सुधी पालक थशे. आ प्रमाणे घोषणा करायेलो कया कारणे कया बळ वडे अमने छोडी दे छे. अमारो तारा सिवाय बीजो कोईपण रक्षक नथी. आ तारो घरडो पिता, आ अप्राप्त युवानीवाळी तारी नानी बेन, तारा भाईओ, निराधार एवा अमने शा माटे छोडी दे छे ? घरडा माता-पिताना पालन वडे तारी आलोकमां तथा परलोकमां सद्गति थशे. आ तारी नवी परणेली नवयौवना स्त्रीने तुं छोडी देशे तो उन्मार्गमां जनारी जो थशे तो मोटा लोकोमां निंदा थशे. अमे जाणीए छीए तुं कर्मथी डरनारो छे. छतां पण तुं आव, आपणे घरे जईए, हमणां तुं कोईपण काम करीश नहि. जो काम आवी jaze to ame पण तारा मददगार थईशुं. आ प्रमाणे भरमावेलो ते अल्पसत्त्ववाळो, भारेकर्मी, स्वजनो वडे मोहित थयेलो ते घर तरफ जवा तैयार थाय छे. ते आवी जाय छे. त्यारे तेने बधा अनुकूळपणे रहे छे. धीरता उत्पन्न करे छे. बधा अनुकूळपणे तेनी सेवा करे छे. आ प्रमाणे आ संगो बंधनो दुःख करीने ओळंगाय छे. माटे साधुए ज्ञाति संगने संसारना कारण बंधनोरूपे जाणी प्रत्याख्यान परिज्ञा वडे तेनो त्याग करे. ते अनुकूळ उपसर्गो वडे उपस्थित थयेल gha2वासरूप पाशने ईच्छे नहीं. प्रतिकूळ उपसर्गो वडे श्रुतचारित्र नामना धर्मने जाणी असमंजसकारीपणा वडे जीवितने ईच्छे नहीं. / / 24 / अथोपसर्गैरध्यात्मविषीदनं भवतीत्याह न विचिकित्सया त्राणाय व्याकरणादौ यतते ॥ 25 ॥ नेति, अल्पसत्त्वः प्राणिनः विचित्रा च कर्मणां गतिः प्रमादस्थानानि च बहूनि विद्यन्ते, केन पराजितोऽहं संयमाभ्रष्टो भवेयमिति को वेत्तुं शक्नुयात्, नास्माकं किञ्चन Page #351 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 345 पूर्वोपार्जितद्रव्यजातमस्ति यत्तथाविधे समये वृद्धावस्थायां ग्लानावस्थायां दुर्भिक्षे वोपयोगाय भवेदतो व्याकरणं गणितं ज्योतिष हस्तिशिक्षां धनुर्वेदं वैद्यकं होराशास्त्रं मंत्रादिकं वाऽधीतञ्चेत्तदा परेण पृच्छ्यमानो हस्तिशिक्षा धनुर्वेदायुर्वेदादिकं कथयिष्यामीति संयमभारवहनं प्रति विचिकित्सा समापन्नौ हीनसत्त्वो व्याकरणादौ प्रयतते न च तथापि मन्दभाग्यत्वादभिप्रेतार्थसिद्धिर्भवति । महासत्त्वाश्च साधुः सुभटवत् परलोकप्रतिस्पर्धिकषायाद्यरिवर्गं जेतुं संयमोत्थानेनोत्थितो गृहपाशमवधूय न्यकृत्य च सावद्यानुष्ठानमात्मनोऽशेषकलङ्कराहित्याय संयमानुष्ठानक्रियायां दत्तावधानो भवति, न च स्वप्नेऽपि गृहवासमनुशोचति ॥ 25 ॥ हवे उपसर्गो वडे अध्यात्मपणुं सीदाय che, ema kahe che. सूत्रार्थ - विचिकित्सा वडे (संयमभार प्रतिशंकावाळो) पोतानी रक्षा माटे व्याकरण वगेरे शास्त्रोमां प्रयत्न करे. टीकार्य - अल्पसत्त्ववाळा जीवो, कर्मोनी गति विचित्र छे. प्रमादस्थानो घणो रहेला छे. कया प्रमाद वडे हुं पराजित थईने संयमथी भ्रष्ट थईश. एम जाणवा माटे कोण शक्तिमान छे. अमारी पासे कंई पण पूर्वमां उपार्जेलुं धन-द्रव्य नथी के जेथी तेवा प्रकारना समयमां, वृद्धावस्थामां, मांदगी अवस्थामां, दुकाळमां उपयोग माटे थाय. आथी व्याकरण, गणित, जयोतिष, हस्तशिक्षा, धनुर्वेद, वैदक, होराशास्त्र, मंत्र वगेरे जो भण्या होय तो बीजा अन्य वडे पूछावाता, हस्तशिक्षा, धनुर्वेद, आयुर्वेदना प्रश्नोना उत्तरो कहीश. आ प्रमाणे संयमभार वहन प्रति विचिकित्साने प्राप्त थयेलो हीन सत्त्ववाळो व्याकरण वगेरेमां प्रयत्न करे छे. छतां पण मंदभाग्यवाळो होवाथी ईच्छित सिद्धि थती नथी. महासत्त्वशाळी साधु सुभटनी जेम परलोकना हरिफ कषाय वगेरे शत्रुवर्गने जीतवा माटे संयम योग्य अनुष्ठानोमां उद्यमी थयेलो गृहपाशने छोडी सावघानुष्ठानोनो तिरस्कार करी आत्माना समस्त बधा कलंकोथी रहित थवा माटे संयमानुष्ठानमां ध्यान आपनारो थाय, परंतु स्वप्नमां पण घरवासनी जरा पण विचारणा न करे. //रपी अथाऽऽजीविकानां दिगम्बराणां वा परोपकारापूर्वकजीवनस्वभावस्य साधोराचारे आक्षेप दूषयितुमाह अन्योऽन्योपकारेण गृहीवैते मूर्छिता इत्युक्तिरयुक्ता, तेषां पक्षद्वयप्रसङ्गात् ॥ 26 ॥ अन्योऽन्येति, पुत्रकलत्रादिस्नेहपाशैरनुरक्ता गृहस्था यथा परस्परोपकारेण मात्रादिः पुत्रे पुत्रश्च मात्रादौ मूच्छितस्तथैते परस्परतो रोगिणः साधोर्भेक्षमन्वेषयत, ग्लानयोग्यमाहारमन्विष्य तदुपकारार्थं ददध्वमाचार्यादेवैयावृत्त्यकरणाद्युपकारेण वर्तध्वमित्येवंविधया मूच्छिताः, Page #352 -------------------------------------------------------------------------- ________________ 346 सूत्रार्थमुक्तावलिः परस्मै दानादिनोपकारो हि गृहिणां धर्मो न तु यतीनाम्, तस्मादेते गृहस्था इव सरागिणः परस्परायत्तत्वात्, यतयो हि निःसङ्गतयां न कस्यचिदायत्ता भवन्तीत्याजीविकादयो दिगम्बरा वा वदन्ति, तनिषेधायाह तेषामिति, एवंवदतामात्मीयपक्षस्य सदोषस्य समर्थनाद्रागस्य निष्कलङ्कस्यास्मदभ्युपगमस्य दूषणाद्वेषस्य च प्रसङ्गः स्यात्, स्वतोऽसदनुष्ठानं सदनुष्ठायिनां निन्दनमिति वा पक्षद्वयस्य प्रसङ्गः, यद्वा बीजोदकोद्दिष्टकृतभोजित्वाद्गृहस्थाः, यतिलिङ्गाभ्युपगमात् प्रव्रजिताश्चेत्येवं पक्षद्वयस्य प्रसङ्गः, तथा हि वयमपरिग्रहतया निष्किञ्चना इत्यभ्युपगम्य गृहस्थभाजनेषु युष्माभिर्भुज्यते तत्परिभोगाच्च तत्परिग्रहोऽवश्यम्भावी, आहारादिषु मूर्च्छनाच्च कथं निष्परिग्रहाभ्युपगमो निष्कलङ्को भवेत्, भिक्षाटनं कर्तुमसमर्थस्यापेरैर्गृहस्थैरभ्याहृतं कार्यते भवद्भिः, यतेरानयनाधिकाराभावात्, तथाच गृहस्थानयने यो दोषः स भवतामवश्यम्भावी, गृहिभिर्हि बीजोदकाद्युपम नापादितमाहारं भुक्त्वा ग्लानमुद्दिश्य यन्निष्पादितं तदवश्यं युष्मदुपभोगायावतिष्ठते, एवञ्चैते षड्जीवनिकायविराधनयोद्दिष्टभोजित्वेनाभिगृहीतमिथ्यादृष्टितया च साधुपरिभाषणेन च तिव्रण कर्मबन्धेनोपलिप्ताः, नैते सद्युक्तिभिर्वादं कर्तुं समर्थाः, विपर्यस्तावबोधेन व्याप्तत्वात्, केवलं क्रोधानुगा असभ्यवचनादीन्येवाश्रयन्ते, अर्थानुगतयुक्तिभिः प्रमाणभूतै- हेतुदृष्टान्तैः स्वपक्षसंस्थापनायां सामर्थ्याभावात् । तस्मात्तदेव वक्तव्यं वादकालेऽन्यदा वा येन येनोपन्यस्तेन हेतुदृष्टान्तादिना स्वपक्षसिद्धिलक्षणो माध्यस्थ्यवचनादिना वा परानुपघातलक्षण आत्मसमाधिः समुत्पद्यते येनाऽनुष्ठितेन भाषितेन वाऽन्यतीर्थिको धर्मश्रवणादौ वाऽन्यः प्रवृत्तो विरोधं न यायात् । तस्माद्भिक्षुः सर्वज्ञप्रणीतं धर्ममवेत्य यथा स्वस्य समाधिआनस्य चोत्पद्यते तथा पिण्डदानादिकं कुर्यात्, न वोपसर्गरुपसर्गितोऽसमञ्जसं विदध्यादिति ॥ 26 / / हवे आजीविको अथवा दिगंबरोनो परोपकार पूर्वक जीववाना स्वभाववाळा साधुना आचारमां आक्षेपपूर्वक दूषण आपता कहे छे. सूत्रार्थ :- एकबीजाने परस्पर उपकार करवा वडे गृहस्थनी जेम मूच्छित थयेला छे. ए प्रमाणेनी उक्ति अयोग्य छे. तेमना बे पक्ष थवानो प्रसंग आवतो होवाथी. टीकार्थ :- पुरूष-स्त्री वगेरेना स्नेहपाशमां अनुरागी थयेला गृहस्थो जेम परस्पर एकबीजानो उपकार वडे माता vagere vaDe putra para ane putra mAtA vagere para मूच्छित थयेलो तथा आ बधा परस्पर रोगी साधुओ भिक्षानी गवेषणा करे छे. बिमारने योग्य आहारने शोधी तेना उपकार माटे आपे, आचार्य वगेरेनी वैयावच्च करवा वगेरे उपकार करवा वडे वर्ते. ए प्रमाणे मूच्छित थयेला एकबीजाने दान वगेरेनो उपकार करवो ए गृहस्थोनो धर्म छे. पण साधुओनो Page #353 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 347 नहीं. तेथी (कारण के, आ लोको गृहस्थोनी जेम सरागीओ परस्पर एकबीजाने आधीन होय छे. साधुओ निःसंग होवाथी कोईने पण आधीन होता नथी. आ प्रमाणे आजीविको वगेरे अथवा दिगंबरो bole che. eno निषेध करवा माटे कहे छे. आ प्रमाणे बोलता दोषवाळा पोताना पक्षनो समर्थन करवाना रागथी निष्कलंक अमारा स्वीकारनो दूषण आपवाथी दैषनो प्रसंग आवे छे. पोताना असत् अनुष्ठानने सदनुष्ठान करवावाळाओ वडे निंदा कराय. आ प्रमाणे बे पक्षनो प्रसंग आवे छे. अथवा बीज, पाणी, उदिष्टकृत भोजि (खानारा) होवाथी गृहस्थो साधुलिंग स्वीकारनार दीक्षितो एमां बे पक्षोनो प्रसंग छे. तथा अमे अपरिग्रहीपणाथी निष्किचन छीए. एम स्वीकारनारा गृहस्थोना वासणोमां तमे खानारा छो. तेनो उपयोग करवाथी तेनो परिग्रह अवश्य थाय छे. आहार वगेरेमां मूच्छ करवाथी शी रीते निष्परिग्रहपणानो स्वीकार निष्कलंक होई शके ? भिक्षाटन करवा माटे असमर्थने बीजा गृहस्थो वडे सामे लावीने तमने अपाय छे. साधुओने सामे लावेलुं लेवानो अभाव छे. तथा गृहस्थने लाववामां जे दोष छे. ते तमने अवश्य लागे छे. गृहस्थो वडे बीज, पाणी वगेरेनुं उपमर्दन करवाथी मेळवेल आहार खाईने ग्लानने (बिमार) उद्देशीने जे प्रायश्चित आवे ते अवश्य तमारे भोगववानुं आवे छे. आ प्रमाणे छजीवनिकायनी विराधना वडे बनेल उद्दिष्ट भोजन करवाथी अभिगृहित मिथ्यात्वपणाथी साधु परिभाषण (कहेवा) वडे तीव्र कर्मबंध वडे लेपाय छे. ए लोको सयुक्तिवडे वाद करवा माटे समर्थ थतां नथी. कारण के विपरीत बोधथी व्याप्त होय छे. फक्त क्रोधथी घेरायेला asatya vacana vagereno Azraya le che. अर्थानुगत युक्तिओ वडे प्रमाणभूत हेतु दष्टांतो वडे पोतानो पक्ष स्थापवामां सामर्थ्यनो अभाव होय छे. तेथी ते ज वादना समये बोलवुं नहीं तो जे जे हेतु दष्टांत वगेरे द्वारा स्वपक्ष सिद्धि लक्षणनी रजूआत करवामां आवी होय तेने माध्यस्थभावना आलंबन वडे बीजाने अनुपघात स्वरूप आत्मसमाधि उत्पन्न थाय. जे आचरवाथी के बोलवाथी अन्यतीर्थि धर्मीने धर्मश्रवण वगेरेमां अथवा के अन्य प्रवृत्तिमां प्रवृत्त होवा छतां विरोध आवतो नथी माटे साधु सर्वज्ञ प्रणीत धर्मने जाणी जेवी पोताने अने ग्लानने समाधि उत्पन्न थाय ते पिंडदान एटले गोचरी वगेरे करे अथवा उपसर्गो वडे परेशान थयेलो होवा छतां असमंजस न करे. 26ल्ल्. अथ स्खलितशीलस्य साधोः प्रज्ञापनामाहदुःश्रवणोपसर्गेऽज्ञाः संयमे विषीदन्ति ॥ 27 ॥ दुःश्रवणेति, केचित् पञ्चाग्न्यादितपसा सन्तप्तशरीराः सिद्धिं शीतोदकन्दमूलाधुपभोगिनोऽपि प्रापुः, यथा बाहुकनारायणासितदेवलपाराशरादयः केचिच्चाशनादिकमभुक्त्वा यथा नम्यादयः, केचिदाहारादिकं भुक्त्वैव यथा रामगुप्तादय इत्येवं केनचिदुक्तं निशम्याज्ञाः सिद्धिं नानाविधोपायसाध्यमिति निश्चित्य संयमानुष्ठाने विषीदन्ति यदि वा तत्रैव Page #354 -------------------------------------------------------------------------- ________________ 348 सूत्रार्थमुक्तावलिः शीतोदकादिपरिभोगे लगन्ति, किन्त्वेतन्नावधारयन्ति येषां सिद्धिगमनमभूत् तेषां कुतश्चिनिमित्ताज्जातजातिस्मरणादिप्रत्ययानामवाप्तसम्यग्ज्ञानचारित्राणामेव वल्कलचीरिप्रभृतीनामिव सिद्धिगमनमभूत्, न तु कदाचिदपि सर्वविरतिपरिणामभावलिङ्ग विना शीतोदकाद्युपभोगेन जीवोपमर्दप्रायेण कर्मक्षयोऽवाप्यत इति ॥ 27 / / हवे अलित (अयोग्य) शीलवाळा साधुने उपदेश हितशिक्षा करे छे. सूत्रार्थ - दुःखे सांभळी शकाय एवा उपसर्गोवाळा अज्ञानीओ संयममां सीदाय छे. विषाद पामेछ. टीकार्थ - केटलाक पंचाग्नि वगेरे तपो वडे तपेला शरीरवाळा, ठंडु पाणी, कंदमूळ वगेरे वापरीने सिद्धिने प्राप्त करशुं, जेम बाहुक नारायण, सितदेवल, पाराशर वगेरे केटलाक आहार (खोराक) वगेरे नहीं खाईने - जेम रामगुप्त वगेरेनी जेम, आ प्रमाणे कोईके कहेल सांभळी अज्ञानीओ सिद्धिने नमि आदि, केटलाक आहारादि खाईने ज जुदा जुदा उपाय वडे साध्य छे एम निश्चय करी संयमना अनुष्ठानमां विषाद पामे छे. अथवा त्यां ज ठंडा पाणी वगेरेना उपभोगमां लागे छे. किन्तु आ प्रमाणे विचारतो नथी के जेओनुं सिद्धिगमन थयुं छे. तेओनुं कोईक निमित्तथी जातिस्मरण वगेरे नियमोना कारणे प्राप्त थयेला सम्यत्व, ज्ञानचारित्रथी ज वल्कलचिरि वगेरेने सिद्धिगमन थयुं. क्यारे पण भावलिंग एवा सर्वविरतिना परिणाम वगर ठंडा पाणी पीवाना कारणे जीवोना नाश प्राप्त करवाथी कर्मनो क्षय थतो नथी. /2NA मतान्तरं निरस्यति कारणसमत्वात्कार्यस्य सुखान्मुक्तिरित्येके, न विरूपादपि कार्यदर्शनाद्वैषयिकस्यासुखत्वाच्च ॥ 28 ॥ कारणेति, केचित् शाक्यादयः स्वयूथ्या वैवं ब्रुवते, सुखेनैव सुखं भवति न तु लोचादिक्लेशेन कार्यस्य कारणसादृश्यात्, शालिबीजाद्धिं शाल्यङ्करोत्पत्तिर्न यवाङ्करोत्पत्तिः, तस्मान्मनोज्ञाहारविहारादेश्चित्तस्वास्थ्यं ततत्समाधिस्तस्माच्च मुक्त्यवाप्तिरतः सुखेनैव सुखावाप्तिन कदापि लोचादिकायक्लेशादिनेति, एते च सदा संसारान्तर्वत्तिनोऽज्ञाः, ज्ञानदर्शनचारित्रात्मकस्य जैनेन्द्रशासनप्रतिपादितमार्गस्य परिहरणात् । कारणसमत्वात्कार्यस्येति नियम दूषयति विरूपादपि कार्यदर्शनादिति, श्रृङ्गाद्धि शरो जायते गोमयादृश्चिको गोलोमाविलोमादिभ्यो दूर्वेति विसदृशादपि कारणात्कार्यस्योत्पत्तिदर्शनेन न कारणसादृश्यनियमः कार्यस्य, मनोज्ञाहारादिकमपि सुखं प्रति व्यभिचारि, विसूचिकादेरपि संभवात्, दोषान्तरमाह वैषयिकस्यासुखत्वाच्चेति, विषयजन्यं हि सुखं दुःखप्रतीकारहेतुत्वात्सुखाभासतया सुखमेव Page #355 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 349 न भवति, अतः परमानन्दरूपस्यात्यन्तिकैकान्तिकस्य मोक्षसुखस्य कुतः कारणं भवेत्, भवद्रित्या साम्यताया अप्यभावादिति भावः । चशब्देन विचित्रसंसारानुपपत्तिलक्षणदोषस्य समुच्चयः, यदि हि सुखेनैव सुखं तहि नित्यसुखिनां स्वर्गस्थानां पुनरपि सुखानुभूतेस्तत्रैवोत्पत्तिः स्यात्, नारकाणाञ्च पुनर्दु:खानुभवात्तत्रैवोत्पत्तिरिति नानागत्या संसारस्य वैचित्र्यं न भवेत्, न चैतदृष्टमिष्टञ्चेति भावः । लोचादिकमप्यल्पसत्त्वानामपरमार्थदृशामेव दुःखकारणरूपत्वं परमार्थदृशां महासत्त्वानान्तु सर्वमेतत्सुखायैव । मनोज्ञाहारादिना च न समाधिर्भवति, ततः कामोद्रेकात्तस्माच्चेतसोऽस्थिरत्वात्, तस्मादेते सावद्यानुष्ठायिनः परमसुखविलोपिनोऽनन्तसंसारा इति ॥ 28 ॥ मतांतरने दूर करे छे. सूत्रार्थ:- कारणसम (सरखा)पणाथी कार्यनी सुखपूर्वक मुक्ति छे. एम एक मतवाळा कहे छे. ए वात बराबर नथी. कारण के विरूप एटले विरूद्ध कारणथी कार्यो देखाय छे. विरूपथी पण नहीं कार्य दर्शनथी वैषयिक सुखो-दुःखपणे थवाथी. टीकार्य :- केटलाक, शाक्य vagere potAnA jutha vagere समक्ष आ प्रमाणे बोले छे के सुखवड सुख थाय छे. नहि के लोच वगेरे कष्ट वडे, कार्य-कारणना सदशपणुं होवाथी, शालि (चोखाना)ना बीजथी शालि डांगरनो अंकुरो फूटशे, नहीं के जवनो अंकूरो, तथा सुंदर आहारविहारादिथी चित्तनी स्वस्थता, तेनाथी समाधि, तेनाथी मुक्तिनी प्राप्ति थाय छे. आथी सुख वडे सुखनी प्राप्ति थाय छे. पण क्यारेय लोच वगेरे कायकलेश वगेरे वडे सुख प्राप्त थतुं नथी. आ मान्यतावाळा हंमेशां संसारमां रहेला अज्ञानीओ छे, ज्ञान, दर्शन, चारित्रात्मक जिनेन्द्रमार्ग प्रतिपादित मार्गने छोडनारा थाय छे. कारण सम (सरखुं) होय तो, कार्यसम होय ए नियम दूषित छे. शिंगडामांथी बेसूर नीकळे छे, गायना छाणमांथी वींछी नीकळे छे. गोलोमां विलोमामांथी दूर्वा उत्पन्न थाय छे. आ प्रमाणे विसदेश पदार्थमांथी कार्यनी उत्पत्ति देखाय छे. माटे कार्य प्रतिसदश कारणनो कारण नियत रहेतो नथी. मनोज्ञ आहार वगेरे पण सुखना प्रति एकांते कारण नथी. एमां पण व्यभिचार दोष लागे छे. झाडा थई जवा होवाना कारणे बीजा दोषो कहे छे. विषयजन्य सुख-दुःख प्रतिकाररूप होवाथी सुखाभासरूप होवाथी सुख थतुं नथी. आथी परमादरूपना आत्यंतिक एकांतिक मोक्षसुखनुं क्यांथी कारण थाय. तमारी रीते साम्यतानो पण अभाव थवाथी मोक्षनो पण ए प्रमाणे भाव छे. चशब्दवडे विचित्र संसारनी अनुपपत्ति लक्षणरूप दोषने ! समुच्चय (संग्रह) छे, जो सुख वडे ज सुख थाय तो नित्य सुखी एवा स्वर्गमां गयेलाओने फरीवार पण सुखना अनुभवनी अनुभूतिथी त्यां ज उत्पन्न थाय छे. नारकोने Page #356 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः 350 फरिवार दुःखोनो अनुभव थतो होवाथी त्यां ज उत्पत्ति थवारूप विविध गति वडे संसारनी विचित्रता न थाय. आ ईष्टरूप नथी. आ एनो भाव छे. लोच वगेरे अल्प सत्त्ववाळा अपरमार्थ दृष्टिवाळा जीवोने ज दुःखना कारण रूपपणे लागे छे. ज्यारे परमार्थ दष्टिवाळा महासत्वशाळी जीवोने आ बधुं सुख माटे थाय छे. सुंदर आहार वगेरे वडे समाधि थती नथी. तेथी कामना उद्रेकथी आकुल-व्याकुल थयेलो, अस्थिर चित्तवाळो बनेलो होवाथी ए पापकारी क्रिया करनारो परमसुखनो विलोप करनारो अनंत संसारी थाय छे. 28 मतान्तरं दूषयति स्त्रीसम्बन्धो न दोषायेत्येके तन्न सर्वदोषास्पदत्वात् ॥ 29 ॥ स्त्रीति, केचित्स्त्रीवशगा रागद्वेषोपहतचेतसो जैनमार्गविद्वेषिणो युवतिप्रार्थनायां रमणीसम्बन्धे दोषाभावमङ्गीकुर्वन्ति यथा पिटकादिकस्य तदाकूतोपशमनार्थं पूर्वरुधिरादिक्तं निर्माल्य मुहूर्त्तमात्रं सुखिनो भवन्ति न च दोषेणानुषज्यन्ते तथा स्त्रीप्रार्थनायां तत्सम्बन्धेऽपि न दोषो भवति न वा स्त्रीसम्बन्धेऽन्यस्य काचित् पीडा, आत्मनश्च प्रीणनं भवति, तथाऽरक्तद्विष्टतया पुत्रार्थमेव ऋतुकालाभिगामित्वे वा न कश्चिद्दोष इत्यपरे वदन्ति, तत्र दोषमाह सर्वेति, मैथुनं हि सर्वदोषास्पदं संसारवर्धकञ्च तत्र माध्यस्थ्यावलम्बनमात्रेण विना तन्निवृत्ति निर्दोषता कथं भवेत्, न हि कस्यचिच्छिरश्छित्त्वोदासीनभावावलम्बनेन नापराधी भवति, किंवा विषं पीत्वा तूष्णीम्भावावलम्बनेन न म्रियते, तस्माद्गण्डपीडनादिदृष्टान्तेन मैथुनं निर्दोषं मन्यमानाः स्त्रीपरीषहजिता विपरीततत्त्वग्राहिणो नरकादियातनास्थानेषु महादुःखमनुभवन्ति, यैस्तु महासत्त्वैः स्त्रीसङ्गविपाकवेदिभिर्नारीसंयोगाः परित्यक्तास्तत्सङ्गत्फलवस्त्रालङ्कारमाल्यादिभिः कामविभूषाः परित्यक्तास्ते स्त्रीप्रसङ्गादिकं क्षुत्पिपासादि प्रतिकूलोपसर्गकदम्बकञ्च निराकृत्य महापुरुषसेवितपन्थानं प्रति प्रवृत्ताः सुसमाधिना व्यवस्थिता नोपसर्गैरनुकूलैः प्रतिकूलैर्वा प्रक्षोभ्यन्ते नान्य इति परिज्ञाय भिक्षुर्हेयोपादेयबुद्ध्या शोभनानि प्रतिगृह्णन् संयमानुष्ठानं चरेत्, मृषावादादिकञ्च परिहरेदिति ॥ 29 ॥ मतांतरने दूषित करे. सूत्रार्थ :- स्त्री साथेनो, संबंध करवो ते दोष माटे नथी, एवुं एकमत कहे छे. ए वात बराबर नथी. कारण के सर्वदोषोनुं स्थान होवाना कारणे. टीकार्थ :- राग-द्वेषथी हणायेला चित्तवाळी, जैनमार्गना द्वेषी, स्त्रीने आधिन थयेला केटलाक युवतिने प्रार्थना करवा माटे सुंदर संबंध राखवामां दोष नथी एम स्वीकारनारा जेम पेट वगेरेनी पीडा थाय त्यारे तेने उपशमाववा माटे पहेला लोही विगेरे काढीने मुहूर्तृकाळ जेटला मात्र काळमां Page #357 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 351 सुखी स्वस्थ थाय छे. दोष वडे लपातो नथी. तथा स्त्रीनी प्रार्थनामां तेनी साथे संबंधमां पण दोष थतो नथी. अथवा स्त्रीसंबंध करवामां बीजा कोईने पण कंई पीडा थती नथी. अने पोताने आनंद थाय छे. तथा राग-द्वेष वगर पुत्रना माटे ऋतुकाल आवे छते तो कोई दोष नथी. ए प्रमाणे बीजा दर्शनकारो कहे छे. ए वात बराबर नथी. केमके एमां दोष कहे छे. मैथुन ए सर्वदोषोनुं स्थान अने संसारवर्धक छे. तेमां माध्यस्थपणाने धार्या वगर, तेनी निवृत्ति (त्याग) निर्दोष शी रीते थाय? कोईनुं पण माथु कापी औदासीन भावना आलंबन वडे अपराधी थतां नथी एम नथी. परंतु झेर पीने मौनभावना आलंबन वडे मरता नथी. माटे गुमडाने पीलवा वगेरेना दृष्टांत वडे मैथुनने निर्दोष माननारा स्त्री परिषहथी जीतायेला विपरित तत्त्वने ग्रहण करनारा, नरक वगेरे पीडास्थानोमां महादुःखोनो अनुभव करे छे. स्त्री संगना विपाकने जाणनारा एवा महासत्त्वशाळी स्त्रीना संयोगो जेओए छोड्या छे, तेना संगनुं फल वस्त्र, अलंकार, माळा वगेरे वडे कामभोगनी विभूषा छोडी देनारा तेओ स्त्री प्रसंग वगेरेने भूख-तरस वगेरे प्रतिकूळ उपसर्गनो समूहनो संबंध दूर करीने महापुरूष सेवेल मार्ग तरफ प्रवृत्त थयेला सुसमाधि वडे व्यवस्थित थयेला अनुकूळ-प्रतिकूळ उपसर्गो वडे गभरातो नथी. एम जाणी साधु हेयोपादेयनी बुद्धि वडे सुंदर प्रहण करतो संयमना अनुष्ठानोने आचरे. मृषावाद वगेरेने छोडी दे. /29ई. अथ स्त्रीकृतोपसर्गस्य दुःसहत्वात्तज्जयार्थं तत्संस्तवादिपरित्यागमाहकृतविविक्तचर्याप्रतिज्ञो वनिताविलासविप्रलुब्धो न स्यात् ॥ 30 ॥ कृतेति, पित्रादिपूर्वसंयोगं श्वश्वाद्युत्तरसंयोगञ्च विहाय स्त्रीपशुपण्डकविवर्जितस्थाने संयमं करिष्यामीति कृतप्रतिज्ञः सर्वथा स्त्रीसङ्गं विवर्जयेत्, नापि तया सह विहरेन वा विविक्तासनो भवेत्, यतो महापापस्थानमेतद्यतीनां स्त्रीभिरासङ्गत्वम्, तद्वर्जनेन चात्मा समस्तापायस्थानेभ्यो रक्षितो भवति, स्त्रियो हि मायाप्रधानाः, सम्यक् प्रतारणोपायं जानन्ति, इतरकार्यव्यपदेशेन समीपमेत्य शीलाच्च्यावयन्ति, अतिस्नेहमाविष्कुर्वन्त्यः समीपमागच्छन्ति नानाविधवचोभिर्मुग्धयन्ति, काममुत्पादयन्ति प्रतारणाय सम्मुखं वस्त्रं शिथिलादिव्याजेन साभिलाषं शिथिलीकृत्य पुनर्निबध्नन्ति ऊर्ध्वादिकायं प्रकटयन्ति, कक्षामादर्श्य व्रजन्ति उपभोगं प्रति प्रार्थयन्ति, उत्पाद्य विश्वासमकार्यकरणाय निमंत्रयन्ति, ईदृशान् वनिताविलासानवेत्य विदितवेद्यः परमार्थदर्शी साधुन तदृष्टौ स्वदृष्टिं निवेशयेत्, सति प्रयोजने ईषदवज्ञया निरीक्षेत, न वा तच्चेष्टासु प्रलोभमुपगच्छेत्, स्त्रीसंसर्गापादिताः शब्दादयो हि विषया दुर्गतिगमनैकहेतवः सन्मार्गार्गलारूपा इत्येवं विजानीयात् । किञ्चानेकविधप्रपञ्चैः करुणाविनयपूर्वकं स्त्रियः समीपमुपागत्य विश्रम्भजनकानि वचांसि भाषमाणा रहस्या Page #358 -------------------------------------------------------------------------- ________________ 352 सूत्रार्थमुक्तावलिः लापैमैथुनसम्बद्धवचोभिः साधोश्चित्तमादाय तमकार्यकरणं प्रति कर्मकरवदाज्ञापयन्ति, सोऽपि साधुः स्त्रीपाशबद्धो मृगवत् कूटके पतितः सन् कुटुम्बकृतेऽहर्निशं क्लिश्यते, तथा हि स्खलितचारित्रं कामाभिलाषुकं मद्वशग इति परिज्ञाय लिङ्गस्थोपकरणान्यधिकृत्यालाबुच्छेद्यं शस्त्रं लभस्व, येन पात्रादेर्मुखादिः कियते शोभनान्यलाबुकान्यानय, धर्मकथादिफलानि वस्त्रादिलाभरूपाण्याहर, पतद्ग्रहाणि लेपय येन सुखेनैव भिक्षाटनं भवेत्, अलक्तकादिना पादौ रञ्जयेत्येवंरूपेषु कर्मसु, गृहस्थोपकरणान्यधिकृत्य च कज्जलाधारभूतां नीलिकां कटककेयूरादिमलङ्कारं प्रयच्छ येनाहं सर्वालङ्कारभूषिता वीणादिविनोदेन भवन्तं विनोदयामि, मुखाभ्यनार्थं संस्कृतं सुगन्धितैलमाहर, आतपवृष्टिभ्यां संरक्षणाय छत्रमुपानहञ्च मामनुजानीहि, केशसंयमनार्थ कङ्कतकं दन्तप्रक्षालनार्थं दन्तकाष्ठं मदन्तिकं प्रवेशय, रात्रौ भयावहिर्गमनमसमर्था कर्तुमतो मम यथा रात्रौ बहिर्गमनं न भवति तथा कुरु, मत्पुत्राय क्रीडाभाजनान्युपानय, तं क्रीडय, प्रावृट्समयनिवासार्हमालयं तण्डुलादिभक्तञ्च निष्पादय येन सुखेनैव सोऽतिवाह्येतेत्येवं कर्मसु च तन्निर्देशवर्ती महामोहोदये वर्तमानोऽपहस्तितैहिकामुष्मिकापाय उष्ट्र इव परवशगो भवति, तस्माद्विषोपलिप्तकण्टकादपि महदनर्थकारिणी स्त्रियमवेत्य स्नुषादुहितृसुताधात्र्यादिकमप्यविचिन्त्य योषिन्मात्रेण सह विवेकिना सम्पर्को न कर्त्तव्यः, विविक्ते दुहित्रादिना सार्धं हि साधुं दृष्ट्वा योषिज्जातीनामन्येषां वैवं शङ्का भवेत्, प्राणिमात्रं हीच्छामदनकामैद्धं, यत एवम्भूतोऽपि श्रमणः स्त्रीवदनालोकनासक्तचेताः परित्यक्तनिजव्यापारोऽनया सार्धं निहींकस्तिष्ठतीति । यतोऽनर्थाय स्त्रीसम्बन्धस्तस्मादात्महितकामेन स्त्रीवसतयः परित्याज्या इति ॥ 30 ॥ हवे स्त्री वडे करायेला उपसर्ग दुःसह होवाथी तेने जितवा माटे स्त्रीना परिचयनो त्याग करवो जोईए. ते कहे छे. सूत्रार्थ :- विविक्तचर्यानी प्रतिज्ञा करेली छे. एवो आत्मा स्त्री विलासमां विप्रलब्ध (मास) न थाय. टीकार्थ :- पिता वगेरेना पूर्वसंबंध, सासु वगेरेना उत्तर संबंधो छोडी स्त्री, पशु, नपुंसक रहित स्थानमां हुं संयमने चरीश. एटले पाळीश, आ प्रमाणे करेल प्रतिज्ञावाळो सर्वथा संपूर्ण स्त्रीसंगने छोडी दे छे. तेनी साथे विहरे नहीं, विविक्तासनवाळो थाय नहीं जेथी आ महापाप स्थान छे जे कारणथी साधुओनुं स्त्रीओ साथे आसंगपणुं (महापापस्थानक छोडवाथी) ते छोडवाथी. आत्मा समस्त आ पापस्थानोथी रक्षण करायो छे. स्त्रीओ मायाप्रधान होय छे, सारी रीते ते छेतरवाना उपायोने जाणती होय छे. बीजा कामना बहानाथी नजीक आवी शीलभ्रष्ट Page #359 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 353 करे छे. अतिस्नेहने प्रगट करती ते नजीकमां आवी विविध प्रकारना वचनो वडे मुग्ध करती कामविकारने जगाडती - उत्पन्न करती ठगवा माटे सामे ज वस्त्रने ढीला थई गया छे. एवा बहाना हेठळ अभिलाषापूर्वक ढीला थयेला वस्त्रोने फरी बांधे छे. आळस खावाना बहाने शरीर ऊंचुं करी मरडे छे. बगल बतावी जती उपभोग माटे प्रार्थना करे छे. विश्वास उत्पन्न करी अकार्य करवा माटे निमंत्रण आपे छे. आवा प्रकारना स्त्रीना विलासोने जाणी एना विपाकोनो जाणकार परमार्थदर्शी साधु तेनी आंखमां पोतानी आंख स्थापे - मिलावे नहीं. जो कोई काम hoya to kaMIka अवज्ञपूर्वक जुए पण तेनी क्रियाओमां (चेष्टाओमां) लोभाय (खेंचाय) नहीं. स्त्री संसर्गथी प्राप्त थयेला शब्द वगेरे विषयो दुर्गति गमनना मुख्य कारणरूप, सन्मार्गना आगळा (अर्गला)रूप आवा प्रकारनी स्त्रीने जाणवी. वळी अनेक प्रकारना विविध प्रपंचो वडे करूणा विनयपूर्वक स्त्रीओ नजीक आवीने विश्वासजनक वचनो बोलती खानगीमां आलापो (वातो) वडे मैथुन संबंधी वचनो वडे साधुना चित्तने आकर्षी तेने अकार्य करवा तरफ नोकरनी जेम हुकम करे छे. ते साधुपण स्त्रीना पाशमां बंधायेलो हरणीयानी जेम कूटमां (जाळ) पडेलो परिवारना माटे दररोज बंधनमां क्लेश दुःख) पामे छे. तथा भ्रष्टचारित्रवाळाने कायाभिलाषकने मारा वशमां छे. एम जाणीने लिंगमां रहेलो उपकरणोने अधिकारीथी छेद तुंबडानी जेम शस्त्र प्राप्त कर, जेना वडे पात्रा वगेरेना मुख वगेरे कराय, सारा तुंबडा लावी धर्मकथा वगेरे फळो वस्त्र वगेरे लाभ रूप आदरे, पात्रने लेप करे, जेथी सुखपूर्वक भिक्षाटन थई शके. आवा प्रकारना कार्योमां aLatA vagere vaDe banne pago रंगे, गृहस्थोना उपकरणोने लई काजळना आधाररूप नीलिका, कटक एटले कडा, केयुर एटले बेरखा वगेरे अलंकारने आपो, जेना वडे हुं सर्व अलंकारभूषित थाउं, वीणा वगेरेना विनोद वडे तमने हुं आनंद पमाडुं, मोढाने अभंगन करवा माटे संस्कारित सुगंधी तेल लावो, तडको वरसादथी रक्षा माटे छत्री पगरखानी मने अनुज्ञा आपो, वाळ व्यवस्थित करवा माटे कांसकी, दांत साफ करवा माटे दातण मारी पासे लावो. रात्रीना समये भयथी बहार जवा माटे असमर्थ करवा माटे रात्रीमां बहार जवानुं न थाय तेवुं करो. मारा पुत्रने माटे रमतना साधनो लावो. तेने रमाडो, तेनी साथे रमो. चोमासाना समये रहेवा योग्य मकानने, चोखा वगेरे भोजन उत्पन्न करो. जेथी सुखपूर्वक ते समय अमे पसार करी शकीए. आम आ रीते कर्मोमां अने तेमना बतावेला (निर्देशथी) महामोहना उदयमां रहेनारा नीचता (अपहस्तिता) पामी आलोक अने परलोकना कष्टोने उंटनी जेम पराधीन थाय छे. तेथी विद्वेषथी लेपायेलो कांटाथी पण महानर्थकारी स्त्रीने जाणीने, बहेन, पौत्री, दीकरी, माता आदिने पण आवी विचारी स्त्री मात्रनी साथे विवेकीए संपर्क करवो नहीं. छोडी दीधेल दोहित्री वगेरेनी साथे साधुने जोई स्त्री जातिने अथवा बीजाओने आवी शंका थाय छे, प्राणिमात्र, ईच्छा, काम, मदन वडे आसक्ता जेथी आवा प्रकारनो पण साधु स्त्रीने कामबुद्धिथी जोवामां आसक्त मनवाळो, छोडी दिईधो छे जेणे एवो पोतानो व्यापार एनी साथे निर्लज्ज थईने ऊभो रहे छे. जेथी अनर्थ माटे स्त्री संबंध छे. तेथी आत्महितनी कामनापूर्वक स्त्री-परिचय (वसति) छोडवो जोईए. 30Iii. Page #360 -------------------------------------------------------------------------- ________________ 354 सूत्रार्थमुक्तावलिः अथ स्त्रीवशगोऽवश्यं नरकं यातीति नरकवेदना: प्राह नरकेषु तीव्रतरदुःखभाजो रौद्राः ॥ 31 ॥ नरकेष्विति, नारका देवादिनाप्युपशमयितुमशक्यं शीतोष्णरूपपृथिव्यास्तीव्रवेदनोत्पादकं स्पर्शं समनुभवन्ति, तथैकान्तेनाशुभान् रूपरसगन्धशब्दानपि तत्राद्यासु रत्नशर्करावालुकाख्यासु तिसृषु पृथिवीषु पञ्चदशप्रकारैः परमाधार्मिकैः कृतं मुद्गरासिकुन्तक्रकचकुम्भीपाकादिकं प्रभूतकालं यावदशरणा नारका वधमनुभवन्ति, पङ्कधूमतमोमहातमः प्रभाख्यासु चतसृषु पृथिवीषु परमधार्मिकाभावेऽपि स्वत एव तत्कृतवेदनायास्तीव्रतरं वेदनासमुद्धातमनुभवन्ति परस्परोदीरितदुःखाश्च भवन्ति, तत्र ये महारम्भपरिग्रहपञ्चेन्द्रियवधपिशितभक्षणादिके सावद्यानुष्ठाने प्रवृत्ता असंयमजीवितार्थिनः प्राणिनामसदनुष्ठानैर्भयोत्पादकत्वेन रौद्राःभयानकास्ते तीव्रपापोदयवर्त्तिनोऽत्यन्तभयानके बहुलतमोऽन्धकारे यत्रात्मापि नोपलभ्यते चक्षुषा, केवलमवधिनापि मन्दमन्दमुलूकेनेवाह्नि दृश्यते तथाविधे दुःसहखदिराङ्गारराश्यनन्तगुणतापसन्तप्ते बहुवेदने नरके पतन्ति नानारूपा वेदनाः समनुभवन्ति च । तिर्यङ्मनुष्यभवात्सत्त्वा उत्पन्ना अन्तर्मुहूर्तेन निर्लूनाण्डजसन्निभानि शरीराण्युत्पादयन्ति, पर्याप्तिभावमागताश्चातिभयानकान् शब्दान् परमाधार्मिकजनितान् श्रृण्वन्ति हत मुद्गरादिना, छिन्त खड्गादिना, भिन्त शूलादिना, दहत मुर्मुरादिनेत्येवंविधान् । निशम्य च ते भयोद्भ्रान्तलोचना भीत्या नष्टचेतनाः क्व गतानामस्माकमेवंविधमहाघोरारवदारुणस्य दुःखस्य त्राणं स्यादित्याशङ्कमाना इतस्ततो धावन्त: ज्वालाकुलं भूमिमाक्रमन्तो दन्दह्यमाना आक्रन्दन्ति, एवं तेषां तत्र स्थितिरुत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि जघन्यतो दशवर्षसहस्राणि । तदेवं तप्ता नारकास्तापापनोदनायोदकपिपासयाऽभिषिषिक्षया वा तां भूमिं विलाय क्षारोष्णरुधिराकारजलवाहिनीं शरीरावयवकर्त्तकतीक्ष्णस्रोतस्विनीं दुःखदां वैतरणीं नदी प्राप्तास्तत्रापि शरप्रतोदेनेव प्रेरिताः शक्तिभिश्च हन्यमानास्तरन्ति, दुर्गन्धेनात्यन्तक्षारोष्णेन वैतरणीजलेन सन्तप्तानायसकीलाकुलां नावमधिरोढुमुपागच्छतः पूर्वारूढाः परमाधार्मिकाः कण्ठेषु विध्यन्ति ततश्च वैतरणीजलेन नष्टसंज्ञा अप्यपगतकर्त्तव्यविवेका भवन्ति । अन्ये च नरकपाला नारकैः क्रीडमानाः शूलाभिर्नष्टसंज्ञान् तान् विद्ध्वाऽधो भूमौ कुर्वन्ति, केषाञ्चिन्नारकाणां परमधार्मिका महतीं शिलां गले बद्ध्वा तान् महत्युदके निमज्जयन्ति समाकृष्य च तस्याः कलम्बुकावालुकायां मुर्मुराग्नौ च समन्ततो घोलयन्ति, अन्ये च तत्र स्वकर्मपाशावपाशितान्नारकान् शूलके प्रोतकमांसपेशीवद्भर्जयन्ति केचिन्महापापोदया नारकाः परितोऽग्निज्वालामय Page #361 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 355 उष्ट्रिकाकृतौ नरके प्रवेशिनाः सन्तप्ताः स्वकृतं दुश्चरितमजानन्तोऽपगतावधिविवेकाः सदा दन्दह्यन्ते, न ह्यतिनिमेषमात्रमपि कालं तत्र दुःखस्य विरामः, केचिच्च नरकपालैः निरनुकम्पैः परशुपाणिभिर्नारका हस्तैः पादैश्च बद्धाः काष्ठशकलमिव तक्ष्यन्ते तेषाञ्च शरीरावयवा विश्लेष्यन्ते, नरकपालाः स्मारयन्ति चाक्रन्दमानान् पूर्वकृतानि, त्वया तदा हृष्टेन प्राणिनां मांसः समुत्कृत्योत्कृत्य भक्षितः, तद्रुधिरं मद्यञ्च पीतं परदारा भुक्ताः, साम्प्रतं तद्विपाकापादितेन कर्मणाऽभितप्यमानः किमेवं रारटीषीत्येवं स्मारयन्तः पुनः पुनर्दुःखमुत्पादयन्तः पीडयन्ति, तदेवं पूर्वजन्मसु जघन्येतरादिना याद्दग्भूताध्यवसायेन कर्माण्याचरितानि तथैव नरके तस्य वेदनाः स्वतः परत उभयतो वा भवन्ति, अनृतभाषिणाञ्च तत्स्मारयित्वा जिह्वाश्चेच्छिद्यन्ते परद्रव्यापहारिणामङ्गोपाङ्गान्यपह्रियन्ते. पारदारिकाणां वृषणच्छेदः शाल्मल्युपगृहनादि कार्यते, महापरिग्रहारम्भवतां क्रोधमानमायालोभिनाञ्च जन्मान्तरस्वकृतक्रोधादिदुष्कृतस्मारणेन तादृग्विधमेव दुःखमुत्पाद्यते, इत्थं नरकदुःसवविशेषान् भगवदागमेन विदित्वा धीरस्सर्वस्मिन् प्राणिगणे कमपि न हिंस्यात्, जीवादितत्त्वेषु च निश्चलदृष्टिनिष्परिग्रहमृषावादादिर्न लोकवशगो भवेत्, ध्रुवं संयमं विदित्वा तदनुष्ठानरतो यावज्जीवं मृत्युकालं प्रतीक्षेत ॥ 31 / / हवे स्त्रीने आधिन थयेलो अवश्य नरकमां जाय छे. आथी नरकनी वेदनाओ कहे छे. सूत्रार्थ :- नरकोमां भयंकर रौद्र तीव्रतर दुःखोने भोगवनारा थाय छे. टीकार्य - नारकीना जीवो देव वगेरेथी पण उपशमाववा माटे अशक्य एवी ठंडी, गरमीरूप पृथ्वीओनी तीव्र वेदना उत्पन्न करनार स्पर्शने अनुभवे छे तथा एकांते अशुभ रूप, रस, गंध, शब्दोने पण भोगवे छे. पहेली रत्नप्रभा, शर्करा प्रभा, वालुकाप्रभा ए त्रण नरक-पृथ्वीओमां पंदर प्रकारना परमाधार्मिको (परमाधामी) वडे मुद्दगर, तलवार, भालो, कातर, कुंभीपाक वगेरेनी वेदना घणा वखत सुधी अशरणरूपे नारको वधने अनुभवे छे. पंकप्रभा, धूमप्रभा, तम:प्रभा, महातमप्रभा नामनी चार पृथ्वीओमां परमाधार्मिकोनो अभाव होवा छतां पण जाते ज ते क्षेत्रनी वेदनाथी तीव्रतर वेदना समुद्धातने अनुभवे छे. अने परस्पर एकबीजाए (ने) करेल दुःखो थाय छे. तेमां जेओ महारंभ, महापरिग्रह, पंचेन्द्रियवध, मांसभक्षण वगेरे पापकारी क्रियाओमां प्रवृत्त थयेला असंयम जीवनने जीवनारा, प्राणिओना असत् अनुष्ठानो वडे भय उत्पन्न करनारा रौद्रभयानक तेओ तीव्र पापोदयवाळा अत्यंत भयानक बहुलताए अंधकारमयमां जयां पोताने आंख वडे पण जोई न शके. फक्त मंदमंद अवधिज्ञान वडे पण घुवडनी जेम दिवसे देखाय तेवा प्रकारना दुःसह खेरना अंगाराना ढगलाथी अनंतगुणा तापनी परंपराथी तपेला बहुवेदनावाळा नरकमां पडे che. ane Page #362 -------------------------------------------------------------------------- ________________ 356 सूत्रार्थमुक् विविध प्रकारनी वेदनाओ भोगवे छे. त्यां तिर्यंच मनुष्यभववाळा अंतर्मुहूर्वकाळमां खेंचाई गयेली पांखोवाळी (पींछावाळा) पक्षीना जेवा शरीरवाळा उत्पन्न थाय छे. पर्याप्तिभावने पामेला नारको परमाधार्मिको वडे करेला अतिभयानक शब्दोने सांभळे छे. जेवा के मुद्दगर वडे हणो, तलवार वडे कापो, शूल वडे भेदो, मुर्मुर वडे एटले अग्निना कणिया वडे आवा zabdo sAMbhaLe che, sAMbhaLIne te e भयभ्रांत आंखोवाळा, डरीने (बीने) मरेल जेवा थयेला विचारे छे के क्यां जवाथी अपार आवा प्रकारना महाघोर भयंकर अवाजवाळा दारूण दुःखथी रक्षण थाय. एम शंका करता आम तेम भागे छे. दोडे छे. ज्वालावाली भूमिने ओळंगता दाझवाथी रडे छे. आ प्रमाणे तेमनी त्यां उत्कृष्टथी तेत्रीस सागरोपमनुं आयुष्य छे. अने जघन्य दश हजार वर्षनुं आयुष्य छे. आ प्रमाणे तपेला ते नारको तापने दूर करवा माटे पाणीनी तरस लागवाथी पाणी पीवानी ईच्छाथी अथवा ते भूमिने विलाय खारू गरम लोही आकारनुं (जेवुं) पाणीने वहनारी नदी, शरीरना अवयवोने कापनारी तीक्ष्ण प्रवाहवाळी दुःखदायक वैतरणी नदीने पाम्या तेमां पण बाण वडे प्रेरायेलो होय तेम प्रेरित थयेलो, शक्ति वडे हणायेलो वैतरणी नदी तरे छे. दुर्गंधी अतिखारा गरम पाणीवाळी वैतरणी नदीना पाणी वडे तपेला लोखंडनी खीलावाळी घेरायेली नावमां (होडी)मां चढवा माटे पासे आवे छे. त्यारे पहेला चढेला परमाधार्मिको कंठमां वींधे छे. त्यारबाद वैतरणीना पाणी वडे नष्टसंज्ञा एटले भान वगरना थयेला कर्तव्य विवेक वगरना थाय छे. बीजा परमधार्मिको नारकोनी साथे रमता फूलो वडे वींधीने नष्ट संज्ञा भान वगरना थयेला तेओने जमीन पर उंधा करी दे छे. कोईक नारकोने गळामां मोटी शिला बांधी तेओने मोटा पाणीमां डूबाडे छे. अने पछी तेमने खेंची काढी तेओने कलम्बुक रेती उपर अने तणखा जेवी अग्निमां चारे बाजुथी valove che. त्यां बीजा पोताना कर्मरूप पाश वडे बंधायेला ते नारकोने फूलोमां मांसनी पेशीओनी जेम परोवी भुंजे छे. केटलाक महापापोदयवाळा नारकोने चारे बाजुथी अग्निनी ज्वाळानी जेम सळगावी उष्ट्रिकाकृतौ नरकमां प्रवेश करेला, संतापवाळा, पोताना करेला दुःचरित्रने नहीं जाणता विवेकनी मर्यादा वगरना तेओ हंमेशां बळता होय छे. आंखना पलकारा जेटलो समय पण त्यां दुःखनो अटकाव (रोकाण) नथी. केटलाक निर्दय परमाधार्मिको हाथमां परशु एटले कूहाडो लई नारकोना हाथ-पग बांधी लई लाकडाना टूकडानी जेम छोले छे. तेमना शरीरना अवयवोने जुदा जुदा करी नाखे छे. परमाधार्मिको रडता तेमने पूर्वभवमां करेला पापो याद करावे छे के पूर्वभवोमां आनंदथी प्राणिओना मांसने उकेरी उकेरी (कापी-कापी) खाधुं, लोही अने दारू पीधा, परस्त्रीओने सेवी, हवे तेना फळ आपनारा कर्मो वडे चारे तरफथी तपता आम केम राडो पाडे छे ? आवी रीते याद करावता वारंवार दुःखोने उत्पन्न करता पीडे छे. तेथी आ प्रमाणे पूर्वजन्मा जघन्य-उत्कृष्ट वगेरे अध्यवसायो वडे कर्मो करेला छे. ए प्रमाणे नरकमां जेनी वेदना पोताना तरफी के बीजा तरफी Page #363 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 357 के बंने तरफथी थाय छे. जूठ बोलनाराने ते याद करावीने जीभ कपाय छे, परद्रव्यने चोरनाराना अंगोपांगो अपहरण कराय छे. परस्त्रीने सेवनाराने वृषण एटले लिंग कापे छे. शाल्मलि वृक्षनी अंदर छुपाववानुं कार्य करे छे. महापरिग्रहना आरंभवाळाने अने क्रोध, मान, माया, लोभवाळाओने बीजा जन्मोमां पोताना करेला क्रोध वगेरे पापोने याद कराववा पडे तेवा प्रकारना दुःखो उत्पन्न करे छे. आवी रीते नरक दुःख विशेषोने भगवानना आगमो वडे जाणी धीरपुरूष सर्व जीवो (समूह)ने विषे कोईपण जीवनी हिंसा न करवी, जीव विगेरे तत्त्वोने विषे निश्चल दष्टि, निष्परिग्रह, मृषावाद वगेरे लोकाधीन न थाय. ध्रुव संयमने जाणी तेना अनुष्ठानमां रत बनी जावजीव सुधी मृत्यकालनी राह जुए. 31 तदेवं नारकयातना धर्मश्च महावीरस्वामिनाऽऽवेदित इत्याहपरिज्ञाय धीरो वीरोऽनुत्तरमाचख्यौ धर्मम् ॥ 32 ॥ परिज्ञायेति, संसारान्तर्वतिनां सकलप्राणिनां कर्मविपाकजं दुःखं परिज्ञाय यथावस्थितात्मादिस्वरूपवेत्ता उपदेशदानात् प्राणिनामष्टविधकर्मोच्छेदननिपुणः सर्वत्र सदोपयोगी नानाविधोपसर्गरुपसर्गितोऽपि निष्प्रकम्पसंयमरतित्वाद्धीरधिया राजमानत्वाद्वा धीरः समस्तभयरहित औरसबलेन धृतिसंनहनादिभिश्च वीर्यान्तरायस्य निःशेष क्षयात् परिपूर्णवीर्यः, उत्पन्नदिव्यज्ञानो निश्शेषान्तरायक्षये सर्वलोकपूज्यत्वेऽपि च भिक्षामात्रजीवित्वाद्भिक्षुः प्रशस्तवर्णरसगन्धस्पर्शप्रभावादिगुणैविराजमानो जातियशोदर्शनज्ञानशीलैः सर्वातिशाय्यनुत्तरं धर्मं प्रकाश्य योगनिरोधकाले सूक्ष्मक्रियस्य ततो व्युपरतक्रियस्थ शुक्लध्यानविशेषस्य ध्याता शैलेश्यवस्थापादिततद्ध्यानानन्तरञ्च साद्यपर्यवसानां लोकाग्रव्यवस्थितां प्रधानां सिद्धिगति प्राप्त ऋषिश्रेष्ठो नाम्ना वर्धमानस्वामी परीषहोपसर्गरनुकूलप्रतिकूलैरपराजितोऽद्भुतकर्मकारित्वेन गुणनिष्पन्नमहावीरापरनामा क्रियावाद्यक्रियावादिवैनयिकाज्ञानिकादीनामभ्युपगमं सम्यगवबुद्ध्य यथावस्थिततत्त्वोपदेशेनापरान् सत्त्वान् परिज्ञाप्य स्वयमपि सम्यगुत्थानेन संयमे व्यवस्थितः सरात्रिभक्तषष्ठं प्राणातिपातादिकं प्रतिषिध्य तपोनिष्टप्तदेहोऽभवत्, न हि स्वतोऽस्थितः परान् स्थापयितुमलम् । तदेवं श्रुतचारित्राख्यं सद्युक्तिकमर्हद्भाषितं सर्वधर्मप्रधानं धर्म श्रद्दधाना अनुतिष्ठन्तो लोको व्यपगतायुःकर्माणः सन्तः सिद्धि प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति चेति ॥ 32 ॥ आ प्रमाणे नारक यातना अने धर्मने महावीरस्वामी वडे जणावायुं एम कहे छे. सूत्रार्थ :- धार-वीर-प्रभु श्रीन anuttara bhane hyo che. Page #364 -------------------------------------------------------------------------- ________________ 358 सूत्रार्थमुक्तावलिः टीकार्थ:- संसारनी अंदर रहेला सर्वजीवोने कर्मना फलरूपे दुःखने जाणी यथावस्थित आत्मा वगेरेना स्वरूपने जाणी उपदेश आपवा वडे प्राणीओना आठ प्रकारना कर्मोनो नाश करवामां निपुण (चालाक) सर्वत्र हंमेशां उपयोगी जुदा जुदा प्रकारना उपसर्गो वडे उपसर्गित थवा छतां पण निष्पकम्प (अकंपित) संयममां रतिवाळा होवाथी धीर, बुद्धि वडे शोभायमानपणा वडे धीर, सर्वे भयोथी रहित आत्मबळ वडे धृति, संघयणादि वडे विर्यान्तरायना संपूर्ण क्षयपूर्ण वीर्यवाळा, उत्पन्न थयुं छे. दिव्यज्ञान जेने निःशेष एटले संपूर्ण अंतराय क्षय थवाथी सर्वलोक वडे पूजयपणे होवा छतां भिक्षा मात्रथी जीववाना कारणे भिक्षुक, सुंदर वर्ण, गंध, रस, स्पर्श, प्रभाव वगेरे गुणो वडे शोभता-विराजता जाति यशो दर्शन, ज्ञान, शील वडे सर्वातिशायि अनुत्तर धर्मने प्रकाशी योगनिरोध काळे (समये) सूक्ष्मक्रिया ते पछी सुपरत क्रिया निवृत्ति शुक्लध्यान विशेषने ध्यावनार, शैलेशी अवस्थाने पामनार ते ध्यान पछी सादि अनंतकाळ सुधी, लोकना अग्रभागे रहेला प्रधान एवी सिद्धिगतिने पाम्या छे. ऋषिश्रेष्ठ नाम वडे वर्धमानस्वामी जे अनुकूळप्रतिकूळ परिषह उपसर्गो वडे अपराजित, अभुत कर्म करावनारा, गुणनिष्पन्न महावीर बीजुं नाम धरनारा, क्रियावादी, अक्रियावादी, वैषयिक, अज्ञानिको वगेरेना स्वीकारने सारी रीते जाणी यथावस्थित तत्त्वोपदेशना दान द्वारा (वड) बीजा जीवोने बोध जणावी आपी जाते पण सारी रीते उत्थान वडे संयममां व्यवस्थित थयेलो, प्राणातिपात, वगेरे पांच अने छ रात्रिभोजननुं पच्चखाण करी, तपोनिष्ठ तप्त देहवाळो थाय, पोते जातने व्यवस्थित (अवस्थित) कर्या वगर बीजाओने स्थापवा (स्थिर करवा) माटे समर्थ थता नथी. तेथी आ प्रमाणे सत्युक्तिवाळो श्रतधर्म अने चारित्रधर्म अहंदुभाषित सर्वधर्मप्रधान धर्मनी श्रद्धा करता अने आचरता लोको आयुष्यकर्म दूर थवा मात्रथी सिद्धिने प्राप्त करी che. kare che ane karaze. ll3rA atha ye परतीथिकाः पार्श्वस्थादयो वा स्वयूथ्या अशीलाश्च गृहस्थास्ते कुशीला:, तान् तदनुष्ठानतस्तद्विपाकदुर्गतिगमनतश्च निरूपयितुमाह कायायतदण्डास्तेष्वेव ॥ 33 ॥ कायेति, कायाः पृथिव्यादिजीवनिकायाः त्रसाः स्थावराश्च, सर्वेऽप्येते सुखैषिणो दुःखद्विषश्च, एभिः कायैः पीड्यमानैरात्मा दण्ड्यते, एवञ्चैतान् कायान् ये दीर्घकालं दण्डयन्ति ते तेष्वेव पृथिव्यादिकायेषु भूयो भूयः समुत्पद्यन्ते, सुखार्थिभिर्यदि कायसमारम्भः क्रियते तदा दुःखमेवाप्यते न सुखम्, मोक्षार्थं कुतीथिकैरेतैः कार्यर्यां क्रियां कुर्वन्ति तया संसार एव भवति, सोऽयमायतदण्डः एकेन्द्रियादिषु समुत्पन्नः सन् बहुक्रूरकर्मा यस्यामेकेन्द्रियादिजातौ यत्प्राण्युपमर्दकारि कर्म कुरुते, स तेनैव कर्मणा परिच्छिद्यते, किञ्चित् कर्मास्मिन्नेव जन्मनि विपाकं ददाति, किञ्चित् परस्मिन्नरकादौ किञ्चिदेकस्मिन्नेव जन्मनि तीव्र विपाकं ददाति, Page #365 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 359 किञ्चिच्च बहुषु जन्मसु, येनैव प्रकारेण तदशुभमाचरन्ति तथैवोदीर्यते । तदेवं कुशीलाश्चतुर्गतिकं संसारमापन्ना अरहट्टघटीयंत्रन्यायेन संसारं पर्यटन्तः प्रकृष्टं दुःखमनुभवन्ति, जन्मान्तरकृतं कर्मानुभवन्त आर्तध्यानोपहता अपरं बध्नन्ति वेदयन्ति च, न च स्वकृतस्य कर्मणो विनाशोऽस्ति, ये चानवगतपरमार्था धर्मार्थमुत्थितास्त्यक्तमातापित्रादयोऽप्यात्मानं श्रामण्यव्रते वर्तमानतया मन्यमानाः पचनपाचनादिना कृतकारितानुमत्यौद्दिशिकादिपरिभोगाच्चाग्निकायसमारम्भं कुर्वन्ति, पञ्चाग्नितपसा निष्टप्तदेहास्तथाऽग्निहोत्रादिना च स्वर्गावाप्तिमिच्छन्ति, लौकिका अपि पचनपाचनादिनाऽग्निकार्य समारभमाणाः मुखमभिलषन्ति, तेऽग्निकायमपरांश्च पृथिव्याद्याश्रितान् स्थावरान् वसांश्च प्राणिनो निपातयन्त्येव, उदकादिना ह्यग्निकायं विध्यापयन्तस्तदाश्रितानन्यप्राणिनो निपातयेयुः, तथा शलभादयः करीषकाष्ठादीस्था घुणपिपीकाकृम्यादयो भस्मीभवन्त्येव, ततोऽग्निकायसमारम्भो महादोषाय, केचित् वनस्पतिसमारम्भादनिवृत्ता वनस्पत्यादीनाहारार्थं देहोपचयार्थं देहक्षतसंरोहणार्थं वाऽऽत्मसुखमाश्रित्य छिन्दन्ति ते बहूनां प्राणिनामतिपातिनो भवन्ति, न हि वनस्पतौ मूलादिषु सर्वेष्वपि समुदितेष्वेक एव जीवः, किन्तु मूलस्कन्धशाखापत्रपुष्पादिषु प्रत्येकं जीवा व्यवस्थिताः, तच्छेदे च संख्येयासंख्येयानन्तभेदभिन्नानां तदाश्रितानां जीवानामतिपातोऽवश्यंभाव्येव, तथा च वनस्पतिकायोपमर्दका बहुषु जन्मसु गर्भादिकास्ववस्थासु कललार्बुदमांसपेशीरूपासु म्रियन्ते, तथा व्यक्तवाचोऽव्यक्तवाचश्च परे च पञ्चशिखा कुमाराः सन्तो म्रियन्ते केचिधुवानः, अपरे च स्थविरास्सन्तः, तदेवमनार्यकर्मकारी सुखार्थी कुशीलः प्राण्युपमर्दं कुर्वन् स्वकर्मणा दुःखमेव प्राप्नोति न सुखं नापि मुक्तिम् ॥ 33 ॥ हवे जे परतीर्थंको, पार्श्वस्था वगेरे अथवा पोताना युथवाळा, कुशीलवाळा)अशीलोवाळा अने गृहस्थो कुशीलो छे ते पोताना अनुष्ठानथी तेना विपाकथी दुर्गतिगमनना फळने निरूपण करवा माटे कहे छे. सूत्रार्थ - षडूजीवनिकायरूपीकायने प्राप्त करेला जीवो एकेन्द्रिय वगेरे जातिओमां उत्पन्न थई तेना दंडरूपे तेमां ज फळो-विपाक फळोने भोगवे छे. टीकार्य :- काय एटले पृथ्वीकाय वगेरे पांच स्थावरकायो अने त्रसकाय आ बधा जीवो सुखना ईच्छुको अने दुःखना द्वेषीओ आ बधा जीवो वडे जीवनिकायने पीडवाना कारणे आत्मा दंडाय छे. आ प्रमाणे आ कायोने जे लांबा वखत सुधी पीडे छे तेओ पृथ्वीकाय वगेरेमां वारंवार उत्पन्न थाय छे. सुखना अभिलाषी जीवो जो par3अजीवनिकायनो आरंभ-समारंभ करे तो दुःखने ज पामे छे - नहि के सुखने. कुतीर्थिको वडे मोक्षने माटे आ कार्यो वडे जे क्रिया कराय छे. तेना Page #366 -------------------------------------------------------------------------- ________________ 360 सूत्रार्थमुक्तावलिः वडे संसार ज थाय छे. ते आ आयत दंडवाळो एकेन्द्रिय वगेरेमां उत्पन्न थई घणा कर्मवाळा जे एकेन्द्रिय वगेरे जातिमां जे जीवोने मर्दनकारी कर्म करे छे. ते तेज कर्म वडे परिच्छेदाय छे. कपाय छे. केटलाक कर्मो आ जन्ममां ज फळ आपे छे. केटलाक कर्मो परलोकमां नरक वगेरेमां फळ आपे छे. केटलाक कर्मो एक ज जन्ममां तीव्र फळोने आपे छे. केटलाक कर्मो घणा भवोमां जे प्रकार वडे तेओ अशुभ आचरे छे. ते प्रमाणे तेना फळने भोगवे छे. ए प्रमाणे कुशीलो चारगतिरूप संसारने प्राप्त थयेला (पामेला) रहेंटनी घडीभ्रमररूप न्याय वडे संसारमां भमता प्रकृष्ट दुःखने अनुभवे छे. जन्मांतरमां करेला कर्मोने अनुभवता आर्तध्यान वडे हणायेला बीजा कर्मो बांधे छे. अने भोगवे छे. पोताना करेला कर्मोनो विनाश थतो नथी. जेओ परमार्थने जाणता नथी, धर्मने माटे उठेला एटले तैयार थयेला माता-पिता वगेरेने पण छोडी, आत्माने साधु धर्मना (व्रतोमां) रहेलो मानतो रांधवुं-रंधाववुं वगेरे करवुं, कराववुं, अनुमोदवुं, औदेशिक वगेरेना vA52वाथी (परिभोग करता) अग्निकायनो आरंभ-समारंभ करे छे, पंचाग्नितप वडे तपेला देहवाळा तथा अग्निहोत्र वगेरे वडे स्वर्ग प्राप्तिने ईच्छे. लौकिको पण रांधवुं, रंधाववुं वगेरे वडे अग्निकायनो समारंभ करवा वडे सुखने ईच्छे छे. तेओ अग्निकायने बीजा पृथ्वीकाय वगेरे आश्रित त्रसस्थावर जीवोनो नाश kare che. pANI vagere वडे अग्निकायने बुझवता तेना आधारे रहेला बीजा जीवोनो विनाश करे छे. तथा पतंगिया वगेरे, ढांकेलो अग्नि, लाकडा वगेरेमां रहेला धुण एटले लाकडाना कीडा, कीडी, करमिया वगेरे जीवो भस्मीभूत थाय छे ज, माटे अग्निकायनो समारंभ मोटा दोष माटे कह्यो छे. केटलाक वनस्पतिना समारंभथी न अटकेला महावनस्पति वगेरेनो आहार माटे, देहने पुष्ट करवा माटे, शरीरने पडेला घा रूझववा माटे अथवा पोताना सुख माटे आश्रयीने कापे छेदे छे. तेओ घणा प्राणीओना नाश करनारा थाय छे. वनस्पतिमां मूल वगेरे बधामां भेगा (मली) थईने एक ज नथी पण घणा छे. पण मूळ, थड, DALI, पांदडां, फूल वगेरेमां दरेक-प्रत्येक जीवो रहेला छे. तेने कापवामां संख्याता, असंख्याता, अनंता भेदोमां तेने आश्रयी जीवोनो नाश अवश्य थाय ज छे. वनस्पतिकायना जीवोनो नाश करनारा घणा भवो सुधी गर्भावस्था वगेरेमां कलल, अर्बुद मांसपेशीरूप वगेरेमां मरे छे. तथा प्रगटवाणी तथा अप्रगटवाणीवाळा अने बीजा पांच शीखावाळा वगेरेमां मरे छे. केटलाक कुमार अवस्थामां thaIne mare che, केटलाक युवान थईने, केटलाक घरडा thaIne mare che. A प्रमाणे अनार्य कर्म करनारा, सुखार्थी कुशीलीया प्राणीओनुं उपमर्दन करनारा पोताना कर्म वडे दुःखने ज प्राप्त करे छे. पण सुख के मुक्तिने नही. II3II अक्षारस्नानादिना मुक्तिरिति मतविशेषान्निराकरोति अक्षारस्नानादितो न मुक्तिर्व्यभिचाराद्भावस्यैव हेतुत्वाच्च ॥ 34 ॥ Page #367 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 361 अक्षारेति, केचिद्वदन्ति लवणेनाहारस्य रसपुष्टिः क्रियते तद्वर्जनेन च मोक्षः, तव लवणं सैन्धवसौवर्चलबिडरौमसामुद्रभेदेन पञ्चविधम्, तद्वर्जनेन रसपरित्याग एव कृतो भवति, तत्त्यागाच्च मोक्षावाप्तिरिति । अन्ये च सचित्ताप्कायपरिभोगेन मोक्षं वदन्ति तथा ह्युदकं मलशोधकं दृष्टम्, यथा वस्त्रादेः, तथा चान्तरशुद्धिरप्युदकादेव, अन्ये हुतेन मोक्ष प्रतिपादयन्ति, ये स्वर्गादिफलानपेक्षया समिधा घृतादिभिर्हताशनं तर्पयन्ति ते मोक्षायाग्निहोत्रं जुह्वति शेषास्त्वभ्युदयाय, अग्निहि सुवर्णादीनां मलं दहति तथाऽऽन्तरमपि पापमिति । मतानीमानि निराचष्टे, व्यभिचारादिति, पञ्चविधक्षारापरिभोगेन न मोक्षप्राप्तिः, लवणमेव रसपुष्टिजनक मित्यसिद्धेः, रसपुष्टिजनकैः क्षीरशर्करादीभिर्व्यभिचारात्, किञ्च किं द्रव्यतो लवणवर्जनेन मोक्षावाप्तिः, उत भावतः, नाद्यः, लवणरहितदेशे सर्वेषां मोक्षप्राप्तिप्रसङ्गात्, न द्वितीयः, भावस्यैव मोक्षप्राप्तौ प्रधानत्वाल्लवणवर्जनवैयर्थ्यापातात्, एवं प्रत्यूषजलावगाहनेन न मोक्षः, उदकपरिभोगेन तदाश्रितप्राण्युपमर्दनात्, न हि जीवोपमर्दान्मोक्षः, न वैकान्ततो जलं बाह्यमलस्याप्यपनयने समर्थम्, आन्तरन्तु न शोधयत्येव, भावशुद्धया तच्छुद्धेः, भावरहितस्यापि यदि तच्छुद्धिः स्यात्तदा मत्स्यादीनामपि मुक्त्यवाप्तिः स्यात्, किञ्च जलं यथाऽनिष्टं मलमपनयति तथेष्टमपि कुंकुमादिकमङ्गरागम्, एवञ्च पापस्येव पुण्यस्यापीष्टस्यापनयनादिष्टविघातकृद्भवेत्, तथा नाग्निहुतादपीष्टसिद्धिः प्राण्युपमर्दनात्, यद्यग्निस्पर्शेन सिद्धिः स्यात्तीङ्गारदाहककुम्भकारायस्कारादीनामग्नि संस्पृशतामपि सिद्धिः स्यात्, एवञ्चैते परमार्थावेदिनः प्राण्युपधातेन पापमेव धर्मबुद्धया कुर्वन्तो नानाप्रकारैः प्राणिनो व्यापादयन्ति नरकादिगतिञ्च गतास्तीव्रदुःखैः पीड्यमाना असह्यवेदनयाऽशरणाः करुणमाक्रन्दन्ति ॥ 34 ॥ अक्षार वगेरे वडे मोक्ष छे. ए मतने विशेषपणे निराकरण करे छे. सूत्रार्थ :- अक्षार एटले मीठा वगरना स्नान वगेरेथी मोक्ष नथी. कारण के व्यभिचार दोष आवे छे. मोक्षनो हेतु भाव ज हेतु छे. टीकार्थ :- केटलाक कहे छे. लवण एटले मीठाथी आहारनी रसपुष्टि थाय छे. ते लवण, सेंधव, सौवर्च, लबिड, रौम, सामुद्र भेद वडे पांच प्रकारनुं छे. ते छोडवाथी रस त्याग कर्यो छे. तेना त्यागथी मोक्षनी प्राप्ति थाय छे. बीजा मतवाळा कहे छे के सचित्त पाणी वापरवाथी मोक्ष थाय che. ema kahe che. तथा पाणी मलनी शुद्धि करनार che. jema vastra vagerenI तथा आंतरशुद्धि पण पाणीथी ज थाय छे. बीजा मतवाळा कहे छे के होम-हवन वडे मोक्ष थाय. जेओ स्वर्ग वगेरे फलनी अपेक्षा वगर समिध घी वगेरे वडे हवनना अग्निने तर्पण kare che. teo mokSa mATe Page #368 -------------------------------------------------------------------------- ________________ 362 सूत्रार्थमुक्तावलिः अग्निहोत्र (हवन) यज्ञ करे छे. बाकीना बधा पोताना अभ्यदय माटे, अग्नि ज सोना वगेरेना मेलने बाळी नाखे छे. तथा आंतरमेलने एटले पापने पण बाळे छे. आ बधा मतोनुं निराकरण करे छे. आ बधुं पामवाथी व्यभिचार नामनो दोष लागे छे. पांच प्रकारनुं mIThuM na वापरवाथी मोक्ष प्राप्ति थती नथी. कारण ke mIThuM ja रसपुष्टिने उत्पन्न करनारुं छे. ए सिद्ध थतुं नथी. रस पुष्टिने उत्पन्न करनार mIThuM-खांड वगेरे वडे व्यभिचार दोष लागे छे. परंतु शुं लवण-द्रव्य छोडवा मात्रथी मोक्षनी प्राप्ति थाय छे के भावथी थाय छे ? एमां पहेलो पक्ष बराबर नथी. केमके मीठा वगरना देशमां बधाने मोक्ष थवानी संभावना थशे, बीजा पक्ष पण बराबर नथी. कारण के भाव ज मोक्ष प्राप्तिमां प्रधान होवाथी mIThuM छोडवुं नकामुं थशे. ए प्रमाणे प्रभात वखते पाणीमां डूबकी मारवाथी मोक्ष नथी. पाणी वापरवाथी तेना आधारे रहेला जीवो नाश पामे छे. जीवोनो नाश करवाथी मोक्ष नथी. पाणी बाह्यमलने दूर करवा माटे एकांते समर्थ नथी. आंतरमलने तो शुद्ध करतुं ज नथी, केमके भावशुद्धिथी ज तेनी शुद्धि छे. भावरहितनी पण जो ते शुद्धि थती hoya to mAchalA vagerene पण मोक्ष प्राप्ति थाय. जेम पाणी अनिष्ट मेलने दूर करे छे. तेवी रीते ईष्ट कुमकुमना अंगराग शणगारने पण दूर करे छे. अने ए प्रमाणे पापने जेम दूर करे छे. तेम ईष्ट पुण्यने दूर करवाथी ते शणगार ईष्ट विघात करनार थाय छे. तथा अग्निमां आहुति आपवाथी ईष्ट फलनी सिद्धि थती नथी. कारण के जीवोनो नाश थाय छे. जो अग्निने स्पर्श करवाथी सिद्धि थती होय तो अंगार पाडनार-बाळनार कुंभार, लुहार वगेरे जे अग्निने अडनारनो पण मोक्ष थवो जोईए. ए प्रमाणे आ परमार्थने जाणनार जीवोनो उपघात करनारने पाप ज थाय छे. भले धर्म बुद्धिथी करता जुदा जुदा प्रकारे जीवोनो नाश kare che. ane naraka vagere गतिमां जई तीव्र दुःखो वडे पीडाता असह्य वेदनाथी अशरणपणाथी करूण आक्रंद करे छे. [34o. अथ तत्प्रतिपक्षभूतान् सुशीलान् प्र्रूप्य्तिविरतो जुथ्थोनान: सुशत: रूपो विरत इति, एकेन्द्रियादिजीवसमारम्भेऽवश्यं कर्मबन्धो भवतीति सम्यक् परिज्ञाय यस्तद्विरतः प्रासुकोदकादिकेन यावज्जीवं प्राणान् धारयति बीजकन्दादीनभुञ्जानः स्नानाभ्यङ्गोद्वर्तनादिक्रियासु निष्प्रतिकर्मशरीरतयाऽन्यासु च चिकित्सादिक्रियासु न वर्तते स्त्र्यादिविरतः, अलुब्धः-आन्तप्रान्तेन लब्धेनालब्धेन वाऽऽहारेण मददीनतारहितस्तपःफलपूजासत्कारानभिलाष्यनुकूलप्रतिकूलरसशब्दादावासक्तिविद्वेषविधुरः, अनाकुल:-विषयकषायैरनाविलः, परीषहोपसगैर्हन्यमानोऽप्यप्रकम्पमना ज्ञानदर्शनचारित्रैः परिपूर्णः स एव सुशीलः, स एव चाष्टप्रकारं कर्मापनीय जातिजरामरणरोगशोकादिपूर्ण संसारं नापैति ॥ 35 ॥ Page #369 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 363 हवे तेना प्रतिपक्षरूप सुशीलोनी प्ररूपणा करे छे. सूत्रार्थ - पापथी अटकेलो विरत, लोभ वगरनो अलुब्ध अने विषय कषायथी घेरायेलो नहीं एवो आत्मा सुशील कहेवाय छे. टीकार्य - एकेन्द्रिय वगेरे जीवोना समारंभ वडे अवश्य कर्मबंध थाय छे. ए प्रमाणे सारी रीते जाणी जे तेना वधथी अटके ते विरत गणाय. प्रासुक अचित्त पाणी वगेरे वडे जीवे त्यां सुधी (जीवोने) प्राणोने धारण करे छे. अने बीज कंद वगेरेने नहीं खातो, स्नान अभंगन एटले तेल वगेरेनी मालिश, उद्वर्तन वगेरे क्रियाओमां निष्पतिकर्म टापटीप वगरना शरीरवाळो बीजी पण चिकित्सा वगेरे क्रियाओमां वर्ते नहीं. तथा स्त्री वगेरेथी विरत थयेल अलुब्ध, आन्त प्रान्त एटले जेवा-तेवा, मळेला न मळेला आहार वडे, गर्व अने दीनता छोडी तप, फळ, पूजा, सत्कार वगेरेनी ईच्छा वगरनो अनुकूळ प्रतिकूळ रस, शब्द वगेरेमां अनासक्त, वैष वगरनो, विषय कषाय वडे घेरायेलो नहीं एवो अनाकुल परिषह उपसर्गो वडे हणातो होवा छतां पण निष्पकंप मनवाळो (मन), ज्ञानदर्शन, चारित्र वडे परिपूर्ण थयेलो होय ते ज सुशील कहेवाय छे. ते ज आठ प्रकारना कर्म दूर करी जन्म, जरा, मरण, रोग, शोक वगेरेथी भरेला संसारने पामतो नथी.. ॥3॥ कुशीलत्वसुशीलत्वयोः संयमवीर्यान्तरायोदयात्तत्क्षयोपशमाच्च भावाद्वीर्यं निरूपयतिबालपण्डितवीर्या जीवास्संसारमोक्षभाजः ॥ 36 ॥ बालेति, नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा वीर्यस्य निक्षेपः, नामस्थापने तु प्रसिद्ध । ज्ञाताऽनुपयुक्त आगमतो द्रव्यवीर्यम्, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात्रिधा, सचित्तद्रव्यवीर्यं त्रिविधं द्विपदचतुष्पदापदभेदात्, अर्हच्चक्रवत्तिबलदेवादीनां वीर्यं द्विपदद्रव्यवीर्यम्, अश्वहस्तिरत्नादीनां वीर्यं चतुष्पदद्रव्यवीर्यम्, गोशीर्षचन्दनप्रभृतीनां शीतोष्णकालयोरुष्णशीतवीर्यपरिणामोऽपदद्रव्यवीर्यम् । आहारावरणप्रहरणेषु यद्वीर्यं तदचित्तद्रव्यवीर्यम्, एषां मिश्रणेन मिश्रद्रव्यवीर्यम् । देवकुर्वादिक्षेत्रमाश्रित्याखिलानि द्रव्याणि तदन्तर्गतान्युत्कृष्टवीर्यवन्ति, तथा यदुर्गादिक्षेत्राश्रयाद्यस्य वीर्योल्लासस्तत्, यस्मिन् वा क्षेत्रे वीर्यं व्याख्यायते तत्सर्वं क्षेत्रवीर्यम्, कालवीर्यमप्येकान्तसुषुमादौ द्रव्येषु यद्वीर्यं व्याख्याश्रयः कालश्च । वीर्यवतो जीवस्य वीर्यविषयेऽनेकविधा लब्धिः, तच्च वीर्यं शारीरमैन्द्रियमाध्यात्मिकञ्च, आन्तरव्यापारेण गृहीत्वा मनोयोग्यान् पुद्गलान् भाषायोग्यान् काययोग्यानानपानयोग्यान् वा तत्तद्भावेन यत्परिणामयति, तद्भावपरिणतानाञ्च मनोवाक्कायादीनां यद्वीर्यं तद्विविधम्, सम्भवे सम्भाव्ये च, सम्भवे तावत्तीर्थकृतामनुत्तरोपपातिकानाञ्च Page #370 -------------------------------------------------------------------------- ________________ 364 सूत्रार्थमुक्तावलिः सुराणामतीव पटूनि मनोद्रव्याणि भवन्ति, तीर्थकृतामनुत्तरोपपातिकसुरमनः-पर्यवज्ञानिप्रश्नव्याकरणस्य द्रव्यमनसैव करणात्, अनुत्तरोपपातिकसुराणां सर्वव्यापारस्यैव मनसा निष्पादनात् । सम्भाव्ये तु यो यमर्थं पटुमतिना प्रोच्यमानं न शक्नोति परिणमयितुं साम्प्रतं संभाव्यते त्वेष परिकर्म्यमाणश्शक्ष्यत्यमुमर्थं परिणमयितुमिति । वाग्वीर्यमपि द्विविधं सम्भवे सम्भाव्ये च, तत्र सम्भवे तीर्थकृतां योजनविहारिणी वाक् सर्वस्वस्वभाषानुगता च, तथाऽन्येषामपि क्षीरमध्वास्रवादिलब्धिमतां वाचः सौभाग्यमिति हंसकोकिलादीनां सम्भवति स्वरमाधुर्यम् । सम्भाव्ये तु सम्भाव्यते श्यामायाः स्त्रिया गानमाधुर्यम्, तथा सम्भाव्याम् एनं श्रावकदारकमकृतमुखसंस्कारमप्यक्षरेषु पटुं यथावदभिलप्तव्येष्विति । तथा सम्भाव्याम्शुकसारिकादीनां वाचो मानुषभाषापरिणामम्, कायवीर्यमपि द्विविधं सम्भवे सम्भाव्ये च सम्भवे यथा चक्रवर्तिबलदेववासुदेवादीनां यद्बाहुबलादिकायबलं तद्यथा कोटिशिला त्रिपृष्टेन वासुदेवेन वामकरतलेनोद्धृता, सम्भाव्ये तु सम्भाव्यते तीर्थकरो लोकमलोके कन्दुकवत् प्रक्षेप्तुं मेरुं दण्डवद्गृहीत्वा वसुधां छत्रकवद्ध मिति, सम्भाव्यते चान्यतरसुराधिपो जम्बूद्वीपं वामहस्तेन छत्रकवद्धर्तुमयत्नेनैव च मन्दरमित्यादि । इन्द्रियबलमपि श्रोत्रेन्द्रियादिस्वविषयग्रहणसमर्थं पञ्चधा, एकैकं द्विविधं सम्भवे सम्भाव्ये च, सम्भवे यथा श्रोत्रस्य द्वादश योजनानि विषयः, एवं शेषाणामपि यो यस्य विषय इति । सम्भाव्ये तु यस्य कस्यचिदनुपहतेन्द्रियस्य श्रान्तस्य क्रुद्धस्य पिपासितस्य परिग्लानस्य वाऽर्थग्रहणासमर्थमपीन्द्रियं सद्यथोक्तदोषोपशमे सति सम्भाव्यते विषयग्रहणायेति । आन्तरशक्तिजनितमाध्यात्मिकं वीर्यमनेकधा, उद्यमधृतिधीरताशौंडीर्यक्षमागाम्भीर्योपयोगतपस्संयमादिभेदात्, उद्यमो ज्ञानतपोऽनुष्ठानादिषूत्साहः, धृतिः संयमे स्थैर्यम्, धीरता परीषहोपसर्गाक्षोभ्यता, शौण्डीर्यं त्यागसम्पन्नता, आपद्यविषण्णता, विषमे कर्त्तव्ये समुपस्थितेऽविषण्णता वा, क्षमा पराक्रुश्यमानस्यापि क्षोभानवाप्तिः, गाम्भीर्यं परीषहोपसगैरधृष्यत्वं, मनश्चमत्कारकारिण्यपि स्वानुष्ठानेऽनौद्धत्यम्, उपयोगवीर्यञ्च साकारानाकारभेदवत्, साकारोपयोगोऽष्टधा, अनाकारोपयोगश्चतुर्धा, योगवीर्यं मनोवाक्कायभेदतस्त्रिविधम्, अकुशलमनोनिरोधः कुशलमनसः प्रवर्तनं मनोवीर्यम्, अपुनरुक्त निरवद्यभाषणं वाग्वीर्यम्, समाहितपाणिपादस्य कूर्मवदवस्थानं कायवीर्यम्, अग्लानतया तपोविधानं तपोवीर्यम्, एकत्वाद्यध्यवसायिनः सप्तदशविधसंयमप्रवृत्तिः संयमवीर्यमित्यादिरूपं भाववीर्यम् । सर्वमप्येतद्भाववीर्यं पण्डितबालमिश्रभेदात् त्रिविधम्, अनगाराणां पण्डितवीर्यम्, बालपण्डितवीर्यन्त्वगाराणाम्, तत्र यतीनां पण्डितवीर्यं सादिसपर्यवसितम्, Page #371 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 365 सर्वविरतिप्रतिपत्तिकाले सादित्वात्, सिद्धाद्यवस्थायां तदभावात्सान्तत्वात्, बालपण्डितवीर्यन्तु देशविरतिसद्भावकाले सादि, सर्वविरतिसद्भावे तभ्रंशे वा सपर्यवसानम्, बालवीर्यन्त्वविरतिलक्षणमभव्यानामनाद्यपर्यवसितम्, भव्यानान्त्वनादिसपर्यवसितं सादिसपर्यवसितञ्चात्र विरतिभ्रंशात्सादिता, पुनर्जधन्यतोऽन्तर्मुहूर्तादुत्कृष्टतोऽपार्धपुद्गलपरावर्ताद्विरतिसद्भावात्सान्तता, साद्यपर्यवसितस्य चतुर्थभङ्गस्याभाव एव । बालेति, द्विविधं वीर्यं बालपण्डितभेदात्, क्रियानुष्ठानं वीर्यमित्येके, कारणे कार्योपचारादष्टप्रकारं कर्म वीर्यमित्यन्ये, औदयिक भावनिष्पन्नं कर्म, औदयिकोऽपि च भावः कर्मोदयनिष्पन्नो, जीवस्य वीर्यान्तरायक्षयजनितं सहजं वीर्यं चारित्रमोहनीयोपशमक्षयोपशमजनितञ्च, आभ्यामेव द्वाभ्यां स्थानाभ्यां सकर्मकाकर्मकापादितबालपण्डितवीर्याभ्यां वीर्यं व्यवस्थितमिति सूत्रार्थः, एताभ्यामेव वीर्याभ्यां मयों नानाविधक्रियासु प्रवर्त्तमानो वीर्यवानयमिति व्यपदिश्यते, तदावरणकर्मक्षयाच्चानन्तबलयुक्तोऽयमिति व्यपदिश्यते । प्रमादोपहतस्य कर्म बध्यते सकर्मणश्च यत्क्रियानुष्ठानं तद्बालवीर्यम्, अप्रमत्तस्य कर्माभावो भवति, एवम्विधस्य च पण्डितवीर्य भवति, अभव्यानां बालवीर्यमनाद्यपर्यवसितं भव्यानामनादिसपर्यवसितं सादिसपर्यवसितं वा, पण्डितवीर्यन्तु सादिसपर्यवसितमेव । तत्र खङ्गादिप्रहरणलक्षणशस्त्रस्य धनुर्वेदायुर्वेदादिशास्त्रादेरभ्यसनं बालवीर्यं पापोपादानात्, सातगौरवगृद्धा हि तच्छिक्षन्ते शिक्षितं सत् प्राणिनां विनाशाय भवति, तत्र जीवव्यापादनायाऽऽलीढप्रत्यालीढादिस्थानविधानात्, क्षयिणे लावकरसस्याभयारिष्टाख्यस्य मद्यविशेषस्य च दातव्यतयोक्तेः, चौरादेः शूलारोपणादिदण्डविधानात् पशुहिंसनयागादिविधानाच्च, तदेवं तदभ्यसनात्तत्तत्कर्म मनसा वाचा कायेन कृतकारितानुमतिभिश्च कुर्वन्तो जन्मशतानुबन्धिवैरानुषङ्गिणोऽनन्तसंसारभाजो भवन्ति, भव्यस्तु अल्पकषायस्सम्यग्दर्शनज्ञानचारित्रात्मकं श्रुतचारित्रात्मकं वा धर्म तीर्थकरोपदिष्टं गृहीत्वा मोक्षाय ध्यानाध्ययनादावुद्यमं विधत्ते, यदेतस्य वीर्यं तत्पण्डितवीर्यम्, बालवीर्यमतीतानागतानन्तभवग्रहणेषु दुःखमावासयति, यथा यथा च स नरकादिषु दुःखावासेषु पर्यटति तथा तथा चास्याशुभाध्यवसायित्वादशुभमेव प्रवर्धत इत्येवं संसारस्वरूपमनुप्रेक्षमाणस्यैतद्वीर्यवतो धर्मध्यानं प्रवर्तत इत्येवं धर्मभावनादिभिर्भावितो विशिष्टाभिनिबोधिक ज्ञानेन श्रुतज्ञानेनावधिज्ञानेन वा धर्मसारं विज्ञायान्येभ्यो वा श्रुत्वा चारित्रं प्रतिपद्यते तत्प्रतिपत्तौ च पूर्वोपात्तकर्मक्षयार्थमुत्तरोत्तरगुणसम्पत्तये समुपस्थितो वर्धमानपरिणामोऽनगारो निराकृतसावद्यानुष्ठानोऽकर्मा भवति, तस्माद्वालपण्डितवीर्या जीवाः संसारमोक्षभाज इति ॥ 36 / / Page #372 -------------------------------------------------------------------------- ________________ 366 सूत्रार्थमुक्तावलिः कुशीलपणुं अने सुशीलपणुं संयम अने वर्यान्तरायना उदय अने तेना क्षयोपशमथी भावथी वीर्यनुं निरूपण करे छे. सूत्रार्थ :- बाल अने पंडित वीर्यवाळा जीवो संसार अने मोक्षना भागी थाय छे. टीकार्थ:- नाम, स्थापना, द्रव्य, क्षेत्र, काळ, भाव एम छ प्रकारे वीर्यना निक्षेपा छे. नामस्थापना प्रसिद्ध छे, ज्ञाता अने उपयोगवाळा जीवने आगमथी द्रव्यवार्य छे. नोआगमथी शरीर, भव्य शरीर अने तव्यतिरिक्त,सचित्त अचित्त मिश्रना भेदथी त्रण प्रकारे छे. सचित द्रव्यवीर्य त्रण प्रकारे che. (1) be pagavALA (2) चार पगवाळा (3) अपद एम त्रण प्रकारे छे. अरिहंत, चक्रवर्ती, बळदेव वगेरेनुं वीर्य द्विपद द्रव्य वीर्य छे. घोडा, हाथी, रत्न वगेरेनुं वीर्य चतुष्पद व्यवीर्य, गोशीर्ष चंदन वगेरेनुं शीतोष्णकाळनो गरमी ठंडीनो वीर्यनो परिणाम अपद द्रव्यवीर्य, आहार, आवरण, प्रहरण वगेरेमां जे वीर्य ते अचित्त द्रव्यवीर्य एओनुं मिश्रण थवाथी जे वीर्य ते मिश्रद्रव्य परिणाम, देवकर आदि क्षेत्रने आश्रयी समस्त द्रव्यो तेमां रहेला उत्कृष्ट वीर्यवाळा तथा जे दुर्गा वगेरे क्षेत्रने आश्रयी जेनुं वीर्य उल्लास ते क्षेत्रवीर्य अथवा जे क्षेत्रमां वीर्यनुं व्याख्यान न थाय ते क्षेत्रवीर्य काळवीर्य पण एकांत सुषमा वगेरे काळ द्रव्योमां जे वीर्यनी व्याख्या कराय ते आश्रयी काळवीर्य, वीर्यवाळा जीवनी वीर्यना विषयमां अनेक प्रकारनी लब्धिओ छे अने तेनुं वीर्य ते शारीरिक अने ईन्द्रियजनीक, अध्यात्मिक एम त्रण प्रकारना छे. आंतरव्यापार वडे ग्रहण करी मनयोग्य पुगलोने, भाषायोग्य पुद्गलोने, काययोग्य पुगलो ग्रहण करी, - श्वासोच्छवासयोग्य पुद्गलोने ग्रहण करी ते ते भावरूपे जे परिणावे छे. ते भाव परिणामावेला मन-वचन-कायानुं जे वीर्य ते बे प्रकारनुं छे. (1) संभव (2) संभाव्य. संभव भाव वीर्यमां तीर्थकरो अने अनुत्तर देवलोकमां उत्पन्न थयेला देवोनुं अतीव पटु मनोद्रव्य थाय छे. तीर्थकरना अनुत्तर देवलोकमां उत्पन्न थयेल देवोना देवो मन:पर्यवज्ञानीना सवाल-जवाब द्रव्य मन वडे ज कराता होवाथी अनुत्तर देवलोकमां उत्पन्न थयेला देवोनो बधो. व्यापार ज मन वडे थाय छे जे करता होवाथी समभाव्यमां जेओ अर्थने निपुण बुद्धिथी कहेवा परिणमाववा माटे शक्य न होय. परंतु वर्तमानमां संभावना होई शके छे. वळी, आ परिकर्म कराता आज अर्थने परिणाववा माटे समर्थ थई शकशे. वागुवीर्य पण बे प्रकारे छे. (1) संभव (2) अने संभाव्य. एमां संभवमां तीर्थकरोनी योजन विहारिवाणी, बधाने पोतपोतानी भाषाने अनुसरनारी तथा बीजाओने खीर मधझरती वगेरे वाणी नालब्धिधारीओनी वाणीनुं सौभाग्य एवुं होय के हंस कोयल वगेरेने पण थंभावी दे एवी स्वरनी मधुरता होय. समभाव वागुवीर्यमां श्यामानी स्त्रीना गायननी मीठाश ए एवी होंशियारी होय के जे प्रमाणे होय ए प्रमाणे बोली शके. ते प्रमाणे जेने मुखसंस्कार कराया नथी एवो आ श्रावकपुत्र अक्षरमां होंशियार होय छे जे प्रमाणे संस्कार प्राप्त बाळकमां होय छे. ते प्रमाणे संभाव्य पोपट Page #373 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 367 सारिकादिनी वाणी मनुष्यभाषामां परिणमे छे. कार्यवीर्य पण बे प्रकारे छे, संभव अने सम्भाव्य, संभव कार्यवीर्यमां जे चक्रवर्ती-बलदेव-वासुदेवादिना जे बाहुबलादि कायबल के, कोटिशीला त्रिपृष्ठ वासुदेव वडे जमणा हाथथी उंचकाई ए संभाव्याम् वीर्य तथा संभाव्य एटले संभवी शके ते जेमके तीर्थंकर लोकने अलोकमां दडानी जेम फेंकी शके, तथा मेरुपर्वतने दंड जेम पकडी पृथ्वीने छत्रीनी जेम धारण करवा समर्थ होय. कोईपण ईंद्र डाबा हाथ वडे जंबुद्विपने छत्र बनावी महेनत वगर फेंकी शके. आ प्रमाणे ईन्द्रिय बल वगेरे श्रोतेन्द्रिय वगेरे पोतानो विषय ग्रहण करवानुं बळ पांच प्रकारे होय छे. एक एक ईन्द्रियनो विषय संभव अने संभाव्य एम जेम संभवमां श्रोत्रनुं (कान) बार योजन विस्तारनो विषय छे. ए प्रमाणे बाकीनी ईन्द्रियोनो जेनो जे विषय होय ते समजी लेवो. संभाव्यमां तो जेनी कोईपण ईन्द्रिय हणाया वगरनी होय, थाकेला, श्रमित थयेला, क्रोधीत थयेलानी, तरस्या थयेलानी, बिमार पडेलानी अथवा तो अर्थग्रहण करवामां असमर्थ पण ईंद्रियने तरत ज यथोक्त दोषने शांत कर्या छते जे विषय ग्रहण करवा शक्ति संभवे - होई शके ते संभव्य वीर्य कहेवाय. आंतरशक्तिथी उत्पन्न थयेल आध्यात्मिक वीर्य अनेक प्रकारनुं छे. ते आ प्रमाणे उद्यम, धृति, धीरता, पराक्रम, क्षमा, गंभीरता, उपयोग, तप, संयम वगेरे भेदोथी अनेक प्रकारनुं छे. उघम, ज्ञान, तप, अनुष्ठान वगेरेमां उत्साह ते उद्यम कहेवाय. संयममां स्थिरता ते कृति. परिषह उपसर्गमां अक्षौभ्यता एटले गभराट नहीं ते धीरता, शौण्डीर्यता एटले त्याग संपन्नता, आपत्तिमां अविषादीपणुं, विषय कार्यकर्तव्य आवे त्यारे अविषादीपणुं, बीजाओ वडे आक्रोश करावा छतां पण क्षोभ पामे नहीं. ते क्षमा, परिषह अने उपसर्गो वडे पाछा न पडे ते तथा मनने चमत्कार करावनारी पोताना अनुष्ठानमां पण अस्पृष्यता उद्धृतता नहीं ते गांभीर्य, साकार अनाकार उपयोग भेदवाळो ते उपयोग वीर्य, साकार उपयोग आठ प्रकारनो अने अनाकार उपयोग चार प्रकारे छे. योगवीर्य मन-वचन-कायाना भेद त्रण प्रकारे छे. अकुशल मनोयोगनो निरोध करवो, कुशल मनोयोगनुं प्रवर्तन करवुं ते मनोयोग. पुनरुक्त दोष वगर निरवघ भाषण वाग्वीर्य, समाधिपूर्वक हाथ-पगने काचबानी जेम राखवा ते कायवीर्य, अग्लानपणे तप करवो ते तपोवीर्य, एकत्व वगेरे अध्यवसायवाळा सत्तर प्रकारना संयममां जे प्रवृत्ति ते संयमवीर्य वगेरे रूपे भाववीर्य छे. आ सर्व भाववीर्य पंडित, बाल अने मिश्र एम त्रण प्रकारनुं छे. एमां साधुओने पंडित वीर्य छे. बालपंडितवीर्य गृहस्थोने होय छे. तेमां साधुओने पंडितवीर्य सादि सांत भागे होय छे. सर्वविरतीना स्वीकार वखते सादि एटले शरूआत होवाथी सिद्ध वगेरे अवस्थामां ते सर्वविरतिनो अभाव होय छे. तेथी पंडित वीर्य सांत थाय छे. बालपंडित वीर्य तो देशविरतिनी विद्यमानता वखते आदि सर्वविरतिनी विद्यमानतामां तेनो भंग थाय छे. अथवा देशिवरतिनो भंग थतो होवाथी सांतपणुं छे. बालवीर्य तो अविरति स्वरूप अभव्योने अनादि अनंतरूप जाणवुं. भव्योने अनादि सांतरूप अने सादि सांतरूपे जाणवुं. Page #374 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः अहीं आगळ विरतिनो भंग थवाथी सादिपणु थाय छे. बालवीर्यनो काळ जधन्यथी अंतर्मुहूर्तनो उत्कृष्टथी अर्धपुद्गल परावर्तननो काळ छे. केमके सर्वविरतिनो सद्भाव होवाथी सांतपणुं आवे छे. सादि अनंतभांगो जे चोथा भागे छे. तेनो अभाव ज छे. बाल अने पंडित भेदथी वीर्य बे प्रकारे छे. क्रियानुष्ठान करवा ए वीर्य छे. एम केटलाक कहे छे. कारणमां कार्यनो उपचार थतो होवाथी आठ प्रकारना कर्म ए पण वीर्य छे. एम केटलाक कहे छे. कर्म औदियक भावथी बनेल छे. औदियक भाव पण कर्मना उदयथी बनेल छे. ते बालवीर्य. जीवना वीर्यंतरायना क्षयथी उत्पन्न थयेल सहज वीर्य छे. जे चारित्र मोहनीयना उपशम, क्षयोपशमथी उत्पन्न थयेल पंडित वीर्य che. A be स्थानो वडे सकर्मक अकर्मक वडे प्राप्त थयेल बालपंडित वीर्य वडे वीर्यनी व्यवस्था थई आ प्रमाणे सूत्रनो artha che. A be वीर्यो वडे ज मनुष्य विविध प्रकारनी क्रियामां प्रवृत्त थवाथी आ वीर्यवाळो छे. एम व्यपदेश थाय छे. वीर्यंतराय कर्मना क्षयथी आ अनंत बळवाळो छे. एम कहेवाय छे. प्रमादथी हणायेलाने जे कर्म बंधाय ते सकर्मकवाळा जे क्रियानुष्ठान करे ते बालवीर्य. अप्रमत्तना कर्मनो अभाव थाय छे. आवा प्रकारना आत्माने पंडितवीर्य थाय छे. अभव्योने बालवीर्य अनादि अनंतकाळ छे. भव्योने अनादि सांत अने सादि सांत काळ होय छे. पंडित वीर्य तो सादि सांत ज होय छे. तेमां खड्ग वगेरे आयुधो, लक्षण शस्त्रना आयुर्वेद-धनुर्वेद वगेरे शास्त्रोनो अभ्यास करवो ते बालवीर्य पापोनो स्वीकार करे छे. शातागारवमां आसक्त थयेला ते शीखे छे. शीखीने प्राणिओनो नाश करे छे - ते प्राणिओना नाश माटे थाय छे. तेमां जीवोना नाश छे माटे. 368 स्थानो कहेवाथी क्षय करवा माटे लायक एटले एक जातना पक्षना रसनो अभयारिष्ट नामनो दारू विशेष आपवा योग्य कहेवुं. cora vagerene zULI आपवा वगेरेनो दंड करवाथी, पशुना हिंसक यज्ञ करवाथी आ प्रमाणे तेनो अभ्यास करवाथी ते ते कर्मो मन-वचन-कायाथी करवुं-कराववुं अने अनुमोदन वडे करवाथी सेंकडो जन्मना अनुबंधवाळा वैरानुबंधवाळा अनंत संसारनो भागी थाय छे. भव्यात्माओ अल्पकषायवाळा सम्यग्दर्शन, चारित्रात्मक अथवा श्रुतचारित्रात्मक धर्म जे तीर्थंकरोपदिष्ट छे. तेने ग्रहण करी मोक्ष माटे ध्यान अध्ययन वगेरेमां उघम करे. छे तेनुं आ वीर्य छे पंडितवीर्य, बालवीर्यथी भूतकाळ, भविष्यकाळ, अनंतकाळ भवग्रहण करवाथी दुःखमां जीव rahe che. jema jema te naraka vagere duHkhanA AvAsomAM bhame che. tema tema ene azubha अध्यवसायवाळो होवाथी अशुभनी ज वृद्धि थाय छे. आ प्रमाणे संसारना स्वरूपनुं चिंतन-मनन करवाथी आ वीर्यवाळानुं धर्मध्यानमां प्रवर्तन थाय छे. आ प्रमाणे भावना वगेरेथी भावित थयेलो विशिष्ट आभिनिबोधिक ज्ञान वडे, श्रुतज्ञान वडे, अवधिज्ञान वडे धर्मसारने जाणी अथवा बीजा पासेथी सांभळी चारित्रने स्वीकारे छे. तेना स्वीकारमां पूर्व उपार्जेला कर्मोना क्षय माटे उत्तरोत्तर गुणसंपत्ति माटे तैयार थयेलो, वधेला परिणामवाळो साधु सावघानुष्ठाननो त्याग करी अकर्मवाळो थाय छे. माटे बाल अने पंडितवीर्यवाळा जीवो संसार अने मोक्षना भागी थाय che. / / 36 / / Page #375 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 369 अथ धर्ममभिधत्तेत्यक्ताव्रतकषायादिरप्रमत्तचर्यः ॥ 37 ॥ त्यक्तेति, संसारस्वभावपरिज्ञानपरिकर्मितमतिर्धर्मरहितानां निजकृतकर्मविलुप्यमानानमैहिकामुष्मिकयोर्न कश्चित्राणायेति विचार्य जिनोक्त एव परमो धर्मोऽनन्तसुखनिदानमिति प्रत्युपेक्ष्य द्रव्यजातं पुत्रान् स्वजनांश्च विहाय प्रव्रजितः त्रसस्थावरैर्नारम्भी नापि परिग्रही मृषावादादीनां ज्ञानपूर्वकं परिहर्ता कषायसद्भावे महाव्रतधारणस्य निष्फलत्वेन क्रोधादीनपि जात्यादिमदप्रयुक्तान् दुर्गतिसुलभान् विज्ञाय परिहरन् संयमोपघातकं शरीरसंस्कारं गन्धमाल्यस्नानदन्तप्रक्षालनादिरूपं कर्मोपादानतया संसारकारणत्वेन परिज्ञायौदेशिकाद्याहारमनेषणीयं विदित्वा निःस्पृहः शब्दादिविषयगाद्धर्यरहितो जीवोपघातकारिशीतोदकादिपरिभोगरहितः परित्यक्तासंयमानुष्ठानोपदेशप्रशंसोऽर्थशास्त्रद्यूतक्रीडाशुष्कवादाद्यनासेवी छत्रोपानहव्यजनादिविधुर उच्चारप्रस्रवणादिक्रियां हरितबीजस्थण्डिलेषु परिहरन् पुरः पश्चात्कर्मभयाद्धृतनष्टादिदोषसम्भवाच्च परपात्रभोजनादि परिवर्जयन् यशःकीर्त्यनभिलाषुको द्रव्यक्षेत्रकालभावापेक्षया शुद्धमन्नपानादि परिगृह्णन् संयममनुतिष्ठेत्, सदा धर्मकथासम्बन्धं भाषमाणः स्यात्, न मर्मगं वचो ब्रुवीत, भिक्षार्थं गृहादौ प्रविष्टो नोपविशेदुत्सर्गतः, जरसा रोगातङ्काभ्यां वा शक्त्यभावे उपविशेत्, अतिवेलं न हसेत्, न वाऽऽहारादिषु मनोज्ञशब्दादौ च गाद्धर्यमुपेयात्, परिषहोपसर्गेर्नादीनमनस्को भवेत्, एवं कुर्वतो भावविवेक आविर्भावितो भवति, सुतपस्विनं गीतार्थं गुरुं सदा सेवेत, इत्थं संयमं प्रतिपालयन् कर्मक्षयमभिकाङ्केत ॥ 37 ॥ हवे धर्मने कहे छे. सूत्रार्थ - अव्रतकषाय वगेरे छोडी अप्रमत्तभावे आचार. टीकार्थ :- संसार स्वभावना ज्ञानथी घडायेली बुद्धिवाळा धर्मरहितवाळाने, पोताना करेला कर्मने ढांकनाराने आलोक अने परलोकनो कोईपण रक्षण करनार नथी. एम विचारी जिनेश्वरे कहेलो परम धर्म एज अनंतसुखनुं कारण छे. एम विचारी धन, द्रव्य, पुत्रो, स्वजनोने छोडी दिक्षित थई त्रण-स्थावर जीवोनो आरंभ-समारंभ छोडी दे, परिग्रह वगरनो, मृषावाद वगेरेने ज्ञानपूर्वक परिहरनार कषाय विद्यमानतामां महाव्रतने धारण करवानुं निष्फळ छे. क्रोध वगेरेने पण जाति वगेरे आठ मदोथी युक्त दुर्गति सुलभ थाय एम जाणीने छोडता, संयमने उपघात करनार, शरीरनी विभूषा-संस्कार, अत्तर वगेरे गंध, माळा, स्नान, दातण करवुं, कपडा धोवा (प्रक्षालन) वगेरे रूप, कर्मना ग्रहण करवा कारणे संसारना कारणरूप जाणीने औदेशिक वगेरे आहारने अनेषणीय जाणी निःस्पृह थई शब्द वगेरे विषयोमां आसक्ति वगरनो जीव नाश Page #376 -------------------------------------------------------------------------- ________________ 370 सूत्रार्थमुक्तावलिः करनार ठंडा पाणी वगेरेना वपराशथी रहित, असंयमना अनुष्ठानोनो उपदेश, प्रशंसा न करनार, अर्थशास्त्र, धूत एटले जुगार रमवा, शुष्कवद एटले नकामो थई विवाद न करनारो, छत्री, पगरखां, पंखा वगेरेना वापरनारो, पेशाब, विष्टा वगेरे वनस्पति बीज वगरनी अंडिल (चोख्खी) भूमिमां परठवे पुनः कर्म, पश्चातुकर्म, भयथी धारण करेल (हणायेलो) नाश पामेल वगेरे (छोडे) दोषनो संभव होवाथी परपात्रमां भोजन वगेरेने छोडतो, यशः कीर्तिने न ईच्छतो, द्रव्य, क्षेत्र, काळ, भावनी अपेक्षाए शुद्ध आहार-पाणीने ग्रहण करतो संयममां स्थिर थाय. हंमेशां धर्मकथा संबंधी बोलनारो होय, मार्मिक वचन न बोले, भिक्षा माटे घर वगेरेमां प्रवेशेलो उत्सर्ग मार्गे बेसे नहीं. घडपण रोगातंकना कारणे अथवा अशक्तिना कारणे बेसे. वारंवार न हसे, आहार वगेरेमां तथा मनोहर शब्द वगेरेमां आसक्ति राखे नहीं. परिषह उपसर्ग वगेरेमां अदीन मनवाळो थाय. एटले के गरीबडो न थाय. आ प्रमाणे करवाथी विवेक प्रगट थाय छे. सुतपस्वी, गीतार्थ गुरूनी हंमेशां सेवा करे. आ प्रमाणे संयमनुं पालन करता कर्मक्षयने अमित-छ. ॥ 3 ॥ धर्मस्य समाधि विनाऽपूर्णत्वात्समाधिमाहसमाहितोऽनिदानो भावभिक्षुः ॥ 38 ॥ समाहित इति, दर्शनज्ञानतपश्चारित्ररूपेषु भावसमाधिषु व्यवस्थितः समाहितः, यः सम्यक् चरणे व्यवस्थितः स चतुर्विधभावसमाधिसमाहितात्मा भवति, यो वा भावसमाधिसमाहितात्मा भवति स सम्यक्चरणे व्यवस्थितो भवति, दर्शनसमाधौ हि व्यवस्थितो जिनवचनभावितान्त:करणो निवातशरणप्रदीपवन कुमतिवायुभिर्धाम्यते, ज्ञानसमाधिना तु यथा यथाऽपूर्वं श्रुतमधीते तथा तथाऽतीव भावसमाधावुद्युक्तो भवति, चारित्रसमाधावपि विषयसुखनिःस्पृहतया निष्किञ्चनोऽपि परं समाधिमवाप्नोति, तप:समाधिनामपि विकृष्टतपसोऽपि न ग्लानिर्भवति तथा क्षुत्तृष्णादिपरीषहेभ्यो नोद्विजते तथाऽभ्यस्ताभ्यन्तरतपोध्यानाश्रितमनाः स निर्वाणस्य इव न सुखदुःखाभ्यां बाध्यत इत्येवं चतुर्विधसमाधिस्थ: सम्यक्चरणव्यवस्थितो भवति, यद्वा धर्मसमाधि प्राप्तः समाहितो भावसाधुः, तपोऽनुष्ठानं कुर्वत ऐहिकामुष्मिकाकाङ्क्षाभावात्, अनिदान:-भूतसमारम्भो निदानं तन्न विद्यते यस्यासावनिदानः सावद्यानुष्ठानरहितः, कर्मणो हि प्राणातिपातादीनि निदानानि, प्राणातिपातोऽपि द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा, त्रसान् स्थावरान्वा ऊर्ध्वाधस्तिर्यग्रूपेषु त्रिषु लोकेषु प्राच्यादि दिक्षु विदिक्षु द्वेषाच्च दिवा रात्रौ वा प्राणिनो हस्तपादाभ्यां बध्वाऽन्यथा वा कदर्थयित्वा यत्तेषां दुःखोत्पादनं तन्न कुर्यात्, सर्वत्र मनोवाक्कायकर्मसु संयतो भवन् भावसमाधि Page #377 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 371 मनुपालयेत्, ज्ञानसमाधियुक्तः स्वाख्यातधर्माभवेत्, चित्तविप्लुतिं विहाय तदेव च निःशङ्ख यज्जिनैः प्रवेदितमित्येवं निःशङ्कतया विद्वज्जुगुप्सां न कुर्यात्, येन केनचित्प्रासुकाहारोपकरणादिना गतो विधिनाऽऽत्मानं संयमे स्थापयेत्, आत्मवत्सर्वप्राणिनः पश्येत्, एवम्भूत एव भावसाधुर्भवति, यथा च ममाऽऽक्रुश्यमानस्याभ्याख्यायमानस्य वा दुःखमुत्पद्यते तथाऽन्येषामपीति मत्वा प्रजास्वात्मसमो भवति तथा इहासंयमजीवितार्थी प्रभूतं कालं सुखेन जीविष्यामीत्येतदध्यवसायी सन् कर्माश्रवलक्षणमाहारोपकरणादेर्धनधान्यद्विपदचतुष्पदादेर्वा परिग्रहणलक्षणं सञ्चयञ्च विकृष्टतपोनिष्टप्तदेहो भिक्षुर्न कुर्यात्, प्राणिगणञ्च समतया प्रेक्षमाणस्य न कश्चित्प्रियो नापि द्वेष्यो भवति, तथा च निःसङ्गः सम्पूर्णभावसमाधियुक्तो भवति, कश्चित्तु भावसमाधिना सम्यगुत्थानेनोत्थाय परीषहोपसर्गस्तर्जितो दीनतामवाप्य विषण्णो भवति, विषयार्थी वा कश्चिद्रार्हस्थ्यमप्यवलम्बते रससातगौरवगृद्धो वा पूजासत्काराभिलाषी स्यात्तदभावे दीनः पार्श्वस्थादिभावेन विषण्णो भवति, श्लाघाभिमानी च व्याकरणगणितज्योतिषनिमित्तशास्त्राण्यधीते, अपरश्चाधाकर्माद्याहारोपकरणाभिलाषी संयमोद्योगे विषण्णानां पार्श्वस्थावसन्नकुशीलानां विषण्णभावमेषते, तदेवं संयमस्खलिता अल्पसत्त्वाः संसारपर्यङ्कावसन्ना असमाहिता विषमं नरकादियातनास्थानमुपयन्ति, तस्माद्विवेकी विदितमर्यादोऽखिलसमाधिगुणवेत्ता धर्ममालोच्य सबाह्याभ्यन्तरसङ्गविप्रमुक्तो मुक्तिगमनैकहेतुं संयमानुष्ठानमनुतिष्ठेत्, औदारिकं शरीरं पार्श्वस्थादिसङ्गविप्रमुक्तो विकृष्टतपसा कर्मनिर्जरामनुप्रेक्षमाणः कृशयेत्, एकत्वभावनाभावितमनाः शरीरादौ निःस्पृहो मोक्षगमनैकप्रवणः संयमेऽरतिमसंयमे च रतिमभिभूय भावसमाधि प्राप्तः शीतोष्णादिपरीषहानभोक्ष्यतया निर्जरार्थमधिसहेत, वाग्गुप्तश्च शुद्धलेश्यामुपादायाशुद्धां परिहत्य संयमानुष्ठाने व्रजेत्, य एवं स समाहितोऽनिदानो भावभिक्षुर्भवतीति ॥ 38 ॥ समाधि वगर धर्म अपूर्ण होवाथी हवे समाधिने कहे छे. सूत्रार्थ :- समाधिवाळो, नियाणा वगरनो भाव भिक्षुक छे. टीकार्थ :- दर्शन, ज्ञान, तप, चारित्ररूप भावसमाधिमां रहेलो आत्मा समाधिस्थ कहेवाय छे. जे सम्यफ प्रकारे चरणमां रह्यो होय ते चार प्रकारनी भावसमाधिमां समाहित आत्मा थाय छे. अथवा जे भावसमाधिमां समादितात्मा होय ते सम्यकचरणमां व्यवस्थित थयेला होय. दर्शन समाधिमां जे रहेलो होय ते जिनवचनथी भावित अंतःकरणवाळो, ते हवा वगरना स्थानमां रहेला दिवानी जेम कुबुद्धि वायु वडे भ्रमित थतां नथी. ज्ञान समाधि वडे जेम जेम अपूर्वश्रुतने भणे तेम तेम अत्यंताभाव समाधिमां प्रयत्नशील थाय. चारित्र समाधिमां पण Page #378 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः विषयसुखोमां निःस्पृहपणे निष्क्रिय थयेलो पण 52म समाधिने पामे छे. तप समाधिवाळो पण विकृष्ट तपवाळो पण ग्लानि पामतो नथी. तथा भूख तरस वगेरे परिषहोथी उद्वेगने पामे नहि. तथा अभ्यास करेल अत्यंतर तप ध्यानमां आश्रित मनवाळा ते निर्वाणमां रहेलानी जेम सुख-दु:ख वडे बाधित न थाय. ए प्रमाणे चार प्रकारनी समाधिमां रहेलो चरणमां व्यवस्थित थयेलो होय. अथवा जे धर्मसमाधि प्राप्त करेल समाधिवाळो भावसाधु तपोडनुष्ठान करतो आलोक अने परलोकना सुखनी ईच्छा वगरनो होय. 372 अनिदान (एटले) भूत एटले प्राणीओ तेनो आरंभ समारंभ करवो ते निदान. ते निदान न होवुं ते अनिदान कहेवाय, सावघानुष्ठानरहित. प्राणातिपात वगेरे कर्मोना कारणो छे. प्राणातिपातपणुं द्रव्य, क्षेत्र, काळ, भाव भेदथी चार प्रकारे छे. त्रसो अने स्थावर ema be प्रकारे जीवो छे. उर्ध्व, अधो अने तिन्रूप त्रण लोकमां पूर्व वगेरे दिशा विदिशामां क्षेत्रथी काळथी दिवस अने रात्रीमां प्राणीओने हाथ-paga vagere बांधीने अथवा कदर्थना करीने जे तेमने दुःख उत्पन्न करवुं नहीं. बधी जग्याए मन-वचन-कायाथी संयमी तो भाव समाधिने पाळे, ज्ञान समाधियुक्त स्वाख्यातधर्मी थाय, चित्तनी डामाडोळता छोडीने... 'तवेवसद्धं निस्यं न निगेर्दि पविड्युं । ' (ते ज साचुं छे. जे जिनेश्वरोए प्ररूप्युं छे.) आ प्रमाणे निःशंकपणाथी विध्यान् जुगुप्साने करे नहि. जेना वडे कंईक निर्दोष आहार उपकरण वगेरे मेळव्या होय. तेना वडे आत्माने विधिपूर्वक संयममां स्थापे, बधा जीवोने पोताना आत्मा समान जुवे. आवा प्रकारनो ज भाव साधु होय छे. जेम मने आक्रोश करे के, आक्षेप करे के, कलंक लगावे तो मने दुःख उत्पन्न थाय छे. तेवी रीते बीजाओने पण थाय एम मानी प्रजाओमां (दरेक जीवोमां) आत्मसम थाय. तथा अहिं असंयम जीवितार्थी घणो वखत सुखपूर्वक जीवी एवा प्रकारना अध्यवसायवाळो थई कर्म आश्रव कर्मना आववाना कारणरूप आहार उपकरण वगेरे धन, अनाज, द्विपद-चतुष्पद वगेरे रूप परिग्रहने एकठुं करे. विकृष्ट तपोनिष्ट साधु न करे. प्राणि मात्रने समभावे जोनाराने कोईपण प्रिय के तिरस्करणीय होतुं नथी. अने ते संपूर्ण निस्टंगः थयेलो संपूर्ण भाव समाधियुक्त थाय छे. कोईक भाव समाधि वडे सारी रीते उत्थान पामेलो त्यांथी उठीने परिषह उपसर्गोथी घवायेलो दीनता पामीने विषादने पामे छे. अथवा विषयार्थी कोईक गृहस्थपणानो स्वीकार करे छे. रस, शाता गौरवमां आसक्त अथवा पूजा सत्कारनो ईच्छुक थाय. अने एना अभावमां दीनता धारण करी पासत्यादि भाव वडे खेद पामे छे. प्रशंसानो ईच्छुक अने अभिमानी थयेलो व्याकरण-गणित-ज्योतिष निमित्त शास्त्रोने भणे. बीजु आधाकर्मी वगेरे आहार, उपकरणनो, अभिलाषी संयमप्रवृत्तिमां विषाद पामेला पार्श्वस्थ, अवसत्र कुशीलोना विषादभावने seve che. teo A प्रमाणे संयममां स्खलना पामता अल्पसत्त्ववाळा संसाररूपी पलंगमां बेठेला, असमाधि पामेला विषम एवा नरक वगेरेनी यातना स्थानने पामे छे. तेथी विवेकी मर्यादाने जाणनारो संपूर्ण समाधिना गुणने जाणनारो Page #379 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 373 धर्मने विचारी, बाह्य अत्यंतर संग एटले परिग्रह छोडी मुक्ति जवाना कारणरूप संयमना अनुष्ठानने आचरे, औदारिक शरीरने पासत्था वगेरेना संगने छोडनारो घोर तप वडे, कर्मनी निर्जराने चिंतवतो कर्मने पातळा करे. एकत्व भावनाथी भावित थयेला चित्तवाळो शरीर वगेरेमां निःस्पृही मोक्षमां ज जवानी एक प्रबळ ईच्छावाळा, संयममां अरति अने असंयममां रतिने (थी) भावित थई भावसमाधिने पामे, शीत-उष्ण वगेरे परिषदोथी गभराया वगर निर्जराने माटे सहन करे. वचनगुप्तिवाळो, शुद्ध लश्याने स्वीकारी अशुद्ध (लेश्या)ने छोडी, संयमना अनुष्ठानमां गति करे. जे आ प्रमाणे होय ते साधु-समाधिवाळो निदान वगरनो भाव मिक्षु5 थाय छे. मे प्रभारी । / 38 / / . समाधिवद्भावमार्गोऽपीति मार्गमभिधत्तेप्रशस्तभावमार्गो भवसमुत्तारकः ॥ 39 ॥ प्रशस्तभावमार्ग इति, भावमार्गो हि द्विविधः; प्रशस्ताप्रशस्तभेदात्, तत्राप्रशस्तो मिथ्यात्वाविरत्यज्ञानानि दुर्गतिफलानि, प्रशस्तश्च सम्यग्दर्शनज्ञानचारित्ररूपः सुगतिफलप्रदः, दुर्गतिफलमार्गवादिनां त्रीणि त्रिषष्ट्यधिकानि शतानि मार्गा भवन्ति, मिथ्यात्वोपहतदृष्टिभिविपरीततया जीवादिपदार्थनिरूपणात्, सम्यग्दर्शनं ज्ञानं चारित्रञ्चेति त्रिविधोऽपि भावमार्गः प्रशस्तफलः, तीर्थकरगणधरादिभिर्यथावस्थितवस्तुनिरूपणेन समाचीर्णत्वात्, ये केचनस्वयूथ्याः पार्श्वस्थादयोऽपुष्टधर्माणश्शीतलविहारिण ऋद्धिरससातगौरवेण गुरुकर्माण आधाकर्माधुपभोगात् षड्जीवनिकायव्यापादनरता अपरेभ्यो मोक्षमार्गमात्मानुचीर्णमुपदिशन्ति शरीरमिदमाद्यं धर्मसाधनमिति मत्वा कालसंहननादिहानेश्चाधाकर्माधुपभोगोऽपि न दोषायेत्येवं प्रतिपादयन्तः कुतीर्थिकमार्गाश्रिता एव । तत्र प्रशस्तभावमार्गो मोक्षगमनं प्रति प्रगुणो यथावस्थितपदार्थस्वरूपनिरूपणात् सामान्यविशेषनित्यानित्यादिस्याद्वादाश्रयणात्, तं ज्ञानदर्शनतपश्चारित्रात्मकं मार्गमवाप्य जीवः समग्रसामग्रीकः संसारसमुद्रं दुस्तरं तरति, अतः स मार्गो भवसमुत्तारकः, स च मार्गो जिनोक्त एवाशेषैकान्तकौटिल्यरहितो निर्मल: पूर्वापरव्याहतिदोषापगमात्, सावद्यानुष्ठानोपदेशाभावाच्च, तं महापुरुषाचीर्णमव्यभिचारिणमाश्रित्य पूर्वस्मिन्ननादिकालेऽनन्तास्सत्त्वा भवं तीर्णवन्तः, साम्प्रतमपि संख्येयास्तरन्ति, अपर्यवसानात्मकेऽनागते काले चानन्तास्तरिष्यन्ति । तत्र सूक्ष्मबादरपर्याप्तापर्याप्तभेदान् पृथिवीकायिकायेकेन्द्रियान् पर्याप्तापर्याप्तभेदान् द्वित्रिचतुरिन्द्रियान् संश्यसंज्ञिपर्याप्तकापर्याप्तक भेदान् पञ्चेन्द्रियांश्च सद्युक्तिभिरवगम्यानिष्टदुःखान् सुखैषिणो न हिंस्यात्, एतदेव सारतरं ज्ञानं यत्प्राणातिपातनिवर्त्तनम्, एतावतैव परिज्ञानेन मुमुक्षोविवक्षितकार्यपरिसमाप्तेः, असावेव Page #380 -------------------------------------------------------------------------- ________________ 374 सूत्रार्थमुक्तावलिः परमार्थतो ज्ञाता य: प्राणातिपातनिवृत्तिं सम्यक् क्रियते, एवम्भूताद्विरतिमतो नान्ये केचन बिभ्यति, नाप्यसौ भवान्तरेऽपि कुतश्चिद्विभेति, प्राणातिपातनिवृत्तेः परेषामात्मनश्च शान्तिहेतुत्वात्, अत एवासावार्त्तरौद्रध्यानाभावाच्छान्तो निवृतश्च भवति, तस्मान्मनसा वाचा कायेन वा यावज्जीवं केनापि प्राणिना साकं विरोधं न कुर्यात्, आहारोपधिशय्यादिके एषणासमित: परीषहैरक्षुब्धः संयमं चरेत् । कूपखननसत्रदानादिप्रवृत्तिः पुण्यमपुण्यं वेति राजादिभिः पृष्टो मत्वोभयथापि महाभयं नानुमन्येत, अन्नपानदानार्थमाहारमुदकं च पचनपाचनादिक्रियया कूपखननादिकया चोपकल्पयेत्, तत्र त्रसाः स्थावराश्च व्यापाद्यन्तेऽतो भवदनुष्ठाने पुण्यमिति न वदेत्, अन्नपानादिकं धर्मबुद्धया प्राण्युपमर्ददोषदुष्टं निष्पादयन्त्यतो नास्ति पुण्यमित्यपि न ब्रूयात्, तन्निषेधे हि आहारपानार्थिनामन्तरायो भवेत्, तदभावेन तु ते पीड्येरन्, किन्तु मौनं समाश्रयणीयम्, निर्बन्धे त्वस्माकं द्विचत्वारिंशद्दोषवर्जित आहारः कल्पते, एवंविधविषये मुमुक्षुणामधिकार एव नास्तीति ब्रूयान्, अनवद्यभाषिणां निर्वाणप्राप्तेः । इयमेव च सर्वविरत्याख्यो मोक्षगमनैकहेतुरकारणवत्सलेन परहितैकरतेन भगवता तीर्थकरेण परतीर्थिकैरनाख्यातपूर्वः प्रवेदितः, तमिमं शुद्धं परिपूर्णं धर्ममजानाना अविवेकिनो धर्मज्ञंमन्याः परतीर्थिकाः सम्यग्दर्शनाद्दूरे वर्त्तन्ते, जीवाजीवपरिज्ञानाभावेन शीतोदकौद्देशिकाद्याहाराभ्यवहरणात्, संघभक्तादिक्रियया सातद्धिरसगौरवावाप्त्यर्थमार्त्तध्यानवत्त्वात्च्त्व, न ह्येहिकसुखैषिणां दासदासीधनधान्यादिपरिग्रहवतां धर्मध्यानं भवति, ते च महाभयं संसारं परिभ्रमन्ति, तस्मादकषायी साधुः प्रतिक्षणमपूर्वज्ञानग्रहणेन ज्ञानं शङ्कादिदोषपरिहारेण सम्यग्जीवादिपदार्थाधिगमेन च सम्यग्दर्शनमस्खलितमूलोत्तरगुणसम्पूर्णपालनेन प्रत्यहमपूर्वाभिग्रहग्रहणेन चारित्रं च वर्द्धयेत्, ततश्च प्रशस्तभावमार्गे भवं ध्रुवं समुत्तरति ॥ 39 ॥ समाधिनी जेम भावमार्ग पण छे. ए प्रमाणे मार्गने कहे छे. सूत्रार्थ :- प्रशस्त भावमार्ग ते छे जे भवथी संसारथी सारी रीते तारी दे छे. टीडार्थ :- भावमार्ग जे प्रहारनो छे. (1) प्रशस्त (2) अप्रशस्त तेमां अप्रशस्त मिथ्यात्व अविरति, अज्ञान जे दुर्गतिना फळरूप छे. प्रशस्तभाव मार्ग सम्यग् दर्शनज्ञानचारित्ररूप छे, जे सुगतिरूप फळने आपनारो छे. दुर्गति फळ मार्गवादीओना त्रणसोत्रेसठ (363) मार्गो थाय छे. मिथ्यात्वथी हणायेला दृष्टिवाळाओ वडे विपरीतपणे जीव वगेरे पदार्थोनी प्ररूपणा होवाथी सम्यग्दर्शन, ज्ञान, चारित्र एम त्रण प्रकारे प्रशमफळने आपनारो भावमार्ग छे. तीर्थंकर गणधर वडे यथावस्थित वस्तु निरूपण करवाथी अने आचरवाथी भावमार्ग छे. जे केटलाक पोताना जुथना पार्श्वस्थादि अपुष्ट धर्मवाळा एटले पुष्ट कारण वगर शिथिलविहारीओ ऋद्धि, Page #381 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 375 रस, शातागौरव वडे भारे कर्मीओ आधाकर्म वगेरे वापरनारा, छ जीवनिकायनो नाश करवामां रत, बीजाओने पण मोक्षमार्ग पोते जे आचरतो होय तेनो उपदेश आपे. जेमके आ शरीर प्रथम धर्मनुं साधन छे. ए प्रमाणे मानी काळ, संघयण वगेरेनी हानिथी आधाकर्म वगेरेने वापरवामां दोष नथी. आ प्रमाणे प्रतिपादनने करनारा कुतीर्थिओना मार्गनो आश्रय करनारा ज छे. (ते बराबर नथी.) प्रशस्त भावमार्ग मोक्षगमन तरफ घणो काबेल छे, केमके यथावस्थित पदार्थ स्वरूप निरूपण करता होवाथी सामान्य, विशेष नित्यानित्य वगेरे स्याद्वादनो आश्रय करवो, ते ज्ञान, दर्शन, तप, चारित्रात्मक मार्गने पामी जीव बधी सामग्रीवाळो दुस्तर एवा संसार समुद्रने तरी जाय छे. आथी ते मार्ग भावथी सारी रीते तारनार छे. ते मार्ग जिनोक्त ज छे, कारण के ते मार्ग संपूर्ण एकांतरूपी कौटिल्य एटले वक्रताथी रहित छे. निर्मल, पूर्वापर विरोधी दोषोथी रहित सावघानुष्ठानना उपदेश वगरनो छे. ते महापुरूषोए आचरेल छे. अव्यभिचारीनो आश्रय करीने, पूर्वमां अनादिकाळमां अनंता जीवो संसार तर्या हता, वर्तमानमां पण संख्याता आत्माओ तरे छे, अनंतकाळ भविष्यकाळमां पण अनंता आत्माओ तरशे. एमां सूक्ष्मबादर पर्याप्त-अपर्याप्त भेदो पृथ्वीकाय वगेरे एकेन्द्रियने, बेईन्द्रिय, तेईन्द्रिय, चौरीन्द्रिय पर्याप्त-अपर्याप्त, संन्नि-असंज्ञि पर्याप्त-अपर्याप्त भेदोवाळा पंचेन्द्रिय जीवोने सयुक्तिओ वडे जाणीने अनिष्ट दुःखोने न ईच्छनारो, सुखने चाहनारो जीव हिंसा न करे. आ सारभूत ज्ञान छे के प्राणातिपातथी निवर्तन करावे. आज टबा ज्ञान वडे मुमुक्षुओनुं विवक्षितकार्यनी परिसमाप्ति थाय छे. आज परमार्थथी साचो ज्ञानी छे के जे प्राणातिपातनी निवृत्ति सारी रीते करे छे. आवा प्रकारनो विरतिवाळो बीजा कोईथी डरतो नथी. भवांतरमां पण कोईने डरावतो नथी. प्राणातिपात निवृत्ति बीजा आत्माने माटे शांतिनुं कारणरूप छे. आथी ज ए आर्त्त-रौद्रध्यान रहित होवाथी शांत अने निवृत्त थाय छे, तेथी मन, वचन, कायाथी जावज्जीव सुधी कोईपण प्राणी साथे वेरविरोध न करवो. AhA2-उपधि-शय्या वगेरेमां एषणा समितिवाळो परिषहोथी गभराया वगर संयममां चरे-पालन करे. कूवो खोदाववो, आहारनुं दान करवुं वगेरे प्रवृत्तिमां पुण्य के अपुण्य एम कोई राजा vagere pUche to ema मानी बंने रीते महाभय छे. माटे अनुमति न आपो. अन्नपानना दान माटे रसोई तथा पाणीने पकाववुं वगेरे क्रियाओथी कूवाओ खोदाववा वगेरेनी क्रियामां कंईक सम्मत थाय. केमके तेमां त्रस अने स्थावर जीवो घणा नाश पामे छे. आथी भयने आपनारा अनुष्ठानमां पुण्य थाय. एम न बोले. आहार-पाणी वगेरे धर्मबुद्धिथी जीवोना नाश करवामां दोष दुष्टपणे बनाववाना कारणे 'पुण्य नथी' एम न बोलवुं. कारण के ते निषेध करता आहार-पाणीना ईच्छुक जीवोने अन्नपाननो अंतराय थाय. अने ते आहार-पाणी न मलवाथी ते जीवो दुःखी थाय. आथी मौननो आशरो लेवो. बहु आग्रह करीने पूछे तो कहेवुं के अमारे betAlIza (42) Page #382 -------------------------------------------------------------------------- ________________ 376 सूत्रार्थमुक्तावलिः दोषोथी रहित भिक्षा खपे छे. आवा प्रकारना विषयमां मुमुक्षुओनो अधिकार नथी. (A विषय साधुओनो नथी. गृहस्थोनो छे. एम कहे. अनवद्यभाषी एटले पापरहित बोलनारा साधुओने मोक्षप्राप्तिनुं लक्ष्य होय छे. सर्वविरति नामनो मोक्षमां जवा माटे मुख्य कारणरूप आ मार्ग अकारण वात्सल्य भाववाळा नाम बीजाना हितमां तत्पर एवा तीर्थकर भगवंतो वडे बीजा धर्मवाळाओ वडे आगळ पूर्वमां क्यारे पण कहेवायेलो नहीं तेथी आ शुद्ध परिपूर्ण धर्मने नहीं जाणनारा, अविवेकी, पोताने धर्मज्ञ माननारा दर्शनीओ सम्यगदर्शनथी दूर रहेला छे. जीवाजीवना ज्ञाननो अभाव होवाथी ठंडा काचा पाणी तथा औदेशिक वगेरे दोषोथी दोषित आहार पाणी वडे वहेवार करनारा, संघ भोजन वगेरे क्रिया वडे शाता-ऋद्धि-रसगौरवनी प्राप्ति माटे आर्तध्यानवाळो होवाथी आलोकना सुखना ईच्छुकोने दास-दासी, धन-धान्य वगेरे परिग्रहवाळाने धर्मध्यान होतुं नथी. तेओ महाभयंकर संसारमां परिभ्रमण करे छे तेथी कपाय रहित साधु दरेक क्षणे ज्ञानग्रहण करवा वडे, ज्ञानने शंका वगेरे दोषो छोडी सम्यफ जीवादि पदार्थोना ज्ञान वडे, सम्यक्दर्शनने अस्मलित मूलत्तर गुण पाळवा वडे, दररोज अपूर्व अभिग्रह ग्रहण करवा वडे चारित्रने वधारे. तेथी प्रशस्त भावमार्ग संसारथी जीवने नक्की पार उतारे छे. I3ला अथ प्रतिपन्नभावमार्गेण साधुना कुमाश्रिताः परवादिनः सम्यक् परिज्ञाय परिहर्त्तव्या इति तत्स्वरूपमाचष्टे समवसरणानि चत्वारि, क्रियाऽक्रियावैनयिकाज्ञानवादिभेदात् ॥ 40 ॥ समवसरणानीति, जीवादयस्सन्त्येवेति वादिनः क्रियावादिनः, तदभाववादिनोऽक्रियावादिनः, ज्ञाननिह्नववादिनोऽज्ञानवादिनः विनयादेव केवलादिष्टावाप्तिरिति वादिनो वैनयिकवादिनः, एषां चतुर्णामपि सप्रभेदानामाक्षेपं कृत्वा यत्र विक्षेपः क्रियते तत्समवसरणं भावसमवसरणमिति भावार्थः । एते क्रियादिवादिनो मिथ्यादृष्टय एव, एकान्तेन जीवास्तित्वे पररूपेण सत्त्वापत्तेरेकविधत्वप्रसङ्गाज्जगतः, एकान्तेन जीवप्रतिषेधे प्रतिषेधकर्तुरभावेन प्रतिषेधासिद्धया सर्वास्तिताया दुरित्वात्, ज्ञानव्यतिरेकेणाज्ञानमेव श्रेय इत्यप्यभिधानासम्भवात्तदभिधाने ज्ञानस्यावश्यकतया स्वाभ्युपगमविरोधात्, ज्ञानक्रियाव्यतिरेकेण मोक्षासम्भवाद्विनयमात्रस्याकिञ्चित्करत्वाच्चासद्भूतार्थप्रतिपादनात्, तत्र क्रियावादिनां भेदा अशीत्यधिकं शतम्, अक्रियावादिनां चतुरशीतिः, सप्तषष्टिरज्ञानवादिनाम्, वैज्ञानिकानां द्वात्रिंशदिति सर्वमेलनेन त्रिषष्टयधिकत्रीणि शतानि मतानि भवन्ति ॥ 40 ॥ हवे भावमार्गने स्वीकारेला साधुओए कुमार्गने आश्रय करेला परवादीओने सारी रीते जाणीने छोडी देवा जोईए. आथी बीजा दर्शनोनुं स्वरूप kahe che. Page #383 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 377 सूत्रार्थ - समवसरणो चार प्रकारना छे. (1) क्रियावादि (2) अक्रियावादि (3) वैनायिक (4) अज्ञानवादि. टीकार्थ - जीवादि पदार्थो छे ज ए प्रमाणे बोलनारा क्रियावादिओ छे. जेओ जीवादि पदार्थोनो अभाव बोलनारा छे. तेओ अक्रियावादिओ छे. ज्ञान तेनो निहनव करनारा, छुपावनारा अज्ञानवादिओ छे. विनयथी ज केवलज्ञान वगेरे ईष्ट ईच्छितनी प्राप्ति थाय एम बोलनारा वैनयिकवादिओ छे. आ चारे पण वादिनो पेटा भेदो सहित आक्षेप करी एटले वर्णन करी जयां आगळ विक्षेप एटले निराकरण कराय ते समवसरण छे तेने भाव समवसरण कहेवाय छे ए प्रमाणे भावार्थ छे. आ क्रियावादिओ vagere mithyASTio ja che. एकांते जीवास्तित्वमां पररूप वडे सज्वापत्तिथी एकविधपणाना प्रसंगथी जगत छे. एकांते जीवनो निषेध करवामां निषेध करनारनो अभाव होवाथी निषेधनी असिद्धि वडे सर्वास्तितानो दुनिवर छे. ज्ञान वगर अज्ञान ए ज कल्याणकर छे ए प्रमाणे बोलवानो असंभव होवाथी ते कहेवामां ज्ञानना आवश्यकपणाथी पोताना स्वीकारेलामां विरोध आवे छे. ज्ञान-क्रिया वगर मोक्षनो असंभव होवाथी फक्त विनय मात्र अकिंचितुकर होवाथी असदुभू अर्थनुं प्रतिपादन छे. फक्त एमां क्रियावादिओना एकसो एंसी (180) भेदो छे, अक्रियावादिना चोर्याशी (84) भेदो छे, सडसठ (67) भेदो अज्ञानवादिओना छे. वैनयिकोना बत्रीस (32) भेदो छे. सर्व मळीने 363 मतो थाय छे. ll40ना अज्ञानवादिमतमनूद्य निराचष्टेज्ञाने परस्परविरोध इति चेन्न सर्ववेत्तुस्तदभावात् ॥ 41 ॥ ज्ञान इति, अज्ञानवादिनो हि वदन्ति, ज्ञानिनः सर्वे परस्परविरुद्धवादित्वेन न यथार्थवादिनः, तथा हि केचिदात्मानं विभुमपरेऽसर्वगतमन्येऽङ्गुष्ठपर्वमात्रमितरे च श्यामाकतन्दुलमात्रमाहुः तथा मूर्तममूर्तं हृदयस्थं ललाटस्थमात्मानमूचुरित्येवं नैकवाक्यता दृश्यते, न वाऽतिशयज्ञानी कश्चिद्विद्यते यस्य वाक्यं प्रमाणं भवेत्, विद्यमानोऽप्यसौ नार्वाग्दर्शिनोपलक्ष्यते, तथा चोक्तम् 'सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानशून्यैर्विज्ञायते kathami'ti । न च सर्वविषयविज्ञानसम्भवः, तदुपायपरिज्ञानाभावात्, अन्योऽन्याश्रयात्, विशिष्टज्ञानव्यतिरेकेण न तत्प्राप्त्युपायज्ञानम्, न च तदन्तरेणोपेयस्य सर्वविषयविज्ञानसम्भव इति । न च ज्ञानं ज्ञेयस्य स्वरूपं परिच्छिनत्ति, उपलभ्यमानस्यार्वाङ्मध्यपरभागत्रयवत्त्वेनाग्भिआव एव ज्ञानेन परिच्छिद्यते, नेतरौ, अर्वाग्भागेन व्यवधानात्, तथाऽर्वाग्भागस्यापि भागत्रयपरिकल्पनया तदेकभागस्यापि पुनस्तथाकल्पनात् परमाणुपर्यवसानता भागस्य स्यात्, तथा च तस्य स्वभावविप्रकृष्टत्वादग्दर्शिनां नोपलम्भविषयतेति Page #384 -------------------------------------------------------------------------- ________________ 378 सूत्रार्थमुक्तावलिः पदार्थपरिच्छेदासम्भवेन सर्वज्ञाभावादसर्वज्ञस्य यथावस्थितवस्तुस्वरूपापरिच्छेदात् सर्ववादिनां परस्परविरोधेन पदार्थस्वरूपस्याभ्युपगमाद्यथोत्तरपरिज्ञानिनां प्रमादवतां बहुतरदोषसम्भवादज्ञानमेव श्रेयः, अज्ञानवांश्च कथञ्चित् पादेन शिरसि यदि हन्यात्तदापि चित्तशुद्धेर्न तथाविधदोषानुषङ्गीति । मतमिदं दूषयति नेति, असर्वज्ञप्रणीतागमाभ्युपगमवादिनामेव परस्परविरुद्धार्थवादित्वेनायथार्थवादित्वं भवेत्, सर्वज्ञप्रणीतागमाभ्युपगमवादिनान्तु नास्ति कोऽपि परस्परतो विरोधः, सर्वज्ञत्वान्यथानुपपत्तेः । सर्वज्ञो ह्यनृतकारणरागद्वेषरहित: प्रक्षीणाशेषमोहकर्मत्वात्, अतस्तद्वाक्यं कथमयथार्थं भवेत् तत्प्रणीतागमवतां च कथं विरोधवादित्वम् । न च सर्वज्ञ एव नास्तीति वक्तव्यम्, प्रत्यक्षतस्तस्यानुपलम्भेऽपि सम्भवानुमानस्य सद्भावात्तद्बाधकप्रमाणाभावाच्च तत्सिद्धेः, प्रत्यक्षतोऽनुपलम्भस्तु परचेतोवृत्तीनां दुरन्वयत्वात्, सरागाणां वीतरागवद्वीतरागाणामपि सरागवच्चेष्टमानत्वात् । सम्भवानुमानं तु ज्ञेयावगमं प्रति प्रज्ञाया व्याकरणादिशास्त्राभ्यासेन संस्क्रियमाणाया अतिशयो दृष्टः, सोऽयमतिशयस्तारतम्येनोपलभ्यमानः क्वचिद्विश्रान्तो वाच्यो महत्परिमाणतारतम्यस्य गगनादाविव, एवञ्च कश्चित्तथाभूताभ्यासवशात्प्रज्ञायाः प्रकृष्टतारतम्यवानपि स्यात्, स च सर्वज्ञ एवेति, नास्ति च सर्वज्ञाभावसाधकं किञ्चित् प्रमाणम्, न हि प्रत्यक्षतस्तत्सिद्धिः, अर्वाग्दर्शिनां तज्ज्ञानज्ञेयविज्ञानशून्यत्वात्, अशून्यत्वे च सर्वज्ञत्वापत्तेः । नाप्यनुमानेन, तदव्यभिचारिहेत्वभावात्, न चोपमानेन, तादृग्विधसादृश्याभावात् । न वाऽर्थापत्त्या, तस्याः प्रत्यक्षादिपूर्वकप्रवृत्तिमत्तया तदभावेऽप्रवृत्तेः । नाप्यागमेन, तस्य सर्वज्ञसाधकत्वेनापि दर्शनात् । नापि प्रमाणपञ्चकाभावरूपाभावप्रमाणेन, सर्वत्र सर्वदा तद्ग्राहकप्रमाणं न सम्भवतीत्यग्दिर्शिनो निश्चयासम्भवात्, सम्भवे वा तस्यैव सर्वज्ञत्वापत्तेः, न वाऽर्वाग्दर्शिनां ज्ञानं निवर्तमानं तदभावसाधनक्षमम्, तस्याव्यापकत्वात्, व्यापकव्यावृत्त्यैव पदार्थव्यावृत्तेः । ज्ञानं ज्ञेयस्य स्वरूपं न परिच्छिनत्तीत्यभिधानमपि न सम्यक्, सर्वज्ञज्ञानेन देशकालस्वभावव्यवहितानामपि ग्रहणात्, व्यवधानासम्भवात्, अर्वाग्दर्शिज्ञानस्याप्यवयवद्वारेणावयविनि प्रवृत्त्या व्यवधानाभावात्, न ह्यवयवी स्वावयवैर्व्यवधीयते । अज्ञानमेव श्रेय इत्यपि न युक्तम्, तस्य पर्युदासरूपत्वे ज्ञानान्तररूपतया नाज्ञानवादसिद्धिः । प्रसज्यरूपत्वे ज्ञानाभावस्य नीरूपतया तुच्छत्वात्सर्वसामर्थ्यविकलतया श्रेयस्त्वासम्भवात्, तस्मान्नेते धर्मोपदेशनिपुणाः सदा मृषावादिनोऽपारसंसारसमुद्रपर्यटनशीला इति ॥ 41 ॥ अज्ञानवादिओना मतने जणावी पछी तेनुं निराकरण kare che. Page #385 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 379 सूत्रार्थ - ज्ञानमां परस्पर विरोध छे. ए प्रमाणे नथी केमके सर्वशे जणावेल होवाथी, वर्तमानमां तेनो अभाव छे. टीकार्य - अज्ञानवादिओ कहे छे के ज्ञानीओ बधा परस्पर एकबीजाथी विरूद्ध बोलनारा होवाथी यथार्थवादि नथी. तथा केटलाक आत्माने विभु एटले सर्वव्यापी माने che. to केटलाक असर्वगत माने छे. केटलाक अंगुठाना पर्व जेटला माने छे. बीजा केटलाक श्यामाकतंदुल जेटला ja che. ema kahe che. तथा कोईक मूर्त, अमूर्त, हृदयस्थ ललाटस्थ आत्मा che ema kahe che. A प्रमाणे परस्पर एकवाक्यता देखाती नथी तथा कोई अतिशय ज्ञानी होय तो जे एनुं वाक्य प्रमाणरूप थाय. अर्वादर्शी एटले सर्वज्ञ विद्यमान होय तो पण तेने ओळखी न शके. तथा कह्युं छे के "A सर्वज्ञ छे." ए प्रमाणे आ कालमां पण ते ज्ञान, शेय, विज्ञान, शून्यो वडे केवी रीते जाणी शकाय. अने बधा विषयोनुं विज्ञान होई शके नहीं केमके तेना उपाख्यपना ज्ञाननो अभाव होवाथी एकबीजानो आश्रय करायो होवाथी विशिष्ट ज्ञान वगर तेनी प्राप्तिना उपायनुं ज्ञान थतुं नथी. विशिष्ट (0) ज्ञान वगर उपेयना सर्वविषयना विज्ञाननो संभव होतो नथी. ज्ञान ज्ञयना स्वरूपनुं विश्लेषण करतुं नथी. प्राप्त थयेला पदार्थनो आगळनो भाग, मध्यनो भाग, पाछळनो भाग ए त्रण-त्रण भागवाळा पदार्थमां आगळनो भाग ज ज्ञान वडे जणाय che. bAkInA be pAchaLanA भाग जणाता नथी. आगळनो भाग आडो आवतो होवाथी, तथा आगळना भागनी पण त्रण भागरूपे कल्पना वडे तेना त्रीजो, फरी तेना त्रण भागनी कल्पना एम करतां करतां छेल्ले परमाणुना अंत सुधी भागोनी कल्पना करवी तथा तेना स्वभावनी विप्रकृष्टताना कारणे अर्वादर्शीओ एटले विशिष्ट ज्ञानीओने पण ज्ञाननो विषय बनता नथी केमके पदार्थनुं ज्ञान करवानो ज असंभव छे. माटे सर्वज्ञनो अभाव होवाथी असर्वज्ञने यथावस्थित वस्तु स्वरूप जाणी शकता नथी. आथी सर्व वादिओमां परस्पर विरोध होवाथी पदार्थनुं स्वरूपने स्वीकारवामां यथोत्तर परिज्ञानीओ प्रमादी होवाथी घणा दोषोनो संभव होवाथी अज्ञान ए ज कल्याणकर छे. कारण अज्ञानीओने कोईक पगथी माथा सुधी हणे तो पण मनशुद्धि होवाथी तेवा प्रकारनो दोषनो भागी थतो नथी. आ मतने दोषित करे छे. आ वात बराबर नथी. कारण के असर्वज्ञ बनावेला आगमोने स्वीकार वादीओना ज परस्पर विरूद्ध वादी अर्थपणा वडे अयथार्थवादीता थाय. सर्वज्ञ बनावेल आगमोमांना स्वीकारनारा वादीओने परस्पर विरोध नथी. केमके सर्वज्ञपणामां खोटापणानी प्राप्ति थती नथी. सर्वज्ञ ते ज छे के जे जूठना कारणरूप राग-द्वेषथी रहित होय. मोहनीय कर्मनो क्षय कर्यो होवाथी तेमनुं वाक्य शी रीते अयथार्थ बनी शके? तेमना बनावेला आगमवाळाओमां केवी रीते विरूद्धवादीता होई शके ? सर्वज्ञ ज नथी एम कहेवुं नहीं. प्रत्यक्षथी ते प्राप्त थतां नथी. छतां पण संभव अने अनुमान प्रमाणथी विद्यमान छे. अने तेनी सिद्धिमां बाधकपणानो अभाव होय छे. प्रत्यक्षथी प्राप्त न थवा छतां पण बीजाना मननी वृत्तिनी खराब परंपरापणुं Page #386 -------------------------------------------------------------------------- ________________ 380 सूत्रार्थमुक्तावलिः hoya che. sarAgIone vItarAganI jema vItarAgIone पण सरागीनी जेम आचरण करता होवाथी संभवाअनुमान तो जाणवा योग्यनी जाणकारी ta2फ व्याकरण वगेरे शास्त्रनो अभ्यास वडे संस्कार करायेल अतिशय जुए छे. ते आ अतिशय तारतम्य भाव प्राप्त थतो कोईकमां विश्रान्त थतो कहेवो महत् परिणामना तारतम्यनो आकाश वगेरेनी जेम. ए प्रमाणे कोईक तेवा प्रकारनी अभ्यासना वशथी बुद्धिनो प्रकृष्ट प्रकारे तरतमभाववाळो पण थाय. ते सर्वज्ञ ज छे. सर्वज्ञ अभाव साधक कंई पण प्रमाण नथी. प्रत्यक्षथी तेनी सिद्धि नथी. विशिष्ट ज्ञानीओ तेना पण ज्ञान-शेय-विज्ञान शून्य होवाथी, अशून्यपणामां सर्वज्ञपणानी आपत्ति आवे छे. अनुमानथी पण नथी. केमके तेने अव्यभिचारी हेतुनो अभाव होवाथी उपमान वडे पण नथी. केमके तेवा प्रकारना सरखापणानो अभाव होवाथी अर्थापत्तिथी पण नथी. कारण के तेनी प्रत्यक्षादिपूर्वक ज प्रवृत्ति थती होवाथी, तेना अभावो तेनी प्रवृत्ति नथी. आगळ प्रमाण वडे पण नथी. केमके ते सर्वज्ञनी साधकताना दर्शन थता होवाथी. प्रमाण पंचकना अभावरूप अभाव प्रमाण वडे पण नथी. बधी जग्याए हंमेशां तेना ग्राहक प्रमाण संभवता नथी ए प्रमाणे अर्वाग्दर्शीओने निश्चय संभवतो नथी. अथवा जो संभवे तो तेने ज सर्वज्ञपणानी आपत्ति आवे. अर्वाग्दिर्शओनुं ज्ञान निवर्तमान होतुं नथी केमके तेना अभावनुं साधन समर्थ छे. तेनुं अव्यापकपणुं होवाथी व्यापकनी व्यावृत्तिथी ज पदार्थनी व्यावृत्ति थती होवाथी ज्ञान-शेयना स्वरूपनुं विश्लेषण करतुं नथी. ए प्रमाणे एनुं नाम पण सम्यग् नथी. सर्वज्ञ ज्ञान वडे देशकाळ स्वभावनुं अंतर होवा छतां पण ग्रहण करे छे. कारण वच्चे व्यवधान संभव नथी. विशिष्ट ज्ञानवाळाने पण अवयव वडे पण अवयविनी अंतरायनो अभाव होवाथी अवयव पोताना अवयवो वडे ढंकातो नथी. अज्ञान ज कल्याणकारी छे ए पण योग्य नथी. केमके ते विरोधीपणे होवाथी ज्ञानान्तररूपपणे अज्ञानवादनी सिद्धि थती नथी. प्रसज्यरूपपणो ज्ञानभावनी निरूपतावडे तुच्छ होवाथी सर्वसामर्थ्य रहितपणे होवाथी कल्याणकारीपणानो असंभव छे. माटे आ लोको धर्म उपदेश करवामां निपुण नथी. हंमेशां जूठ बोलनारा अपार संसार समुद्रमां भमवाना स्वभाववाळा होय छे ए प्रमाणे. II41 ॥ वैनयिकमतं निराकरोति विनयादेव मोक्ष इति चेन्नासामर्थ्यात् ॥ 42 ॥ विनयादेवेति, एवशब्देन सम्यग्दर्शनज्ञानचारित्रव्युदासः, वैनयिका हि विनयादेव केवलात् परलोकमिच्छन्ति, विनयश्च सुरनरपतियतिज्ञातिस्थविराधममातृपितृषु मनसा वाचा कायेन दानेन च चतुर्विध इति वदन्ति, सर्वकल्याणभाजनं विनय इति च, तन्मतं निराकरोति असामर्थ्यादिति, ज्ञानक्रियाभ्यां हि मोक्ष: स च केवलं विनयादेव कथं भवेत्, सम्यग्दर्शनादिसम्भव एव सत्य मोक्षसामर्थ्यात्, तद्रहितो हि विनयोपेतः सर्वस्य प्रह्वतया Page #387 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 381 न्यक्कारमेवाप्नोति, तस्मादेते मृषावादिन एवासत्ये सत्याभिमानात्, मोक्षजनकतया सत्ये सम्यग्दर्शनादौ सत्यत्वाभिमानात्, तस्माद्युक्तिविकलत्वान्न सम्यग्यथावस्थितधर्मस्यैते परीक्षका इति ॥ 42 ॥ वैनयिकमतनुं निराकरण करे छे. सूत्रार्थ :- विनयथी ज मोक्ष छे. ए वात बराबर नथी. कारण के सामर्थ्यरहित होवाथी. टीडार्थ :- एव शब्ध्थी सम्यग् दर्शन, ज्ञान, यारित्रनो तिरस्कार अर्यो छे वैनयिझे इत विनयथी 4 52सो' 'च्छे छे. विनय हेवोनो, राभनो, साधुनो, ज्ञातिना वृद्ध वडिलनो, मातापितानो, मन, वचन, काया अने दान एम चार वडे करवो जोईए एम कहे छे. सर्व कल्याणनुं स्थान विनय छे. (A प्रमाणे विनय करवो जोईए.) हवे वैनयिक मतनुं निराकरण करे छे. ज्ञान अने क्रिया वडे मोक्ष थाय छे. ते मोक्ष फक्त विनयथी ज शी रीते थाय ? सम्यग्दर्शन वगेरेथी तेनो संभव होवाथी सामर्थ्यथी एम कह्युं छे. दर्शनादि वगरनो विनययुक्त बधाना प्रत्ये नम्र होवा छतां तिरस्कारने पामे छे. तेथी आ मृषावादीओ असत्यमां सत्यना अभिमानथी ज रहेला छे. मोक्षनी उत्पत्तिना कारणपणा सत्य एवा सम्यग्दर्शन आदिमां सत्यत्व अभिमान थाय छे. माटे युक्ति रहित होवाथी यथास्थित (सभ्यग्) धर्मना या परीक्षो नथी. ॥ 42 ॥ अक्रियावादिमतं निराकरोति आत्मक्रियानभ्युपगमो न युक्तो विपाकात्कर्मवत्त्वादिसिद्धेः ॥ 43 ॥ आत्मेति, लोकायतिको ह्यात्मा न प्रमाणविषयोऽत एव न तत्क्रिया न वा तज्जनितः कर्मबन्ध:, उपचारेण त्वस्ति बन्धः, तद्यथा 'बद्धा मुक्ताश्च कथ्यन्ते मुष्टिग्रन्थिकपोतकाः । न चान्ये द्रव्यतः सन्ति मुष्टिग्रन्थिकपोतका H ' ॥ इति वदन्ति, शाक्यानामपि मते सर्वसंस्काराणां क्षणिकत्वात्, अत एव चाक्रियत्वम्, पञ्चस्कन्धाभ्युपगमोऽपि संवृतिमात्रेणैव, न परमार्थत:, अवयविनामवयवेभ्यो भिन्नत्वाभिन्नत्वाभ्यामनुपपत्तेः, अवयवानामपि परमाणुपर्यवसायिनामतिसूक्ष्मतया ज्ञानविषयत्वासम्भवात्, तथा विज्ञानस्यापि न परमार्थतः सत्त्वम्, ज्ञेयाभावेन निराकारत्वात्, आकाररहितस्यावस्तुत्वात्, तस्य सत्त्वेऽपि क्षणिकत्वेनातीतानागतानामभावात्, वर्त्तमानस्यापि क्षणत्वेनाक्रियत्वात्तथा च कथं तज्जनितः कर्मबन्धः स्यात्, सांख्यादयोऽप्यात्मनो विभुत्वादक्रियावादिन: / अत्र दोषमाह विपाकादिति, नानाविधो हि कर्मविपाको दृश्यते सर्वशून्यत्वे हि जातिजरामरणरोगशोकोत्तममध्यमाधमत्वानि न स्युः, अयमेव कर्मविपाको जीवास्तित्वं कर्तृत्वं कर्मवत्त्वञ्चावेदयति, सर्वशून्यत्वे च लोकायतिकाः स्व Page #388 -------------------------------------------------------------------------- ________________ 382 सूत्रार्थमुक्तावलिः शिष्येभ्यो न जीवाद्यभावप्रतिपादकं शास्त्रं प्रतिपादयेयुः, यदि प्रतिपादयेयुस्तर्हि नान्तरीयकतयाऽऽत्मानं कर्त्तारं करणं शास्त्रं कर्मतापन्नांश्च शिष्यानवश्यमभ्युपगच्छेयुः, बौद्धा अपि षड्गती: वर्णयन्ति, असति चात्मनि कारके कथं गतयः स्युः, सन्तानस्यापि सन्तानिव्यतिरेकेण संवृतिमत्त्वेन क्षणस्य चास्थितत्वेन क्रियाभावान्न नाम गतयः स्युः, तदेवमेते नास्तित्वं प्रतिपादयन्त आत्मनोऽस्तित्वमेव प्रतिपादयन्ति । सांख्या अपि सर्वव्यापितयाऽक्रियमात्मानमभ्युपगम्य प्रकृतिवियोगात् मोक्षसद्भावं प्रतिपादयन्त आत्मनो बन्धं मोक्षञ्च स्ववाचा प्रतिपादयन्ति, बन्धमोक्षसद्भावे सक्रियतायाः सिद्धेः, न हि क्रियामन्तरेण बन्धमोक्षौ घटेते । किञ्च लोकायतिकानां सर्वशून्यत्वे न किञ्चित् प्रमाणमस्ति प्रमाणसद्भावे न च सर्वशून्यत्वं, प्रमाणस्य सत्त्वात् । न वा प्रत्यक्षमेव प्रमाणम्, अतीतानागतभावतया पितृनिबन्धनस्यापि व्यवहारस्यासिद्धेः, ततश्च सर्वव्यवहारोच्छेदः स्यात् । बौद्धानामप्यत्यन्तक्षणिकत्वेन वस्तुत्वाभावः स्यात्, यदेव ह्यर्थक्रियाकारि तदेव परमार्थतः सत्, न च क्षणः क्रमेणार्थक्रियाकारी, क्षणिकत्वहाने:, न वा यौगपद्येन, एकक्षण एव तत्कार्याणामखिलानां भावप्रसक्तेः, न चैतद् दृष्टसिष्टं वा । न च परिदृश्यमानानामादित्यचन्द्रसरिदादीनामभावात्तदुद्गमनास्तमयह्रासवृद्ध्यादिक्रियाः कुतः स्युः सर्वमिदञ्च जगति यदुपलभ्यते तत्सर्वं मायास्वप्नेन्द्रजालकल्पमिति वाच्यम्, आगोपालाङ्गनाप्रतीतस्य समस्तान्धकारक्षयादिकारिण उद्गमनादेरपलपितुमशक्यत्वात्, सर्वाभावे सत्यस्याभावात्तत्प्रतिपक्षभूतासत्यरूपाया मायाया अप्यभावेन मायास्वप्नेन्द्रजालकल्पमिदं जगदित्यभ्युपगमस्यासम्भवाच्च, स्वप्नोऽपि हि जाग्रदवस्थायाः सद्भावे भवेत्, तस्याश्चा सोऽपि कथं स्यात्, एवमिन्द्रजालव्यवस्थाप्यपरसत्यत्वे सति भवति, नान्यथा, किञ्च सर्वशून्यत्वमपि न वस्तु, अभावस्य तुच्छरूपत्वात्, शशविषाणादीनामत्यन्ताभावतया प्रसिद्धानामपि सम्बन्धस्यैव निषेधो न तु वस्तुन आत्यन्तिकोऽभावः, तस्माद्विद्यमानायामप्यस्तीत्यादिकायां क्रियायां निरुद्धप्रज्ञास्तीर्थिका अक्रियावादमाश्रिताः ॥43॥ अक्रियावादिना मतनुं निराकरण करे छे. सूत्रार्थ :- आत्मक्रियानो स्वीकार न करवो ए योग्य नथी. केमके विपाकथी कर्मवानपणानी सिद्धि थती होवाथी. टीकार्थ :- लोकायतिक एटले नास्तिकोने आत्मा प्रमाण विषय थतो नथी. आथी तेनी क्रिया नथी के तेनाथी उत्पन्न थयेल कर्मबंध नथी. उपचारथी कर्मबंध छे. ते प्रमाणे बंधायेला अने छूटेला कहेवाय छे. मुठ्ठी अने गांठ कबूतरो. बीजा द्रव्यथी नथी मुठ्ठी अने गांठ कबूतरो' आ प्रमाणे बोले छे. शाक्य एटले बौद्धना मते बधा संस्कारो क्षणिक छे. आथी अक्रियपणुं che. Page #389 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 383 पंचस्कंधना स्वीकार करवा छतां पण संवरण मात्र वडे ज थाय छे. परमार्थथी नहीं. अवयविओना अवयवोथी भिन्नपणुं अभिन्नपणा वडे प्राप्ति थती नथी. अवयवोना पण परमाणुना अंत सुधीना अतिसूक्ष्मपणाना कारणे ज्ञाननो विषयपणानो असंभव होवाथी तथा विज्ञाननुं पण परमार्थथी सत्त्व नथी. कारण शेयनो अभाव होवाथी निराकारपणुं छे. आकार रहित अवस्तुपणुं होय छे. तेना होवामां सत्त्वमां पण क्षणिकपणा वडे भूतकाळ-भविष्यकाळना अभावथी वर्तमानकाळनो पण क्षणिकपणाथी-अक्रियपणाथी शी रीते तेनाथी उत्पन्न थयेलो कर्मबंध शी रीते थाय ? सांख्य वगेरे पोताना आत्मा विष्णु एटले सर्वव्यापि होवाथी अक्रियावादि छे. हवे आमां दोषो कहे छे. अनेक प्रकारना कर्म विपाको देखाय छे. सर्वशून्य होय छते जन्म, घडपण, मरण, रोग, शोक, उत्तम, मध्यम ने अधमपणुं वगरे न थाय. आज कर्मविपाक जीवनुं अस्तित्व, कर्तृत्व, कर्मवत्वपणुं जणावे छे. सर्व शून्यपणुं होय छते लोकायतिको एटले नास्तिको पोताना शिष्योनी आगळ जीव वगेरेना अभाव प्रतिपादक शास्त्रोनुं प्रतिपादन करी न शके, जो प्रतिपादन करे तो आंतरिकपणाथी आत्माने कर्तापणुं करण, शास्त्र कर्मताने पामेला शिष्योने अवश्य स्वीकारे छे. बौद्धो पण पद्गतिनुं वर्णन करे छे. आत्मामां कारक न होय छते केवी रीते गतिओ थशे. संतानना पण संताति वगर संवृतिमानपणाथी क्षणनुं अस्थितपणा वडे क्रियाभाव होवाथी गतिओनुं नाम रहेतुं नथी. तेथी आ प्रमाणे नास्तिपणानुं प्रतिपादन करतां आत्मानुं अस्तित्व ज प्रतिपादन थाय छे. सांख्यो पण सर्व व्याधिपणा वडे अस्थि आत्माने स्वीकारी प्रकृतिना वियोगथी मोक्षना सदूभावनुं प्रतिपादन करता आत्माने बंध अने मोक्ष पोतानी वाणी वडे प्रतिपादन करे छे. बंधमोक्षनो सदूभाव होय छते सक्रियतानी सिद्धि थाय के क्रिया वगर बंधमोक्ष घटता नथी. वळी नास्तिको (बौद्धो)ना सर्वशून्यपणामां कोईपण प्रमाण नथी. जो प्रमाण hoya che to सर्वशून्यपणुं होतुं नथी. कारण के प्रमाण होवाथी प्रत्यक्ष ज प्रमाण नथी. कारण के भूतकाळ, भविष्यकाळना भावपणाथी पितृनिबंधना पण व्यवहारथी सिद्धि थती होवाथी तेथी बधाय व्यवहारनो उच्छेद थाय छे. बौद्धोने पण अत्यंत क्षणिकपणाथी वस्तुनो अभाव थाय छे. जे अर्थ क्रियाकारी होय ते ज परमार्थथी सत छे. अने क्षण क्रमपूर्वक अर्थ क्रियाकारी नथी. कारण के क्षणिकपणानी हानि थती होवाथी तथा एकी साथे पण बनतुं नथी. कारण के एक क्षणमां ज समस्त कार्योनो अभाव प्रशक्तिनो प्रसंग आवशे. आ वात ईच्छित (ईच्छनीय) नथी. देखाता सूर्य, चंद्र, नदी वगेरेनो अभाव होवाथी तेनो उदय-अस्त-मास-वृद्धि वगेरे क्रियाओ क्यांथी थाय ? आ बधी वस्तुओ जगतमां जे थाय छे ते बधी माया स्वप्न इंद्रजाल समान छे. एम कहेवुं. गोवालथी लई स्त्रीओ सुधी बधाने खात्री छे के संपूर्ण अंधकार क्षय वगेरे करावनार उदय वगेरेनो अपलोप करवो अशक्य छे. सर्व अभाव थये छते एनो अभाव थवाथी तेना प्रतिपक्षरूप असत्यरूप मायानो Page #390 -------------------------------------------------------------------------- ________________ 384 सूत्रार्थमुक्तावलिः पण अभाव होवाथी माया स्वप्न इंद्रजाल समान आ जगत छे. ए प्रमाणे स्वीकारनो असंभव होवाथी, स्वप्न पण जाग्रत अवस्था होवाथी थशे. तेनो अभाव थये छते ते पण क्यांथी (केवी रीते) थशे. आ प्रमाणे ईन्द्रजालनी व्यवस्था पण अपरसत्यपणुं होये छते थाय छे. बीजी रीते नहि. वळी सर्व शून्यपणुं पण वस्तु ज नथी. केमके अभाव ए तुच्छ वस्तु छे. ससलाना शींगडानी जेम अत्यंत अभावरूपे प्रसिद्ध संबंधनो ज निषेध छे. नहीं के वस्तुनो आत्यंतिक अभाव. तेथी विद्यमानतामां, अस्तित्वादिकमां, क्रियामां निरूद्ध थयेलुं बुद्धिवाळा तीर्थिको खडियावाहनो खाश्रय 42 ॥ 43 ॥ अनिरुद्धप्रज्ञाश्च यथावस्थितार्थवेदिनो भवन्ति, त्रैलोक्यवर्त्तिनश्च पदार्थानवध्यादिभिः करतलामलकन्यायेन पश्यन्ति श्रुतज्ञानिनोऽपि श्रुतबलेनातीतानागतान् जानते, अष्टङ्गनिमित्तपारगा निमित्तेनेति स्थिते तत्र व्यभिचारमाशङ्कय निराकरोति श्रुतमपि व्यभिचारीति चेन्न, क्षयोपशमादिवैकल्यात् ॥ 44 ॥ श्रुतमपीति, अपिशब्दो भिन्नक्रमः श्रुतं व्यभिचार्यपि भवति, आगमे चतुर्दशपूर्वविदामपि षट्स्थानपतितत्व श्रवणात्, यदा च चतुर्दशपूर्वविदां षट्स्थानपतितत्वं तदाऽष्टाङ्गनिमित्तशास्त्रविदां किमु वक्तव्यम्, अत्रेदं बोध्यमङ्गवर्जितानां निमित्तशास्त्राणामानुष्टुभेन छन्दसाऽर्धत्रयोदशशतानि सूत्रम्, तावन्त्येव सहस्राणि वृत्ति:, तावल्लक्षप्रमाणा परिभाषेति, अङ्गस्य त्वर्धत्रयोदशसहस्राणि सूत्रम्, तावत्परिमाणलक्षा वृत्तिः, अपरीमितं वार्त्तिकमिति । एतद्वेदिनामपि षट्स्थानपतितत्वेन व्यभिचारित्वम्, तत्र केषाञ्चिन्निमित्तानामुत्पातशकुनादीनां जीवितमरणादिफलजनकानां तददर्शनतो व्यभिचारात् । तत्रोत्तरमाचष्टे क्षयोपशमादिवैकल्यादिति, निमित्तानां केषाञ्चिदन्यथात्वं मत्वा श्रुतस्य व्यभिचारशङ्कया तत्परित्यागो भ्रान्तिमूल एव, निमित्तस्य हि कस्यचित् फलव्यभिचारित्वदर्शनं निमित्तवेदिनां तथाविधक्षयोपशमाभावेनान्यथापरिज्ञानात्, तथाविधसामग्र्यन्तरवैकल्याद्वा । तथा श्रुतमपि सम्यग्गृहीतं नार्थाविसंवादि, षट्स्थानपतितत्वञ्च पुरुषाश्रितक्षयोपशमवशेन, न हि प्रमाणाभासव्यभिचारे प्रमाणस्य व्यभिचारशङ्का युक्ता, अन्यथा मरुमरीचिकाजलग्राहिप्रत्यक्षस्य व्यभिचारित्वेन सत्यजलग्राहिप्रत्यक्षस्यापि व्यभिचारिता स्यात् I तथा च सुविवेचितकार्यस्य कारणाव्यभिचारितया प्रमातुरेवायमपराधो न प्रमाणस्यातो निमित्तश्रुतमपि न व्यभिचारि । क्वचित्क्षुतादौ कार्यसिद्धिदर्शनन्तु मध्येऽन्यशुभनिमित्तबलात्, शोभननिमित्तदर्शनानन्तरमपि क्वचित्कार्यासिद्धिरपान्तरालेऽशुभनिमित्तान्तरत एवेति ॥ 44 ॥ Page #391 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 385 अनिरूद्ध बुद्धिवाळाओ यथास्थित अर्थवेदिओ थाय छे. त्रण लोकमां रहेला पदार्थोने अवधिज्ञान vagere vaDe hAthanI hatheLImAM रहेला आमळानी जेम जोनारा थाय छे. श्रुतज्ञानीओ पण श्रुतबळ वडे भूतकाळ अने भविष्यकाळने जाणी शके, अष्टांग निमित्तना पारंगतो निमित्त वडे जाणे, आ प्रमाणे होय छते तेमां व्यभिचारनी आशंका करीने तेनुं निराकरण करे छे. सूत्रार्थ :- श्रुतपण व्यभिचारी छे. ए प्रमाणे नथी. कारण के क्षयोपशमनी विकळता होवाथी. : टीकार्थ :- अपि शब्द भिन्नक्रम अर्थमां छे. श्रुत व्यभिचारी पण होई शके. आगममां चौदपूर्वीना जाणकारो पण षस्थानपतित संभळाय छे. ज्यारे चौदपूर्वना जाणकारो षस्थानपतित होय छे. त्यारे अष्टांग निमित्तशास्त्रना जाणकारोनी शी वात करवी ? अहिंया बौद्ध (बोध करवा योग्य) संग छोडीने निमित्त शास्त्रोना 1250 (साडा बारसो) अनुष्टुप् छंद एटले टीका छे. अने तेटला ज एटले 12,50,000 (साडा बार लाख) श्लोक प्रमाण परिभाषा छे. अंग 12,500 (साडा बार हजार) श्लोक प्रमाण सूत्र छे. एटला ज लाख एटले 12,50,000 (साडा बार लाख) श्लोक प्रमाण वृत्ति टीका छे. वार्दिक अपरिमित श्लोक प्रमाण छे. आ जाणकारोने पण षस्थानपतितपणा वडे व्यभिचारीपणुं आवे छे. तेमां कोईक निमित्तनुं उत्थान शुकन वगेरेनुं जीवित (जीवन) मरण वगेरेनुं फळजनक कहे अने ते न देखावाथी व्याभिचार दोष लागे. आनो जवाब आपे छे. कोईक निमित्तनुं अन्यथापणुं एटले खोटुं पडवाथी तेने जुदुं मानी श्रुतने व्यभिचारनी शंकाथी तेनो त्याग करवो ते भ्रांतिमूलक छे. कोई निमित्तनुं फलमां व्याभिचारीपणुं देखाय ते निमित्त जाणनारना तेवा प्रकारना क्षयोपशमनो अभाव होवाथी विपरीत ज्ञानना कारणे थाय छे. अथवा तेवा प्रकारनी सामग्रीनो अभाव होवाथी तथा अपूर्णता होवाना कारणे थाय छे. श्रुत सारी रीते ग्रहण कर्युं होय पण अर्थ अविसंवादीपणे न होय केमके षस्थानपतितपणुं अने पुरूषाश्रित क्षयोपशमनी विचित्रताना कारणे अन्यथापणुं थाय. प्रमाणात्म व्यभिचारमां प्रमाणना व्यभिचारनी शंका योग्य नथी. केमके (नहीं तो) झांझवाना जळनो नदीना प्रत्यक्षनी जेम व्यभिचारीपणाथी सत्य जलग्राही प्रत्यक्षनुं पण व्यभिचारीपणुं थशे. तथा सुविवेचित कार्यनुं कारण अव्यभिचारीपणाथी प्रमातानी जेम आ अपराध. प्रमाणनो नथी. आथी निमित्त श्रुतपण व्यभिचारी नथी. केटलीक वखत छींक वगेरे थवा छतां पण कार्यसिद्धि थती देखाई छे. तेमां वच्चे बीजा शुभ निमित्तोनुं बळ जाणवाथी कार्य थाय छे. शुभनिमित्तना दर्शन पछी पण क्यारेक काम नथी थतुं. त्यां आगळ वच्चे अशुभ निमित्तो ज आववाथी काम थतुं नथी. / / 44 ॥ अथ क्रियात एव मोक्ष इति मतनिरासायाह-- ज्ञानक्रियाभ्यां मोक्ष इति सर्वज्ञोपदेश: ॥ 45 ॥ Page #392 -------------------------------------------------------------------------- ________________ 386 सूत्रार्थमुक्तावलिः ज्ञानेति, न हि ज्ञानरहितायाः क्रियायाः सिद्धिस्तदुपायावेदनात्, न चोपायं विना प्राप्यत उपेयम्, ज्ञानवतां क्रियाया एव फलवत्त्वात्, तस्मान्न ज्ञाननिरपेक्षा दीक्षादिलक्षणा क्रिया मोक्षफलजनिका, तथा न ज्ञानमपि प्रधानतया हेतुः, न च क्रियारहिताज्ज्ञानादिष्टसिद्धिः, क्रियारहितस्य ज्ञानस्य पङ्गोरिव कार्यसाधकत्वासम्भवात्, तस्माज्ज्ञानक्रियासाध्यं मोक्षमिति लोकालोकान्तर्गतसूक्ष्मव्यवहितविप्रकृष्टातीतानागतवर्तमानपदार्थव्रातप्रकाशकविशिष्टज्ञानवन्तस्तीर्थकरा उक्तवन्तः, ते हि लोकस्य चक्षुस्तुल्या वर्तन्ते यथावस्थितपदार्थाविष्कारकरणात्, सद्गतिप्रापकानर्थनिवारकमार्गोपदेशाश्च नायकाः, यथा यथा रागद्वेषाभिवृद्धिस्तथा तथा संसारोऽपि शाश्वतः, स च संसारसागरः स्वयम्भूरमणसलिलौघवदपारो न सम्यग्दर्शनमन्तरेण लङ्गितुं शक्यः, तत्र च मिथ्यात्वादिदोषैरभिभूताः सावद्येतरविशेषानभिज्ञाः कर्मक्षपणार्थमभ्युद्यता अपि निविवेकतया सावद्यकर्मण एव कारिणोऽनुसञ्चरन्ति, यथा यथा चाश्रवरोधेनापरिग्रहा लोभातीताः सन्तोषिणो वाऽसदनुष्ठानापादितकर्मानास्पदास्तथा तथा प्राणिगणानां भूतभविष्यद्वर्त्तमानसुखदुःखादीनां यथार्थतया वेत्तारः संसारोत्तितीप्रूणां भव्यानां सदुपदेशप्रदानेन नेतारो भवन्ति, तीर्थकरः स्वयम्बुद्धत्वान्नान्यनेया भवान्तकराश्च । एव एव हेयोपादेयवेदिन एषामेव च वचनं प्रमाणमिति सूचयितुं सर्वज्ञोपदेश इत्युक्तम्, तथा च सर्वार्थसिद्धादारतोऽध:सप्तमनरकं यावदसुमन्तस्सकर्माणः परिभ्रमन्ति, गुरुतरकर्माणस्त्वप्रतिष्ठाननरकयायिन इति, प्राणातिपातरूपं रागद्वेषरूपं मिथ्यादर्शनरूपं वा'' श्रवं संवरं पुण्यं पापमसातोदयं तत्कारणं सुखं तत्कारणं तपसा निर्जराञ्च यः सम्यग् जानाति स एव परमार्थतो जीवादयस्सन्ति, अस्ति च पूर्वाचरितस्य कर्मणः फलमित्येवं रूपं क्रियावादं वक्तुं समर्थ इति भावः ॥ 45 ॥ हवे क्रियाथी मोक्ष छे. ए मतनुं खंडन करवा कहे छे. सूत्रार्थ - ज्ञान क्रिया वडे मोक्ष छे. ए प्रमाणे सर्वज्ञनो उपदेश छे. टीकार्थ :- ज्ञानरहित क्रियाथी सिद्धि थती नथी. कारण के तेना उपायोने न जाणवाथी अने उपायविन उपेय मळतुं नथी. ज्ञानवाळाने क्रिया ज फळवाळी होवाथी, माटे ज ज्ञाननिरपेक्ष दीक्षादि लक्षण क्रिया मोक्ष फलजनक थती नथी. तथा ज्ञानपण मोक्षनुं प्रधान मुख्य कारण नथी, केमके क्रिया रहित ज्ञानथी ईष्टसिद्धि थती नथी. क्रियारहित ज्ञानथी पांगळानी जेम कार्यसाधना माटे ते असमर्थ छे. माटे ज्ञानक्रिया वडे साध्य मोक्ष छे. आ प्रमाणे लोकालोकमां रहेवा सूक्ष्म व्यवहारमां आवता विप्रकृष्ट वडे भूतकाळ-भविष्यकाळ-वर्तमानकाळना पदार्थना समूहनो प्रकाशक, विशिष्ट ज्ञानवाळा तीर्थकरोए कह्युं छे. ते तीर्थकरो ज लोकमां चक्षु (आंख) समान che Page #393 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 387 के जेओए यथावस्थित पदार्थो प्रगट कर्या छे. सद्गति प्राप्त करावनार अने अनर्थोने निवारनार मार्गनो उपदेश आपनार होवाथी नायक छे. जेवी रीते (जेम जेम) राग द्वेषनी वृद्धि थाय छे. तेवी तेवी (तेम तेम) संसार शाश्वत थाय छे. ते संसार सागर स्वयंभूरमणनी पाणीना समूहनी जेम अपार छे. ते कायमी सम्यग्दर्शन वगर पार उतरवा (ओळंगवा) माटे शक्य नथी. अने तेमां मिथ्यात्व वगेरे दोषोथी घेरायेलो सावद्य-निरवघ विशेषने नहि जाणनारा कर्म खपाववा माटे तैयार थयेला पण निर्विवेकपणाथी सावद्यकमने ज करनाराओने अनुसरे छे. जेम जेम आश्रवने रोकवाथी अपरिग्रह, लोभरहित संतोषीओ अथवा असदुनुष्ठान वडे प्राप्त करेला कर्मना स्थान वगरना तेम तेम प्राणीओना समूहने भूत-भावि अने वर्तमानकाळना सुख-दुःख वगेरेने यथार्थपणे कहेनाराओ संसारथी पार उतरवानी ईच्छावाळा भव्योने सदुपदेश आपवा द्वारा नेताओ थाय छे. तीर्थकरो स्वयंबुद्ध होवाथी संसारनो अंत करनारा छे. एओ ज हेय एटले छोडवा योग्य, उपादेय एटले आदरवा योग्य ने जाणनाराओने एओना ज वचन प्रमाणभूत छे. ए सूचन करवा माटे "सर्वशोपदेशः' ए प्रमाणे कह्युं छे. तथा "सर्वार्थसिद्धथी लई नीचे सातमी नरक सुधी जीवो कर्मयुक्त भमे छे. अति भारे कर्मीजीवो अप्रतिष्ठान नरकमां जनारा होय छे. प्राणातिपातरूप, रागद्वेषरूप, मिथ्यादर्शनरूप अथवा आश्रव, संवर, पुण्य, पाप, असातानो उदय तेनुं कारण सुख, तेनुं कारण तप वडे निर्जरा आ बधाने जे सारी रीते जाणे छे. ते ज परमार्थथी जीवादि छे. पूर्वोमां आचरेला कर्मो (कर्मोना) फळ छे. आ प्रमाणे क्रियावादने(नो) बोलवा माटे समर्थ छे. ए भाव छे. ll4प अथ येन प्रकारेण भगवत उपदेशस्तेनैव प्रकारेण तदर्थो व्याख्येयोऽनुष्ठेयश्च, तथैव तस्य संसारोत्तारणकारणत्वात्, नान्यथेत्येतद्दर्शयितुमाह निर्गुणा धर्ममुपलभ्यापि मानादिनाऽऽत्मभ्रंशकाः ॥ 46 ॥ निर्गुणा इति, गुरुशुश्रूषादिना सम्यग्ज्ञानावगमस्ततस्सम्यगनुष्ठानं ततस्सकलकर्मक्षयलक्षणो मोक्ष इत्येवम्भूतैर्गुणैर्वियुता इत्यर्थः अथवा 'शुश्रुयते प्रतिपृच्छति श्रृणोति गृह्णातीहते चापि । ततोऽपोहते वा धारयति करोति वा samyagi'tyevambhUtaguNarahitA इति । तथा हि केचित् संसारनिस्सरणोपायं श्रुतचारित्राख्यं धर्ममवाप्यापि कर्मोदयान्मन्दभाग्यतयाऽऽत्मोत्कर्षात् तीर्थकराद्यभिहितं सम्यग्दर्शनादिकं मोक्षमार्गं सम्यगप्रतिपालयन्तः सर्वज्ञमार्ग निजरुचिविरचितव्याख्याप्रकारेण विध्वंसयन्ति ब्रुवते चासौ सर्वज्ञ एव न भवति क्रियमाणस्य कृततया प्रत्यक्षविरुद्धस्य प्ररूपणात्, पात्रादिपरिग्रहान्मोक्षमार्गप्ररूपणाच्चेति, तथा सर्वज्ञोक्ति श्रद्धावैधुर्येण संयमे विषीदन्तो वत्सलतयाऽऽचार्यादिना प्रेरिता अपि प्रेरकं परुषं वदन्ति, तदेवमेते उत्सूत्रप्ररूपका आचार्यपरम्परायातमप्यर्थमन्यथा कुर्वन्ति गूढाभिप्रायं सूत्रं Page #394 -------------------------------------------------------------------------- ________________ 388 सूत्रार्थमुक्तावलिः कर्मोदयाद्यथावत्प्ररूपयितुमसामर्थ्यात् । केचिच्चाभिमानिनः कस्मादाचार्याद्भवद्भिः श्रुतमधीतमिति पृष्टाः स्वकीयमाचार्यं ज्ञानावलेपान्निहनुवते, अपरञ्च प्रसिद्ध निर्दिशन्ति, तदेवं सदनुष्ठानमानिनो मायान्विता बोधिलाभमपि निजं भ्रंशयन्तोऽसाधवोऽपि सन्तः साधुमानिन: पापद्वैगुण्यादनन्तसंसारभाजो भवन्ति, तथाऽविदितकषायविपाको यः प्रकृत्यैव क्रोधनो येन केनापि प्रकारेणासदर्थभाषणेनाप्यात्मनो जयमिच्छति कलहकारिभिर्मिथ्यादुष्कृतादिना परस्परं क्षामितेऽपि तथाविधभाषणेन पुनस्तेषां क्रोधोदयं कारयति सोऽयं लिङ्गधार्यनुपशान्तक्रोधः कर्कशभाषी चतुर्गतिकेसंसारे यातनास्थानगतो भृशं पीड्यते । तस्मादक्रोधनेनाकर्कशभाषिणा मध्यस्थेनाऽऽचार्यादीनां यथोपदेशं क्रियासु प्रवृत्तेन मौनीन्द्रमार्गे एकान्तेन श्रद्धालुना भाव्यम्, अयमेव च परमार्थतः पुरुषार्थकारी सुकुलोत्पन्नः संयमकरणशीलो यथोपदेशं प्रवृत्तोऽकषायी च नापरः । एवमहमेव संयमवान् मूलोत्तरगुणानां सम्यक्पालको विकृष्टतपोनिष्टप्तदेहश्च नान्य इति मत्वाऽपरं साधुलोकमन्यं वा नावमन्येत, तथा लाभपूजासत्कारादिना न मदं कुर्यात्, मदस्थानस्थो हि न सर्वज्ञमार्गगामी भवति, तस्मात्संयममादाय ज्ञानादिना यः परमार्थमबुध्यमानः प्रमाद्यति पठन्नपि शास्त्राणि तदर्थमवगच्छन्नपि नासौ सर्वज्ञमतं परमार्थतो जानाति, अतः प्रव्रजितोऽपरिग्रही उच्चैर्गोत्रे समुत्पन्नोऽपि नैव गर्वमुपेयात्, न हि जात्यादिमदस्थानं संसारपरित्राणक्षमम्, किन्तु ज्ञानचरणे, ज्ञानक्रियाभ्यां मोक्ष इति वचनात्, तथाऽहमेव भाषाविधिज्ञः साधुवादी न च मत्तुल्यः प्रतिभावानस्ति नापि मत्समानोऽलौकिको लोकोत्तरशास्त्रार्थविशारदो गाढप्रज्ञः सुभावितात्मा चेत्येवं मन्यमानो धर्मकथावसरे सभायां वा किमनेन वाक्कुण्ठेन दुर्दुरूढेन कुण्डिकाकार्पासकल्पेन खसूचिना कार्यमिति नान्यं जनमवमन्येत, एवं लाभादिमदोऽपि न कार्यः, परित्यक्तसर्वमदस्थाना महर्षयस्तपोविशेषशोषितकल्मषाः सर्वोत्तमां गतिं व्रजन्ति तस्मान्मदस्थानानि संसारकारणत्वेन सम्यक् परिज्ञाय धीर आत्मनः पृथक् कुर्यात्, मदस्थानरहितश्च स्नानविलेपनादिशरीरसंस्काररहितः प्रशस्तलेश्योऽवगतश्रुतचारित्रो गवेषणग्रहणैषणादिवेत्तोद्गमादिदोषतत्परिहारतत्फलाभिज्ञोऽन्नपानादावगृद्धः सम्यक् शुद्धभिक्षाग्रहणेन विहरेत्, न त्वनादिभवाभ्यासादुत्पन्नामरतिमाश्रयेत्, किन्तु संसारस्वभावं परिगणय्य तिर्यङ्नारकादिदुःखञ्चोत्प्रेक्षमाणः स्वल्पं च संसारिणामायुरित्येवं विचिन्त्य तामभिभवेत्, गच्छवासी जिनकल्पिकादिर्वा केनचित् पृष्टोऽपृष्टो वा धर्मकथावसरेऽन्यदा वा मौनी भवेदथवा संयमाबाधया धर्मसम्बद्धं किञ्चिद्भूयात्, परदोषोद्धदृनया मर्मवेधिनो वाचो न ब्रूयात् । यथार्ह धर्मदेशना विधेया, अयं जनोऽभिगृहीतो Page #395 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 389 'नभिगृहीतो वेति परिज्ञाय धर्मदेशनां कुर्यात्, यथा सर्वथा तस्य श्रोतुर्जीवादिपदार्थावगमोभवेत्, मनस्तस्य न दूष्येत, अपि तु प्रसन्नतां यायात्, अन्यथा हि स्वधर्मस्थापनेच्छया तीर्थिकतिरस्कारप्रायं वचो निशम्य स्वदर्शनाग्रही तीथिकस्तद्वचनमप्रतिपद्यमानोऽतिकटुकं भावयन् क्षुद्रत्वं गच्छेद्विरूपमपि कुर्यात्, पालकपुरोहितवत् स्कन्दकाचार्यस्य । तथा श्लाघापूजासत्कारादिनिरपेक्षो पर्षदनुगुणं त्रसस्थावरेभ्यो हितं धर्ममाविर्भावयेत्, न तु श्रोतृप्रियं राजकथाविकथादिकं छलितकथादिकं तत्समाश्रितदेवताविशेषनिन्दादिकञ्च कथयेत् । तदेवं यथातथ्यमुत्प्रेक्षमाणः सर्वेषु प्राणिषूपरतदण्डो जीवितमरणानपेक्षी संयमानुष्ठानं पालयेत् ॥ 46 ॥ हवे जे प्रकारे भगवाननो उपदेश छे. तेनो ते प्रकारे अर्थनी व्याख्या करवी तथा आचरवी तथा ते प्रमाणे ज ते संसारथी पार उतरवानुं कारण होवाथी बीजी रीते नहीं ए बताववा माटे कहे छे. सूत्रार्थ :- निर्गुणी आत्माओ धर्म पामीने पण मान वगेरेना कारणे आत्मगुणोथी भ्रष्ट थाय छे. टीकार्थः- गुरूनी शुश्रुषा वगेरेना कारणे (गुरू शुश्रषा एटले गुरूसेवा) सम्यज्ञाननी प्राप्ति थाय छे. तेथी सम्यगू प्रकारे अनुष्ठान आचरी शके छे. तेनाथी सकल कर्मना क्षयरूप मोक्ष थाय छे. आ प्रमाणे आवा प्रकारना गुणोथी रहित एवो अर्थ थाय छे. अथवा "शुश्रुते प्रति पृच्छत' एटले गुरुने पूछे, सांभळे, ग्रहण करे, ईच्छे तथा तेमना तरफथी अपोते एटले विचारे अथवा धारण करे ते सम्यगू प्रकारे आवा प्रकारना गुणोथी रहित, केटलाक संसारथी नीकळवा उपायरूप श्रुतचारित्र नामना धर्मने पामीने पण कर्मना उदयथी मंदभाग्यपणाथी आत्माना उत्कर्षथी तीर्थकर vageree कहेला सम्यगदर्शन वगेरे मोक्षमार्गने सम्यप्रकारे पाळता सर्वज्ञ मार्गने पोतानी रूचि अनुसार व्याख्याना प्रकार वडे नाश करी नाखे che. ane e bole che ke "e सर्वज्ञ होता ज नथी' कराताने करायु कहेवा वडे प्रत्यक्ष विरूद्धपणानी प्ररूपणा करवाथी मात्रा वगेरेना परिग्रहोने मोक्ष मार्गरूपे प्ररूपणा करे तथा सर्वशे कहेल सिद्धांत उपर श्रद्धा वगरनो संयममां सीदाय छे. अने प्रेमभावथी आचार्य vagere preraNA kare to prerakane सामे कठोरवाणीमां बोले छे. त्यारे ए उसूत्रप्ररूपक आचार्यनी परंपराथी आवेला अर्थने पण खोटा अन्यथा करे. गूढ अभिप्रायवाळा सूत्रने कर्मोदयथी यथावत् प्ररूपणा करवा माटे सामर्थ्यहीन होय छे. केटलाक अभिमानीओने कोईक आचार्य पूछे के, "तमे मृतकोनी पासे भण्या? त्यारे पोताना आचार्यने ज्ञानना अभिमानथी छुपावे छे. अने बीजा प्रसिद्ध आचार्य व्यक्तिनुं नाम बतावे छे. आ प्रमाणे सारी क्रिया करवाना अभिमानीओ मायायुक्त थयेला पोताना बोधिलाभथी भ्रष्ट थाय छे. असाधु होवा छतां पोताने साधु मानता पापना बमणापणाथी अनंत संसारना भागी थाय छे. तथा नहीं जाणता कषायोना विपाकोने जे स्वभावथी क्रोधी जे कोईपण रीते (प्रकारे) असत् Page #396 -------------------------------------------------------------------------- ________________ 390 सूत्रार्थमुक्तावलिः अर्थ बोलवा वडे पोताना जयने ईच्छतो, झघडा करनाराओ साथे मिच्छा मि दुक्कडं आपवा वगेरे वडे परस्पर क्षमापना करवा छतां पण, तेवा प्रकारनुं बोलवा वडे फरी तेओने गुस्सो पेदा करावे, ते आ लिंगधारी अनुपशांत क्रोधवाळो, कर्कश बोलनारो, चार गतिरूप संसारमां यातनाना (पीडामय) स्थानमां जईने घणो ज पीडाय छे. माटे क्रोध रहित थई, अकर्कश बोलनारो, मध्यस्थ भाववडे आचार्य, आचार्य वगेरेना उपदेश मुजब क्रिया वगेरे प्रवृत्त थई जिनेश्वरो मार्गमां एकांते श्रद्धाळु थवुं. आज परमार्थथी पुरूषार्थ करनारो, सुकुलोत्पन्न, संयमकरणशील जे प्रमाणे भगवाननो उपदेश छे. ते प्रमाणे प्रवृत्त थयेलो अकषायी होय ते ज पुरूषार्थी छे. बीजो निह. आ प्रमाणे हुं ज संयमवान, मूळ उत्तरगुणोनो सारी रीते पालक, विकृष्ट कठोर तपवडे तपावेल शरीरवाळो हुं छुं बीजो नथी. एम मानी बीजा साधुलोकने अथवा बीजाने नहि माने तो तथा पूजा-सत्कार वगेरेथी मदने करे नहीं, मद स्थानमां रहेनारा, सर्वज्ञना मार्गमां चालनारा थता नथी, माटे संयम लईने ज्ञान वगेरे द्वारा जे परमार्थने जाणता छतां प्रमाद करे छे. शास्त्रोने भणवा छतां पण तेना अर्थोने जाणवा छतां पण ए सर्वज्ञना मतने परमार्थथी जाणतो नथी. आथी दीक्षित, अपरिग्रही, उच्चगोत्रमां उत्पन्न थयेलो पण गर्वने पामे नहीं, जाति वगेरे मदस्थान संसारथी रक्षण करवा समर्थ नथी. परंतु ज्ञानचरणमां, ज्ञानक्रियाभ्याम् मोक्षः इति वचनथी तथा हुं ज भाषाविधिने जाणनारो, साधुवादी, मारा समान प्रतिभावानॢ बीजो कोई पण नथी. मारा समान अलौकिक, लोकोत्तर शास्त्रार्थ, विशास्त्रार्थ विशारद, गाढबुद्धिवाळो, सुभावित आत्मा छुं. एम मानतो धर्मकथाना वखते सभामां वाकुण्डवडे, दुर्दुरढवडे कुण्डिकार्या संकलन खसूचिवडे करवुं ए प्रमाणे बीजा लोकोने माने नहीं. आ प्रमाणे लाभ वगेरेनो मद पण करवो नहीं, छोडी दीधा छे सर्व मदस्थानो एवा महर्षिओ तप वडे विशेष प्रकारे शोषी नाख्या छे कल्मषो एटले पापो, एवा महर्षिओ सर्वोत्तम गतिमां जाय छे. माटे मदस्थानोने संसारना कारणरूपे सारी रीते जाणीने dhI2 आत्माओए अलग करी नाखवा. मदस्थान वगरनो, स्नान, विलेपन वगेरे शरीर संस्कार वगरनो, प्रशस्त लेश्यावाळो, जाण्यो छे, श्रुतचारित्र धर्मवाळो, गवेषण ग्रहणैषणादिने जाणनारो, उद्गम वगेरे दोषो, तेनो त्याग, तेना फळने जाणनारो, अन्न-पाणीमां आसक्ति वगरनो सम्यक् प्रकारे शुद्ध भिक्षाग्रहण करवापूर्वक विचरे. अनादिकाळना भवना अभ्यासथी उत्पन्न थयेल अरतिने आश्रय न करे पण संसार स्वभाव गणी तिर्यंच, नारक वगेरे दुःखोने विचारतो संसारीओनुं आयुष्य थोडुं होय छे. ते विचारी तेनाथी भावित थाय. गच्छवासी अथवा जिनकल्पी कोईपण पूछे के नहीं पूछे तो धर्मकथाना अवसरे अथवा बीजा प्रसंगे मौन रहे. अथवा संयमनी अबाधाए धर्मसंबंधी कंईक बोले. बीजाना दोषो खुल्ला करवा, मर्मवेधी वाणी न बोले. यथायोग्य धर्मदेशना करवी, आ लोको अभिगृहित छे के अनभिगृहित ते जाणी धर्मदेशना करे. जेथी सर्वप्रकारे ते श्रोताने जीवादिपदार्थोनुं ज्ञान थाय. तेने मन दुःख न थाय, पण तेनुं मन प्रसन्न थाय तेम बोलवुं. नहीं Page #397 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 391 तो स्वधर्मने स्थापवानी ईच्छाथी अन्यतीर्थिकोनो तिरस्कार प्रायः वचन सांभळी पोताना दर्शननो आग्रही थयेलो तीर्थिक तेना वचनने नहीं स्वीकारतो अति कडवाशने भावतो - धारतो तुच्छताने पामेलो विरूप (खराब)ने पण करे, जेम स्कंदकाचार्यनुं पालक पुरोहितनी जेम तथा प्रशंसा, पूजा, सत्कार वगेरेथी निरपेक्ष, सभाने अनुरूप गुणवाळो त्रण स्थावर जीवोने हितकारी धर्मने प्रगट करे, पण श्रोताने प्रिय राजकथा, विकथा वगेरे छलित कथा वगेरे तेने आश्रयी देवता विशेष निंदा वगेरेने कहे नहीं. आ प्रमाणे ते यथातथ्य विचारतो संकल जीवो उपर विरमेल दंडवाळो (r)व्न्-bh25॥नी अपेक्षा वनो संयमानुठानने पाणे. ॥ 46॥ अथ सम्यक् चारित्रस्य पूर्वोदितस्य बाह्याभ्यन्तरग्रन्थपरित्यागादवदाततेत्याहगुरुकुलवासी सुसाधुक्रियः ॥ 47 ॥ गुर्विति, धनधान्यहिरण्यादिग्रन्थमुत्सृज्य प्रव्रजितः शिक्षाग्राही साधुः ग्रहणलक्षणामासेवनालक्षणाञ्च शिक्षामासेवमान आचार्यान्तिके यावज्जीवं वसमानो यावदभ्युद्यतविहारं न प्रतिपद्यते तावत्सदाऽऽज्ञाविधायी ग्रहणासेवनाभ्यां विनयं सम्यक् परिपालयेत्, न तु संयमानुष्ठाने सदाचार्योपदेशे च प्रमादं कुर्यात्, यथा ह्यातुरः सद्वैद्योपदेशं कुर्वन् श्लाघां लभते रोगोपशमञ्च तथा साधुरपि सावद्यग्रन्थपरिहारी पापकर्मभेषजस्थानभूतान्याचार्यवचनानि विदधदपरसाधुभ्यः साधुकारमशेषकर्मक्षयञ्चावाप्नोति । यस्त्वाचार्योपदेशमन्तरेण स्वच्छन्दतया गच्छान्निर्गत्यैकाकि विहारितां प्रतिपद्यते उ च बहुदोषभाग् भवति, यतो ह्यसौ न सूत्रार्थनिष्पन्नो न वा गीतार्थो नापि सम्यक् परिणतधर्मपरमार्थः, तथाभूतञ्चानेके पापधर्माण: पाषण्डिकाः प्रतारयन्ति गच्छादहिः कारयन्ति । विषयोन्मुखतापादिनमपगतपरलोकभयं तं निस्सारं मन्यमानाः कुतीथिकाः स्वजना राजादयो वा हरन्ति, तत्र पाषण्डिका नास्ति युष्मदर्शनेऽग्निप्रज्वालनविषापहारशिखाच्छेदादिकाः प्रत्यया अणिमाद्यष्टगुणमैश्वर्यम्, न वा युष्मदर्शनमनेकराजाश्रितम्, अहिंसापि दुःसाध्या, लोकस्य जीवव्याप्तत्वात्, नापि भवतां स्नानादिकं शौचमस्तीत्येवं तं प्रतारयन्ति । स्वजनाश्च भवन्तं विना नास्माकं कश्चित् पोषक: पोष्यो वाऽस्ति, त्वमेवास्माकं सर्वस्वम्, त्वया विना सर्वं शून्यमाभातीत्येवं धर्माच्च्यावयन्ति, एवं राजादयोऽपि । तस्मादेकाकित्वे बहुदोषसम्भवात् कृतप्रतिज्ञानिहाय सुरोरन्तिके तिष्ठेत्, तत्रस्थो भगवदनुष्ठानं सदनुष्ठानतोऽवभासयेत् तदन्तिके निवसन् विषयकषायाभ्यामात्मानं हियमाणं ज्ञात्वा क्षिप्रमेवाचार्योपदेशात् स्वत एव वा निवर्त्तयति, स्थानशयनासनगमनादौ तपश्चरणादौ ये समाचारास्तैः समायुक्तो भवति, सुसाधुर्हि यत्र कायोत्सर्गादिकं विधत्ते तत्र सम्यक् प्रत्युपेक्षणादिकां क्रियां करोति कायोत्सर्गञ्च मेरुरिव निष्प्रकम्पः शरीरनिःस्पृहो विधत्ते, शयनञ्च कुर्वन् प्रत्युपेक्ष्य Page #398 -------------------------------------------------------------------------- ________________ 392 सूत्रार्थमुक्तावलिः संस्तारकं तद्भुवं कायं चोदितकाले गुरुभिरनुज्ञातः स्वपेत् तत्रापि जाग्रदिव नात्यन्तम्, एवमासनादिष्वपि तिष्ठता पूर्ववत्सङ्कुचितगात्रेण स्वाध्यायध्यानपरायणेन सुसाधुना भवितव्यम् । तदेवमादिसुसाधुक्रियायुक्तो गुरुकुलनिवासी सुसाधुर्भवतीति ॥ 47 ॥ हवे पूर्वमां कहेल सम्यचारित्रना बाह्य अत्यंतर ग्रंथना त्यागनो प्रभाव कहे छे. सूत्रार्थ :- सुसाधु गुरूकुळमां वसनारा अने साधुक्रियावाळा होय छे. टीकार्थ :- धन, धान्य, सुवर्ण वगेरे ग्रंथने छोडी दीक्षित थयेल शिक्षाने ग्रहण करनारा ग्रहणरूप अने आसेवनरूप शिक्षाने आचार्यनी पासे जावज्जीव सुधी वसता ज्यां सुधी अभ्युद्यत विहारने स्वीकारे नहीं त्यां सुधी हंमेशां आज्ञाने करनारा ग्रहण आसेवना वडे, विनयनुं सम्यक् रीते पालन करे, संयमानुष्ठानमां हंमेशां आचार्यना उपदेशना आज्ञापालनमां प्रमाद न करवो, जेम रोगी सारा वैद्यना उपदेशनुं पालन करवाथी प्रशंसा अने रोगनी शांति मेळवे छे. तेम साधु पण सावघग्रंथना परिहारी (त्यागी) पाप कर्मनी दवाना स्थानरूप बीजा आचार्योना वचनो करवाथी बीजा साधुओने सारू करवा समस्त कर्मक्षयने पामे छे. जेओ आचार्यना उपदेश (आज्ञा) वगर स्वच्छंदपणे गच्छथी नीकळी एकल विहारीपणुं स्वीकारे छे. ते घणा दोषोनो भागी थाय छे. जेथी ते सूत्र अने अर्थथी तैयार थतो नथी. गीतार्थ बनतो नथी, धर्म परमार्थथी सारी रीते परिणत थतो नथी. तेवा प्रकारना अनेक पापस्वभाववाळा पाखंडीओ बीजाने Thage che. ane गच्छथी बहार करावे छे, विषयोथी उन्मुखताने पामेला, परलोकनो भय नीकळी गयो छे. तेने निस्सार मानता कुतीर्थिको राजा वगेरे स्वजनोने हरी जाय छे. त्यां पाखंडीओ नथी तमारा दर्शनमां अग्नि सळगाववो, झेर दूर करवुं, शिखानो छेद करवो विगेरे प्रयत्नथी अणिमादि आठ गुणनुं ऐश्वर्य छे, अथवा तमारा दर्शनमां अनेक राजाओ रहेला छे, अहिंसा पण दुःसाध्य छे, केमके संपूर्ण लोकमां जीवो फेलायेला होवाथी. स्नान वगेरे शोच नथी एम कही लोकोने ठगो छो. स्वजनो एम कहे छे के ऽतमारा सिवाय अमारो कोई पोषनारो अथवा पोषवा योग्य नथी, तुं ज अमारूं बधुं छे. तारा वगर बधुं सूनुं-सूनुं (शून्य) लागे छे. आ प्रमाणे धर्मथी pAchA phare che. (pADe che.) e प्रमाणे राजा वगेरे पण, तेथी एकाकीपणे विचरवामां घणा दोषोनो संभव छे. माटे करेल प्रतिज्ञाओने निभाववा माटे गुरूनी पासे रहे. तेमनी पासे रही भगवाननी क्रियाओने ज सारी क्रियाओ वडे जाणे, तेमनी पासे रही विषयकषाय वडे आत्माने हरण करातो जाणीने जल्दीथी आचार्यना उपदेशथी अथवा जाते ज पाछो फरे छे. स्थान-शयन-आसन-गमन वगेरेमां, तपश्चरण वगेरेमां सामाचारी होय तेनाथी युक्त थाय, सुसाधुओ ज्यां आगळ कायोत्सर्ग वगेरे करे त्यां सारी रीते पडिलेहण वगेरे क्रिया करे. अने कायोत्सर्ग मेरूनी जेम निष्प्रकंप थईने शरीर प्रत्ये निःस्पृही बनी करे. (सूती) शयन करती वखते संथाराने डिलेही Page #399 -------------------------------------------------------------------------- ________________ 393 सूत्रकृतांग काया अने तेनी भूमिने संथारा करवानो समय थाय त्यारे गुरूनी रजा लई सूवे, सूती वखते जागता होय तेम (जागतानी जेम) सुवे पण गाढ निद्राए नहि. आ प्रमाणे आसन वगेरे पर रहेला पूर्वनी जेम संकुचित शरीरवाळो स्वाध्याय, ध्यानपरायण सुसाधु थवो जोईए. ते आ प्रभारी सुसाधुनी जियायुत zu3समा रहेनरी सुसाधु थाय छे. ॥ 47॥ तस्यैव फलान्तरमाहस जलवाहिन्यापि चोदितो न क्रोधकृत् ॥ 48 ॥ स इति, यो गुरुकुलवासात् स्थानशयनासनसमितिगुप्तिषु प्राप्तप्रज्ञः प्रतिषिद्धसर्वप्रमादो गुरुपदेशादेवातिक्रान्तचित्तविप्लुतिरन्येषामपि तदपनयनसमर्थः स गुर्वन्तिके वसन् क्वचित् प्रमादस्खलितो यदि भवेत्तदा जलवाहिन्या दास्याऽपि क्षुद्रगृहस्थानामप्येतन्न युज्यते कर्तुं यद्भवताऽऽरब्धमिति चोदितो ममैवैतच्छ्रेय इत्येवम्मन्यमानो न क्रोधकारी भवति किमुत परतीथिकेन स्वतीथिकेन वयसा लघुना साधुना वयोऽधिकेन श्रुताधिकेन वा, किन्तु भवतैवंविधमसदाचरणं न विधेयं पूर्वर्षिभिरनुष्ठितमेवंविधमनुष्ठेयमिति प्रेरितस्तथा करिष्यामीत्येवं मध्यस्थवृत्त्या प्रतिश्रृणुयात्, मिथ्यादुष्कृतादिना वा निवर्तेत, प्रेरणमिदं ममैव श्रेयः, यत एतद्भयात् क्वचित्पुनः प्रमादं न कुर्याम्, न वाऽसदाचरणमनुतिष्ठेयमिति मन्येत, न तु कुप्येत्, दुर्वचने वा केनचिदभिहिते न क्रुध्येत्, चिन्तयेच्च 'आक्रुष्टेन मतिमता तत्त्वार्थविचारणे मतिः कार्या । यदि सत्यं का कोपः स्यादनृतं किं नु कोपेनेऽति । एवञ्च यथा सजलजलधराच्छादितबहलान्धकारायां रात्रौ नायकोऽटव्यादौ स्वभ्यस्तप्रदेशोऽपि पन्थानगन्धकारावृतत्वात् स्वहस्तादिकमप्यपश्यन्न सम्यक् परिच्छिनत्ति, स एव च सूर्यस्याभ्युद्गमेनापनीते तमसि प्रकाशिते च दिक्चक्रे सम्यगाविर्भूते पाषाणदरिनिम्नोन्नतादिके विवक्षितदेशप्रापकं मार्गमभिव्यक्तचक्षुर्गुणदोषविचारणतः सम्यगवगच्छति तथैवाभिनवप्रव्रजितोऽपि सम्यगपरिज्ञातश्रुतचारीत्रधर्मा सूत्रार्थानभिज्ञत्वान्न धर्मं सम्यक् परिछिनत्ति स एव तु पश्चाद्गुरुकुलवासादभ्यस्तसर्वज्ञप्रणीतागमत्वानिपुणो यथावस्थितान् जीवादिपदार्थान् पश्यति, शिक्षको हि गुरुकुलवासितया जिनवचनाभिज्ञो भवति तत्कोविदश्च मूलोत्तरगुणान् जानाति, अतो दिक्षु विदिक्षु च त्रसस्थावरेषु सर्वदा यतमानस्सन् संयमानुष्ठायी भवेत्, तेषु प्राणिषूपकारिष्वपकारिषु वा मनसापि प्रद्वेषं कदापि न गच्छेत्, न वाऽपकारिषु मनसाऽप्यमङ्गलं चिन्तयेत् । योगत्रिक करणत्रिकेण द्रव्यक्षेत्रकालभावरूपां प्राणातिपातविरतिं सम्यगरक्तद्विष्टतयाऽनुपालयेत्, एवं शेषमहाव्रतान्युत्तरगुणांश्च समनुपालयेत् ॥ 48 ॥ Page #400 -------------------------------------------------------------------------- ________________ 394 सूत्रार्थमुक्तावलिः तेना फलान्तर (बीजा फळ) कहे छे. सूत्रार्थ :- ते पाणी भरनारी दासीना जेवी स्त्रीथी प्रेरणा कराया छतां (ठपको अपाया छतां) पण गुस्से न थाय. टीकार्य :- जे साधु गुरूकुळमां रहेवाथी स्थान, संथारो (शयन), आसन, समिति, गुप्तिमां प्राप्त करेल ज्ञानवाळो, सर्व प्रमादोने छोडनारो, गुरूपदेशथी ज नीकळी गई छे चित्तनी अस्थिरता जेनी तथा बीजानी पण दूर करवा समर्थ होय ते गुरूनी पासे रहेता क्यारेक प्रमादना कारणे भूल करे त्यारे पाणी भरनारी दासी वडे तुच्छ गृहस्थोने पण करवुं योग्य न होय, जे न शोभे "ते तमे शरू कर्युं छे? एम ठपको आपे तो आ मारा ज भला (कल्याण) mATe che. ema मानतो गुस्से न थाय, परंतु परतीर्थिक वचनथी के वयथी नाना साधु वडे के उंमरमां मोटा साधु वडे अथवा ज्ञानमां मोटा साधु वडे ठपको अपाय तो पण गुस्से न थाय. जो आम कहे के तमारा जेवाए आवा प्रकारनुं असद् आचरण करवुं जोईए नहीं पण पूर्वना ऋषिओए जे प्रमाणे आचर्युं छे ए प्रमाणे आचरवुं जोईए. आ प्रमाणे प्रेरणा करे त्यारे हुं ते प्रमाणे करीश' ए प्रमाणे मध्यस्थताए स्वीकारे अने मिच्छा मि दुक्कडे आपी दोषथी निवर्ते. आ प्रेरणा मारा ज कल्याण माटे छे. जेथी भयना कारणे क्यारेक फरे, प्रमाद न करे. अथवा असदाचरण आचरीश नहि ए प्रमाणे माने, पण गुस्से थाय नहीं, कोईक durvacana bole kahe to gusso na kare. पण विचारे के "आक्रोश आव्यो होय त्यारे बुद्धिमाने तत्त्व विचारणामां बुद्धि लगाववी. जे वात साची hoya to gusso zeno karavo, ane खोटी होय तो गुस्सो करवाथी शुं ?' आ प्रमाणे पाणीवाळा वादळोथी ढंकायेल घणा अंधकारवाळी रात्रीमां नायक एटले रोज लई जता जंगलमां पोतानो परिचित प्रदेश होवा छतां पण रस्तो अंधकारथी घेरायेलो-ढंकायेलो होवाथी पोतानो हाथ वगेरे पण न देखाय तेथी सारी रीते जाणी न शके. ते सूर्य उदय थवाथी अंधकार दूर थये छते दिशाचक्र प्रकाशित थये छते पत्थर, फाट, नीचुं, ऊंचुं वगेरे ईच्छित जग्याने प्राप्त करावनारो रस्तो खुल्लो थवाथी आंख वडे गुणदोषनी विचारणा वडे सारी जाणी शके छे तेवी ज रीते नूतन दीक्षित थयेलो पण सम्यगु प्रकारे श्रुतचारित्र धर्मवाळो सूत्र अर्थने नहीं जाणतो होवाथी धर्मने सारी रीते जाणतो नथी. ते ज पछी गुरूकुलवासथी सर्वज्ञोए बतावेल आगमनिपुण थवापणाना कारणे अभ्यस्त जीवादि पदार्थोने जुए छे शिक्षक गुरूकुलवास वडे जिनवचननो जाणकार थाय छे. तेथी विध्वानुं थयेलो मूल उत्तर गुणोने जाणे छे. आथी दिशा-विदिशामां रहेला त्रण स्थावर जीवोने विषे संपूर्ण यतना करता संयमनुं अनुष्ठान करनारो थाय, ते प्राणिओ उपकारी होय के अपकारी होय तो पण एमना मनथी पण द्वेषभावने पामे नहीं. अथवा अपकारी प्रत्ये मनथी पण अमंगल विचारे नहीं. मन-वचन-कायारूप योगत्रिक अने करवुं नहीं, कराववुं नहीं अने अनुमोदवुं नहीं रूप करणत्रिक वडे, द्रव्य, क्षेत्र, काळ, भावरूप प्राणातिपात विरतिने राग-द्वेष वगर सम्यम् प्रकारे पाळे. ए प्रमाणे बाकीना महाव्रतो अने उत्तर गुणोने सारी रीते पाळे. 48. Page #401 -------------------------------------------------------------------------- ________________ सूत्रकृतांग । 395 तस्यैव गुणान्तरमाहशास्त्रवेत्ता विभज्यवादी भाषाविधिज्ञश्च ॥ 49 ॥ शास्त्रेति, सविनयं गुरुकुलवासी साधुराचार्याधुपदिष्टं सम्यग्दर्शनादिमोक्षमार्ग हृदये सुव्यवस्थाप्य तत्र सुस्थितोऽप्रमादी हेयोपादेयं सम्यक् परिज्ञायोत्पन्नप्रतिभः सिद्धान्तस्य श्रोतृणां यथावत् प्रतिपादको भवति, ग्रहणासेवनारूपया द्विविधयापि शिक्षया शिक्षितत्वात्, तथा स एव स्वपरशक्तिं पर्षदं प्रतिपाद्यमर्थं च सम्यक् परिज्ञाय धर्मं प्रतिपादयितुं क्षमः, बहुश्रुतत्वात् प्रतिभावत्त्वादर्थविशारदत्वात् स्वतो धर्मे सुस्थितत्वाच्च, एवंविधः कालत्रयवेत्ता जन्मान्तरसञ्चितानां कर्मणामन्तकृद्भवति, अन्येषाञ्च कर्मापनयनसमर्थो भवति, कोऽयं पुरुषः कस्य चार्थस्य ग्रहणसमर्थोऽहञ्च किम्भूतार्थप्रतिपादनशक्त इति सम्यक् परीक्ष्य व्याकरणात्, परेण पृष्टस्यार्थस्य सम्यगुत्तरप्रदानसामर्थ्याच्च, तथाऽहं समस्तशास्त्रवेत्ता समस्तसंशयापनेता न मत्तुल्यो हेतुयुक्तिभिरर्थप्रतिपादयितेत्येवमभिमानं न सेवेत नापि बहुश्रुतत्वेन तपस्वित्वेन वा स्वात्मानं प्रकाशयेत्, शास्त्रार्थं नापसिद्धान्तेन व्याख्यानयेत् लाभपूजादि नेच्छेत् पूजासत्कारादिकं क्वचिदवाप्याप्यनुन्मादी व्याख्यानावसरे धर्मकथावसरे वाऽनाविलोऽकषायी साधुरर्वाग्दर्शित्वादर्थनिर्णयं प्रत्यशङ्कितभावोऽप्यौद्धत्यं परिहरन् विषममर्थं प्ररूपयन् साशङ्कमेव कथयेत्, परिस्फुटमप्यशङ्कितभावमप्यर्थं न तथा कथयेयेन परः शङ्केत, अपि तु विभज्यवादी पृथगर्थं निर्णयवाद व्यागृणीयात्, स्याद्वादं सर्वत्रास्खलितं लोकव्यवहाराविसंवादितया सर्वव्यापिनं स्वानुभवसिद्धं वदेत्, नित्यवादं द्रव्यार्थतया पर्यायार्थया त्वनित्यवादं वदेत्, स्वद्रव्यक्षेत्रकालभावैः सर्वेऽपि पदार्थाः सन्ति परद्रव्यादिभिस्तु न सन्तीत्येवं विभज्यवादं वदेत्, तदपि वादं सत्यासत्यामृषाभ्यां भावाभ्यां भाषेत, तेन कथितञ्चार्थं कश्चिन्मेधावितथा तथैव सम्यगवगच्छति, अपरस्तु मन्दमेधावितयाऽन्यथैव यद्यभिजानीयात् तं यथाऽसाववबुद्ध्येत तथा हेतूदाहरणसधुक्तिप्रकटनमुखेन कर्कशादिवचनमब्रुवन् सम्यग्बोधयेत्, स्तोककालीनं व्याख्यानं व्याकरणतर्कादिप्रवेशनद्वारेण प्रसक्तानुप्रसक्त्या न दीर्घकालिकं कुर्यात्, यत्त्वतिविषमत्वादल्पाक्षरैर्न सम्यगवबुध्यते तत् पर्यायशब्दोच्चारणतो भावार्थकथनतश्च श्रोतारमपेक्ष्य सद्धेतुयुक्त्यादिभिरस्खलितामिलिताहीनाक्षरार्थवादी भाषेत, न त्वल्पैरेवाक्षरैरुक्त्वा कृतार्थो भवेत् । एवं परस्पराविरुद्धं निरवद्यं वचनमभियुञ्जीत, उत्सर्गविषये सत्युत्सर्गमपवादविषयेऽपवादं स्वपरसमययोश्च यथास्वं वचनमभिवदेत्, तीर्थकरगणधराद्युक्तं ग्रहणशिक्षया सम्यग् गृह्णीयात्, आसेवनाशिक्षया Page #402 -------------------------------------------------------------------------- ________________ 396 सूत्रार्थमुक्तावलिः त्वनवरतमुधुक्तविहारितयाऽऽसेवेत, अन्येषामपि तथैव प्रतिपादयेत्, सदा यतमानोऽपि यो यस्य कर्त्तव्यस्य कालस्तं नोल्लङ्घयेत्, परस्पराबाधया च सर्वाः क्रियाः कुर्यात्, एवंगुणविशिष्टो यथाकालवादी यथाकालचारी च सर्वज्ञोक्तं सम्यग्दर्शनज्ञानचारित्राख्यं समाधिं सम्यगवगच्छति, स एव च ग्राह्यवचनो निपुणः शुद्धसूत्रः सर्वज्ञोक्तज्ञानादिप्रतिपादने योग्यश्चेति ॥ 49 / / तेना बीजा गुणो कहे छे. सूत्रार्थ :- शास्त्र जाणकार, विभाग करीने बोलनारो अने भाषाविधिने जाणनारो साधु होय छे. टीकार्य - विनययुक्त गुरूकुळमां रहेनारो साधु आचार्य vageree upadezela सम्यगुदर्शनादिरूप मोक्षमार्ग हैयामां सारी रीते व्यवस्थित स्थापी तेमां सारी रीते रहेलो अप्रमादी, हेय-उपादेयने सारी रीते जाणवाथी उत्पन्न थई छे प्रतिभा एवा सिद्धांतने सांभळनाराओने सिद्धांत यथावत् प्रतिपादन करनारो थाय छे. कारण के ग्रहण ane Asevana ema be प्रकारनी शिक्षा वडे शिक्षित थयेलो होवाथी तथा ते ज स्वपर शक्ति वडे सभाने प्रतिपादन करवा योग्य अर्थने सारी रीते जाणी धर्मने प्रतिपादन करवा माटे समर्थ थाय छे. केमके बहुश्रुत, प्रतिभावंत, अर्थविशारद होवाथी पोतानी जाते ज धर्ममां सारी रीते स्थिर रहेलो होय छे. आ प्रमाणे त्रणेकाळने जाणनारो, बीजा जन्मना (जन्मांतरना) भेगा करेला कर्मोनो अंत करनारो थाय छे. अने बीजाओना कर्मोने पण दूर करवा समर्थ थाय छे. ए पुरुष कोण छे? क्या अर्थने ग्रहण करवामां समर्थ थयेलो छे. हुं केवा प्रकारना अर्थनो प्रतिपादन करवा माटे शक्तिमान छुं. ए प्रमाणे सारी रीते प्रश्नोत्तरथी परीक्षा करी. बीजा वडे पूछायेल अर्थनो सारी रीते जवाब आपवानी शक्ति होवाथी तथा हुं पण समस्त शास्त्रनो जाणकार, समस्त संशयोने दूर करनार, हेतु युक्ति वडे अर्थनुं प्रतिपादन करनारो बीजो कोइ मारा जेवो कोई नथी एवुं अभिमान न करे. तथा बहुश्रुतपणानडे के तपस्वीपणावडे पोतानी जातने जाहेरात न करे. शास्त्रार्थ ने शास्त्र विरूद्ध सिद्धांत वडे व्याख्यान करे नहीं. लाभ पूजा वगेरे इच्छे नहीं, पूजा सत्कार वगेरेने क्यारे पण वातो मेळवीने पण उन्मादी न बने व्याख्यान अवसरे अथवा धर्मकथा वखते अनाविलो (व्याकुळता वगरनो) कषाय रहित एवो साधुवागू दष्टिवाळो होवाथी अर्थ निर्णय करवा माटे शंका वगरना भाववाळो उद्धताने छोडतो, विषम अर्थने प्ररूपण करतो, शंका साथे (e प्रमाणे) कहे. स्पष्ट शंका वगरना भावना अर्थने पण एवी रीते न कहे के जेथी बीजाने शंका थाय. पण विभाग कहेवापूर्वक अलग अर्थने-निर्णयवादने कहे. बधी जग्याए अटक्या वगर लोकव्यवहारपूर्वक अविसंवादिपणे सर्वव्यापी एवा स्याद्वादने स्वानुभवसिद्ध बोले, द्रव्यार्थरूपे नित्यवाद अने पर्यायार्थरूपे अनित्यवाद कहे, स्वद्रव्य क्षेत्र, Page #403 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 397 काळ, भाव वडे बधा पदार्थो विद्यमान रूपे छे. अने पारद्रव्य वगेरे वडे सर्व पदार्थो सत्ति एटले के छे. ए प्रमाणे विभनयवादने कहे छे. ते वादने पण सत्य, असत्यामृषा ए बे भाव वडे कहे. तेना वडे कहेवायेल अर्थने कोइक बुद्धिशाली वडे तेज प्रमाणे सारी रीते जणाय छे. बीजा मंदबुद्धिपणाथी जुदी रीते ज जाणे तेम जे आ जाणे छे ते प्रमाणे हेतु उदाहरण सयुक्ति वडे प्रगट करवापूर्वक कर्कश वचन बोल्या वगर सम्यफ प्रकारे जाणे. थोडा वखतना व्याख्यानने व्याकरण तर्क वगेरेना प्रवेश कराववा द्वारा प्रसंगानुप्रसंग वडे लांबा समयनुं करे नहीं. कारण के जे अति विषम होवाथी अल्पाक्षर वडे सारी रीते जाणी न शके तेने पर्यायवाची शब्द वडे बोली भावार्थ कहे. सांभळनारनी अपेक्षापूर्वक पूर्ति हेतुयुक्ति वडे अस्मलित, अमिलित, अहीनाक्षर, अर्थवादी (वाळ) बोले, थोडा अक्षर वाळुं कहीने कृतार्थ न थाय, ए प्रमाणे परस्पर अविरूद्ध, निरवद्य वाणी प्रयोजी उत्सर्ग विषय होय त्यारे उत्सर्ग, अपवाद विषय होय त्यारे अपवादने स्वपर सिद्धांतना यथायोग्य वचनने बोले, तीर्थकर, गणधर, vageree kahela ग्रहण शिक्षाने सारी रीते ग्रहण करे अने आसेवन शिक्षा वडे अनवरत (सतत) उघुक्त एटले अप्रमत्त विहारीपणे सेवे. अने बीजाओने पण ते प्रमाणे प्रतिपादन करी एमां जोडे. हंमेशां प्रयत्नशील थयेलो ते जे कार्यनो जे समय होय ते समयने ओळंगे नहीं अने परस्पर बाधापूर्वक बधी क्रियाओ करे. आवा प्रकारना गुणोवाळो यथाकाळवादी, यथायोग्य काळमां क्रिया करनारो अने सर्वज्ञो वडे कहेवायेल सम्यगुदर्शन-ज्ञान-चारित्र नामनी समाधिने सारी रीते जाणे, अने ते ग्रहणकरवा योग्य वचनवाळो, होशियार, शुद्धसूत्र सर्वशे कहेल ज्ञान वगेरेना प्रतिपादन करवा माटे योग्य छे. ll4ता. ___ यस्त्रैकालिकं वस्त्ववगच्छति स एव भाषितुमर्हति नान्यः स एव च परिज्ञाता त्रोटयिता चेत्याह घात्यन्तकृदनन्यसदृशज्ञः सत्यधर्मप्रणेता ॥ 50 ॥ घातीति, दर्शनज्ञानाद्यावरणकर्मणो निश्शेषं विनाशको यः स एव सर्वस्यापि वस्तुजातस्य यथावस्थितस्वरूपनिरूपणतः प्रणेता नायको भवति, कालत्रयभाविपर्यायतो द्रव्यादिचतुष्कस्वरूपतश्च द्रव्यपर्यायपरिज्ञानात्, विशिष्टोपदेशदानेन सर्वप्राणिनां संसाराद्रक्षणशीलत्वाच्च, नास्य संशयविपर्ययादयो वर्तन्ते तदावरणक्षयकारित्वात्, विनष्टघातिकर्मत्वादेवासावनन्यसदृशज्ञः, न ह्यस्य विज्ञानेन तुल्यो वस्तुगतसामान्यविशेषांशपरिच्छेदकः कश्चिद्विद्यते, अपरैर्द्रव्यपर्याययोरनभ्युपगमात्, यतश्चायं सत्यधर्मप्रणेताऽतो न केवलं हेयोपादेयमात्रपरिज्ञाता, किन्तु सर्वज्ञोऽनन्यसदृशज्ञः, न हि सर्वज्ञत्वमन्तरेणावितथभाषित्वं सत्यधर्मप्रणेतृत्वं वा सम्भवति सर्वप्राण्यादिविज्ञानाभावात्, तथा च सर्वत्रानाश्वासो भवेत् । Page #404 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः सत्यधर्मप्रणेतेति, संयमधर्मप्रकाशक इत्यर्थः, सर्वप्राणिहितकारित्वात्तस्य तस्मात्तपः प्रधानेन सर्वभूतहितकारिणा संयमेन सदा सम्पन्नो भूतेषु दयां कुर्यात्, तदपकारितमारम्भं दूरतः परिवर्जयेत्, असौ धर्मस्तीर्थकृत इति सम्यक् परिज्ञाय तदङ्गतया पञ्चविंशतिरूपा द्वादशप्रकारा वा भावना जीवसमाधानकारिणीर्भावयेत्, भावनायोगेन शुद्धान्तःकरणो हि परित्यक्तसंसार - स्वभावः संसारसमुद्रे न निमज्जति, किन्त्वायतचारित्री जीवपोतः सदागमलक्षणकर्णधाराधिष्ठितस्तपोमारुतवशात्सर्वदुःखात्मकस्य संसाराम्बोधेः परं पारं मोक्षाख्यमधिगच्छति, भावनायोगशुद्धात्मा संसारे वर्त्तमानो मनोवाक्कायेभ्योऽशुभेभ्यो मुच्यते, सावद्यानुष्ठानलक्षणं पापं तत्कार्यमष्टप्रकारं कर्म च ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया च तदुपादानं परिहरन् ततो मुच्यते, तस्य नूतनकर्माण्यकुर्वतो निरुद्धाश्रवद्वारस्ये विकृष्टतपश्चरणवतः पूर्वसञ्चितानि कर्माणि निवर्त्तन्ते नवञ्चाकुर्वतोऽशेषकर्मक्षयो भवति, न पुनरपि स्वतीर्थनिकारदर्शनात्संसाराभिगमनं भवति, योगप्रत्ययाभावेन नूतनकर्माभावात् तस्य स्वदर्शननिकाराभिनिवेशासम्भवाच्च, उपरताशेषद्वन्द्वत्वाद्रागद्वेषरहिततया स्वपरकल्पनाभावात् । असावेवाष्टप्रकारं कर्म कारणतस्तद्विपाकतश्च जानाति, तन्निर्जरणं तदुपायञ्च जानीते ततश्चासौ तत्करोति येनास्मिन् संसारे न पुनर्जायते न वा पुनम्रियते ॥ 50 ॥ 398 जे त्रैकालिक पदार्थोने जाणे छे ते ज (धर्म प्ररूपवा माटे) योग्य छे. बीजो नहीं, ते ज शास्त्र वेत्ता (परिज्ञाता छे. जने त्रोटयता छे. सूत्रार्थ :- घातीकर्मनो अंत करनारा एमना जेवो बीजो कोइ जाणकार नथी सत्यधर्मना बतावनार. टीकार्थ H- दर्शनावरण, ज्ञानावरण, वगेरे कर्मना संपूर्ण विनाशक जे होय ते ज बधा पदार्थोना यथावस्थित स्वरूप निरूपण करवा द्वारा प्रणेता नायक थाय छे. त्रण काळना भावि पर्यायोथी द्रव्यादि या तेना स्वरूपथी अने द्रव्यपर्यायना ज्ञानथी विशिष्ट उपदेश आपवा बधा प्राणिओने संसारथी रक्षण करवाना स्वभाववाळा एमने संशय विपर्यय वगेरे थतां नथी. तेना आवरणनो क्षय कर्यो होवाथी, घातीकर्मनो क्षय-नाश थयो होवाथी ज बीजो कोइ एना जेवो जाणकार न होय एवो. एमना विज्ञानना समान पदार्थमां रहेला सामान्य विशेष अंशना जाणकार कोइक होय छे. बीजाओ वडे द्रव्यपर्यायोनो स्वीकार थतो नथी. जेथी आ सत्यधर्म प्रणेता छे. आथी ते फक्त हेय उपादेय मात्रना परिज्ञाता (जाणकार) नथी. परंतु अनन्य संदेश सर्वज्ञ छे. ते सर्वज्ञपणा वगर अवितथभाषीपणुं एटले संपूर्ण साचुं अने सत्य धर्मप्रणेतापणुं संभवतुं नथी. अप्रामाण्य वगेरे विज्ञाननो अभाव होवाथी, तथा बधी जग्याए अविश्वास थाय. सत्य धर्म प्रणेता एटले संयम धर्मना प्रकाशक, सर्व प्राणीना हितकारीपणाथी ते धर्म सत्य Page #405 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 399 छे. तेथी तपप्रधान धर्म वडे सर्व जीवोने हितकारी होवाथी हंमेशा संयम वडे संपन्न थयेला जीवोने विषे दयाने करे, ते न करवा योग्य आरंभने दूरथी छोडी दे. आ धर्म तीर्थकर छे एम सारी रीते जाणी तेना अंगरूप जीवने समाधानकारिणी पच्चीस प्रकारनी तथा बार प्रकारनी भावना भावे. भावना योगथी शुद्ध अंत:करणवाळो, छोडी दीधो संसार स्वभाव जेणे एवो, संसार समुद्रमां डूबतो नथी, परंतु प्राप्त करेल चारित्रवाळुं जीवरूपी वहाण, सदागमरूपी कर्णधार एटले कप्तान वडे, अधिष्ठित तारूपी पवनना वशथी (कारणो) सर्व दुःखमय संसारसागरथी पर (पार) थवारूप मोक्ष नामना स्थानमां जाय छे. भावना योग वडे शुद्धात्मा संसारमां रहेलो अशुभ मन, वचन, कायाथी छूटे छे. सावद्य क्रियारूप पापने अने तेना कार्यरूप आठ कर्मने परिज्ञया वडे जाणीने प्रत्याख्यानपरिज्ञया वडे तेना उपादाननो त्याग करतो तेनाथी छूटे छे, ते जीव नवा कर्मो नहीं करतो आश्रव द्वारोने बंध करी, कठोर तप चारित्रवाळो पूर्वमां एकठा करेला कर्मोथी pAcho phare che (vaLe che), नवा कर्मो नहीं करतो (थको) अने समस्त कर्मोनो क्षय (नाश) करे छे. पोताना तीर्थ एटले धर्मनो नाश thato joine फरीवार संसार तरफ आववानुं थतुं नथी. योगरूपी कारणनो अभाव तेमज नवा कर्म अभाव होवाथी आववुं शक्य नथी. भगवानने पोताना धर्मनी (दर्शननी) रक्षा करवानो आग्रह असंभव छे कारण के नाश पामी गयुं छे. समस्त द्वन्दुत्वपणुं रूप तथा रागद्वेष रहितपणा वडे स्वपरनी कल्पनानो अभाव होवाथी फरी आवागमन थतुं नथी. आ ज आठ प्रकारना कर्म, तेना कारणो, तेना विपाको जाणे छे. अने तेनी निर्जरणा एटले क्षय ते निर्जरानो उपाय जाणे छे. तेथी आ जीव ते करे छे. जेथी आ संसारमां फरी जन्मतो नथी अने मरतो नथी. परा निरुद्धाश्रवद्वारस्य न जन्मजरामरणानीत्याहपरीत्यक्तस्त्रीसङ्गो धर्मी निष्ठितार्थः ॥ 51 ॥ परित्यक्तेति, आश्रवाणां प्रधानत्वात्, केषाञ्चिद्दर्शनेऽङ्गनोपभोगस्य निराश्रवत्वस्य स्वीकारेण तन्निरासाय च तथाऽस्य निरपवादत्वान्मैथुनपरित्यागः कण्ठत उक्तः, उपलक्षणतयाऽपरव्रतानामपि ग्रहणम् । स्त्रीसङ्गो हि निखिलाविनयास्पदभूतः, सूकरादिपशूनां वध्यस्थानप्रवेशनभूतो भक्षविशेषो नीवार उच्यते तत्समानं मैथुनम्, यथा हि पशुर्नीवारेण प्रलोभ्य वध्यस्थानमुपनीय नानाप्रकारा वेदनाः प्राप्यत एवमसौ जीवो नीवारतुल्येनानेन स्त्रीसङ्गेन वशीकृतो बहुप्रकारा यातनाः प्राप्नोति, येन च स्त्रीप्रसङ्गः परित्यक्तः स एव प्रधानभूतमोक्षलक्षणपुरुषार्थोद्यतो धर्मवानशेषकर्मबन्धनोन्मुक्तश्च, नासंयमजीवितमभिलषति परिग्रहादिकमपि नेच्छति, असंयमजीवितञ्चानादृत्य सदनुष्ठानपरायणो ज्ञानावरणादिकर्मणां पर्यवसानाय यतते, यतमानः संसारावतरणद्वाराण्यपनीय रागद्वेषासम्पृक्ततया विषयाप्रवृत्तेः Page #406 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः स्वस्थचेताः सदेन्द्रियनोइन्द्रियाभ्यां दान्तः कर्मविवरलक्षणं भावसन्धिमनन्यतुल्यं प्राप्तो न केनचित्सह विरोधं करोति, प्रशान्तमना हितमितभाषी निरुद्धदुष्प्रणिहितसर्वकायचेष्टो दृष्टिपूतपादचारी सन् परमार्थचक्षुष्मान् भवति स एव च भव्यमनुष्याणां चक्षुः, सदसत्पदार्थाविर्भावनात्, एवंविधा महासत्त्वा इहार्यक्षेत्रे संसारस्य तत्कारणस्य वा कर्मणः क्षयकारिणः, न केवलं तीर्थङ्करादयः, किन्त्वन्येऽपि सम्यग्दर्शनज्ञानचरित्रात्मकं धर्ममाराध्य मनुष्याः कर्मभूमिगर्भव्युत्क्रान्तिजसंख्येयवर्षायुषः सन्तः सदनुष्ठानसामग्रीमवाप्य निष्ठितार्था उपरतसर्वद्वन्द्वा भवन्ति, प्रचुरकर्मतया केचित्सत्यामपि सम्यक्त्वादिकायां सामग्र्यां न तद्भव एव मोक्षं प्राप्नुवन्ति किन्तु सौधर्माद्याः पञ्चोत्तरविमानावसाना देवा भवन्तीति, सिद्धिस्तु मनुष्यभवादेव, एतेन देवा एवोत्तरोत्तरं स्थानमास्कन्दन्तोऽशेषक्लेशप्रहाणं कुर्वन्तीति शाक्यवादो निरस्तः । तस्मात् सत्संयमवीर्यं तपोवीर्यं वा लब्ध्वा तेन पूर्वानेकभवोपात्ताष्टप्रकारं कर्म धुनीयात्, अभिनवञ्चाश्रवनिरोधान्न कुर्यात्, यच्चोद्युक्तविहारिणः सदनुष्ठानमाराध्य बहवः संसारकान्तारं तीर्णाः, अपरे तु सर्वकर्मक्षयाभावाद्देवा अभूवन्, एवं कर्मविदारणसहिष्णवोऽनेके सदा भूता भवन्ति भविष्यन्ति च सत्संयमानुष्ठानात्संसारं तीर्णास्तरन्ति तरिष्यन्ति च ॥ 51 ॥ 400 जेणे पोताना आश्रव द्वारो बंध कर्या छे तेने जन्म-जरा-मरण होता नथी. सूत्रार्थ :- छोडी दीधो छे स्त्रीसंग एवा धर्मीना बधा प्रयोजनो सिद्ध थाय छे. टीकार्थ :- आश्रवोनी अंदर स्त्रीसंग मुख्य प्रधान होवाथी तथा केटलाक दर्शनोमां स्त्रीना उपभोगने निराश्रव आश्रव रहितपणे स्वीकार्युं छे. ते मान्यताने दूर करवा माटे अने आ स्त्रीसंग अपवाद वगरनुं होवाथी मैथुननो त्याग वचनोच्चारपूर्वक कह्युं छे, उपलक्षणथी बीजा व्रतोने पण ग्रहण करवा जोइए. स्त्रीसंग समस्ताविनयना स्थानरूप भूंड वगेरे पशुओने वध करवा योग्य स्थानोमां प्रवेश कराववाना कारण रूप, भक्ष्य विशेष (घास विगेरे विशेष) तेने निवार कहेवाय छे. ते निवार समान मैथुन छे. जेम पशुओने निवार वडे ललचावी वध स्थानमां लै जै विविध प्रकारनी वेदनाओ पमाडी पशुने मारवामां आवे छे ए प्रमाणे आ जीवने निवा2 (भक्ष्य भोजन) समान स्त्रीसंग वडे ललचावी वश करी घणा प्रकारनी वेदनाओ पमाडे छे. जेणे स्त्रीसंग छोडी दीधो छे. ते ज प्रधानरूप मोक्ष लक्षण पुरुषार्थमां उद्यत थयेल धर्मवान समस्त कर्मो बंधनोथी मुक्त थाय छे. तथा असंयममय जीवन इच्छतो नथी, परिग्रह वगेरे पण इच्छे नहीं. असंयमी जीवननो अनादर करी सन्क्रिया परायण थयेलो ज्ञानावरण vagere karmone नाश करवा माटे प्रयत्न करे. प्रयत्न करता संसा2मां उतरवाना दरवाजा रूप तेने दूर करी, राग द्वेषनो संपर्क न करवा रूपे विषयोमां अप्रवृत्ति करवाथी स्वस्थ चित्तवाळो हंमेशा इन्द्रियो अने Page #407 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 401 नोइन्द्रिय एटले मनने दमन करवाथी दान्त थयेलो कर्म विवर लक्षण न मळी शके एवी भावसंधिने प्राप्त करी कोईनी पण साथे विरोध न करे. प्रशांत मनवाळो हित मित पणे बोलनारो होय, अटकावी छे खराब समाधिवाळी सर्व कायानी चेष्टाओ एवो, आंखो वडे पवित्र करेल एटले आंखो वडे जोइने जमीन उपर पग मूकी चाले ते परमार्थथी एटले वास्तविकपणे आंखवाळो होय छे. ते ज आंखो भव्य मनुष्यनी छे. अने ते ज आंखो सत्-असत् पदार्थोने प्रगट करता होवाथी आवा प्रकारना महासत्त्वशाली जीवो अहीं आर्यक्षेत्रमां संसारनो अने संसारना कारणरूप कर्मनो क्षय करनाराओ, फक्त तीर्थंकरो वगेरे नहीं. किन्तु बीजा जीवो पण सम्यग्दर्शन ज्ञान चारित्रात्मक धर्मने आराधीने मनुष्यो कर्मभूमि गर्भज पंचेन्द्रिय संख्यात वर्षना आयुष्यवाळा थै, सानुष्ठाननी सामग्रीओ प्राप्त करी संपूर्ण प्रयोजनो सिद्ध थया छे. अने बधाय द्वन्द्वो नाश पाम्या छे. एवो थाय छे. कर्मनी बहुलताना कारणे केटलाक सम्यक्त्व वगे2e सामग्रीओ होवा छतां पण ते भवमां ज मोक्ष पामता नथी. परंतु सौधर्म वगेरे देवलोकथी लै पांच अनुत्तर विमानसुधीमां देवो करीके उत्पन्न थाय छे. मोक्ष तो मनुष्यभवथी ज थाय छे. आना वडेना देवो उत्तरोत्तर स्थान पामता संपूर्ण कलेशनो नाश करनारा थाय छे. आ प्रमाणे शाक्य (बौद्ध) वादनुं खंडन कर्युं. तेथी सत्संयम वीर्य अने तपोवीर्यने पामी तेना वडे पूर्वना अनेक भवोना मेळवेला आठ प्रकारना कर्मोने धूणावे छे. आश्रवनो निरोध करवा (अटकाववा) द्वारा नवा कर्म न करे (बांधे) करे. जे उग्रविहारी, अप्रमत्त विहारीओ, सदनुष्ठानने आराधी घणा (जीवो) संसाररूपी वनने तरी गया छे. बीजाओ सर्व कर्मना क्षयनो अभाव होवाथी देवो थया ए प्रमाणे कर्मनो नाश करी शकनाराओ अनेक जणा हंमेशा थया छे. थाय छे. अने थशे. सत्संयमानुष्ठानोथी संसारने तरनारा तरे छे. तर्या छे. अने तरशे. 51 पूर्वोक्तार्थानुष्ठातैव साधुरित्याह स एव ब्राह्मणः श्रमणो भिक्षुर्निर्ग्रन्थः ॥ 52 ॥ स एवेति, य: स्वसमयपरसमयपरिज्ञानेन सम्यक्त्वगुणावस्थितो ज्ञानादिभिः कर्मविदारणहेतुभिरष्टप्रकाराणां कर्मणां विदारकोऽनुकूलप्रतिकूलोपसर्गसहनः स्त्रीपरीषहजेता नरकवेदनाभ्यः समुद्विजमानः श्रीवीरवर्धमानस्वामिवत्संयमं प्रति कृतप्रयत्नः कुशीलदोषपरिज्ञानेन सुशीलतावस्थायी पण्डितवीर्योद्यतः क्षान्त्यादिधर्मानुष्ठाता सम्पूर्णसमाधियुक्तः सम्यग्दर्शनज्ञानचारित्रलक्षणमार्गानुगस्तीर्थिकदर्शनेषु दोषज्ञानेन तेष्व श्रद्दधानः शिष्यगुणदोषवेत्तृतय सद्गुणेषु वर्त्तमानः प्रशस्तभावग्रन्थभावितात्मा यथावदवदातचारित्रश्च स एव ब्राह्मणो नवब्रह्मचर्यगुप्तिगुप्तत्वात्, ब्रह्मचर्यधारणाद्वा स एव श्रमणः सदा तपसा श्रान्तत्वात्, सर्वत्र वासीचन्दनकल्पत्वाच्च, स एव भिक्षुर्भिक्षणशीलत्वादष्टकर्मभेदकत्वाच्च, स एव निर्ग्रन्थः, Page #408 -------------------------------------------------------------------------- ________________ 402 सूत्रार्थमुक्तावलिः सबाह्याभ्यन्तरग्रन्थाभावात् । यः पूर्वोक्तार्थवृत्तिः प्रेमद्वेषकलहाभ्याख्यानपैशुन्यपरपरिवादरत्यरतिमायामृषावादमिथ्यादर्शनशल्यविरतः समितः सदा ज्ञानादिमान् सत्संयमानुष्ठानपरायण आक्रुष्टो न क्रोध्युत्कृष्टतपोयुतोऽपि न मानी स साधुर्माहनो वाच्यः । पूर्वोक्त गुणविशिष्टः शरीरादावपि क्वचिदप्रतिबद्धो निराकांक्षः सम्यक् प्राणातिपातादीनां विज्ञानपूर्वं परित्यागी क्रोधादिविधुरो यतो यत इहामुत्र चानर्थहेतुमात्मनोऽपायं पश्यति ततः प्रागेवात्महितमिच्छन् विरतो दान्तः शुद्धो निष्प्रतिकर्मतया व्युत्सृष्टकाय: श्रमणो वाच्यः, पूर्वोदितगुणगणपरिपूर्णो निरभिमानी सदा गुर्वादौ विनीतो वैयावृत्त्योद्यतो दान्तः शुद्धो निष्प्रतिकर्मशरीरो द्वाविंशतिपरीषहाणां दिव्याधुपसर्गाणाञ्च सम्यगधिसोढा धर्मध्यानेनावदातचारित्रः संसारासारतायाः कर्मभूमेर्दुष्प्रापतायाः बोधेः सुदुर्लभतायाश्च परिज्ञाता सकलसंसारोत्तरणसामग्रीसम्पन्नः परदत्तभोजी भिक्षुर्वाच्यः । पूर्वव्यावर्णितगुणालङ्कृत एकस्यैव परलोकयायितया सदा भावत एकक एकान्तेन मौनीन्द्रमेव शासनं तथ्यं नान्यदिति सुदृढं विदितसंसारस्वभावतया वेत्ता परिच्छिन्नकर्माश्रवद्वारः शत्रुमित्रादिषु सम उपयोगलक्षणजीवस्थासंख्येयप्रदेशात्मकस्य संकोचविकासभाजो निजकृतकर्मभोक्तुः प्रत्येकसाधारणशरीरतया व्यवस्थितस्य द्रव्यपर्यायतया नित्यानित्याद्यनन्तधर्मात्मकस्याजीवादेश्च सुष्ठ तत्त्ववेदी सुपरित्यक्तद्रव्यभावस्रोताः पूजादिनिरपेक्षतया निर्जरार्थमेव तपश्चरणादिक्रियाविधाता शान्तो दान्तो निष्प्रतिकर्मशरीरो निर्ग्रन्थो वाच्यः सर्वेऽप्येते ब्राह्मणादिशब्दा भिन्नव्यञ्जना अपि कथञ्चिदेकार्थाश्च ॥ 52 ॥ पूर्वमां कहेल अर्थ क्रियाने करनारा ज साधु छे ए प्रमाणे कहे छे. सूत्रार्थ :- ते 4 प्राम, श्रम, भिक्षु मने निथ छे. टीकार्थ :- जे पोताना सिद्धांत के बीजाना सिद्धांतना ज्ञान वडे सम्यक्त्व गुणमां स्थिर रह्यो होय, ज्ञान वगेरे वडे कर्म नाशना कारणोथी आठ प्रकारना कर्मनो नाश करनारा अनुकूल प्रतिकूल उपसर्गो सहनार, स्त्री परिषहने जीतनार नारकनी वेदनाथी उद्वेग पामनार, श्री वर्धमान स्वामीनी जेम संयम प्रति प्रयत्नशील, कुशील दोषना परिज्ञान वडे सुशीलतामां रहेनारा, पंडित वीर्यमां उघत, शांति वगेरे धर्मना अनुष्ठाता, संपूर्ण समाधि युक्त, सम्यफदर्शन, ज्ञान, चारित्र स्वरूप मोक्षमार्ग तेना अनुयायी अन्यतीर्थिने जोवाथी दोष ज्ञान थवाना कारणे तेओमां श्रद्धा न करतो शिष्यना गुण-दोष जाणवाना कारणे सगुणोमां रहेनारो, प्रशस्तभाव ग्रंथ वडे भावित आत्मा, यथावत् प्रसिद्ध चारित्रवाळो होय. ते ज ब्राह्मण छे. के जे नव ब्रह्मचर्यनी गति वडे गुप्त होवाथी अथवा ब्रह्मचर्यने धारण करता होवाथी ब्राह्मण कहेवाय छे. ते ज श्रमण छे जे हंमेशा Page #409 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 403 न तप वडे (तपवावडे) श्रान्त थया छे. (थाक्या छे) बधी जग्याए वासीचंदनकल्प एटले कोइ छीणी लै शरीरने छोली नाखे के चंदननुं विलेपन करे बन्ने प्रत्ये समभाव राखे. ते ज भिक्षु छे के जेनो भिक्षा मांगवानो स्वभाव होय छे. आठ कर्मना भेदनारा होवाथी भिक्षु छे. ते ज निग्रंथ छे के जेओने बाह्य अत्यंतर ग्रन्थिनो अभाव होवाथी. जे पूर्वोक्त अर्थवृत्ति एटले इच्छा, प्रेम एटले राग, द्वेष, कलह, अभ्याख्यान एटले आक्षेप, पैशुन्य एटले इर्ष्या, 52परिवाद एटले निंदा, रतिअरति एटले हर्षशोक, मायामृषावाद, मिथ्यादर्शनशल्य आ बधाथी विरत थयेलो होय, समित होय हंमेशा ज्ञानादिथी युक्त होय, सत्संयमानुष्ठान परायण होय कोइए आक्रोश करवा छतां पण क्रोध न करे. उत्कृष्ट तप युक्त होवा छतां मान न करे ते साधुने माहन कहेवा. पूर्वमां कहेल गुणो वडे विशिष्ट साधु शरीर वगेरे पर क्यारेक (कंइक) अप्रतिबद्ध आकांक्षा एटले इच्छा वगरनो, सारी रीते प्राणातिपात वगेरेनो विज्ञान पूर्वक परित्याग करनारो, क्रोध वगेरेथी विधुर एटले रहित, जेथी आलोक परलोकना अनर्थना कारण रूप आत्माना अपायो कष्टोने जुए. जेथी आगळ आत्महितने इच्छतो विरत थयेलो दान्त शुद्ध, निष्पतिकर्म एटले टापटीप वगरनो za2I2ने वोसिरावनारो (कायानो त्यागी) तेने श्रमण कहेवो, पहेला आगळ कहेल गुण समुद्रथी परिपूर्ण, निरभिमानी, हंमेशागुरू वगेरे प्रति विनयवाळो, वैयावच्च करवामां तत्पर, दान्त शुद्ध, निप्रतिकर्म शरीरवाळो, बावीश (22) परीषहो तथा देवताई वगेरे उपसर्गोने सारी रीते सहन करनारो धर्मध्यान वडे अवदात चारित्रवाळो, संसारनी असारताथी कर्मभूमिनी दुर्बलता, बोधिदुर्लभतानो जाणकार संपूर्ण संसार सागर उतरवा माटेनी सामग्रीथी युक्त, परदत्त एटले बीजाने आपेलुं खावावाळो भिक्षु कहेवाय छे. पूर्वमां वर्णवेला गुणोथी अलंकृत, एकलाने ज परलोकमां जवानुं होवाथी हंमेशा भावथी एकलो एकांते मौनिन्द्र शासन एज तथ्य बीजुं नहि. ए प्रमाणे सारी रीते दृढतापूर्वक संसारना स्वभावने जाणवापूर्वक कर्माश्रवना द्वारने छेदी नाख्या che. zatru mitra vagere 52 समभाववालो, उपयोग लक्षणो जीवना असंख्य प्रदेशात्मक संकोच विकासने करनारो पोताना करेल कर्मने भोगवनारो, प्रत्येक साधारण शरीर रूपे रहेला जीवने, द्रव्यपर्याय रूपे नित्या नित्य अनंत धर्मात्मक अजीव वगेरेनो सारी रीते तत्त्ववेदी, सारी रीते छोडी दीधा छे द्रव्य भाव प्रवाहोने, पूजा वगेरेथी निरपेक्षपणे, निर्जरा माटे ज, तप चरण क्रिया करनारा, शान्त, दान्त, निष्पतिकर्म शरीरवाळाने निग्रंथ कहेवो. आ बधाये ब्राह्मण वगेरे शब्दो भिन्न व्यंजनवाळा होवा छतां पण कथंचिद् एकार्थवाळा छे. 52 ॥ अथ पूर्वोक्तार्थानेव दृढीकर्तुं सोपपत्तिकं परसमयं निरस्यति नास्ति देहभिन्नो जीवः कोशादसिवत् पृथगनुपलब्धेरित्येके ॥ 53 ॥ नास्तीति, न विद्यते शरीराद्भिन्न आत्मा, यदि भवेत्तर्हि यथा कोशात् खड्गं समाकृष्य खड्गोऽयं कोशोऽयमिति प्रदर्श्यते तथा भेदवादिमिरयं जीव इदं शरीरमित्युपदर्खेत, न Page #410 -------------------------------------------------------------------------- ________________ 404 सूत्रार्थमुक्तावलिः चास्त्येवमुपदर्शयिता कश्चिदतो न कायाद्भिन्नो जीव:, किन्तु यदेवैतच्छरीरं स एव जीवो ये च शरीरस्यावस्थाविशेषास्त एव तस्यापि, यावन्तं कालं तदविकृतमास्ते जीवोऽपि न जीवति तस्मिंश्च विनष्टे जीवो विनष्ट इति कृत्वा दहनायेदं श्मशानादौ नीयते ध्मापिते च तस्मिन्नस्थीन्येव केवलमुपलभ्यन्ते न तु तदतिरिक्तः कश्चिद्विकारः समुपलभ्यते येनात्मास्तित्वशङ्का भवेत्, न वा तत्र तद्वान्धवाः शरीरान्निर्गच्छन्तं कञ्चिदात्मानं पश्यन्ति, तथा च शरीरमात्र एव जीवस्ततः परलोकिनोऽभावान्नास्ति परलोको नापि पुण्यपापे, न वा सदसदनुष्ठानभेदः, तज्जन्येष्टानिष्टफलभोक्तुरभावादिति लोकायतिका महासमारम्भिणः प्राहुः ॥ 53 ॥ हवे पूर्वे कहेला अर्थोने ज दढ करवा माटे युक्ति सहित परधर्म - परदर्शननुं खंडन करे छे. सूत्रार्थ :- शरीरथी अलग जीव नथी (क्रिया नथी), कोशमांथी तलवारनी जेम, अलग मळतो नथी, एम एकमतवाळा कहे छे. टीकार्च - शरीरथी अलग आत्मा होतो नथी, जो होय तो जे मानमांथी तलवार खेंचीने "A तलवार che A myAna che ema कही शकाय. बतावी शकाय. तेवी रीते भेदवादीओए आ जीव छे. आ शरीर छे. एम अलग अलग बताववुं जोइए. आवो कोइ बतावनारो नथी. आथी शरीरथी अलग जीव नथी, परंतु जे आ शरीर छे. ते ज जीव छे. जे आ शरीरनी अवस्था विशेष छे. ते ज तेनी (शरीरनी) पण अवस्था छे. जेटलो वखत ते अविकृतपणे होय तेटलो वखत ते जीवे छे. एम कहेवाय छे. जयारे ते विकृत थाय छे. अथवा पांच भूतोमांथी एकपण भूतमां फेरफार थवाथी जीव पण जीवतो नथी, तेनो नाश थवाथी जीवनो पण जीवनो नाश थयो एम कही बाळवा माटे स्मशान वगेरेमां लै जाय छे. अने त्यां बाळ्या पछी एना हाडका ja phakta bace che. te हाडकाना सिवाय बीजुं कंईपण विकार पदार्थरूपे मळतुं नथी. जेना कारणे आत्माना अस्तित्वनी शंका थाय. त्यां आगळ तेना भाईओ शरीरमांथी नीकळता आत्माने कोई जोतुं नथी तेथी शरीर मात्रमां ज रहेनारो जीव छे. तेथी परलोकमां जनारा जीवनो अभाव होवाथी परलोक पण नथी, पुण्य पाप पण नथी, सत्-असत् अनुष्ठानोना भेदो पण नथी. तेनी उत्पन्न थता ईष्ट अनिष्ट फळनो भोगवनारानो अभाव होवाथी आत्मा नथी. आ प्रमाणे नास्तिको kahe che. //pa3ll तदेतन्मतं निराचष्टेतन्न, भिन्नतयाऽनुभूयमानामूर्त्तगुणाधारतया तत्सिद्धेरन्यथा मरणानुपपत्तेः ॥ 54 ॥ तन्नेति, आत्मा नेतिवादो न युक्तः, तथाहि कुतः समागतोऽहं कुत्र चेदं शरीरं परित्यज्य यास्यामि, इदं मे शरीरं पुराणं कृशं स्थूलमित्येवं शरीरात् पृथग्भावेनात्मनि सम्प्रत्यया Page #411 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 405 अनुभूयन्ते, इदञ्च ज्ञानं मूर्त्तिमतश्शरीरादन्यत्, तस्य चामूर्त्तेनैव गुणिना भाव्यम्, अत: शरीरात् पृथग्भूतोऽमूर्त्त आत्मा ज्ञानाधारभूतो ज्ञानमिवास्ति, अन्यथा ज्ञानमपि न भवेत्, न ह्यमूर्तो मूर्त्तस्य गुणो युक्तः, अतिप्रसङ्गात्, नाप्यात्माभ्युपगममन्तरेण लोकायतिकस्य कथञ्चिद्विचार्य - माणं मरणमुपपद्यते, दृश्यन्ते च तथाभूत एव शरीरे म्रियमाणा मृताश्च, इत्येवं युक्तियुक्तमप्यात्मानमेते स्वदर्शनानुरागिणस्तमसाऽऽवृतदृष्टयो धाष्टर्यान्नाभ्युपगच्छन्ति, तस्मादेतेऽजितेन्द्रियतया कामभोगाऽऽसक्ताः संसारकर्दमे भीषण एव विषण्णास्तिष्ठन्ति न कथञ्चिदपि संसाराद्विमुष्यन्ते ॥ 4 ॥ तेथी आ मतनुं निराकरण (खंडन) करे छे. सूत्रार्थ :- तमे जे कह्युं ते बराबर नथी, कारण के अलग रूपे तेनो अभाव थाय छे. अमूर्त एटले अरूपी, गुणोना आधाररूपे होवाथी तेनी एटले आत्मानी सिद्धि थाय छे. जो तेनी सिद्धि न थाय तो मरणनी प्राप्ति न थाय. टीकार्थ :- आत्मा नथी ए प्रमाणेनो वाद योग्य नथी. ते आ प्रमाणे हुं क्यांथी आव्यो छुं, आ शरीर छोडी हुं क्यां जैश. आ शरीर पहेला पातळुं हतुं. जाडुं हतुं, ए प्रमाणे शरीरथी अलग भाव आत्मामां प्रत्ययो सहित अनुभवाय छे. अज्ञान रूपी शरीरथी अलग अनुभवाय छे. ते आत्मा अरूपीपणाना गुणवाळो विचारवो. आथी शरीरथी अलग रूपे अरूपी आत्मा ज्ञानाचारमय ज्ञानमय छे. नहीं तो ज्ञान होय ज नहीं. अमूर्त एटले अरूपी कदी पण मूर्तना गुणोवाळो होई शके नहीं, कारणके अतिप्रसंग अतिव्याप्ति आवती होवाथी. आत्मानो स्वीकार कर्या वगर लोकातिक एटले नास्तिक मतने कंइक विचारना मरणनो स्वीकार थशे नहीं. तेवा प्रकारना शरीरमां मरेला अने मरता देखाय छे. आ प्रमाणे युक्ति युक्त आत्माने पण आ पोताना दर्शनना रागीओ अज्ञानरूप अंधकारथी घेरायेला आंखवाळा धृष्टताथी स्वीकारता नथी माटे एओ अजीतेन्द्रियपणाथी कामभोगोमां आसक्त थयेला संसाररूपी कादवमां (भयंकर) भीषणपणे ज विषाद पामेला रहे छे. जरापण (कंइपण) संसारथी मुक्त थता (छूटता) नथी. 54 पाञ्चभौतिकमात्रवादं निराकर्तुमाह एतेन भूतात्मक एव लोक इति निरस्तं कर्तृत्वानुपपत्तेश्च ॥ 55 ॥ एतेनेति, पूर्वोक्तदोषेणेत्यर्थः, भूतात्मक एवेति पञ्चभूतमात्रवादिनो लोकायतिकविशेषा:, सांख्याश्च विवक्षिताः, एवपदेनात्मनिरासः, सांख्यानामपि मत आत्मनो निर्गुणत्वेना Page #412 -------------------------------------------------------------------------- ________________ 406 सूत्रार्थमुक्तावलिः कर्तृत्वेन चाकिञ्चित्कारितयाऽसत्कल्पत्वात् । तत्र पृथिव्यप्तेजोवाय्वाकाशानि भूतानि, एतानि जगद्व्यापीनि, नान्यकृतानि, किन्तु विस्रसापरिणामेन निष्पन्नानि, अनाद्यनिधनानि, स्वकार्यकर्तृत्वं प्रत्यपरनिरपेक्षाणि शाश्वतानि, सांख्यस्यापि सत्कार्यवादाङ्गीकरणात्पञ्चभूतानीदृशान्येव, आत्मनोऽसत्कल्पत्वाल्लोकायतिकमते तदभावाच्च भूतमात्रमेव लोको नापरः कश्चित् पदार्थोऽस्तीति मतमपि निरस्तम्, स्वसंवेदनसिद्धेन ज्ञानेन धर्मिण आत्मन आवश्यकत्वात्, न हि भूतान्येव धर्मित्वेन परिकल्पयितुं युज्यन्ते, अचेतनत्वात्, न च कायाकारपरिणतानां चैतन्यं धर्म इति वाच्यम्, आत्माभावे कायाकारपरिणामस्यैव निर्हेतुकत्वेनासम्भवात्, सम्भवे तु नित्यं सत्त्वमसत्त्वं वा भवेत्, तस्माद्भूतव्यतिरिक्त आत्मास्वीकार्यः तस्मिश्च सति सदसदनुष्ठानतः पुण्यपापे, ततश्च जगद्वैचित्र्यसिद्धिर्भवेन्नान्यथा । सांख्यमतेऽपि प्रकृतेरचेतनत्वात् कार्यकर्तृत्वं नोपपद्यते, प्रतिबिम्बितः प्रकृतावात्मैव करोतीति चेन्न, तस्याकर्तृत्वाभ्युपगमान्नित्यत्वाच्च, न ह्येकान्तनित्यस्य कार्यकर्तृत्वं सम्भवति स्वरूपापरित्यागात्, परित्यागे चानित्यताप्राप्तेः प्रकृतेश्च नित्यत्वान्महदादिविकारा न स्युः, तस्या एकत्वाच्चैकात्मवियोगे सति सर्वात्मनां वियोगो भवेत्, एकसम्बन्धे वा सर्वात्मनां प्रकृतिसंयोगो भवेन्न तु कस्यचित्, तथा चैकस्य मोक्षोऽपरस्य तु संसार इत्येवं जगद्वैचित्र्यं न स्यात् । नापि सत्कार्यवादो युक्तो मृत्पिण्डावस्थायां घटोत्पत्तेः प्राग् घटसम्बन्धिक्रियागुणव्यपदेशाभावात्, घटार्थिनाञ्च क्रियासु तदुत्पादिकासु प्रवृत्तेर्न कारणे कार्यं सदिति । एतेऽपि नानाविधैर्जलस्नानावगाहनादिकैः प्राण्युपमर्दकारिभिः कर्मसमारम्भैः कामादिभिश्च समाक्रान्ताः स्वदर्शनानुरागिणः स्वात्मानमनार्यमार्गे पातयन्तोऽन्यांश्च पातयन्तो नित्यसंसारिणः ॥ 55 / / पांचभौतिकमात्र वादना खंडन माटे कहे छे. सूत्रार्थ :- आना वडे भूतरूप ज लोक छे. ए प्रमाणे तेनुं खंडन कर्युं. कारण के कर्तापणानो स्वभाव न थतो होवाथी. टीकार्य - पहेला कहेला दोषो वडे, पांच भूत मात्रवादी एवा नास्तिको सांख्योए आगळ एव पद वडे आत्मानुं खंडन कर्युं छे. सांख्योनो पण मत आत्माने निर्गुणपणे, अकर्तापणे अने अयिनरी5) छ. ॥ 25 ॥ OM असत.785नी म छे. पृथ्वी, a5, 3, 46 (वायु), मा ए पांच भूतो. ए पांच जगत व्यापी छे. बीजा वडे करायेला नथी. परंतु स्वाभाविक परिणामथी बनेली छे. अनादि अनंत छे. पोताना कार्यना कर्तव्य प्रति बीजानी अपेक्षा वगरना निरपेक्ष शाश्वत che. Page #413 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 407 सांख्यो पण सत्कार्यवाद स्वीकारवाना कारणे पांच भूतो आवा ज छे. एम माने छे, आत्मा असत्यमय होवाथी लोकायतिक मतमां तेनो अभाव होवाथी लोक आखो भूतमात्र ज छे. बीजुं कोई ज पदार्थ नथी. ए मतनुं पण खंडन थयुं. पोताना अनुभव सिद्ध ज्ञान वडे धर्मी आत्मानी जरूरीयात (आवश्यकता) होवाथी धर्मी तरीके भूतोने ज कल्पवा योग्य (युक्त) नथी. केमके तेओ अचेतन छे. शरीराकार रूपे परिणत चैतन्य ए धर्म छे. एम कहेवुं नहीं. आत्मानो अभाव होय छे ते शरीर आकार परीणामनो ज नितुकपणा वडे असंभव होवाथी जो संभव होय तो नित्य सत्त्व अथवा असत्य थाय. माटे भूतथी अलग आत्मा स्वीकारवो. ते आत्मा होवाथी सदसद अनुष्ठानथी पुण्य पाप थाय, तेनाथी जगतनी विचित्रतानी सिद्धि थाय छे. बीजी रीते नहीं. सांख्यमतमां पण प्रकृतिनी चेतनता होवाथी कार्य कर्तत्वपणुं मळतुं नथी. प्रकृतिमां प्रतिबिंब थयेलो आत्मा ज कार्य करे छे. ए वात बराबर नथी तेनुं अकर्तापणुं स्वीकारेल होवाथी नित्यपणुं होवाथी संभवतुं नथी एकांत नित्यने पण कार्य कर्तृत्वपणुं संभवतुं नथी. कारणके पोताना स्वरूपनो त्याग न करतो होवाथी महदादि विकारो थशे नहीं. ते प्रकृति एक होवाथी एक आत्मानो वियोग होवाथी सर्व आत्मानो वियोग थाय. एकनो संबंध थाय तो बधा आत्मानो प्रकृतिनी साथे संबंध थाय. कोइकनी साथे थाय एम नहीं तथा एकनो मोक्ष बीजानो संसार एम एम जगवैचित्रता न थाय. सत्कार्यवादो युक्ति युक्त नथी. कारण के माटीना पिंडनी अवस्थामां घडानी उत्पत्ति पहेला घर संबंधी क्रिया गुणना व्यपदेशनो अभाव होवाथी घटार्थीओनी पण क्रियाओमां तेना उत्पाद वगेरेमां पण प्रवृत्तिथी कारणमां कार्य सत् होतुं नथी. एओ पण विविध प्रकारे पाणीना स्नान अवगाहन वगेरे वडे विद्यमान जीवोने नाश करनारी प्रवृत्ति वडे, आरंभ समारंभनी क्रियाओ वडे, काम वगेरेनी प्रवृत्तिओ वडे घेरायेला पोताना धर्मना अनुरागी पोताना आत्माने अनार्यमार्गे पाडे छे. बीजाओने पण पडावता नित्य संसारी थाय छे. //पप ईश्वरकर्तृतावादनिराकरणायाहसर्वमीश्वरसम्बन्धीति केचित्तन्नानवस्थानात्, प्रमाणादिभेदानुपपत्तेश्च ॥ 56 ॥ सर्वमिति, चेतनाचेतनात्मकसमस्तस्यापि जगत ईश्वरः कारणम्, प्रमाणञ्च तनुभुवनादिकमीश्वरकर्तृकम्, संस्थानविशेषवत्त्वात्, कूपदेवकुलादिवत्, तथा च सर्वमीश्वरकारणकम्, तत्र ये जीवानां धर्मा जन्मजरामरणव्याधिरोगशोकसुखदुःखादयः, ये चाजीवधर्मा मूर्त्तिमतां द्रव्याणां वर्णगन्धादयोऽमूर्त्तिमतां धर्माधर्माकाशादीनां गतिस्थित्यादयः सर्वेऽप्येत ईश्वरकृताः, आत्माद्वैतवादे वाऽऽत्मविवर्ताः सर्वेऽप्येते पुरुषमेवाभिव्याप्य तिष्ठन्ति, यथा हि शरीरिणां संसारान्तर्गतानां कर्मवशगानां यो गण्डादिर्भवति स शरीरावयवभूतः शरीराभिवृद्धौ तस्याभिवृद्धिः स च शरीरं व्याप्य व्यवस्थितो न तु शरीरात् पृथग्भूतः, तदुपशमे च शरीरमेवाश्रित्य स Page #414 -------------------------------------------------------------------------- ________________ 408 सूत्रार्थमुक्तावलिः वर्त्तते न ततो बहिर्भवत्येवमेवामी धर्माश्चेतनाचेतनारूपास्ते सर्वेऽपीश्वरकर्तृका न त ईश्वरात् पृथक् कर्तुं पार्यन्ते तद्विकारापगमे चात्मानमेवाश्रित्यावतिष्ठन्ते न तस्माद्बहिर्भवन्ति, uktaJca'puruSa एवेदं सर्वं यद्भूतं यच्च bhAvyami'ti, तथा 'एक एव हि भूतात्मा भूते भूते प्रतिष्ठितः । एकधा बहुधा चैव दृश्यते jalacandravadi'ti / तथा वदन्ति च द्वादशाङ्गं मिथ्या, अनीश्वरप्रणीतत्वात्, स्वरुचिविरचितरथ्यापुरुषवाक्यवत्, नैतत्तथ्यमिति तन्मतं निराकरोति नेति, सर्वमीश्वरकर्तृकमित्यभ्युपगमे किमसौ परान् स्वत एव क्रियासु प्रवर्त्तयते, उतान्यप्रेरितः, आद्ये परेऽपि स्वत एव प्रवर्तेरन् किमीश्वरेण, द्वितीये त्वनवस्था, ईश्वरोऽन्येन प्रेर्यते सोऽप्यन्येनेत्यादि । किञ्चासावीश्वरो महापुरुषतया वीतरागोपेतस्सन्ननेकान्नरकयोग्यासु क्रियासु प्रवर्त्तयति, अपरांस्तु स्वर्गापवर्गयोग्यास्विति कथं स्यात्, न च ते पूर्वशुभाशुभचरितोदयादेव तथाविधक्रियासु प्रवर्त्तन्ते, ईश्वरस्तु निमित्तमात्रमिति वाच्यम्, प्राक्तनाशुभप्रवृत्तेरपि तदायत्तत्वात्, तत्रापि प्राक्तनाशुभाचरणान्तरस्य हेतुत्वे तत एव शुभाशुभस्थानप्राप्तिसम्भवे किमीश्वरपरिकल्पनया, संस्थानविशेषवत्त्वं हेतुरप्यसिद्धाविनाभावक इत्यसकृदावेदितमेव सम्मति सोपाने, जगत ईश्वरकर्तृत्वे तस्यैकरूपत्वेन जगद्वैचित्र्यस्यासिद्धिश्च । आत्माद्वैतपक्षस्त्वत्यन्तं युक्त्यसङ्गत एव, आत्मन एकत्वात् प्रमाणमिदं प्रमेयमिदं प्रतिपाद्योऽयम्, प्रतिपादकोऽयम्, हेतुरयम्, दृष्टान्तोऽयम्, तदाभासोऽयमित्यादिभेदावगमो न स्यात् ततश्च कथं जगद्वैचित्र्यं घटेत, निर्हेतुकत्वे नित्यं सत्त्वमसत्त्वं वा भवेत् । तदेवमीश्वरकर्तृकत्वमात्माद्वैतश्च युक्तिभिर्विचार्यमाणो न कथञ्चिद्धटां प्राञ्चति, तथाप्येते स्वदर्शनमोहिता दुःखान्नातिमुच्यन्ते, विप्रतिपन्नाश्चासमञ्जसभाषितया तमेव पक्षं श्रद्दधानाः कामोपभोगेषु मूच्छिता न कदापि निरतिशयसुखानन्दभाजो भवन्ति ॥ 56 / / इश्वर कस्तृत्ववादनुं निराकरण करवा माटे कहे छे. सूत्रार्थ - बधुं ईश्वरे बनाव्युं छे. एम कोईके कह्युं छे. ते वात बराबर नथी, कारण के अनवस्था थती होवाथी अने प्रमाणादि भेदोनी प्राप्ति न थती होवाथी. टीकार्य -चेतन अचेतन रूपात्मक संपूर्ण जगतना सर्जन माटे ईश्वर कारण छे. प्रमाण रूपे शरीर भुवन वगेरे वस्तुओना कर्ता इश्वर छे. कारण के संस्थान विशेष (आकार विशेषवाळा) होवाथी, कुवा-देवकुलिका वगेरेनी जेम तथा आ बधुं ईश्वर कारणरूपे होवाथी थाय छे. तेमां जे वाना धर्मो सेवा - 4न्म, 428, bha251, व्यापि, roga, zos, supa65 vagere 8 सपना धर्मो रूपी द्रव्योना वर्ण, गंध वगेरे अरूपी द्रव्योना धर्माधर्म-आकाश वगेरेना गति-स्थिति वगेरे आ बधा धर्मो इश्वरे बनाव्या छे. आत्मा अद्वैतवाद अथवा आत्म विवर्तो, आ बधा पण Page #415 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 409 पुरुषने ज फेलाईने, धरीने रह्या होय छे. जेमके संसारनी अंदर रहेला, कर्माधीन शरीरधारी जीवोने जे गुमडा वगेरे थाय छे. ते शरीरना अवयवरूप थाय छे. आथी शरीरनी वृद्धिमां तेनी पण वृद्धि थाय छे. केमके शरीरने व्यापीने रहेला होय छे. पण शरीरथी अलग रहेला नथी. ते शरीर वगेरे उतरी जाय त्यारे ते शरीरने आश्रयीने रहेला होय छे. तेनाथी बहार होता नथी. ए प्रमाणे आ चेतन अचेतन बधा धर्मो पण इश्वर कक छे. (करेला छे) पण इश्वरथी जुदा करी शकाय एम नथी. तेना विकारो दूर थाय त्यारे आत्माने ज आश्रयीने रहे छे. पण तेनाथी बहार जता नथी कह्युं छेके, "पुरुष हवेटुं सर्व भूतं विमाव्यमति" पुरुष ज आ बधुं छे. जे भूतकाळमां हतुं के भविष्यमां हशे तथा एक ज भूतात्मा भूत-भूते अलग रहेलो होय छे. एकज आत्मा अनेक रूपे देखाय छे. जेम एक ज चंद्रमा पाणीमां अनेक रूपे देखाय छे तेम. तथा ए लोको बोले छे के द्वादशांगी मिथ्या छे. केमके इश्वर नहि एवी व्यक्तिए बनावी होवाथी, जेने पोतानी इच्छा प्रमाणे बनावता शेरीमां रहेता पुरुषोना वाक्यनी जेम. आ वाक्यमां तथ्य (सार) नथी. माटे तेनुं खंडन करवामा आवे छे. बधुं जो ईश्वरे बनाव्युं छे. एम स्वीकारवामां आवे तो शुं आ इश्वर क्रियाओमां जाते ज प्रवर्ते छे के बीजानी प्रेरणाथी प्रवर्ते छे. पहेला विकल्पमां बीजाओमां पण जाते ज प्रवर्तता होय छे ईश्वरनी प्रेरणाथी. बीजा विकल्पमां तो अनवस्था थाय छे. इश्वर बीजाथी प्रेराय छे. ते वळी बीजा अन्यथी प्रेराय छे. एम अनवस्था थाय. शुं आ इश्वर महापुरुष रूपे वीतरागता युक्त थईने अनेक जीवोने नरक योग्य कार्योमां प्रवर्तावे छे. अने बीजाओने स्वर्ग के मोक्षना योग्य कार्योमां शा माटे प्रवर्तावे छे. तेओ पूर्वमां शुभ अशुभ आचरेल कर्मना उदयथी तेवा प्रकारनी क्रियाओमां प्रवर्तता नथी. इश्वर तो निमित्त मात्र छे. ए प्रमाणे कहेवुं पूर्वनी पहेलानी अशुभ प्रवृत्तिथी पण थाय che. te to Adhina होवाथी तेमां पण पूर्वना अशुभ आचरणना पछीना कारणपणुं होवाथी तेथी ज शुभ अशुभ स्थान प्राप्तिनो संभव che. to पछी इश्वरनी कल्पना करवा वडे शुं होय. संस्थान विशेषवाळापणामां हेतु पण असिद्ध अविनाभावक ए प्रमाणे अनेक वखत जणाव्युं छे. एम "सम्मति सोपान' मां जणाव्युं छे. जगतु इश्वर कर्तृत्वमां तेना एकरूपपणा वडे जगतनी विचित्रतानी असिद्धि थाय छे. आत्मा द्वैत पक्षतो अत्यंत युक्तिथी असंगत ज छे. आत्मा एक ज होवाथी आज प्रमाण. आज प्रमेय छे. आज प्रतिपाद्य, आज प्रतिपादक. आज हेतु, आज दष्टांत, आज तदाभास वगेरे भेदावगम थाय. तेथी केवी रीते जगत विचित्रता घटे छे. निर्देतुकपकपणामां नित्य सत्त्व अथवा असत्त्व थाय. तेथी आ प्रमाणे इश्वरकर्तृत्वपणामां आत्मा अद्वैतपणाने युक्तिवडे विचारता जरापण बेसतुं नथी. छतां पण ए लोको पोताना दर्शनना रागथी (मोहथी) दुःखथी नथी छूटता विपरीत स्वीकारेल होवाथी असमंजस धर्मभापीपणावडे तेज पक्षनी श्रद्धा करता कामोपभोगमां मूछित थयेला क्यारे पण निरतिशयसुखवाळा आनंदना भागी थता नथी. पी. Page #416 -------------------------------------------------------------------------- ________________ 410 सूत्रार्थमुक्तावलिः अथ नियतिवादं निराकरोतिनियतिकृतं सर्वमनिष्टस्यापि कर्तृत्वादिति चेन्न, तस्या एवाभावात् ॥ 57 ॥ नियतीति, सर्वं लोके नियतिकृतमेव, न तत्र कालो वेश्वरो वा पुरुषकारो वा प्रकृतिर्वा कारणम्, समानक्रियाणामपि कस्यचिदेवार्थसिद्धेः, यदि हि नियतिप्रेरितं जगन्न स्यात्, कश्चिन्नियतवादी कश्चिदनियतवादी कश्चित्क्रियावादी कश्चिदक्रियावादीति न तुल्यता भवेत्, कीन्तु नियतिवशेनैव तथावादाश्रयणात्समानता, पुरुषकारादिकृतत्वे च दुःखोत्पादकक्रियासमारम्भमात्मा न कुर्यात्, न हि कस्यचित्स्वात्माऽनिष्टः, येन तस्य परितापादिजनकमनुष्ठानं विदध्यात्, किन्तु नियत्यैवासावनिच्छन्नपि तत्कार्यते येन दुःखपरम्पराभाग्भवति, तस्मात्सर्वे प्राणिनो नियतित एव तत्र तत्र नानाविधशरीरसम्बन्धं ततो वियोगं चानुभवन्ति, न तु कर्मादिनेति । नियतौ प्रमाणाभावं विचिन्त्य तन्मतं दूषयति, तस्या एवाभावादिति, नियतेरेव नियुक्तिकतयाऽभावादित्यर्थः, तथा हि-किमसौ नियतिः स्वत एव नियतिस्वभावा, अन्यया वा, स्वत एवेति चेत्कुतो न पदार्थानामेव तथा स्वभावत्वम्, येन बहुदोषा नियतिराश्रयणीया भवेत् । अन्यया सा नियम्यत इति चेत्कि न पश्यति भवाननवस्थाम् । किंच नियतिनियतित्वादेव नियतस्वभावा, न तु नानास्वभावा, तथा च तस्या एकत्वेन तत्कार्यमप्येकाकारं स्यात्, एकाकारकारणजन्यस्यानेकाकारत्वादर्शनात्, तस्मान्न नियतिर्युक्ति भिर्विचार्यमाणा घटते, नानावादाभ्युपगन्तॄणां समानत्वमपि यदुक्तं तदपि प्रतीतिबाधितमेव, भिन्नभिन्नवादानां हि कथमेकता स्यात्, एकनियतिप्रयुक्त्वादिति चेन्न जगद्वैचित्र्यासम्भवात्, तस्मान्न नियतिवादः श्रेयान्, ताञ्च श्रद्दधानाः कामोपभोगेषु सक्ता एव दुष्पारसंसारपङ्कनिमग्ना न कदापि पारयायिन इति ॥ 57॥ हवे नियतिवादनुं निराकरण करे छे. सूत्रार्थ:- नियतिए करेल बधु अनिष्ट छे. केमके कर्तावडे करायेल होवाथी ए वात बराबर नथी केमके तेनो ज अभाव होवाथी. टीकार्थः- सर्वलोकमां बधु नियति वडे ज करायुं छे. तेमां काळ के ईश्वर के पुरुषार्थ के प्रकृति कारण नथी. समान क्रियाओनी कोइकथी अर्थ सिद्धि थती होवाथी जो नियति प्रेरित जगत न होय तो कोइक नियतवादी, कोईक अनियतवादी, कोईक क्रियावादी, कोईक अक्रियावादी ए प्रमाणे समानता (तुल्यता) न थाय. परंतु नियतिना वशथी ज तथा वादनो आश्रय करवाथी समानता थाय छे अने पुरुषकार एटले पुरुषार्थ वगेरे करे छते दुःखोत्पादक क्रियानो समारंभ Page #417 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 411 आत्मा करे नहीं, कोइपण पोताना आत्मानुं अनिष्ट न करे के जेना वडे तेने परिताप वगेरे उत्पन्न थाय तेवा अनुष्ठान करे परंतु, नियतिथी ज ए नहीं इच्छतो होवा छतां पण ते काम kare che ke kriyA kare che. जेनाथी दुःखनी परंपरानो भागी थाय, तेथी बधा प्राणीओ नियतिथी ज ते ते जग्याए जुदा जुदा प्रकारना शरीरना संबंधो अने तेनो वियोग अनुभवे परंतु, कर्म वगेरेथी नहीं. नियतिमां प्रमाणना अभावने विचारी तेना मतने दूषित करे छे. नियति ज युक्ति वगरनी होवाथी तेनो ज अभाव छे. ते आ प्रमाणे शुं आ नियति पोतानी ते ज नियति स्वभाववाळी छे के बीजी रीते छे? जो एम कहो के पोतानी जाते ja che. to zA mATe पदार्थोने ज तथा स्वभावत्वपणुं नथी. जेना कारणे घणा दोषो नियतिनो आश्रय करवामां थाय छे. बीजी रीत वडे तेनुं नियमन करे तो पछी तेने अनवस्था थाय che ene kema जोता नथी ? वळी नियति नियतिपणाथी ज नियत स्वभाववाळी छे. नहि के विविध स्वभाववाळी तथा तेनो एकपणा वडे तेनुं कार्यपण एकाकारवाळुं थवुं जोइए. एकाकार जन्य कारणनुं कार्य अनेकाकारपणुं देखातुं नथी माटे नियतिने युक्ति वडे विचारता घटती (बेसती) नथी. विविधवादो स्वीकारनाराओमां समानपणुं छे. जे एम कह्युं ते पण प्रतितिथी बाधित थाय छे. भिन्न भिन्न वादवाळाओमां केवी रीते एकता थाय? जो एम कहो के एक नियतिनो प्रयोजवाथी थाय ए वात पण बराबर नथी. केमके जगतनी विचित्रतानो असंभव थई जतो होवाथी माटे नियतिवाद कल्याणकारी नथी. तेनी श्रद्धा करवावाळाओ कामोपभोगेष आसक्त थैने ज दुःष्पार संसाररूपी कीचडमां डूबेला क्यारे पण पार पामनारा थता नथी. पणा यः कामभोगेष्वसक्तः संसारपारयायी भवति तथाविधमादर्शयतिक्षेत्रस्वजनादयो न त्राणायेति तत्त्यागाय कृताध्यवसायो विदितवेद्यः ॥ 58 ॥ क्षेत्रेति, यो हि प्रव्रज्यां प्रतिपन्नः प्रविव्रजिषुर्वा जानीयादेवम्, यथा-जगत्यस्मिन् क्षेत्रवास्तुहिरण्यधनधान्यादिकं बाह्यतरं यद्वस्तु जातं तन्ममोपभोगाय भविष्यति, अहमप्येषां योगक्षेमार्थं प्रभविष्यामीत्येवं सम्प्रधार्य तदासक्तो भवति, ततश्च कदाचित् नितरां दुःखोपादानमनिष्टं शिरोवेदनादिदुःखं जीवितविनाशकश्शूलादिर्वा यदि तस्य समुत्पद्यते तदा हे कामभोगाः ! यूयं मया पालिताः परिगृहीताश्च ततो यूयमपीदं दुःखं रोगं वा विभागशः परिगृह्णीत, अहमनेनातीवोद्विग्नो दुःखितः, अतोऽमुष्मान्मां प्रतिमोचयतेति भृशं प्रार्थयमानोऽपि न ते क्षेत्रादयस्तस्य त्राणाय शरणाय वा भवन्ति, तथा सुलालिता अपि राजाद्युपद्रवकारिभिर्रियमाणा नेषदपि विचारयन्त्येतावन्तं कालं यावल्लालयितारमात्मानम्, तस्माद्भिन्नाः खल्वमी क्षेत्रादयस्तेभ्यश्चाहम्, एवंस्थिते किमेतेष्वन्येषु परभूतेषु विनश्वरेषु मम मूर्च्छति, एवं मातापितृभगिन्यादयोऽपि सुलालिता अपि न दुःखान्मोचयितारः, न वाऽहं तेषां दुःखस्य Page #418 -------------------------------------------------------------------------- ________________ 412 सूत्रार्थमुक्तावलिः मोचनाय समर्थः, सर्वे हि संसारिणः स्वस्वकृतकर्मोदयापादितदुःखादिगन्तः, न ह्यन्यस्य दुःखमन्यः कोऽपि प्रतिग्रहीतुं समर्थः, अन्यथा पुत्रादेर्दुःखेनासह्येनात्यन्तपीडिताः स्वजनास्तहुःखमात्मनि कुर्युः, तथा च सत्यकृतागमकृतनाशौ युक्त्यसङ्गतौ प्रसज्येयाताम्, अतो यद्येन कृतं तत्सर्वं स एवानुभवति, ततश्च सर्वोऽप्यसुमानेकको जायते क्षीणे चायुष्येकक एव म्रियते, तस्मादन्ये खल्वमी मत्तो ज्ञातय इत्वराश्च, एभ्यश्चान्योऽहमस्मि, किमेषु मम मूर्च्छयेति च । तदेवं क्षेत्रस्वजनादावुत्पन्नवैराग्यो यस्तान् त्यक्ष्यामीत्येवमध्यवसायं करोति स एव विदितवेद्यो भवति ॥ 58 ॥ जे काम भोगोमां अनासक्त होय छे. ते संसार पारगामी थाय छे. तेवा प्रकारना जीवो बतावे छे. सूत्रार्थः- खेतर स्वजनो वगेरे रक्षण माटे नथी थता माटे तेना त्याग करवाना अध्यवसायवाळो जाणीने ज्ञानी थाय. टीकार्थ:- जेमणे दीक्षा लीधी छे के लेवानी इच्छावाळा छे. ते आवा प्रकारना जाणवा, जेमके आ जगतमां खेतर, मकान, सोनुं, धन, धान्य वगेरे बहार देखाती जे वस्तुओ छे. ते मारा उपभोग माटे थशे. हुं पण एमना योगक्षेम माटे थैश. एम विचारी तेमां आसक्त थाय छे. त्यार बाद क्यारेक सतत दुःख उत्पन्न करनारी अनिष्ट माथुं दु:खवा vagere du:kha अथवा आयुष्यना नाशरूप शूल वगेरे जो तेने उत्पन्न थाय. त्यारे ते कामभोगो ! जो तमने पाळ्या छे. सारी रीते ग्रहण कर्या छे. तेथी तमे पण आ दुःख अथवा रोग भागे पडता लो. हुं पण आनाथी खूबज कंटाळी गयो छुं. दुःखी थई गयो छुं. आथी तमे मने छोडावो. आ प्रमाणे घणी प्रार्थना करवा छतां पण ते खेतर वगेरे तेना रक्षण माटे के शरण माटे थता नथी. तथा सारा लालनपालन करायेला स्वजनो पण राजा वडे उपद्रव करनाराओ वडे हरण करता जरापण विचारता नथी के ऽआटलो वखत सुधी अमने लालनपालन कर्या छे तेथी खेद पामेलाओए आ खेतर वगेरे अने तेमनाथी हुं कंटाळी गयो छुं. आ प्रमाणे होवाथी आनाथी के बीजाथी शुं ? पर स्वरूपवाळा, विनश्वर पदार्थो माटे मूछ शा माटे ? ए प्रमाणे माता-पिता, बहेन वगेरे सारी रीते लालनपालन करायेला छतां पण दुःखथी छोडावनारा थता नथी. हुं पण तेमने दुःखथी छोडाववा माटे समर्थ नथी. नहीं to putra vagerenuM दुःख सहन नहीं करी शकनाराओ खूब ज पीडाता स्वजनो ते दु:खने पोतानुं करी ले. आ प्रमाणे थवाथी अकृतागम अने कृतनाश नामनो युक्ति असंगत प्रसजयेता प्राप्त थाय छे. आथी जे कर्म जेने कर्युं होय ते ते बधुं तेने ज अनुभववुं भोगववुं पडे छे. तेथी बधा जीवो एकला उत्पन्न थाय. अने आयुष्यनो क्षय थाय. एकलो ज मरे छे. तेथी बीजा खरेखर मारा ज्ञातीना छे. आ बीजा छे. एमनाथी हुं जुदो छुं. आ बधाथी Page #419 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 413 मारे ममत्व राखवाथी शुं ? आ प्रमाणे खेतर स्वजनो वगेरेमां उत्पन्न थयेल वैराग्यवाळो तेओनो त्याग करूं छुं एम अध्यवसाय परिणाम करे छे. तेज विदितवेद्य थाय छे. II58 ॥ अनन्तरकर्त्तव्यमाह-- स निष्किञ्चनो भिक्षुरारम्भनिवृत्तो निराशंसः सत्यंयमी ॥ 59 ॥ इति, यो विदितवेद्यः प्रतिक्षणं म्रियमाणे शरीरेऽपि ममतारहितः संसारासारतां विज्ञाय परित्यक्तसमस्तगृहप्रपञ्चस्संयमी कामभोगार्थिनो गृहस्थशाक्यब्राह्मणादय:, स्वत एव तदुपादानान् सचित्तानचित्तांश्चार्थान् परिगृह्णन्ति, अन्येन च परिग्राहयन्ति परिगृह्णन्तं समनुजानते, परिग्रहिण एते पापान्युपाददते त्रसस्थावरोपमर्दकं व्यापारं स्वतः कुर्वन्ति परेण कारयन्ति कुर्वन्तञ्च समनुजानन्ति तस्मादेते सावद्यानुष्ठानेभ्योऽनुपरताः परिग्रहारम्भाच्च संयमानुष्ठानेनानुपस्थिताः, येऽपि कथञ्चिद्धर्मकरणायोत्थितास्तेऽप्युद्दिष्टभोजित्वात्सावद्यानुष्ठानपरत्वाच्च गार्हस्थ्र्र्थ्यं नातिवर्त्तन्त इत्येवं परिज्ञाय सम्यङ् निष्किञ्चन आरम्भनिवृत्तश्च परिहृतरागद्वेषोऽनवद्यस्याहारस्य देहदीर्घसंयमयात्रार्थमेवाभ्यवहर्त्ता भिक्षुर्ममानेन विकृष्टतपसा जन्मान्तरे कामभोगावाप्तिर्भविष्यतीत्येवमाद्याशंसारहितोऽनुकूलप्रतिकूलोपसर्गाणां समभावेन सहिष्णुस्सत्संयमी भवति, सर्वपापेभ्यो विरतत्वात् ॥ 59 ॥ विदितवेद्य थया पछी तेनुं जे कर्तव्य छे. ते कहे छे. : सूत्रार्थ ते विदितवेघ थया पछी निष्किंचन एटले निष्परिग्रही भिक्षुक आरंभ समारंभथी निवृत्त, निराशंसी, सत्संयमी होय छे. टीकार्थ :- जे विदितवेद्य छे ते हरेक क्षणे मराता शरीरमां पण ममतारहित संसारनी असारता जाणी छोडी दीधो छे. संपूर्ण घरनो प्रपंच कारभार ते संयमी छे. कामभोगनो अर्थी, गृहस्थ शाक्य-बौद्ध, ब्राह्मण वगेरेनी ते ज तेना उपादानथी सचित्त अचित्त पदार्थोने ग्रहण करे छे. बीजा पासे ग्रहण करावे छे. ग्रहण करता बीजाने सारो समजे छे, परिग्रहीओ आ पापो ग्रहण करे छे. त्रस स्थावर जीवोनो नाश करवानो व्यापार pote ja kare che. बीजा पासे करावे छे. अने करता होय तेने सारो माने छे. तेथी आ बधा पापकारी क्रियाथी नहि अटकेला परिग्रह अने आरंभवाळा संयम अनुष्ठानमां उपस्थित नहि रहेनारा एटले संयम क्रिया नहीं करनारा जेओ पण कंइक धर्म करवा माटे तैयार थया होय ते पण उद्दिष्ट भोजिज एटले (साधु) पोताना माटे करेलुं वापरनारा होवाथी सावघानुष्ठानमां रक्त होय छे. तेथी गृहस्थपणाने ओळंगता नथी. आ प्रमाणे तेओने सारी रीते जाणी सारी रीते अपरिग्रही, आरंभ निवृत्त, राग द्वेष छोडेलो, अनवद्य एटले पापरहित आहारने देह अने संयमनी यात्रा माटे ज वापरनारो भिक्षु, Page #420 -------------------------------------------------------------------------- ________________ 414 सूत्रार्थमुक्तावलिः मने विकृष्ट-कठोर तप वडे जन्मान्तरमां बीजा जन्ममां कामभोगोनी प्राप्ति थशे वगेरे ए प्रमाणे पहेलां आशंसा नियाणा वगरनो थई अनुकूल प्रतिकूल उपसर्गोने समभावे सहन करनारो सर्वपापोथी विरमेलो सत्संयमी थाय छे. पहेला संयमव्यवस्थितस्य कर्त्तव्यमाहनिर्दृष्टमिताहारभुङ्गिरुपधि शान्तिधर्मं प्रवक्ता ॥ 60 ॥ निर्दष्टेति, एवं निखिलाशंसारहितो वेणुवीणाद्यनुकूलेषु रासभादिकर्कशेषु शब्दादिष्वरक्त द्विष्ट आहारजातमपि परकृतपरनिष्ठितमुद्गमोत्पादनैषणाशुद्धं भिक्षाचर्यविधिना प्राप्तं केवलसाधुवेषावाप्तं सामुदायिकं मधुकरवृत्त्या सर्वत्र स्तोकं स्तोकं गृहीतं यावन्मात्रेणाहारेण देहः क्रियासु प्रवर्तते यावत्या चाहारमात्रया संयमयात्रा प्रवर्त्तते तन्मितं बिलप्रवेशपन्नगभूतेनात्मना तत्स्वादमनास्वादयता सूत्रार्थपौरुष्युत्तरकालं प्राप्ते भिक्षाकालेऽवाप्तं परिभोगकाल उपभुज्येत, एवं पानाद्यपि, एवमाहारादिविधिज्ञो भिक्षुः परहितार्थप्रवृत्तः सम्यगुपस्थितेष्वनुपस्थितेषु वा श्रोतुं प्रवृत्तेषु शिष्येषु स्वपरहिताय न त्वन्नपानादिहेतोर्न वा कामभोगनिमित्तं शान्तिप्रधानं धर्म प्राणातिपातादिभ्यो विरमणरूपं रागद्वेषाभावजनितमिन्द्रियनोइन्द्रियोपशमरूपमशेषद्वन्द्वोपशमरूपं सर्वोपाधिविशुद्धतालक्षणभावशौचरूपं कर्मगुरोरात्मनः कर्मापनयनतो लध्ववस्थासंजननलक्षणं धर्मं श्रावयेत्, एवंविधगुणवतो भिक्षोः समीपे धर्मं सुनिशम्य सम्यगुत्थानेनोत्थाय कर्मविदारणसहिष्णवः सर्वपापस्थानेभ्य उपरताः सर्वोपशान्ता जितकषाया अशेषकर्मक्षयं विधाय परिनिर्वृताः ॥ 60 ॥ संयममां व्यवस्थिताना कर्तव्यो कहे छे. सूत्रार्थ - निर्दोष, प्रमाणसर, आहार करनारो, वापरनारो, उपधिवगरनो, विषय कषायथी शांत थयेल, धर्मने करनारो संयमी होय छे. टीकार्थ :- आ प्रमाणे समस्त आशंसा इच्छा रहित, वेणुं-वांसळी-वीणा वगेरे अनुकूळ अने गधेडा वगेरेना कर्कश शब्द वगेरेमां राग द्वेष वगरनो बीजा माटे करेलो, बीजा माटे तैयार थयेलो, उद्गम उत्पादना एषणाना दोषोथी शुद्ध आहारने भिक्षाचर्यानी विधिपूर्वक मेळवेलो केवल साधुवेषने प्राप्त सामुदायिक मधुकर वृत्तिथी थोडो थोडो बधी जग्याथी ग्रहण करे के जेटला मात्र आहारथी शरीर क्रियाओमां प्रवर्ति शके, जेटला प्रमाण आहारथी संयम यात्रामां प्रवर्ति शके तेटला प्रमाणमां आहार ले, दरमां साप पेसे ए प्रमाणे जाते ते स्वादने नहीं करतो, सूत्र अर्थ पोरिसीनो समय वीत्या पछी भिक्षाकाळ आवे त्यारे वापरवाना समये उपभोग करे-वापरे. ए प्रमाणे पाणी वगेरे प्रवाही वापरे. आ प्रमाणे आहार वगेरेनी विधिनो जाणकार परकल्याणमां Page #421 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 415 प्रवृत्त भिक्षु सारी रीते हाजर थयेला अथवा गेरहाजर रहेला साधु सांभळवा माटे आव्या होय त्यारे शिष्योने पोताना के बीजाना हित माटे शिक्षा आपे. नहि के आहार पाणी माटे के भोगनिमित्ते, शांतिप्रधान धर्म प्राणातिपातविरमणरूप, राग, द्वेष बनाव निमित्ते इन्द्रियनो इन्द्रिय एटले मनना उपशम माटे समस्त द्वन्द्व एटले बन्नेना उपशम माटे, सर्व उपाधिथी विशुद्धतारूप भावशौचरूप, भारेकर्मी आत्माना कर्मदूर थवाथी हळुकर्मी अवस्था उत्पन्न करवारूप धर्मनी भावना करे. आवा प्रकारना गुणवाला साधुनी पासे धर्म सारी रीते सांभळी, सारी रीते उत्थान करवा वडे उठी, कर्मनो नाश करवा माटे (ने फाडवा माटे) सहन करवानी इच्छावाळो, सर्व पाप स्थानकोथी अटकेलो, बधी रीते उपशांत थयेलो, कषायोने जीतनारो समस्त कर्मोनो क्षय री सिद्ध थाय III अथ त्रयोदशभिः क्रियास्थानैः कर्मबन्धसद्भावात्कर्मबन्धं प्रतिपादयितुमाह अर्थानर्थहिंसाऽकस्माद्द्वष्टिविपर्यासमृषावादस्तेयाऽऽध्यात्मिकमानमित्रदोषमायालोभेर्यादण्डभेदादधर्मस्थानानि कर्मबन्धकानि ॥ 61 ॥ अर्थेति द्वे स्थाने संक्षेपेण क्रियावतां भवतः, धर्मस्थानमधर्मस्थानञ्चेति, उपशान्तं यत्तद्धर्मस्थानमनुपशान्तञ्चाधर्मस्थानम्, उपशमप्रधाने धर्मस्थाने केचन महासत्त्वाः समासन्नोत्तरोत्तरशुभोदया वर्त्तन्ते, अल्पसत्त्वा विपर्यस्तमतयः संसाराभिष्वङ्गिणोऽधोऽधोगतयो वर्त्तन्तेऽधर्मप्रधाने स्थाने । अधर्मे स्थाने च वर्त्तमानानां नारकदेवमनुष्यतिरश्चां सातासातवेदनानुभविनां पापोपादानभूतानीमानि त्रयोदश क्रियास्थानानि भवन्ति । तत्र कश्चित् प्राण्यात्मार्थं स्वजनगृहपरिवारमित्राद्यर्थञ्च त्रसस्थावरेषु स्वपरोपघातलक्षणं दण्डं पातयत्यन्येनापि प्राण्युपमर्दनक्रियां कारयति कुर्वन्तमनुजानाति, एतत्प्रत्ययिकं यत्कर्म बध्यते तदर्थदण्डप्रत्ययिकमुच्यते । यत्किञ्चित्कारणमन्तरेणैव त्रसाणां वनस्पत्यादिस्थावराणां प्राणिनां स्वभावतः क्रीडया व्यसनादिना वा प्राणव्यपरोपणं योगत्रिकेण कृतकारितानुमतिभिश्च विधत्ते तस्यानर्थदण्डप्रत्ययिकः कर्मबन्धः । यो मामयं घातयिष्यति मदीयान् पितृपुत्रादीनन्यान् वेत्येवं मत्वा पौरुषेण परान्मनुजादीन् सर्पसिंहादीन् वा व्यापादयति कृतकारितानुमतिभिः, स हिंसादण्डप्रत्ययिकं कर्म बध्नाति । यो ह्यारण्यपशुभिर्वर्त्तनशीलः क्व मृगान् द्रक्ष्यामि हननायेति मृगाध्यवसायी तदर्थं कच्छादिषु भ्रमन् तत्र मृगानवलोक्यान्यतरस्य वधार्थं समाकृष्य शरं निसृजति, तेन यद्यन्य एव पक्ष्यादिम्रियेत तदाऽन्योद्देशेन निक्षिप्तेनान्यस्य मरणादकस्माद्दण्डभाग् भवति । यो मातृपितृभार्याभगिनीपुत्रादिभिर्वसन् तत्पालनकृते मित्रमेव दृष्टिविपर्यासादमित्रोऽयमिति मन्यमानो ग्रामघातादिविभ्रमे पौरुषमुद्वहन् भ्रान्तचेता अचौरमेव Page #422 -------------------------------------------------------------------------- ________________ 416 सूत्रार्थमुक्तावलिः चौर इति मन्यमानश्च व्यापादयेत्स च हतो भवेत्तदा दृष्टिविपर्यासप्रत्ययिकं कर्मावाप्नोति । एषां पञ्चानां क्रियास्थानत्वेऽपि प्रायः परोपघातो भवतीति कृत्वा दण्डसमादानसंज्ञा विज्ञेया । षष्ठादिषु बाहुल्येन न परव्यापादनं भवतीत्यतः क्रियास्थानसंज्ञोच्यते । यः कश्चित् स्वपक्षाभिनिवेशात् स्वस्य परस्य वा कृते सद्भूतार्थनिह्नवं चौरमपि नाहं मदीयो वा कश्चिच्चोरे इति, तथाऽसद्भूतोद्भावनं परमचौरं चौर इति मृषावादं वदत्यन्येन कथयति वदतश्च समनुजानीते स मृषावादप्रत्ययिकं कर्मार्जयति । यः कश्चित्स्वपरनिमित्तमदत्तं परद्रव्यं गृह्णीयाद्ग्राहयेत् समनुजानीयात्तदा तस्य स्तेयप्रत्ययिकं कर्म सम्बद्ध्यते । यो हि चिन्तो - त्प्रेक्षाप्रधानः परेणानुद्भावितदुःखोऽपि दुष्टचित्ततया स्वयमेव चिन्ताशोकसागरप्रविष्टोऽहर्निशं करतलविन्यस्तमुख आर्त्तध्यानोपगतोऽपगतसद्विवेको निर्निमित्तमेव द्वन्द्वोपहतवद्ध्याय क्रोधमानमायालोभप्रयुक्तत्वात् स आध्यात्मिकप्रत्ययकर्मभाक् । यश्च जात्यादिगुणोपेतो जातिकुलबलरूपतप:श्रुतलाभैश्वर्यप्रज्ञामदाख्यैरष्टभिर्मदस्थानैरन्यतरेण वा मत्तः परं जघन्योऽयं जातिकुलादिभिरित्येवं निन्दति, आत्मानं च समुत्कर्षयति स इहापि गर्हितोऽपरत्र गर्भादर्भ गर्भादगर्भमगर्भाद्गर्भमगर्भादगर्भं तीव्रतरं नरकान्तरं परिव्रजति, तथाविधस्य च मानप्रत्ययिकं कर्म सम्बद्ध्यते । यः प्रभुकल्पो मातापितृसुहृदादिभिर्वसन् तेषामन्यतमेनानाभोगतया यथाकथञ्चिद्वाचिके कायिके वाऽपराधे कृते महाक्रोधाध्मातस्तस्मै गुरुतरं दण्डं पातयति, यथा प्रभूते शीते शिशिरादावुदके तं पातयति ग्रीष्मे च प्रभूतोष्णजलादौ, वेत्रादिना ताडनेन चर्माणि लुम्पयति, तापयति सन्तप्तशलाकादिना तदेवमल्पेऽप्यपराधे महादण्डप्रदातेहपरत्र चाहितो मित्रदोषप्रत्ययिकं कर्म समाचिनोति । यो गूढचारी मायाशीलः परेषां नानाविधैरुपायैर्विश्रम्भमुत्पाद्य पश्चाद्गलकर्त्तनग्रन्थिच्छेदादिभिरपकरोति, तथा लघीयानप्यात्मानं गुरुं मन्यते, आर्यदेशोत्पन्नोऽप्यात्मप्रच्छादनार्थमपरेषां भयोत्पादनार्थञ्चानार्यभाषा: प्रयुङ्क्ते परव्यामोहनार्थमपराविदितादिभिः स्वयं कल्पिताभिर्भाषते, असाधुमात्मानं साधु मन्यते, अन्यत् पृष्टोऽन्यदाचष्टे, न च मायया यत्कृतमकार्यं तदन्यस्मै कथयति, नाप्यात्मानं निन्दति, न वाऽऽलोचनार्हायात्मानं निवेद्य तदकार्याकरणतथाऽभ्युत्तिष्ठते, न वा गुर्वादिभिरभिहितं प्रायश्चित्तमभ्युपगच्छति स इह लोकेऽविश्वास्यो भवति जन्मान्तरावाप्तौ च सर्वाधमेषु यातनास्थानेषु नरकतिर्यगादिषु भूयो भूयः प्रत्यागच्छति, तदेवमस्य मायाप्रत्ययिकं कर्मानुषज्ज्यते । ये पाषण्डिनो वयं प्रव्रजिता इति त्यक्तगृहवासाः कन्दमूलफलाहारा वृक्षमूलादौ निवसन्ति सर्वसावद्येभ्योऽनिवृत्ता द्रव्यतः कतिपयव्रतवर्त्तिनोऽपि सम्यग्दर्शनाभावादविरता Page #423 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 417 अहं ब्राह्मणत्वान्न दण्डादिभिर्हन्तव्योऽन्ये तु शूद्रत्वाद्धन्तव्याः, शूद्रं व्यापाद्य प्राणायाम जपेत् किञ्चिद्वा दद्यात्, क्षुद्रसत्त्वानामनस्थिकानां शकटभरमपि व्यापाद्य ब्राह्मणं भोजयेदित्यादीनि मृषाभूतानि वाक्यानि प्रयुञ्जन्ति, तदेवं तेषां परपीडोपदेशनतोऽतिमूढतयाऽसम्बद्धप्रलापिनामज्ञानावृतानामात्मम्भरीणां विषमदृष्टीनां न प्राणातिपातादिविरमणरूपं व्रतमस्ति, परमार्थानभिज्ञत्वात्ते तीथिका स्त्रीप्रधानाः प्रव्रजिता अपि न भोगेभ्यो विरताः, मिथ्यादृष्टित्वादज्ञानान्धत्वात्सम्यग्विरतिपरिणामाभावाच्च, ते च स्वायुषः क्षये कालं कृत्वा विकृष्टतपसोऽपि सन्तोऽन्यतरेष्वासुरिकेषु किल्बिषिकेषूत्पत्स्यन्ते पुनर्मूकभावेनोत्पद्यन्ते, जातिमूका वा भवन्ति, अत एते लोभप्रत्ययिककर्मभाजो भवन्ति । एतानि द्वादशक्रियास्थानानि मिथ्यादर्शनाश्रितानि संसारकारणानीति कृत्वा सम्यग्यथावस्थितवस्तुस्वरूपनिरूपणतो ज्ञपरिज्ञया विज्ञाय साधुः प्रत्याख्यानपरिज्ञया परिहरेत् । यस्य प्रवचने संयमे वा स्थितस्यात्मभावार्थं मनोवाक्कायैः संवृतस्य पञ्चसमितिभिः समितस्य त्रिगुप्तिभिर्गुप्तस्य नवब्रह्मचर्यगुप्त्युपेतब्रह्मचारिणः सोपयोगं गतिस्थितिनिषीदनत्वग्वर्त्तनादिकं कुर्वाणस्य सोपयोगमेव सर्वाः क्रियाः पतद्ग्रहग्रहणादिका विदधानस्य सूक्ष्माक्षिपक्ष्मसंचलनरूपादिका येर्यापथिका नाम क्रिया भवति या केवलिनापि क्रियते योगवतो जीवस्य क्षणमात्रमपि निश्चलत्वासम्भवात्, तया च यत्कर्म तदीर्यापथिकम्, अकषायिणस्तत्क्रियया हि यत्कर्म बद्ध्यते तत्प्रथमसमय एव बद्धं स्पृष्टञ्च, कषायाभावेन साम्परायिकस्येव स्थित्यभावात्, द्वितीयसमयेऽनुभूयते तृतीयसमये च निर्जीर्यते, तच्च कर्म प्रकृतितः सातवेदनीयं स्थितितो द्विसमयस्थितिकमनुभावतः शुभानुभावमनुत्तरोपपातिकदेवसुखातिशायि प्रदेशतो बहुप्रदेशमस्थिरबन्धं बहुव्ययञ्च । आगामिनि तृतीयसमये तत्कर्मापेक्षयाऽकर्मतापि, एवं तावद्वीतरागस्येर्याप्रत्ययिकं कर्म सम्बद्ध्यते । तदन्ये प्राणिनः साम्परायिकबन्धभाजो द्वादशक्रियास्थानेषु वर्तन्ते । एवं विचित्रक्षयोपशमान्नानाप्रज्ञा निजानेकविधाभिप्रायात् पापश्रुताध्ययनं परलोकनिष्पिपासवो विषयतृषिता इहलोकमात्रप्रतिबद्धाः कुर्वन्ति, ताश्च विद्या उत्पातस्वप्नान्तरिक्षाङ्गस्वरलक्षणमंत्रेन्द्रजालपाकशासनधनुर्वेदायुर्वेदज्योतिषादयः, एता अधीयाना क्षेत्रभाषार्या अपि मिथ्यात्वोपहतबुद्धयोऽनार्यकर्मकारित्वादनार्याः स्वायुषः क्षये कालं कृत्वाऽऽसुरीयकेषु किल्बिषिकादिषूत्पन्नाः कर्मशेषतया पुनरेडमूकत्वेनाव्यक्तभाषिणस्तमस्त्वेनान्धतया मूकतया वा प्रत्यागच्छन्ति ॥ 61 ॥ हवे तेर क्रियास्थानो (काठीयाओ) वडे कर्मबंधनना सद्भावथी कर्मबंध थाय छे. ए प्रतिपादन करवा mATe kahe che. Page #424 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः -- सूत्रार्थ :- (1) अर्थ (2) अनर्थ (3) हिंसा (4) अकस्मात् (5) दृष्टिविपर्यास (6) मृषावाद (7) चोरी (8) आध्यात्मिक (9) मान (10) मित्रदोष (11) माया (12) लोभ (13) इर्यादंड. आ भेदो अधर्म स्थानो छे. अने कर्मबंधना कारणो छे. 418 टीकार्य :- क्रियावानोना संक्षेपथी धर्मस्थानो अने अधर्मस्थानो ema be स्थानो छे. जे उपशांत अवस्था छे, ते धर्म स्थान छे. जे अनुपशांत अवस्था छे, ते अधर्म स्थान छे. उपशम प्रधान धर्मस्थानमां केटलाक महासत्त्वशाली जीवो नजीकमां उत्तरोत्तर शुभोदयवाळा होय छे. अल्पसत्त्ववाळा जीवो, विपरीत बुद्धिवाळा जीवो संसारनी आसक्तिवाळा नीचे गतिमां जनारा थाय छे. तेओ अधर्म प्रधान स्थानमां होय छे. अधर्म स्थानमां रहेनारा जीवो, नारक, मनुष्य, देव, तिर्यंचो, शाता-अशाता वेदनीयने अनुभवनारा पाप ग्रहण करवाना आ तेर क्रियास्थानो छे. (1) अर्थ दंड :- तेमां कोइक प्राणि आत्माना (पोताना) माटे स्वजन, गृह-परिवार-mitra vagere mATe trasa स्थावर जीवोनो पोताना के बीजाना उपघात रूप दंड थाय के बीजा वडे पण प्राणिओनुं मर्दन करावाय तथा करनारने अनुज्ञा आपे. आ निमित्ते कर्म बंधाय ते अर्थदंड प्रत्ययिक कहेवाय. (2) अनर्थ दंड H- कोइपण कारण वगर ज त्रसजीवोने अने वनस्पति वगेरे स्थावर जीवोने प्राणिओना स्वभावथी, 2मतो ka2वा वडे, व्यसनो वगेरेना कारणे जीवोनो नाश 'मन वचन कायाथी करवुं, कराववुं अने अनुमोदवुं वडे करे ते अनर्थदंड प्रत्ययिक कर्मबंध कहेवाय. (3) हिंसा दंड प्रत्ययिक :- जे मने अने आने मारशे. मारा पिता-पुत्र वगेरेने अथवा बीजाओने आ प्रमाणे पामी पुरुषार्थ वडे बीजा मनुष्य आदिने साप-सिंह vagerene mAre che marAve che. ane mAratAne anumode che. te हिंसादंड प्रत्ययिक कर्म बांधे छे. (4) अकस्मात दंड :- जे जंगली पशुओना जेवुं वर्तन करवाना स्वभाववाळा, हरणोने मारवा माटे क्यां हरणो जोवुं. आ प्रमाणे हरणने मारवाना अध्यवसायवाळा तेना माटे कच्छ वगेरेमां फरता. त्यां हरणोने जोइ कोइकने मारवा माटे बाणने खेंचीने छोडे. ते बाण वडे जे कोइ बीजा पक्षी वगेरे मरी जाय त्यारे बीजाने उद्देशीने नाख्युं होय अने बीजो मरवाथी अकस्मात दंडवाळो थाय छे. (5) दृष्टिविपर्यास दंड :- जे माता पिता पत्नी बहेन पुत्र वगेरे साथे रहेता तेमना पालन माटे मित्रने ज दृष्टिभ्रमथी शत्रुरूप मानतो गामनो घात वगेरेना भ्रममां पुरुषार्थने वहन करतो. भ्रान्त चित्तवाळो चोर न होय छतां cora che ema मानतो मारी नाखे, हणाय त्यारे दृष्टि विपर्यास सप्रत्ययिक कर्म प्राप्त करे छे. आ पांचे क्रियास्थानोमां प्रायःकरी बीजाने उपघात थाय छे. माटे आ पांचेनी दंडसमादान क्रिया नामनी संज्ञा (नाम) जाणवी. छ वगेरेमां मोटे भागे बीजा जीवोनो नाश न थतो होवाथी क्रियास्थान नामनी संज्ञा (जाणवी) कहेवाय che. Page #425 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 419 (6) मृषावाद दंड :- कोइ पोताना पक्षना रागथी आग्रहथी पोताना के पारकाना माटे सद्भूतार्थ निह्नव एटले वास्तविक हकीकत छुपाववी. जेमके पोते चोर होवा छतां पण कहे के 'हुं चोर नथी' अथवा मारा कोइ व्यक्ति चोर नथी. तथा असद्भूतोद् भावन एटले न होय तेने ते रूपे कहेवो. जेमके कोइ व्यक्ति चोर नथी. पण तेने चोर तरीके कहेवो. आ प्रमाणे मृषावाद बोलतो, बीजाने कहेतां, जे जूठ्ठुं बोले तेने सारो मानतो तेने मृषावादप्रत्ययिक क्रियानुं कर्म प्राप्त करे.. (7) स्तेयदंड :- जे कोइ पोताना के बीजाना माटे नहीं आपेल एवुं बीजानुं द्रव्यने ग्रहण करे, करावे, तथा करनारने सारो माने तेने स्तनप्रत्ययिक कर्मनो संबंध थाय. (8) आध्यात्मिक दंड :- जे कोइ चित्ता उत्प्रेक्षामां प्रधान बीजा वडे दुःखने अनुभवतो पण दुचित्त वडे शोकसागरमां पेसेलो (प्रवेशेलो) दररोज हथेळीमां मोढुं राखी आर्त्तध्यान युक्त, दूर थयो छे सत् विवेक एवो कारण वगर ज, द्वन्द्व (बंने बाजुथी) हणायेलानी जेम विचारतो क्रोध, मान, माया, लोभ युक्त होवाथी ते आध्यात्मिक प्रत्ययिक कर्मनो भागी थाय छे. (9) मान दंड :- जे जाति वगेरे गुणयुक्त पण जाति, कुल, बळ, रूप, तप, श्रुत, लाभ, ऐश्वर्य, प्रज्ञा मदना थता आठ मदस्थानोमांथी कोइपण मदथी मत्त बनेलो बीजाने जाति कुल वगेरेथी हलको (नीचो) मानतो अने निंदतो अने पोतानी मोटाइ करतो ते अहीं पण निंदनीय थाय छे. बीजा स्थाने पण एक गर्भमांथी बीजागर्भमां, गर्भथी अगर्भमां, अगर्भथी गर्भमां, अगर्भथी गर्भमां एम तीव्रतर नरकोमां जाय छे. आवा प्रकारना मानप्रत्ययिक कर्मने बांधे छे. (10) मित्र दोष दंड :- जे मालिक जेवो थै माता, पिता, मित्र वगेरेनी साथे रहेता तेओमांथी कोइथी पण भूल (अनाभोग) थी कंइक वचनथी के कायाथी कंइक अपराध थै गयो होय तो महाक्रोधथी धमधमतो तेमने अतिभारी दंड आपे छे. जेमके शियाळामां अति ठंडा पाणीमां तेने नाखे छे. उनाळामां अतिगरमपाणीमां नाखे छे. नेतरनी सोटी वडे मारवाथी चामडी उखडी जाय एवो मारे, सारी रीते तपावेला सळीया वडे डाम आपे, आ प्रमाणे थोडा अपराध करे छे. ते महादंड आपनारो अहीं अने बीजी जग्याए अहित मित्रदोष प्रत्ययिक कर्म प्राप्त करे छे. (11) मायादंड :- जे गूढ आचारवाळो, मायावी स्वभाववाळो बीजाओने जुदाजुदा उपायो वडे विश्वास उत्पन्न करी पाछळथी गळु कापवा जेवुं के गांठ छेदवा वगेरेनी जेम अपकारक करे छे. तथा नानो होवा छतां पण पोताने मोटो माने. आर्यदेशमां उत्पन्न थयेलो होवा छतां पोतानी जातने छुपाववा माटे के बीजाने बीवडाववा माटे (डराववा) माटे अनार्य भाषानो प्रयोग करे, बीजाने भ्रममां पाडवा माटे बीजा जाणे नहि तेवी रीत वगेरे वडे जाते पोते कल्पना करवा वडे बोले, पोते साधु न होवा छतां पोताने साधु माने. पूछ्युं होय बीजुं अने जवाब बीजो Page #426 -------------------------------------------------------------------------- ________________ 420 सूत्रार्थमुक्तावलिः आपे. माया वडे जे अकार्य कर्युं होय ते बीजानुं che ema kahe che. पोताना आत्मानी निंदा न करे. आलोचना योग्य पोताने जणावी ते अकार्य अकरणरूपे स्वीकारी अथवा गुरू वगेरेने कही प्रायश्चित्तने स्वीकारतो नथी. ते आलोकमां अविश्वासु थाय छे. जन्मान्तरमां बधाये अधर्मोना यातना स्थानोमां (जग्याओमां) एटले नरक तिर्यंच वगेरेमां वारंवार आव जाव करे छे. आ प्रमाणे एने मायाप्रत्ययिक कर्म बंधाय छे. (12) लोभप्रत्ययिक दंड:- जे पाखंडीओ अमे पण प्रव्रजित साधुओ छीए. ए प्रमाणे घरवास छोडी, कंदमूल आहार करनारा, झाडना मूळमां निवास करे. बधी जातना सावद्य व्यापारोथी अनिवृत्त एटले छोड्या वगरना, द्रव्यथी थोडा व्रतमां रहेला होवा छतां सम्यगदर्शननो अभाव होवाथी अविरतिधर. हुं ब्राह्मण होवाथी दंड वगेरे मारवो नहीं, बीजा शुद्र होवाथी हणवा, शुद्रने मारी-हणी प्राणायामने जपे अथवा कंइक आपे. क्षुद्र (नाना) जीवोने तथा अनस्थि एटले हाडका वगरना जीवोने गाडुं भरीने पण मारीने ब्राह्मणने जमाडे वगेरे जूठाणा वाक्योनो प्रयोग करे. आ प्रमाणे तेओनो बीजाने पीडा आपवाना उपदेशथी, अतिमूढपणाथी तथा गमे तेम बोलनाराने अज्ञानावृत थयेलाने, पोतानुं पेट भरनाराओने, विषय दृष्टिवाळाओने प्राणातिपात वगेरे विरमण वगेरे रूप व्रत होतुं नथी. कारण के परमार्थने जाणता नहीं होवाथी स्त्री जेमां मुख्य छे एवा ते तीर्थिको दीक्षीत होवा छतां पण भोगोथी विरमेला होता नथी. मिथ्यादष्टि होवाथी अज्ञानांध होवाथी सम्यफ विरतिनी परिणामनो अभाव होय छे. तेओ पोताना आयुष्यनो क्षय थवाथी कोल करीने विकृष्टतप एक, बे कठोर तपवाला होवा छतां पण कोइपण आसुरिक के किब्लिषिक देवोमां उत्पन्न थाय छे. त्यांथी फरी मूंगा तरीके उत्पन्न थाय छे. अथवा जातिमूक तरीके उत्पन्न थाय छे. आथी एओ लोभ प्रत्ययिक कर्मवाळा थाय छे. आ बार क्रिया स्थानो मिथ्यादर्शन आश्रित छे. अने संसारना कारणो छे. ए प्रमाणे जाणी - सारी रीते यथावस्थित वस्तु स्वरूपनुं निरूपण करवा वडे ज्ञपरिज्ञावडे जाणी साधु प्रत्याख्यान परिज्ञावडे परिहरे, त्याग करे. (13) ईर्यापथिक दंड साधु:- प्रवचनमां अथवा संयममां रहेला आत्मभावार्थ माटे मन वचन काया वडे संवृत थई पांच समिति वडे समित थै, त्रण गुप्ति वडे गुप्त थयेल, नव ब्रह्मचर्य गुप्तिथी युक्त ब्रह्मचारी, उपयोग सहित, गतित्ववर्तम एटले पडखुं बदलवुं, स्थिति, निषिदन एटले बेसवुं वगेरे करता उपयोग सहित बधी क्रियाओ जेने छे ते इर्यापथिकि नामनी क्रिया थाय. जे क्रिया केवलीओ पण करे छे. योगवाळा जीवोने क्षणमात्र पण निश्चलपणे रहेवानो संभव नथी. तेना वडे जे कर्म बंधाय ते इर्यापथिक. अकषायीओने ते क्रिया वडे जे कर्म बंधाय ते पहेला समये पृष्ठ बंधाय छे. कारणके कषायनो अभाव होवाथी सांपरायिक स्थितिनो अभाव होवाथी बीजा समये अनुभवे छे. अने त्रीजा समये निर्भर छे. ते कर्म प्रकृतिथी साता वेदनीय, स्थितिथी बे समयनी स्थितिवाळुं, रसथी-अनुभावथी शुभ अनुभाव रस के जे अनुत्तर देवना Page #427 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 421 सुखथी विशेष अतिशायी (सुख) छे. प्रदेश बहुप्रदेशथी अस्थिरबंध बहुव्ययवाळुं होय. आवता त्रीजा समये ते कर्मनी अपेक्षाए अकस्मता ए प्रमाणे त्यां सुधी वीतरागने इर्या प्रत्ययिक कर्म बंधाय छे. तेना सिवाय बीजा जीवोने सांपरायिक एटले काषायिक कर्मबंधना भागी बार क्रिया स्थानोमां होय छे. ए प्रमाणे विचित्र प्रकारना क्षयोपशमना वशथी विविध बुद्धिथी पोताना अनेक प्रकारना अभिप्रायथी पापश्रुत अध्ययनने परलोक प्रत्ये निष्पिपासु एटले इच्छा वगरनो विषयोनी तृष्णावालो आलोकनी मात्र इच्छाथी बंधायेलो करे छे. ते विद्याओ 4म उत्पात स्वन, अंतरिक्ष, सक्षई, मंत्र, इन्द्रनीस, 45शासन, धनुर्वेद, मायुर्वेद, ज्योतिष वगेरे आ विद्याओ भणनार, आ शिखेली क्षेत्रभाषावाळा होवा छतां पण मिथ्यात्वथी हणायेली बुद्धिवाळा अनार्य कर्म (काम) करनारा होवाथी अनार्यो पोतानुं आयुष्य क्षय थवाथी काळ करीने (मृत्यु पामीने) आसुरीयकभावोमां के किब्लिषिक वगेरेमां उत्पन्न थाय छे. बाकी रहेला कर्मना कारणे बकरा जेवो मूंगो होवाना कारणे अव्यक्त एटले अस्पष्ट बोलनारो, अंधकार होवाथी अंध थयेलो मूंगा रूपे फरी आवे छे. I61॥ अपराणि चतुर्दशासदनुष्ठानानि प्रकाशयति अनुगामुकोपचरकप्रातिपथिकसन्धिच्छेदकग्रन्थिच्छेदकौरभ्रिकसौकरिकवागुरिकशाकुनिकमात्स्यिकगोघातकगोपालकशौवनिकशौवनिकान्तिकानि पापस्थानानि ॥ 62 ॥ अनुगामुकेति, भोगाभिलाषी संसारस्वभावानुवर्ती साम्प्रतापेक्षी स्वजनगृहकुटुम्बाद्यर्थं चतुर्दशासदनुष्ठानानि विधत्ते-यथा कश्चित् परस्य धनवतोऽनुगामुकभावं प्रतिपद्य तं बहुभिरुपायैर्विश्वासे पातयित्वा भोगार्थी मोहान्धो विवक्षितवञ्चनावसरापेक्षी लब्ध्वाऽवसरं तस्यासौ हन्ता छेत्ता व्यापादयिता भूत्वाऽपहृत्य सर्वस्वं भोगक्रियां विधत्ते तस्येदं कर्माऽऽनुगामुकमुच्यते । यस्त्वपकर्त्तव्याभिसन्धिना रिक्थवत उपचरकभावं प्रतिज्ञाय पश्चात्तं विनयोपचारैरुपचर्य विश्रम्भे पातयित्वा तद्व्यार्थी तस्य हननछेदनव्यापादनादीनि विधत्ते तस्येदमनुष्ठानमौपचारिकम् । अपरः कश्चित्संमुखभावं प्रतिपद्यपरस्यार्थवतः प्रतिपथे स्थित्वा तस्यार्थवतो विश्रम्भतो हननादि करोति, कर्मेदं तस्य प्रातिपथिकम् । विरूपकर्मणा जीवितार्थी कश्चित् संधिच्छेदकभावं प्रपन्नः प्राणिनां हननादि करोति तस्येदं कर्म सन्धिच्छेदकम् । इतरो ग्रन्थिच्छेदकभावमवाप्य तमेवानुयाति करोति च तथा, तच्च कर्म ग्रन्थिच्छेदकम् । अपरोऽधर्मकर्मवृत्तिर्मेषादीनामूर्णया तन्मांसादिना वाऽऽत्मानं वर्तयामीति तद्भावमापन्नो मेषमन्यं वा त्रसं प्राणिनं स्वमांसंपुष्ट्यर्थं हननादि करोति तत्कौरभ्रिकम् । योऽपि सौकरिकश्वपचचाण्डालादिः सूकरादीन् स्वपरप्रयोजनाय हननादि कुर्यात् तत्कर्म Page #428 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः सौकरिकम् । कश्चित्क्षुद्रसत्त्वो लुब्धकत्वं प्रतिपद्य वागुरया हरिणादिकं स्वजनाद्यर्थं व्यापादय तत्कर्म वागुरिकम् । अधमोपायजीवी कश्चिच्छकुन्यादिमांसाद्यर्थं तस्य हननादिक्रियामारचयति तत्कर्म शाकुनिकम् । अधमाऽधमः कश्चिन्मात्स्यिकभावमापन्नो मत्स्यमन्यं वा जलचरं हन्यात्तत्कर्म मात्स्यिकम् । गोघातकभावमासादितः कोऽपि कुपितः सन् गोहननादि करोति कर्मेदं गोघातकम् । यो गोपालकभावं प्रपन्नोऽन्यां गां कुपितो हन्यात्तत्कर्म गोपालकम् । कश्चिज्जधन्यकर्मकारी सारमेयपापर्द्धिभावमवाप्य तमेव श्वानं तेन वा मृगादित्रसं व्यापादयेत्तत्कर्म शौवनिकम् । कश्चिच्च दुष्टसारमेयपरिग्रहं प्रतिपद्य मनुष्यं वा कञ्चन पथिकमभ्यागतमन्यं वा मृगसूकरादित्रसं हननादि विरचयेत्तदिदं कर्म शौवनिकान्तिकमिति । एभिः क्रूरकर्मभिरात्मानं वर्त्तयन्नधर्मपक्षपात्यनन्तसंसारं दुःसहान् kleshaannubhvtiitynaarymidmdhrmsthAnam ईईद्दा 422 बीजा चौद असत् अनुष्ठानोना प्रकारो छे. सूत्रार्थ :- (1) अनुगामुक (2) उपच2क (3) प्राति पथिक (4) संधिच्छेदक (5) ग्रन्थि छेदक (6) औरब्रिक (7) सौकरीक (8) वागुरिक (9) शाकुनिक (10) मात्मिक (11) गोधानक (12) गोपालक (13) शौवनिक (14) शौवनिकान्तिका वगेरे पापस्थानको छे. एटले पाप बांधवाना धंधा छे. टीकार्थ :- भोगाभिलाषी, संसार स्वभावने अनुसरनार, वर्तमाननो ज विचार करनारा, एटले सगाव्हाला, घर, कुटुंब vagere mATe cauda प्रकारना असत् अनुष्ठानो एटले पापकारी प्रवृत्ति करनारा जेमके स्वजन - (1) अनुगामुक H- कोइक बीजा धनवाननुं अनुयायीपणुं स्वीकारी तेने घणा उपायो वडे विश्वासमां लै भोगनी इच्छावाळो, मोह वडे आंधळो, विवक्षित व्यक्तिने ठगवा माटे अवसरने जोतो अवस2ने पामीने ते हणनारो, छेदनारो, मारनारो थै बधुं अपहरण करी बधी प्रकारनी भोगक्रियाने करे छे. तेनुं आ कर्म आनुगामुक कहेवाय छे. (2) u5चरक :- जे कोइ अपकार करवानी बुद्धिथी, खाली थयेलानी जेम उपच2क भाव एटले नोक2पणाने स्वीकारी पछी तेनो विनयोपचार वडे विश्वास उत्पन्न करी खूब सेवा करी द्रव्य एटले पैसा वगेरे लेवा माटे तेणे हणवुं, छेदवुं, मारी नांखवुं वि. करे. तेनुं आ अनुष्ठान उपचारिक छे. (3) प्रातिपथिक :- बीजो कोइक कोइनुं सन्मुखपणुं स्वीकारी बीजा पैसा वाळाना मार्गमां रही. ते पैसावाळाने विश्वास पमाडी हणवुं vagere kare che. तेनुं आ कर्म (काम) प्रातिपथिक कहेवाय. Page #429 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 423 (4) संधि छेदक - जीवननो अभिलाषी कोइक विरूप कर्म एटले खोटा कार्य वडे संधि छेदक भाव स्वीकारीने प्राणीने मारवा वगेरेनुं कार्य करे ते कर्म संधि छेदक कर्म कहेवाय. (5) ग्रंथि छेदक :- ग्रंथिईदकनी जेम जीवोने मारवा वगेरेनुं कार्य करे ते ग्रंथि छेदक, (6) औरब्रिक :- बीजो कोइ अधर्मकर्मनी वृत्तिवाळो, (आजीविकावाळो) बकरा वगेरेना बच्चाओने तेनामांस वगेरेथी पोते खाईश एवा भावने पामेलो बकरो अथवा त्रस प्राणीने पोताना मांसनी पुष्टि माटे हणवुं वगेरे करे ते कर्मो औरब्रिक कहेवाय. (7) सौकरीक :- जे पण सौकरिक चुपच चंडाळ वगेरे भुंड, सुवर वगेरेने पोताने अने बीजाने खावा माटे हणवुं मारवुं वगेरे करे ते सौकरिककर्म कहेवाय. (8) वागरिक - कोईक तुच्छ जीव शिकारी पशु स्वीकारी लुब्धपणाथी जाळ-पाश वगेरे द्वारा हरण vagerene potAnA svajana vagere mATe मारे मारी नाखे) ते वागरिककर्म कहेवाय. (9) शाकुनिक - अधर्मोपाय वडे जीवनारो कोइ पक्षी वगेरे मांसना माटे ते पक्षी vagerene, pArevuM vagere karma kare te शाकुनिककर्म कहेवाय. (10) मास्मिक - अधमाअधम कोईक सात्त्विकभावने पामेलो मत्स्यने अथवा जलचर जीवोने हणवुं वगेरे काम करे ते मास्मिककर्म. (11) गोधानक - गायने घात करवानो भाव प्राप्त करी कोई पण गुस्से थयेलो छतो गायने मारवी वगेरे ते गोधानककर्म कहेवाय. (12) अथवा जे गायना पालक गोपालक भावने स्वीकारी बीजी गायोने गुस्से थयेलो हणे ते गोपालककर्म कहेवाय. (13) शौनिक - कोइ नीच कर्म करनारो कूतराना शिकारनो भाव पामी तेज कूतराने अथवा कूतरावडे हरण वि. त्रस जीवोने मरावे ते कर्म शौवनिककर्म कहेवाय. (14) शौवनिकान्तिका (सारमेयान्तिक) :- कोईक दुष्ट दुर कूतरानो परिग्रह स्वीकारी मनुष्य अथवा कोइक मुसाफर महेमान के बीजा कोईने अथवा हरण, भुंड वगेरे त्रस जीवोने हणवुं वगेरे करे ते कर्म शौवनिकान्तिक कहेवाय छे. आ बधा कुर कर्मो वडे आत्माने हिंसामां प्रवर्तावतो अधर्मनो पक्षपाती थई अनंत संसारमां दुःसहो फलेशो दुःखोने अनुभवे छे. ए प्रमाणे आ बधा अनार्य होवाथी अधर्म स्थानो छे. ॥6र/ अथ द्वितीयं धर्मोपादानभूतं पक्षमाहानारम्भिणो यतय उग्रविहारिण एकचर्याश्च धर्मिणः ॥ 63 ॥ Page #430 -------------------------------------------------------------------------- ________________ 424 सूत्रार्थमुक्तावलिः ___ अनारम्भिण इति, ये सर्वसावद्येभ्यः सर्वथा विरता धर्मेणैवात्मनो वृत्तिं परिकल्पयन्ति तथा सुशीलाः सुव्रता यतयः समिता गुप्ताः सर्वगात्रपरिकर्मविप्रमुक्ता उग्रविहारिणः प्रव्रज्यापर्यायमनुपाल्याबाधारूपे रोगातङ्के समुत्पन्नेऽनुत्पन्ने वा भक्तप्रत्याख्यानं विदधति, किं बहुनोक्तेन यत्कृतेऽयमयोगोलकवन्निरास्वादः करवालधारामार्गवदुरध्यवसायः श्रमणभावोऽनुपाल्यते सम्यग्दर्शनज्ञानचारित्राख्यं तमर्थमनुपाल्याव्याहतमेकमनन्तं मोक्षकारणं केवलज्ञानमाप्नुवन्ति तदूर्ध्वं सर्वदुःखविमोक्षलक्षणं मोक्षमवाप्नुवन्ति, एके चैकचर्या एकेन शरीरेणैकस्माद्वा भवात् सिद्धिगतिं गन्तारो भवन्ति, अपरे तथाविधपूर्वकर्मावशेषे सति तत्कर्मवशगाः कालं कृत्वाऽन्यतमेषु वैमानिकेषु देवेषूत्पद्यन्ते, तत्रापीन्द्रसामानिकत्रायस्त्रिंशलोकपालपार्षदात्मरक्षप्रकीर्णेषु नानाविधसमृद्धिषु भवन्ति न त्वाभियोगिककिल्बिषिकादिषु । आगामिनि च काले शोभनमनुष्यभवसम्पदुपेताः सद्धर्मप्रतिपत्तारश्च भवन्ति । तदेतत्स्थानमेकान्ततस्सम्यग्भूतमार्यं सुसाध्विति धर्मस्थानम् ॥ 63 ॥ हवे बीजा धर्म उपादानभूत पक्षने कहे छे. सूत्रार्थ:- आरंभ-समारंभ वगरना, उग्र विहार करनारा, एकचर्यावाळा साधुओ धर्म छे. टीकार्य :- जेओ सर्व सावद्य एटले बधा पापोथी सर्वथा विरमेला छे. अने धर्म वडे ज पोतानी वृत्ति (जीविका) करनारा तथा सुशीला, सुवतीओ, यतिओ, समितिथी समित, गुप्ति वडे गुप्त, सर्वगात्र एटले शरीरना बधा अवयवोनी सारसंभाळथी रहित, उग्रविहारी, (प्रव्रजया) दीक्षापर्याय पाळ्या पछी अबाधारूपे अथवा रोग आतंक उत्पन्न थयो होय के न उत्पन्न थयो होय भक्तप्रत्याख्यान एटले अनशन करे... वधारे कहेवाथी शुं? जेना माटे लोखंडनी गोळानी जेम स्वाद वगरना, तलवारनी धार जेवा मार्गनी जेम कठीन अध्यवसायवाळा श्रमणपणाना भावनुं पालन करे. सम्यगदर्शन, ज्ञान, चारित्ररूप तेना अर्थने एटले प्रयोजनने पालन करतो अव्याहत एटले अखंड एक अनंत मोक्षना कारण रूप केवलज्ञानने प्राप्त करे छे. ते प्राप्त कर्याथी सर्वदुःखथी छूटकारा रूप मोक्षने प्राप्त करे छे. एक चर्या एटले एक शरीर वडे एक भवमांथी सिद्धि गतिमां जनारो थाय छे. बीजा आत्मा सौ आगळना तेवा प्रकारना पूर्वना कर्मो बाकी होवाथी ते कर्मने आधीन थयेला काळ करीने कोइपण वैमानिक देवोमां उत्पन्न थाय छे. तेमां ईन्द्र, सामानिक, त्रायसिंश, लोकपाल, पार्षद, आत्मरक्षक, प्रकीर्णोमां जुदा जुदा समृद्धिओमां उत्पन्न थाय छे. परंतु आभियोगिक देवोमां किब्लिषिक देवोमां नहीं, आवता भविष्यकाळमां पण सुशोभित मनुष्यभव के जे संपत्तियुक्त होय तेमज सधर्मने स्वीकारनारो थाय छे. तेथी आ स्थान एकांते सम्यगुभूत आर्य सुसाधुओ होय छे. आ प्रमाणे धर्मस्थान hoya che. ॥6all Page #431 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 425 अथ धर्मभूयिष्ठं मिश्रपक्षमाचष्टेस्थूलपरिग्रहनिवृत्तास्तत्त्वज्ञाः श्रमणोपासका मिश्राः ॥ 64 ॥ स्थूलेति, एते धर्माधर्माभ्यामुपेता अपि गुणभूयिष्ठे पतितस्य दोषस्य गौणत्वाधार्मिकपक्षेऽवतरन्ति, एते हि शुभकर्माणो धार्मिकवृत्तयः सूक्ष्मपरिग्रहारम्भादितोऽनिवृत्ताः स्थूलाच्च संकल्पकृतान्निवृत्ता नरकादिगमनहेतुभ्यः सावद्येभ्यो यंत्रपीडननिर्लाञ्छनकृषीवलादेनिवृत्ताः क्रयविक्रयादेरनिवृत्ताः श्रमणोपासनतोऽधिगतजीवाजीवस्वभावा अवगतपुण्यपापाः परिज्ञातबन्धमोक्षस्वरूपा धर्मादच्युता मेरुरिव निष्प्रकम्पाः सुदृढमाईते दर्शनेऽनुरक्ताः, मौनीन्द्रदर्शनावाप्तौ सत्यां परितुष्टमानसाः सदोद्घाटितगृहद्वारा अनवरतं श्रमणानुद्युक्तविहारिणो निर्ग्रन्थान् प्रासुकेनैषणीयेनाशनादिना पीठपलकशय्यासंस्तारकादिना च प्रतिलाभयन्तः शीलव्रतगुणव्रतप्रत्याख्यानपौषधोपवासैर्बहूनि वर्षाण्यात्मानं भावयन्तस्तिष्ठन्ति, तदेवमेते प्रभूतकालमणुव्रतगुणव्रतशिक्षाव्रतानुष्ठायिनः साधूनामौषधवस्रपात्रादिनोपकारिणो यथाशक्ति सदनुष्ठायिन उत्पन्ने कारणेऽनुत्पन्ने वा भक्तं प्रत्याख्यायाऽऽलोचितप्रतिक्रान्ताः समाधिप्राप्ताः सन्तः कालं कृत्वाऽन्यतरेषु देवेषूत्पद्यन्ते, ततोऽपि च्युताः सुमानुषभावं प्रतिपद्य तेनैव भवेनोत्कृष्टतः सप्तस्वष्टसु वा भवेषु सिद्धयन्तीति ॥ 64 ॥ वे धर्मभूयि (युत) मिश्रपक्षने I . सूत्रार्थ :- स्थूल परिग्रह निवृत्त थयेला, तत्त्वज्ञो श्रमणोपासको एटले श्रावको मिश्र कहेवाय छे. टीकार्थ :- ए ए पण धर्मा-धर्मथी युक्त होवा छतां गुणनी विशाळताना कारणथी दोषोनी गौणताना कारणे धार्मिकताना पक्षमां आवे छे. एओ शुभकर्म करनारा, धार्मिक प्रवृत्तिवाळा, सुक्ष्म परिग्रह आरंभ वगेरेथी अनिवृत्त थयेला, स्थूल संकल्प करवाथी अनिवृत्त नरक वगेरे गमनना कारणोथी, पापकारी यंत्र पील्लण, निलंछन, खेती वगेरेथी निवृत्त थयेला, खरीद वेचाणथी अनिवृत्त, साधुनी उपासना करवाथी प्राप्त कर्या छे. जाण्या छे जीव अजीवना स्वभावो, पुण्य पापोने जाणनारा, बंधमोक्षना स्वरूपना स्वरूपने जाणनारा, धर्मथी खसनारा नहीं. मेरूनी जेम निष्ठप थयेलानी जेम अत्यंत दढ थयेला अरिहंतना धर्ममां अनुरक्त, मौनीन्द्र शासन दर्शननी प्राप्ति थये छते तुष्ट मनवाला, हंमेशां उघडेला घरना बारणावाला, सतत उघुक्त विहारवाला श्रमण निर्गथ साधुओने निर्दोष, एषणीय अशन वगेरे वडे तथा पीठने अडेलवानुं पाटीयुं, शय्या, संथारी, वगैरेनो सामसेतो, शीलवतो, गुव्रतो, 5थ्यपाए, पौष5, 75वास वगेरे घणा वर्षो सुधी आत्माने भावतो रहे छे. आ प्रमाणे तेओ घणी वखत सुधी अणुव्रतो, Page #432 -------------------------------------------------------------------------- ________________ 426 सूत्रार्थमुक्तावलिः गुणव्रतो, शिक्षाव्रतोनी क्रियाओ करतो साधुओने औषध, वस्त्र, पात्र वगेरे वडे उपकारीने यथाशक्ति दान करे. सक्रियावाळाओ कारण उत्पन्न थयुं होय के कारण न उत्पन्न थयुं होय तो पण भक्तपच्चक्खाण एटले अनशन स्वीकारी, आलोचना लई प्रतिक्रमण करी, समाधि पामी - प्राप्त करी काळ करी कोइपण देवलोकमां उत्पन्न थाय छे. त्यांथी च्यवी सुमनुष्य भवने प्राप्त करी तेज भवमां अथवा उत्कृष्टथी सात आठ भवोमां सिद्ध थाय. ॥64ल्ल् अधर्मपक्षस्यानन्तसंसारतामाहविविधप्रज्ञावादिनोऽतिदुःखिनः संसाराव्यभिचारिणः ॥ 65 ॥ विविधेति, त्रिषष्ट्युत्तरत्रिशतपरिमाणाः प्रावादुकाः सर्वेऽपि न मोक्षाङ्गभूतमहिंसां प्रतिपद्यन्ते, तेषु सम्यग्दर्शनादिकस्योपायस्याभावात् संसाराभावमिच्छन्तोऽपि न मुच्यन्ते मिथ्यावादित्वाच्च सांख्यैर्ज्ञानादेरेव शाक्यैर्दशधर्मपथानामेव नैयायिकैरभिषेचनोपवासादीनामेव वैदिकैहिंसाया एव मोक्षाङ्गतयोक्तेः । एते हि नानाप्रज्ञाः सर्वज्ञप्रणीतागमानाश्रयणात्, सर्वज्ञप्रणीतागमस्य हेतुपरम्परयाऽनादित्वेन तदभ्युपगन्तृणामेकप्रज्ञत्वात्, तेषां विविधप्रज्ञता च सांख्यैरेकान्तेन नित्यवादाश्रयणात्, बौद्धरेकान्तेनानित्यवादाश्रयणात्, नैयायिकवैशेषिकैराकाशादीनामेकान्तेन नित्यत्वस्य घटपटादीनाञ्चैकान्तेनानित्यत्वस्याश्रयणात्सामान्यविशेषयोरेकान्तभेदाश्रयणाच्च स्फुटैव । तथा चाहिंसैव यत्र सम्पूर्णा तत्रैव परमार्थतो धर्म इति निश्चिते ये केचनाविदितपरमार्था ब्राह्मणादयः प्राण्युपतापकारिणा प्रकारेण धर्मं परेषां व्याचक्षते त आगामिनि काले स्वशरीरच्छेदाया भेदाय च भाषन्ते, बहूनि जन्ममरणादीनि प्राप्नुवन्ति तेजोवायुषु चोच्वैर्गोत्रोद्वलनेन कलंकलीभावभाजो नानाविधदण्डभाजो भवन्ति न च ते लोकाग्रस्थानमाक्रमिष्यन्ति न तेऽष्टप्रकारेण कर्मणा मोक्ष्यन्ते । एवञ्च द्वादशक्रियास्थानेषु वर्तमाना जीवा न कदापि सिद्धाः सिद्ध्यन्ति सेत्स्यन्ति वा, न बुबुधिरे बुद्ध्यन्ते भोत्स्यन्ते वा, न मुमुचुर्मुञ्चन्ति मोक्ष्यन्ते वेति ॥ 65 / / अधर्म पक्षवाळाओने अनंत संसारीपणुं hoya che. ema kahe che. सूत्रार्थ:- विविध प्रज्ञावादीओ एटले भिन्न भिन्न प्रकारना मतवाळा, अत्यंत दुःखी थयेला संसार अव्यभिचारी एटले कायमी संबंधवाळा थाय छे. टीकार्य :- त्रणसो त्रेसठ प्रमाण वाचाळता पाखंडीओ बधाए मोक्षना अंगभूत अहिंसाने स्वीकारता नथी. तेमांथी सम्यगदर्शन वगेरे उपायोनो अभाव होवाथी संसारनो अभाव इच्छता होवा छतां पण मिथ्यात्वादि भाववाळा होवाथी छूटता - मोक्ष पामता नथी. सांख्योवडे नवगैरेथा मौद्धो वडे 6 ॥ (10) धर्म पथो वडे, नैयायिड 43, अभिषे 75वास vagaire 43, Page #433 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 427 वैदिको वडे हिंसाने ज मोक्षना अंगरूपे कहे छे. आ बधा जुदी जुदी बुद्धिवाळा सर्वशे रचेल आगमोनो आश्रय न करता होवाथी सर्व रचेल आगमने हेतु परंपराथी अनादिपणाथी तेनो तेनो स्वीकार करनाराओ एक बुद्धिवाळा कहेवाय. ज्यारे तेओनी विविध बुद्धिपणुं आ प्रमाणे छे. जेमके सांखो वडे एकांत नित्यवादनो आश्रय करवाथी, बौद्धो वडे अनित्यवाद स्वीकारवाथी - आश्रय करवाथी, नैयायिक वैशेषिको वडे आकाश वगेरेनो एकांते नित्यपणे घडा vastra vagerene एकांते अनित्यपणे आश्रय करवाथी, सामान्य विशेषनो एकांते भेदनो आश्रय होय छे. ते प्रगट छे. तथा ज्यां संपूर्ण अहिंसा छे त्यां ज परमार्थथी धर्म छे. ए प्रमाणे निश्चित थवाथी जेओ परमार्थने नहीं जाणनारा केटलाको ब्राह्मण वगेरे प्राणिओने पीडाकारी प्रवृत्ति वडे बीजाओने धर्म छे. एम व्याख्या करी छे. अने तेओ भविष्यमां पोताना शरीरने छेदवा भेदवा mATe che. ema kahe che. घणा जन्म-मरणोने प्राप्त करे, तेजस्काय वायुकायमां उच्च गोत्रनी उदवलना करवा वडे कलंकलीभावनो भागी थाय छे. अने विविध प्रकारना दंडनो भागी थाय छे. तेओ लोकाग्र - स्थान एटले मोक्षने आक्रमी शकाशे नहीं पामी शके नहीं अने तेओ आठ प्रकारना कर्मोथी मुक्त थशे नहीं. आ प्रमाणे बार क्रिया स्थानोमां वर्तता रहेला जीवो क्यारे पण सिद्ध थया नथी सिद्ध थता नथी, सिद्ध थशे नहि, बोध पाम्या नथी, बोध पामता नथी, बोध पामशे नहीं, मुक्त थया नथी मुक्त थतां नथी, अथवा मुक्त थशे नहीं ए प्रमाणे. दिपा अथ कर्मक्षपणायोद्यतेन साधुना द्वादशक्रियास्थानपरिहारेणान्त्यक्रियास्थानसेविना सदाऽऽहारगुप्तेन भवितव्यम्, धर्माधारभूतशरीरस्याहाराधारत्वात्, स चाहार उद्देशकादिदोषरहितो ग्राह्यः, तेन च प्रायः प्रतिदिनं कार्यमिति शुद्धाशुद्धभेदेन तं निरूपयितुमाह चतुर्विधा वनस्पतिकायाः पृथिव्याद्याहारिणः ॥ 66 ॥ चतुर्विधेति, अग्रमूलपर्वस्कन्धबीजलक्षणोत्पत्तिभेदविशिष्टा हि वनस्पतयः, शाल्यादीनां हि बीजमग्रे उत्पद्यते, अतस्तेऽग्रबीजाः, अथवाऽग्राण्येव येषामुत्पत्तौ कारणतामापद्यन्ते तेऽग्रबीजाः, कोरण्टादयः । आर्द्रकादयो मूलबीजाः, इक्ष्वादयः पर्वबीजाः, सल्लक्यादयः स्कन्धबीजाः, एतेषां स्वस्वबीजान्येवोत्पत्तिकारणम्, तादृशकर्मोदयवशादेषुत्पिपित्सवो वनस्पतावुत्पद्यमाना अपि पृथिवीयोनिका भवन्ति, आधारमन्तरेणोत्पत्तेरभावात्, ते पृथिवीस्थितिकास्तत्रैवोर्ध्वक्रमणलक्षणवृद्धिमन्तश्च, ते हि तथाविधकर्मवशगा वनस्पतिकायादागत्य तेष्वेव पुनरप्युत्पद्यन्ते, सचित्ताचित्तमिश्रादिबहुप्रकारासु भूमिषु वृक्षतया विवर्त्तन्ते, ते च तत्रोत्पन्नाः पृथ्वीनां स्नेहमाददते स एव च तेषामाहारः, एवमप्कायतेजोवायुवनस्पतीनामपि भाव्यम् । नानाविधानां त्रसानामपि प्राणिनां शरीरं स्वकायेनावष्टभ्य प्रासुकीकुर्वन्ति, एवमाहार्य स्वकायत्वेन परिणमय्य सरूपतां नीतं तच्छरीरं तन्मयतां प्रतिपद्यते, एवं तावत्पृथिवीयोनिका Page #434 -------------------------------------------------------------------------- ________________ 428 सूत्रार्थमुक्तावलिः वृक्षाः, वनस्पतियोनिकेष्वेवापरे वनस्पतयस्तथाविधकर्मोदयादुत्पद्यन्ते, एवं वृक्षावयवेष्वपि परे वनस्पतिरूपा भवन्ति तेषामाहारः स्वयोनिभूतं वनस्पतिशरीरं पृथिव्यप्तेजोवाय्वादीनां शरीरञ्च, एवमन्यवनस्पत्यादावपि द्रष्टव्यम् ॥ 66 ॥ हवे कर्म खपाववा माटे तैयार थयेला साधुए बार क्रिया स्थानो छोडवा वडे त्यक्रिया स्थानोने सेवनाराए हंमेशा आहार गुप्तवाळा थवा जोइए. एटले निर्दोष गोचरी पाणीवाळा थवा जोइए धर्मना आधार rU5 शरीर छे. तेना आधार रूप आहार छे. आथी ते आहार औदेशिकादि दोषरहित ज ग्रहण करवो जोईए. आथी ते आहार प्रायःकरी दररोज लेवो जोइए. माटे शुद्ध-अशुद्ध भेदे तेनी प्ररूपणा करे छे. सूत्रार्थ :- चार प्रकारना वनस्पतिकायो छे. ते पृथ्वी वगेरे आहार करनारी छे. टीकार्थः- (1) अझबीज (2) मूलबीज (3) पर्वबीज (4) स्कंधबीज रूप उत्पत्तिना भेदथी वनस्पति चार प्रकारनी छे. शाली एटले डांगर वगेरेना बीज आगळ विशिष्ट उत्पन्न थाय एटले ते अझबीज कहेवाय. अथवा जेमनी उत्पत्तिमां आगळना भाग कारणता रूपे होय तेओ अझबीज कहेवाय जेम कोरंटना फूलो vagere. Adu sUMTha vagere मूल बीजरूपे होय ते मूळबीज कहेवाय. शेरडी वगेरे पर्वबीज छे. शल्लकी एक जातनुं घास वगेरे स्कंध बीजो छे. एमना पोतपोताना बीजो ज उत्पत्तिना कारणो छे. तेवा प्रकारना कर्मना उदयना वशथी ज उत्पन्न थवानी इच्छावाळा जीवो वनस्पतिमां उत्पन्न थता होवा छतां पण पृथ्वी योनीवाळी थाय छे. आधार वगर उत्पत्तिनो अभाव होय छे. तेओ पृथ्वीकायनी स्थितिवाळा त्यां ज उर्ध्व - उपरनी तरफ वधवाना स्वभाववाळा थाय छे. तेओ तेवा प्रकारना कर्मवशथी वनस्पति वगेरेमां आवी तेमां ज वारंवार उत्पन्न थाय छे. सचित्त-अचित्त-मिश्र वगेरे घणा प्रकारनी भूमिओमां वृक्षरूपे तैयार थाय छे. ते वनस्पतिओमां उत्पन्न थयेली पृथ्वीनो स्नेह एटले तेलने ग्रहण करे छे. ते ज तेओनो आहार छे. आ प्रमाणे अपकाय, तेउकाय, वाउकाय (वायुकाय) वनस्पतिकायनी पण विचारणा करवी. विविध प्रकारना त्रस जीवोना शरीरो पण पोतानी कायोना आलंबन लई आहार करे छे. आ प्रमाणे आहार करी पोतानी कायरूपे परिणावी स्वरूपपणे लई जई ते शरीरने तर्पपणे स्वीकारे छे. आ प्रमाणे पृथ्वीयोनीवाळा वृक्षो वनस्पतियोनिकमां ज, बीजी वनस्पतिओ तेवा प्रकारना कर्मोदयना कारणे उत्पन्न थाय छे. आ प्रमाणे झाडना अवयवोमां पण बीजा वनस्पति रूपे थाय छे. तेओनो आहार पण पोतानी योनिरूप वनस्पति शरीरने पृथ्वी, पाणी, अग्नि, वायु वगेरे शरीरो थाय छे. ए प्रमाणे बीजी वनस्पति वगेरेमां पण विचारवुं. l66ल्ल्. अमुमेव न्यायमन्यत्राप्यतिदिशतिएवं पृथिवीकायादयोऽपि स्वाधाराणां शरीरम् ॥ 67 ॥ Page #435 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 429 एवमिति, पूर्वोक्तप्रकारेण स्वकृतकर्मवशगा नानाविधत्रसस्थावराणां शरीरेषु सचित्तेष्वचित्तेषु वा पृथिवीत्वेनोत्पद्यन्ते, तथाऽप्काय आगत्य नानाविधानां दर्दुरादित्रसानां हरितलवणादिस्थावराणां सचित्ताचित्तभेदभिन्नेषु शरीरेषु जीवा अप्कायत्वेनोत्पद्यन्ते, अप्कायशरीरस्य वातयोनिकत्वादूर्ध्वगतेष्वपि वायुषूश्2अभागी भवत्यप्कायः, अधस्ताद्गतेषु च तद्वशादधोभागी भवति, यथावश्यायहिमादयः, तथा तेजस्काया अपि सचित्ताचित्तमिश्रेषु त्रसस्थावराणां शरीरेषु प्रादुर्भवन्ति, एवं वायुकाया अपि, ये यत्रोत्पन्नास्ते तेषां नानाविधानां त्रसस्थावराणां स्नेहमाहारयन्ति, एवं विकलेन्द्रिया अपि, एषां स्वयोनिभूतमचित्तमचित्तगतानाञ्च मांसचर्मरुधिरादिकमाहारं भवतीति ॥ 67 ॥ आ ज पद्धति प्रमाणे बीजी जग्याए पण विचारवुं. सूत्रार्थ :- आ प्रमाणे पृथ्वीकाय वगेरे पण पोतानो आधाररूप शरीरनो आहार करे छे. टीकार्थ :- आगळ कह्या प्रमाणे पोताना करेला कर्मने आधीन थयेला विविध प्रकारना त्रस स्थावर जीवो पृथ्वीपणे सचित्त अचित्त शरीरोमां उत्पन्न थाय छे. तथा अपकाय पण आवीने विविध प्रकारना देडका वगेरे त्रस जीवो, लील mIThuM vagere स्थावरो जे सचित्त के अचित्त भेद रूपे होय छे. तेमना शरीरोमां जीवो अपूकाय रूपे उत्पन्न थाय छे. अपकायना शरीरवाळा जीवो वायु योनि वाळा होवाथी ऊंचे जैने पण वायुमां उर्ध्वगामी एटले उंचे जनारा अपुकाय थाय छे. नीचे जवाना कारणे अधोभागी थाय छे. एटले नीचे जनारा थाय छे. जेम अवश्याय एटले झाकळ बरफ वगेरे. तथा तेजस्कायो पण सचित्त, अचित्त, मिश्र, त्रण स्थावर शरीरो वगेरेमां उत्पन्न थाय छे. ए प्रमाणे वायुकायो पण जेओ ज्यां उत्पन्न थयेला होय तेओ तेमना विविध प्रकारना त्रसस्थावरोनो स्नेह एटले चीकाश तेलनो आहार करे छे. आ प्रमाणे विकसेन्द्रियो एटले बेइन्द्रियो, ते इन्द्रियो, चौरीन्द्रियो पण आहार करे छे, एमनी पोतानी योनिरूप सचित्त अचित्तमां रहेला मांस, चामडी, लोही वगेरेनो आहार होय छे. 6थी. गर्भव्युत्क्रान्तमनुजानामाहारमाहउभयोरेकस्याऽऽहारो नवनीतादयश्च मनुजानाम् ॥ 68 ॥ उभयोरिति, शुक्राधिकं पुरुषस्य शोणिताधिकं स्त्रियास्तयोः समता नपुंसकस्य कारणतां प्रतिपद्यते, तदुभयमप्यविध्वस्तम्, स्त्रियो वामा कुक्षिः पुरुषस्य दक्षिणा षण्डस्य मिश्राऽऽश्रयः, योनौ बीजे चाविध्वस्त एवोत्पत्तेरवकाशः, नारी यदा पञ्चपञ्चाशिका पुरुषश्च सप्तसप्तिकस्तदा तयोविध्वंसः । तथा द्वादशमुहूर्तानि यावच्छुक्रशोणिते अविध्वंस्तयोनिके भवतः, तत ऊर्वं ध्वंसमुपगच्छत इति । तत्र वेदोदये पूर्वकर्मनिवर्तितायां योनौ रताभिलाष Page #436 -------------------------------------------------------------------------- ________________ 430 सूत्रार्थमुक्तावलिः . जनितेन संयोगेन तच्छुक्रशोणिते अवलम्ब्य जीवास्तैजसकार्मणाभ्यां शरीराभ्यां कर्मरज्जुसन्दानितास्तत्रोत्पद्यन्ते तत्र जीवा उभयोरपि स्नेहमाहार्य स्वकर्मविपाकेन यथास्वं स्त्रीपुंनपुंसकभावेनोत्पद्यन्ते, तदुत्तरकालं स्त्रियाऽऽहारितस्याहारस्य स्नेहमाददति तत्स्नेहेन च क्रमोपचयात्, कललबुद्बुदादिरूपेण निष्पद्यन्ते तदेवमनेन क्रमेण तदेकदेशेन वा मातुराहारमोजसा मिश्रेण वा लोमभिर्वाऽऽनुपूर्व्येणाहारयन्ति, क्रमेण वृद्धिमुपेता गर्भनिष्पत्तिमनुप्रपन्नास्ततो मातुः कायात् पृथग्भवन्तस्तद्योनेर्निर्गच्छन्ति, ततस्ते पूर्वाभ्यासादाहाराभिलाषिणो मातुः स्तन्यमाहारयन्ति क्रमेण प्रवृद्धा नवनीतदध्योदनादि भुञ्जते तथाऽऽहारत्वेनोपानतान् त्रसान् स्थावरांश्च प्राणिन आहारयन्ति, एवं तिर्यग्योनिका अपि किञ्चिद्वशेषेण भाव्याः ॥68 ॥ (हवे) गर्भमां उत्पन्न थयेला मनुष्योनो आहार कहे छे. सूत्रार्थ :- (स्त्री-पुरूष) बन्नेमांथी एकनो अने घी वि. (नवनीतनो) आहार मनुष्योने होय छे. टीकार्थ :- शुक्रनी अधिकतावाळा पुरुष होय छे. अने स्त्रीओ लोहीनी अधिकतावाळा होय छे. शुक्र अने लोहीनी समतावाळा सरखापणावाळा मनुष्यो (जीवो) नपुंसकपणु स्वीकारे छे. पामे छे. ते बंन्ने पण अविश्वस्त एटले खंडित न होय. स्त्रीओनी कुक्षी डाबी तरफ होय छे. पुरुषोनुं दक्षिण एटले जमणी बाजु होय छे. खंड एटले नपुंसकोनुं मिश्र एटले डाबी जमणी बाजु होय छे. योनिमां बीज अविश्वस्त होय तो ज गर्भनी उत्पत्तिनी शक्यता रहे. ज्यारे स्त्री 55 (पंचावन) वर्षनी अने पुरुष सित्योत्तेर (77) नो थाय त्यारे विश्वस्त (खंडित) वीर्य अने लोही थाय छे. तथा बार मुहूर्त सुधी शुक्र अने लोही अविश्वस्त रहे छे. त्यार बाद बंन्ने नष्ट बीजवाळा थाय छे. वेदोदयथी पूर्वकर्मना उदय थवाथी योनिमां रमवानी इच्छा उत्पन्न थवाथी संयोग करवाथी ते शुक्र लोहीना अवलंबन लै जीवो तैजस कार्पण शरीर वडे कर्मरूपी रजु दोरडीरूप साणसी वडे बन्ने प्रकारना जीवो तेमां उत्पन्न थाय छे. त्यां आगळ बन्ने प्रकारना जीवो स्नेहनो आहार करी पोताना कर्मना विपाकना उदयथी यथायोग्य स्त्री पुरुष नपुंशकरूपे उत्पन्न थाय छे. त्यार पछीना समये स्त्री वडे खवायेला आहारनो स्नेह ग्रहण करे छे. ते स्नेह (तेल) वडे अनुक्रमे गर्भनुं पोषण थवाथी पहेला कलल, बुदबुद् रूपे उत्पन्न थाय छे. आ प्रमाणे ते गर्भ क्रमसर एक देशथी अथवा माताना आहारना ते ज ओजसना मिश्र के लोम वडे आनुपूर्वी क्रमथी आहार करता क्रमसर वृद्धि पामी गर्भनी निष्पति (त्ती) थाय छे. त्यार पछी मातानी कायाथी जुदा पडवा माटे तेनी योनिथी बहार नीकळे छे. बहार नीकळ्या पछी ते पूर्वना अभ्यासना कारणे आहारनो अभिलाषी थयेलो माताना स्तनने धावे छे. अने आहार करे छे. अनुक्रमे वधता घी, दहीं, भात वगेरे खाय छे. तथा आहाररूपे आवेला त्रसो, स्थावरो प्राणिओनो आहार करे छे. आ प्रमाणे तिर्यंचयोनिवाळा जीवोपण कंइक विशेषरूपे विचारवा. 68 ॥ Page #437 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 431 तदेवमेत आहारेष्वगुप्ता अत एवैषां कर्मबन्धोऽवश्यम्भावीति तत्प्रत्याख्यानमुत्तरगुणसम्पादनाय सम्प्रति प्रदर्शयति अप्रतिहतप्रत्याख्यातपापकर्मा कर्मबन्धकः ॥ 69 ॥ अप्रतिहतेति, आत्मा ह्यनादिमिथ्यात्वाविरतिप्रमादकषाययोगानुगतः स्वभावादेवाप्रत्याख्यानी भवति, स एव च कुतश्चिन्निमित्तात् प्रत्याख्यान्यपि भवति, तथाऽक्रियाकुशलो मिथ्यात्वोदयसंस्थितोऽपरप्राणिदण्डो रागद्वेषकलुषितो हिताहितप्राप्तिपरिहारविकलो भावसुप्तोऽप्रत्याख्यानक्रियत्वादेवाविचारितमनोवाक्कायश्च भवति, तदेवम्भूतो निविवेकतया पटुविज्ञानरहितः स्वप्नमपि न पश्यति तस्य चाव्यक्तविज्ञानस्य स्वप्नमप्यपश्यतः पापं कर्म बध्यते । नन्वव्यक्तविज्ञानस्य कथं पापं कर्म बध्यते, पापकर्म हि कर्माश्रवद्वारभूतैर्मनोवाक्कायैर्बध्यते न त्वेकेन्द्रियविकलेन्द्रियादेः कर्मबन्धसम्भवः, प्राणिघातकस्य मनोवाक्कायव्यापारस्य तत्राभावात्, अन्यथा मुक्तानामपि कर्मबन्धो भवेत्, तस्मान्नाव्यक्तविज्ञानस्य कर्म बध्यते किन्तु प्रस्फुटविज्ञानस्येति चेन्न, अप्रतिहतप्रत्याख्यातपापकर्मत्वात्, प्रतिहतं-विनितं प्रत्याख्यातं-नियमितं पापं कर्म येन स तथा, अतथाविधश्चाप्रतिहतप्रत्याख्यातपापकर्मा, तत्सद्भावाच्चैकेन्द्रियविकलेन्द्रियादीनां मिथ्यात्वाविरतिप्रमादकषाययोगानुगतत्वं तद्भावात् प्राणातिपातादिदोषवन्तस्ते कथं न स्युः, तथाविधदोषवत्तया चाव्यक्तविज्ञाना अपि सन्तोऽस्वप्नाद्यवस्थायामपि कर्मबन्धका एव यथा हि वधकोऽवसरापेक्षी वध्यस्य व्यापत्तिमकुर्वाणोऽप्यमित्रभूतो भवत्यसावपि बालोऽस्पष्टविज्ञानो निवृत्तेरभावेन योग्यतया सर्वेषां प्राणिनां व्यापादको भवत्येव, तत्प्रत्ययिकेन च कर्मणा बध्यत एव । एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि वाच्यम् । तथा चाप्रतिहतप्रत्याख्यातक्रिय आत्मा पापानुबन्धी, सदा षड्जीवनिकायेषु प्रशठव्यतिपातचित्तदण्डत्वात्, स्वपरावसरापेक्षितया कदाचिदव्यापादयन्नपि राजादिवधकवद्यथाऽऽसौ वधपरिणामादनिवृत्तत्वाद्वध्यस्यामित्रभूतस्तथाऽऽत्मापि विरतेरभावात्सर्वेष्वपि सत्त्वेषु नित्यं प्रशठव्यतिपातचित्तदण्डः, यत एवं तस्मात् पापानुबन्धीति पञ्चावयवाः । ननु सर्वे प्राणिनः सर्वेषामपि सत्त्वानां प्रत्येकममित्रभूता इत्यसिद्धम्, चतुर्दशरज्ज्वात्मके लोके प्राणिनामनन्तत्वेन देशकालस्वभावविप्रकृष्टत्वेन न दृष्टा न श्रुता न वा प्रातिभेन स्वयमेव विज्ञाता इति कथं तद्विषयस्तस्यामित्रभावः कथं वा प्रत्येकं वधं प्रति चित्तसमाधानं भवेत्, न चासौ तान् प्रति नित्यं प्रशठव्यतिपातचित्तदण्डो भवतीति चेन्मैवम्, तथापि देशकालस्वभावविप्रकृष्टेषु तेष्वमुक्तवैरत्वात्, अस्याविरतिप्रत्ययत्वात्, एवञ्च ya ime Page #438 -------------------------------------------------------------------------- ________________ सूत्रार्थमुक्तावलिः पृथिवीकायादयोऽसंज्ञिनः प्राणिनः तेऽप्यहर्निशममित्रभूता मिथ्यासंस्थिता नित्यं प्रशठव्यतिपातचित्तदण्डा दुःखोत्पादनयावत्परितापनपरिक्लेदादेरप्रतिविरता असंज्ञिनोऽपि सन्तोऽहर्निशं प्राणातिपाते कर्त्तव्ये तद्योग्यतया तदसम्प्राप्तावपि ग्रामघातकवदुपाख्यायन्ते किमुत संज्ञिनः ॥ 69 ॥ ते जीवो आ प्रमाणे आहारमां अगुप्त एटले काबु वगरना थयेला होवाथी तेमने कर्मबंध अवश्य थशे ज आथी वर्तमानमां ते आहारना पच्चक्खाण लेवा माटे अने उत्तम गुणो मेळववा माटे बतावी रह्या छे. 432 सूत्रार्थ :- नहि अटकेला, पच्चक्खाण वगरना, पापकर्मवाळा कर्म बांधनारा छे. टीकार्थ H- आत्मा अनादि मिथ्यात्व, अविरति, कषाय, योग युक्त स्वभावथी ज अप्रत्यख्यान एटले पच्चक्खाण वगरनो होय छे. ते ज जीवो कोइक निमित्तथी प्रत्याख्यानी एटले व्रत पच्चक्खाणवाळा थाय छे. तथा अक्रिया कुशल एटले पापक्रियामां कुशल, मिथ्यात्वना उदयमां रहेला बीजा प्राणीओना माटे दंड समान, राग-द्वेषथी कलुषित हिताहित प्राप्ति परिहारनां विवेक वगरना, भावथी सूतेलो, अप्रत्याख्यान क्रियावाळो होवाथी ज अविचारी ते मन वचन कायावाळो थाय छे. आवा प्रकारनो निर्विवेकीपणावाळो, कुशळ विज्ञान वगरनो सुखना स्वप्रने पण जोतो नथी. ते अव्यक्त विज्ञानवाळाने स्वप्र न जोतां पाप कर्म बांधे छे. प्रश्न :- अव्यक्त विज्ञानवाळाओने पापकर्म शी रीते बंधाय ? केमके पापकर्म - पापकर्मना आश्रवभूत मन-वचन-काया वडे बंधाय che. ema na hoya to ekendriya, vikalendriya vagerene कर्मबंधनो संभव रहेशे नहिं, केमके पाणीनो घात करनाराने त्यां आगळ मन-वचन-कायाना व्यापारनो अभाव hoya che. ema na hoya to मोक्षना जीवोने पण कर्मबंध थै शके. माटे अव्यक्तवाळाने पण कर्म बंधाय. परंतु व्यक्त विज्ञानवाळाने न थाय, ए वात पण बराबर नथी. कारण के पापकर्मथी अटकेला नथी. तेमज पच्चक्खाण करेला नथी माटे प्रतिहत एटले विघ्नकरेल, प्रत्याख्यान एटले पापकर्मने नियमित करेल छे. जेमना वडे ते, तथा तेवा प्रकारना नहीं अटकायला पच्चक्खाण वगरना, पाप कर्मवाळा जीवो तेनो सद्भाव होवाथी एकेन्द्रिय, विकलेन्द्रिय वगेरेने पण मिथ्यात्व, अविरति, कषाय, योग युक्तपणाथी तेनो सद्भाव होवाथी प्राणातिपात वगेरे दोषवाळा तेओ न केम थाय ? तेवा प्रकारना दोषवाळा होवाथी अव्यक्त विज्ञानवाळा होवा छतां पण स्वप्र वगेरे अवस्थामां पण कर्म बंध थाय छे. जेम वध करनारो अवसरने जोतो वध योग्यने मुसीबत न करतो होवा छतां पण अमित्र एटले दुश्मनरूप थाय छे. ए मारनारो पण बाल अस्पष्ट ज्ञानवाळो निवृत्ति पच्चक्खाण न होवाथी योग्य रूपे बधा प्राणिओने मारनारो थाय ज छे. अने तेना निमित्ते कर्मना बंधथी बंधाय ज छे. आ प्रमाणे मृषावाद, अदत्तादान, मैथुन, परिग्रहमां पण कहेवुं. अने अप्रतिहत पच्चक्खाणनी क्रियावाळो आत्मा पापानुबंधिवाळो थै हंमेशा छ जीवनिकायोनी विशेष भावे मारवानी बुद्धि पूर्वक मनथी Page #439 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 433 दंडवाळो होवाथी पोताना अने परना अवसरनो, अवसरनी अपेक्षाए कदाच मारनारो न पण थाय छतां राजा वगेरेने हणनारानी जेम आ वधना परिणामथी अनिवत्ति होवाथी वध्यनो शत्रुरूपे होय छे. तेम आत्मा पण विरतिनो अभाव होवाथी बधा जीवोनो पण हंमेशा ठगवानी बुद्धिथी मारवाना मन दंडवाळो थाय छे. जेथी आ प्रमाणे छे. तेथी पापनुबंधि एम पांच अवयवो छे. जे बधा प्राणिओ बधा जीवोना दरेकना शत्रु (अमित्र) रूपो छे. ए असिद्ध छे. चौदराजरूप लोकमां प्राणिओ अनंत होवाथी देशकाळ स्वभाव विपरित होवाना कारणे जोया नथी के सांभळ्या पण नथी तो पछी केवी रीते एमना विशेनो शत्रुभाव. अथवा दरेकना वधने लक्ष्य चित्तने समाधान केवी रीते थाय? एओ तेओना प्रति हंमेशा शठबुद्धिपूर्वक मारवानी बुद्धि चित्तदंडवाळो थाय छे. एम नथी छतां पण देशकाळ स्वभावनो विरोध होवा छतां तेओमां अमुक्त वर होवाथी एमने अविरतिना कारणे थाय छे. आ प्रमाणे पृथ्वीकाय विगेरे असंज्ञी जीवो तेओ पण हंमेशा दुश्मनरूपे थै, मिथ्यात्वमां रहेला कायम ठगबुद्धिपूर्वक मारवानी बुद्धिवाळा चित्त दंडवाळा, दुःखोत्पादन सुधी परितापन रीबामण वगेरे तरफ अविरति जीवो असंज्ञी होवा छतां पण हंमेशा प्राणातिपात करवामां (जीवहिंसा) तेना योग्य रूपे तेनी प्राप्ति न थवा छतां पण गायने मारनारानी जेम उपाख्यान मते (वर्णवाय) che, to पछी संज्ञीओनी शी वात करवी ? ll69आआ ननु संज्ञित्वमसंज्ञित्वं च भव्यत्वाभव्यत्ववन्नियतरूपम्, न तु संज्ञिनोऽसंज्ञिनः, असंज्ञिनो वा संज्ञिनो भवन्तीत्याशंकायामाह___ संज्ञित्वासंज्ञित्वे न नियते, तथाविधकर्मपरिणामात्, एकस्मिन्नेव भवे उभयदर्शनाच्च ॥ 7 ॥ ___ संज्ञित्वेति, पुरुषः पुरुष एव पशुरपि पशुरेव भवतीति वेदान्तिमतवन्न संज्ञित्वमसंज्ञित्वञ्च नियतम्, भव्यत्वाभव्यत्ववदनयोर्न व्यवस्थानियमः, एते हि कर्मावत्ते, तथाभूतकर्मपरिणामात् संज्ञिनोऽप्यसंज्ञिनः, असंज्ञिनोऽपि संज्ञिनो भवन्ति, एकयोनयोऽपि खलु जीवाः पर्याप्त्यपेक्षया यावन्मनःपर्याप्तिर्न निष्पद्यते तावदसंज्ञिनः, करणतः सन्तः पश्चात् संज्ञिनो भवन्ति, अन्यजन्मापेक्षया त्वेकेन्द्रियादयोऽपि सन्तः पश्चान्मनुष्यादयो भवन्ति, वेदान्तिमतन्तु प्रत्यक्षेणैव व्यभिचरितम्, संश्यपि कश्चिन्मू>>द्यवस्थायामसंज्ञित्वं प्रतिपद्यते तदपगमे च पुनस्संज्ञित्वमिति दर्शनात् । यथा प्रतिबुद्धो निद्रोदयात् स्वपिति, सुप्तश्च प्रतिबुध्यत इत्येवं स्वापप्रतिबोधयोरन्योऽन्यानुगमनं तथा संश्यसंज्ञिनोः कर्मपरतंत्रत्वादन्योऽन्यानुगतिरविरुद्धा । एवञ्चापरित्यक्तकर्मणोऽसंज्ञिकायात् संज्ञिकायं संक्रामन्ति तथा संज्ञिकायादसंज्ञिकायम्, संज्ञिकायात्संज्ञिकायमसंज्ञिकायादसंज्ञिकायम्, यथा नारकाः सावशेष Page #440 -------------------------------------------------------------------------- ________________ 434 सूत्रार्थमुक्तावलिः कर्माण एव नरकादुद्धृत्य प्रतनुवेदनेषु तिर्यक्षुत्पद्यन्ते, देवा अपि प्रायशः तत्कर्मशेषतया शुभस्थानेषूत्पद्यन्ते, तदेवमप्रत्याख्यानिनः कर्मसम्भवाच्चातुर्गतिकं संसारमवगम्योत्पन्नवैराग्य: समतया सर्वान् प्राणिनो भावयन् धर्ममवगम्य सर्वाश्रवद्वारेभ्यः संवृतः संयमं सम्यक् पालयेत् ॥ 70 ॥ शुं संज्ञीत्व अने असंज्ञीत्व भव्यत्व, अभव्यत्वनी जेम नियत छे के अनियत रूपे छे? तथा संज्ञीओ असंशीरूपे अथवा असंशीओ संज्ञीरूपे थाय छे के नहीं ए शंकामां कहे छे. सूत्रार्थ :- संज्ञीपणुं तथा असंज्ञीपणुं नियत नथी तेवा प्रकारना कर्म परिणामथी एक ज भवमां बंने देखाता होवाथी. टीकार्थ -पुरुष-पुरुष ज थाय अने पशु-पशु ज थाय एवो वेदांतिओनो मत छे. ते प्रमाणे संज्ञीत्व असंज्ञीत्व नियत नथी. भव्यत्व के अभव्यत्वनी जेम आ बंनेनो व्यवस्था नियम नथी. ए बंने कर्माधीन छे तेवा प्रकारना कर्मपरिणामथी संज्ञीओ असंज्ञी थाय छे, असंज्ञीओ संज्ञी थाय छे. एक योनि वाळा होवा छतां पण जीवो पर्यातिनी अपेक्षाए जयां सुधी मन पर्याप्ति पूरी न थाय त्यां सुधी असंज्ञी कहेवाय छे. कारणथी अपर्याप्तो अपर्याप्तो होय छे. पाछळथी संज्ञी थाय छे. बीजा जन्मनी अपेक्षाए एकेन्द्रिय वगेरे पण असंशी होय छे. पाछळथी "मनुष्य वगेरे पण थाय छे. वेदांतिनो मत तो प्रत्यक्षथी ज व्यभिचारी छे. संज्ञी पण कोइक मूछ वगेरे अवस्थामां असंज्ञीपणानो स्वीकार करे छे. ते मूछ दूर करवाथी फरी संज्ञीपणानो स्वीकार करे (देखाय) छे जे जागतो उंघ आववाथी सूई जाय अने सूतेलो जागे छे. ए प्रमाणे जेम उंघवु अने जागवुं ए बंने एक बीजानी पाछळ लागेला ज होय छे. तेम संज्ञीपणुं अने असंज्ञीपणुं कर्मने परतंत्र होवाथी एकबीजाना अनुयायीपणुं अविरूद्ध छे. ए प्रमाणे कर्म न छोडेला होवाथी असंज्ञीकायमांथी संज्ञीकायमां परिवर्तन पामे छे. तथा संज्ञीकायमांथी असंज्ञीकायमां संक्रमे छे. तथा संज्ञीमांथी संज्ञीकाय अने असंज्ञीकायथी असंज्ञीमां संक्रमे छे. जेम बाकी रहेला कर्मवाळा नारको नरकमांथी उद्धार पामी अल्पवेदनावाळा तिर्यंचोमां उत्पन्न थाय छे. देवो पण प्रायः करी तेमना बचेला कर्मो प्रमाणे शुभस्थानोमां उत्पन्न थाय छे. तेथी आ प्रमाणे अप्रत्याख्यानीओ पच्चकखाण वगरनाओ कर्म होवाथी चारे गतिरूप संसारने जाणी उत्पन्न थयेला वैराग्यवाळा सर्व प्राणिओने समभावे भावता विचारता धर्मने जाणी बधाय आश्रव द्वारोने संवृत करी एटले बंध करी संयमने सारी रीते पाले. II7Oaa. परित्यक्तानाचारस्यैव प्रत्याख्यानमस्खलितं भवतीत्यनाचारस्वरूपं दर्शयति मौनीन्द्रप्रवचनमाचारस्तदपरोऽनाचारः ॥ 71 ॥ Page #441 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 435 मौनीन्द्रेति, मौनीन्द्रप्रवचनं मोक्षमार्गहेतुतया सम्यग्दर्शनज्ञानचारित्रात्मकम्, तथा च दर्शनाचारो ज्ञानाचारश्चारित्राचारश्चेत्याचारत्रैविध्यं विज्ञेयम्, सम्यग्दर्शनं तत्त्वार्थश्रद्धानम्, तत्त्वं जीवाजीवपुण्यपापाश्रवबन्धसंवरनिर्जरामोक्षात्मकम्, तथा धर्माधर्माकाशपुद्गलजीवकालात्मकञ्च, द्रव्यं नित्यानित्यस्वभावम्, सामान्यविशेषात्मकोऽनाद्यपर्यवसानश्चतुर्दशरज्ज्वात्मको वा लोकस्तत्त्वम्, ज्ञानन्तु मतिश्रुतावधिमनःपर्यवकेवलस्वरूपम् । चारित्रं सामायिकछेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातरूपं पञ्चधैव मूलोत्तरगुणभेदतो वाऽनेकधा I एतत्प्रवचनादपरोऽनाचारः, तं नाचरेत् ॥ 71 ॥ जेमने अनाचारने छोडी दीधा छे. एवाओनुं पच्चक्खाण अस्खलित भूल विनानुं - अटक्या वगरनुं होय छे. माटे अनाचारनुं स्वरूप बतावे छे. सूत्रार्थ :- मौनिन्द्र (जेटले भिनेश्वरनुं) अवयन (खेटले भिनशासननो खायार) से 4 आचार छे. ते सिवाय बाकीनो बधो अनाचार छे. टीकार्थ :- मोक्षमार्गना कारणरूप होवाथी मौनिन्द्र प्रवचन एटले जिनशासन के जे सम्यग् दर्शन, ज्ञान, चारित्र रूप छे. ते दर्शनाचार, ज्ञानाचार चारित्राचार ए प्रमाणे आचारनी त्रिविधता भएआवी. तत्त्वार्थनी श्रद्धा 35 सम्यग् दर्शन छे. भव, अलव, पुण्य, पाय, आश्रव, संवर, निर्भरा, अंध, मोक्ष 35 नवतत्त्वो छे तथा धर्माधर्म-खाश-पुछ्रगल-कव-aNa3प द्रव्य छे. द्रव्य नित्यानित्यस्वभाववाळा अथवा सामान्य विशेषात्मक अनादि अनंत चौद रज्जुरूप सोडतत्त्व छे. ज्ञान, भति-श्रुत-अवधि-मनःपर्यव-देवलज्ञान नामना पांथ छे, यारित्र-सांमायि - छेदोपस्थापनीय, परिहारविशुद्धि, सूक्ष्मसंपराय, यथाख्यात ए पांच रूपे छे. मूळ उत्तरगुणरूपे भेदथी अनेक प्रकारनुं छे. ए प्रवचनाचार छे. एना सिवायनो बीजो अनाचार छे. ते आचरे HR. 119911 दर्शनाचारप्रतिपक्षमनाचारसूचनायाह द्रव्यमनाद्यनन्तमन्यथा प्रवृत्तिनिवृत्त्यसम्भवात् ॥ 72 ॥ द्रव्यमिति, धर्माधर्मादिकं चतुर्दशरज्ज्वात्मकलोकस्वरूपं वा न प्राथमिकोत्पत्तिमत्, न वा निरन्वयविनाशि, अपि त्वनाद्यनन्तमिति सर्वनयसमूहात्मकेन प्रमाणेन परिज्ञातम्, तद्भिन्नमेकनयालम्बनेन शाश्वतमेव, अशाश्वतमेव वेति परिज्ञानं दर्शनाचारप्रतिपक्षभूतोऽनाचारः एवञ्च सामान्यांशमात्रावलम्बनेन सर्वं शाश्वतमित्यवधारणं न कुर्यात्, तथा विशेषांशमात्रावलम्बनतः सर्वमशाश्वतमित्यप्यवधारणं न कुर्यात्, तथाभ्युपगमे यैहिकामुषि कार्ययोर्लोकस्य प्रवृत्तिनिवृत्ती न सम्भवतः, एकान्तनित्यत्वे नवपुराणादिभावेन प्रत्यक्षत Page #442 -------------------------------------------------------------------------- ________________ 436 सूत्रार्थमुक्तावलिः वस्तुनो दर्शनान्नित्य इति व्यवहारो बाधितः स्यात्, आत्मनो नित्यत्वेन बन्धमोक्षाभावाद्यमनियमाद्यनर्थकताप्रसङ्गः, अप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वात् । तथा च लोकस्य क्वापि प्रवृत्तिनिवृत्ती न स्याताम् । एकान्तानित्यत्वेऽप्यनागतभोगार्थं लोकस्य धनधान्यघटपटादिसङ्ग्रहो न घटेत, आमुष्मिकेऽपि प्रवृत्तिर्न स्यात्, आत्मन एकान्तेन क्षणिकत्वात् । कथञ्चिन्नित्यानित्ये च वस्तुनि सामान्यांशावलम्बनतो नित्यत्वव्यवहारो विशेषांशावलम्बनेन चानित्यताव्यवहारस्सूपपद्यते, तस्मादेकान्तपक्षयोरनाचारं विजानीयात् । एवञ्चोत्पादव्ययध्रौव्यात्मकान्यर्हद्दर्शनाश्रितानि वस्तूनि व्यवहाराङ्गम् नान्यदर्शनाश्रितानि, तस्याभावात्, एवमर्हच्छासनप्रतिपन्नाः सर्वे भव्याः सिद्धि यान्ति ततश्चोच्छिन्नभव्यं जगत्स्यात्, जीवसद्भावेऽप्यपूर्वोत्पादाभावेनाभव्यस्य सिद्धिगमनासम्भवेन कालस्यानन्त्यादनारतञ्च सिद्धिगमनसम्भवेन तद्व्ययोपपत्तेरिति तथा सर्वेऽभव्या एव इति च न वक्तव्यम्, भव्यराशेर्भविष्यत्कालस्येवानन्तत्वात्, न वा सकलभव्यानां मुक्तिरवश्यम्भाविनी, तत्सामग्रीप्राप्त्यवश्यम्भावानियमात्, आगमेऽनन्तानन्तास्वप्युत्सर्पिण्यवसर्पिणीषु भव्यानामनन्तभाग एव सिद्धयतीत्युक्तेः । नापि सर्वेऽभव्या एव, अनेकेषां सिद्धिगमनश्रुतेः, मुक्त्यभावे च संसारस्याप्यभावप्रसङ्गात्, सम्बन्धिशब्दौ ह्येतो, न हि मुक्तिः संसारं विना संसारोऽपि मुक्तिं विना सम्भवतीति दर्शनाचारः ॥ 72 ॥ दर्शनाचारनो प्रतिपक्षी अनाचारने सूचववा माटे कहे छे. सूत्रार्थ:- द्रव्य अनादि अनंतकाळथी che. ema na hoya to प्रवृत्ति निवृत्तिनो असंभव थै य. टीकार्थ:- धर्म-अधर्म वगेरे रूप चौदरज्जु आत्मक लोकनुं स्वरूप छे. तेमनी प्रथम पहेला उत्पति नथी. तेमज परंपरा वगरनो (निरन्वय) विनाश पण नथी. परंतु अनादि अनंत छे. सर्व नय समुहात्मक प्रमाण वडे जाणवा योग्य छे. तेनाथी भिन्न एक नयना आलंबन वडे शाश्वत ज छे. अने अशाश्वत ज छे. आ प्रमाणे सामान्य अंश मात्रना (नुं) आलंबन वडे बधी वस्तु शाश्वत एटले सदाकाळ रहेवावाळी एवी धारणा न करवी. तथा विशेषांश मात्रनो आलंबनथी बधी वस्तु अशाश्वत छे, एवी धारणा न करवी. केमके तेवा प्रकारनो स्वीकार करवाथी आलोकना अने परलोकना कार्यथी लोकनी प्रवृत्ति निवृत्ति संभववी शक्य नथी. एकांत नित्यपणामां नवापुराणा वगेरेना भाववडे प्रत्यक्षथी वस्तुओ जोवाथी नित्य छे. एम व्यवहार बाधित थाय. आत्माना नित्यपणाथी बंध मोक्ष वगेरेनो अभाव थवाथी यम नियम वगेरे नकामा थवानो प्रसंग आवशे. केमके आत्मा अप्रश्रुत, अनुत्पन्न स्थिरेक स्वभाववाळो छे. तथा लोकनी प्रवृत्ति Page #443 -------------------------------------------------------------------------- ________________ सूत्रकृत 437 निवृत्ति पण थशे नहीं, एकांत अनित्यपणामां पण भविष्यमां वापरवा माटेनो धन, धान्य, घट, पट वगेरेनो लोको जे संग्रह करे छे. ते घटी शकशे नहीं वर्तमाननी पण प्रवृत्ति थशे नहि केमके आत्मा एकांते क्षणिक होवाथी कथंचित् नित्यानित्य वस्तुमां सामान्य अंशना आलंबनने नित्यत्वनो व्यवहार कराय छे. प्राप्त थाय छे. माटे एकांत पक्षोनो अनाचार जाणवो. आ प्रमाणे उत्पाद, व्यय, द्रव्यरूप अर्हत् दर्शनाश्रित वस्तुओ व्यवहारना अंग रूपे छे. बीजा दर्शनाश्रितो नहीं कारण के उत्पाद, व्यय, ध्रौव्य नहीं होवाथी आ प्रमाणे जैन अर्हत् (जैन) शासन स्वीकारनारा बधाज आत्माओ सिद्धिने पामे छे. अने तेनाथी रहित (उच्छिन्न) भव्य जगत होय छे. जीव सद्भाव होवा छतां पण पूर्वमां उत्पत्तिनो अभाव न होवाथी अभव्यने मोक्षगमननो असंभव होवा वडे कामनुं अनंतपणुं होवाथी अनारत सतत सिद्धिगमननो संभव होवाथी तेना व्ययनी प्राप्ति थती होवाथी बधा अभव्यो ज छे. एम न बोलवुं. कारणके भव्य राशिनुं भविष्यकाळी जेम अनंतपणुं छे. सकल भव्य जीवोनी मुक्ति अवश्य थशे ज एम नथी. केमके (मोक्ष) तेनी सामग्रीनी प्राप्ति अवश्य थशे ज एवो नियम नथी. आगममां पण अनंतानंत उत्सर्पिणी अवसर्पिणीमां भव्यजीवोनो अनंतो भाग सिद्ध थशे एम कह्युं छे. बधा अभव्यो ज छे. एम पण नथी कारण के अनेको मोक्षे गया छे. ए संभळाय छे. मुक्तिनो अभाव थाय तो संसारना अभावनो प्रसंग आवशे. सम्बन्धि शब्दोमां आ बंने शब्दो एक बीजा संबंधी छे. मुक्ति वगर संसार नथी. संसार पण मुक्ति वगर संभवतो नथी. आ प्रमाणे दर्शनाचार छे. II72 चारित्राचारमाश्रित्याह अध्यवसायात् कर्मबन्धो न वध्यसादृश्यवैसादृश्यतः ॥ 73 ॥ अध्यवसायादिति, एकेन्द्रियाद्यल्पकायानां हस्त्यादिमहाकायानाञ्च व्यापादने सदृशं कर्म वैरं वा, सर्वजन्तूनां तुल्यप्रदेशत्वादिति नैकान्तेन वक्तव्यम्, प्रदेशतुल्यतायामपीन्द्रियविज्ञानकायानां विसदृशत्वात्तद्वयापत्तौ कर्म वैरं वा न समानमित्यप्येकान्तेन न वाच्यम्, भवेत्तदा तथा कर्मबन्धो वैरं वा यदा कर्मबन्धादिर्वध्यापेक्षः स्यात्, न तु तद्वशादेव बन्ध:, किन्त्वध्यवसायवशादपि, तथा च तीव्राध्यवसायिनोऽल्पकायसत्त्वव्यापादनेऽपि महद्वैरं कर्मबन्धो वा, अकामस्य तु महाकायव्यापादनेऽपि स्वल्पमिति स्थिते तथावादोऽनाचारः, जीवसाम्यात्कर्मबन्धसादृश्यासम्भवात्, न हि जीवव्यापत्त्या हिंसा, तस्य शाश्वतत्वेन व्यापादनासम्भवात्, किन्त्विन्द्रियादिव्यापत्त्या । किञ्च भावसव्यपेक्षस्यैव कर्मबन्धोऽभ्युपेतुं युक्तः, आगमसव्यपेक्षस्य वैद्यस्य हि सम्यक् क्रियां कुर्वतो यद्यप्यातुरविपत्तिर्भवति तथापि न वैरानुषङ्गो भावदोषाभावात्, अपरस्य तु सर्पबुद्धया रज्जुमपि घ्नतो भावदोषात् कर्मबन्धः । तथा च वध्यवधकभावापेक्षया स्यात्सदृशत्वं स्यादसदृशत्वमित्याचारः, अन्यथाऽनाचारः । Page #444 -------------------------------------------------------------------------- ________________ 438 सूत्रार्थमुक्तावलिः एवमाहारविषयाचारानाचारौ वक्तव्यौ, तथा हि-आधाकर्मोपभोगेनावश्यं कर्मबन्धो भवतीत्येवं नो वदेत्, श्रुतोपदेशेन शुद्धमिति कृत्वाऽऽधाकर्मापि भुञ्जानस्य कर्मोपलेपाभावात्, न कर्मबन्धो भवतीत्यपि नो वदेत्, श्रुतोपदेशमन्तरेणाहारगृद्ध्या भुञ्जानस्य तन्निमित्तकर्मबन्धसद्भावात्, किन्त्वाधाकर्मोपभोगेन स्यात्कर्मबन्धः स्यान्न, अन्यथाऽनाचार इति । एवं तैजसकार्मणे शरीरे औदारिकवैक्रियाहारकेभ्योऽव्यतिरिक्ते एव ताभ्यां सह तेषां युगपदनुपलब्धेरिति न वदेत्, एवमेकान्तेनाभेदे संज्ञाभेद: कार्यभेदश्च न स्यात्, तस्माद्भेद एवेति न वदेत्, किन्त्वेकोपलब्धः स्यादभेदः, संज्ञादिभेदात्स्याद्भेद इति वक्तव्यम्, अन्यथाऽनाचार इति । तथा सर्वत्र सर्वस्य शक्तिरस्त्येव सत एव कारणात् कार्यकारणयोरभेदाच्चेति न वक्तव्यम्, सर्वथा कारणे कार्यस्य सत्त्व उत्पत्त्यसम्भवात्, निष्पन्नघटस्येव, मृत्पिण्डावस्थायामेव घटसम्बन्धिक्रियागुणव्यपदेशप्रसङ्गाच्च, न चानभिव्यक्ततयाऽस्तीति वक्तव्यम्, . सर्वथा वर्तमानत्वासम्भवात्, कार्यकारणयोः सर्वथैकत्वे चेदं कारणमिदं कार्यमित्यादिव्यवहाराभावप्रसङ्गः, नाप्येकान्तेन कार्य कारणेऽसदुत्पद्यत इति वक्तव्यम्, घटादेरिव मृत्पिण्डाच्छ शशृङ्गादेरप्युत्पत्तिप्रसङ्गात् । तस्मात्सर्वपदार्थानां सत्त्वादिभिर्धर्मैः कथंचिदेकत्वम्, प्रतिनियतार्थकार्यतया यदेवार्थक्रियाकारि तदेव परमार्थतः सदिति कृत्वा कथञ्चिद्भेद इति सामान्यविशेषात्मकं वस्त्वित्याचारः, अन्यथाऽनाचारः । / 73 / / चारित्रचारने आश्रयी कहे छे. सूत्रार्थ :- अध्यवसायना कारणे कर्मबंध थाय छे. पण वध करवायोग्य जीवनी सदेशता के विसदृशताना कारणे नहीं. टीकार्य :- एकेन्द्रिय वगेरे नाना शरीरवाळाओने अने हाथी वगेरे मोटा शरीरवाळाने मारवाथी सरखो कर्मबंध के वैर थाय, कारणके बधा जीवोना आत्मप्रदेशो सरखा छे. ए प्रमाणे एकांते बोलवुं नहीं. प्रदेशनी तुल्यतामां पण इन्द्रिय, विज्ञान, काया एनी विसशिपणाथी तेने मारवामां कर्म अथवा वैरमां समानता होय छे. एम एकांते न बोलवुं ज्यारे कर्मबंध वगेरे वध्यनी अपेक्षाए थाय त्यारे कर्मबंध अथवा वेर तेवा प्रकारना थाय छे. नहीं के तेना कारणे ज बंध थाय. परंतु अध्यवसायना कारणे पण थाय छे. तथा तीव्र अध्यवसायवालाओने नाना शरीरवाळा जीवने मारवा मोटुं वेर अने कर्मबंध थाय छे. अकाम एटले इच्छा वगरनाने मोटा शरीरवाळाने मारवा छतां पण अल्प कर्मबंध थाय छे. आम होवाथी तेवा प्रकारनुं बोलवुं अनाचार छे. जीवनी साम्यताथी कर्मबंधना सरखापणानो असंभव छे. जीवना मरवा वडे हिंसा नथी. कारण जीव शाश्वत होवाथी तेनो मरवानो संभव नथी. परंतु इंद्रिय वगेरेनो नाश थाय छे. पण भावना सापेक्षताथी ज कर्मबंध स्वीकारवो योग्य छे. आगमनी सापेक्षतापूर्वक वैदने Page #445 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 439 साची उपचार क्रिया करता कोइक रोगीनुं मरण थाय तो पण वैरानुबंध थतो नथी. भाव दोषनो अभाव होवाथी बीजाने बुद्धिथी दोरीने हणवा छतां भाव दोषथी कर्मबंध थाय छे. तेवी रीते वध्यवर्धक भावनी अपेक्षाए क्यारेक सरखापणुं होय तो क्यारेक विषमपणुं - असरखापणुं पण होय ए आचार छे. नहीं तो अनाचार छे. आ प्रमाणे आहार - विषयक आचार - अनाचार कहेवो ते आ प्रमाणे आधाकर्मनो उपभोग करवाथी अवश्य कर्मबंध थाय छे. ए प्रमाणे बोलवुं नहीं. श्रुतोपदेश वडे शुद्ध छे एम मानी आधाकर्मीपण खावावाळाने ते निमित्ते कर्मलेप थतो न होवाथी कर्मबंध थतो नथी एम न बोलवुं. श्रुतोपदेश वगर आहारनी आसक्तिपूर्वक खानारने तेना निमित्ते कर्मबंधनो सद्भाव होय छे. परंतु आधाकर्मनो उपयोग करवाथी कर्मबंध थाय छे. अने नथी पण थतो. बीजी रीते मानीए तो अनाचार थाय छे. आ प्रमाणे तैजस-कार्मण शरीरो तथा औदारिक, वैक्रिय-आहारक शरीरथी दान होवा छतां पण ते बंने साथे तेओनी एक साथे प्राप्ति थती होवाथी एम न कहेवुं. आ प्रमाणे एकांते अभेदमां संज्ञाभेद अने कार्यभेद थाय नहीं माटे भेद ज छे. एम न कहेवुं. परंतु एकनी उपलब्धिथी भेद थाय छे. अने संज्ञा वगेरेना भेदथी भेद थाय छे. एम कहेवुं. नहीं तो अनाचार थाय छे. तथा बधी ज जग्याए बधाने शक्ति होय ज छे. सत ज कारण होवाथी कार्यकारणनो ए भेदभाव होवाथी एम न कहेवुं. सर्वथा कारणमां कार्यना सत्त्वनी उत्पत्तिनो ए संभव छे. बनी गयेला, तैयार थयेला घटनी जेम. माटीना पिंडनी अवस्थामां ज घटसंबंधी क्रिया, गुणनो व्यपदेश करवानो प्रसंग आवतो होवाथी अप्रगटपणाथी छे. एम न कहेवुं, सर्वथा वर्तमानपणानो असंभव छे. कार्य कारणनो सर्वथा एकत्व भाव hoya to A kAraNa che. A kArya che. vagere व्यवहारनो अभाव थवानो प्रसंग आवशे. एकांते कार्यकारणमां असत् रूपे उत्पन्न थाय छे. एम पण न कहेवुं. कारण के घडा वगेरेनी जेम माटीना पिंडमांथी ससलाना शींगडानी उत्पत्तिनो प्रसंग आवशे. माटे बधा पदार्थोना सत्त्व वगेरे धर्मोवडे कथंचित् एकत्व छे. प्रतिनियतार्थ कार्यपणाथी जे अर्थ क्रियाकारी होय ते ज 52मार्थथी एटले वास्तविकपणे सत् छे. आ प्रमाणे होवाथी कथंचित् भेद छे. आ प्रमाणे सामान्य विशेषात्मक वस्तु ए आचार छे. बीजुं बधुं अनाचार छे. II73 ॥ किम्बहुना सर्वत्र स्याद्वाद आचार इतरत्रानाचार इत्याह लोकजीवधर्माधर्मबन्धमोक्षपुण्यपापाश्रवसंवरनिर्जरादयो ऽनेकान्ता आचारः ॥ 74 ॥ लोकेति, चतुर्दशरज्ज्वात्मको धर्माधर्माकाशादिपञ्चास्तिकायात्मको वा लोंको नास्ति, अवयवद्वारेणावयविद्वारेण वा वस्तुनः प्रतिभासमानत्वासम्भवात्, अप्रतिभासमानस्याभ्युपगन्तुमशक्यत्वात्, अवयवो ह्यतिसूक्ष्मः परमाण्वात्मकश्छद्मस्थविज्ञानेन न द्रष्टुं शक्यः, अवयवी च विचार्यमाणो नैव सद्भावमलङ्करोति, अतो न किमपि वस्त्वात्मलाभं लभत इति तद्विशेषो लोकोऽलोकश्च कथं भवेदिति न वाच्यः, सर्वं यदि नास्ति तर्हि न कोऽपि प्रतिषेध Page #446 -------------------------------------------------------------------------- ________________ 440 सूत्रार्थमुक्तावलिः कोऽस्तीति कथं सर्वाभावः सिद्धयेत, अतोऽस्ति लोकः कथञ्चित्, tadvyatirikta'lokazca, सम्बन्धिशब्दत्वात्, लोकव्यवस्थाऽन्यथाऽनुपपत्तेश्च, एकान्तेनैत अवयवा एव, अमी चावयविन एवेत्यनभ्युपगमेन तदाश्रितो दोषो नात्र सम्भवति । एवं प्रत्यक्षेणानुपलम्भाज्जीवो धर्मास्तिकायाद्यजीवो वा नास्त्येवेति संज्ञां न निवेशयेत्, सकलप्रमाणज्येष्ठेन प्रत्यक्षेणानुभूयमानत्वात्तद्गुणानाम् । किन्तु जीवः स्याज्जीवः, स्यादजीवः, अजीवोऽपि स्यादजीव: स्याज्जीव इति स्याद्वाद आदरणीयः । तथा श्रुतचारित्राख्यो जीवस्यात्मपरिणामः कर्मक्षयकारणं धर्मः, मिथ्यात्वादयः कर्मबन्धकारणमात्मपरिणाम एवाधर्मः, एतौ कालेश्वरस्वभावनियत्यादिमतेन न विद्येते, धर्माधर्मव्यतिरेकेण जगद्वैचित्र्यस्य कालादय एवैकान्तेन कारणमित्येवं मतिं न कुर्यात्, धर्माधर्मावन्तरेण केवलं कालादिना संसारवैचित्र्यस्यानुपपत्तेः, ततोऽस्ति धर्मः सम्यग्दर्शनादिकः, अस्त्यधर्मो मिथ्यात्वादिक इत्येवं संज्ञां निवेशयेत् । प्रकृतिस्थित्यनुभावप्रदेशात्मकतया कर्मपुद्गलानां जीवेन स्वव्यापारतः स्वीकारणं बन्धः, स चामूर्तस्यात्मनो गगनस्येव न विद्यते तदभावाच्च मोक्षस्याप्यभाव इति न मतिं कुर्यात्, आकाशस्यापि सर्वव्यापित्वेन पुद्गलसम्बन्धस्य दुनिवारत्वात्, अन्यथा तद्व्यापित्वमेन न स्यात्, तथा विज्ञानस्य हृत्पूरमंदिरादिना विकारो दृश्यते न चासौ तत्सम्बन्धव्यतिरेकेन सम्भवति, किञ्च संसारिजींवाः सदा तैजसकार्मणशरीरिणोऽत आत्यन्तिकामूर्तत्वञ्च तेषां न सम्भवति, ततोऽस्ति बन्धोऽस्ति च तत्प्रतिपक्षभूतो मोक्ष इति संज्ञां निवेशयेत् । शुभप्रकृतिलक्षणं पुण्यं नास्ति तद्विपर्ययलक्षणञ्च पापमपि नास्तीत्येवं संज्ञा न विधेया, तत्र हि कारणमित्थं वाच्यम्, पापमेवास्ति न पुण्यं, उत्कर्षावस्थपापस्यैव सुखनिबन्धनत्वात्, पुण्यमेवास्ति न तु पापम्, अपचीयमानपुण्यस्यैव दुःखनिबन्धनत्वात्, अथवोभयमपि नास्ति संसारवैचित्र्यस्य नियतस्वभावादिकृतत्वात्, तन्न युक्तम्, एकस्य सद्भावेऽपरसद्भावनान्तरीयकत्वात्, सम्बन्धिशब्दत्वात्तयोः पुण्यपापेशब्दयोः, न वा द्वयोरभावः, जगद्वैचित्र्यानुपपत्तेः, नियत्यादीनामवैचित्र्येण ततोऽपि तद्वैचित्र्यासम्भवाच्च, एवं कर्मोपादानलक्षण आश्रवस्तनिरोधः संवरः, एतौ द्वावपि न स्तः, कायवाङ्मनःकर्म हि योगः स चाश्रव इति वक्तव्यं तन्न, कायादिव्यापारेण कर्मबन्धाभावात्, आश्रवो यदि जीवाद्भिन्नस्तदा घटादिवन्नाश्रवः, अभेदेऽपि नाश्रवः, सिद्धात्मनामपि तत्प्रसङ्गात्, एवं तदभावेन तन्निरोधलक्षणसंवरस्याप्यभावः इति मतिं न विदध्यात्, केवलकायव्यापारस्य कर्मबन्धकत्वानभ्युपगमात् किन्तु निरुपयुक्तस्य, तथैकान्तभेदाभेदपक्षाश्रयदोषोऽप्यनेकान्ते न भवति, तस्मादस्त्याश्रवः संवरश्चेति विज्ञेयम् । कर्मपुद्गलपरिशाटनालक्षणा Page #447 -------------------------------------------------------------------------- ________________ सूत्रकृतांग निर्जरा, तथा कर्मानुभवलक्षणवेदना च न विद्यते, पल्योपमसागरोपमशतानुभवनीयस्य कर्मणोऽन्तर्मुहूर्त्तेन क्षयाभ्युपगमात्, क्षपकश्रेण्याञ्च झटित्येव कर्मणो भस्मीकरणात्, यथाक्रमबद्धस्य चानुभवनाभावे वेदनाया अभावस्तदभावाच्च निर्जराया अपीति नो संज्ञां निवेशयेत्, यतः कस्यचिदेव कर्मण उक्तनीत्या क्षपणात् तपसा प्रदेशानुभवेन चापरस्य तूदयोदीरणाभ्यामनुभवनमित्यतोऽस्ति वेदना, तत्सिद्धौ निर्जरापि सिद्धैवेत्यतोऽस्ति वेदना निर्जरा चेत्येवं संज्ञां निवेशयेत् । एवं क्रोधमानमायालोभादयोऽपि सन्तीत्येवं विज्ञेयम्, तदेवं भगवदुपदिष्टेष्वेषु स्थानेष्वात्मानं वर्तयन् सत्संयमी मोक्षं यावत्संयमानुष्ठाने व्रजेत् ॥ 74 ॥ 441 वधारे कहेवाथी शुं ? सर्व-बधी जग्याए स्याद्वाद आचार छे. स्याद्वाद सिवायनुं बीजुं अनाचार छे. ए प्रमाणे कहे छे. सूत्रार्थ :- लोक जीव धर्म, अधर्म, बंध, मोक्ष, पुण्य, पाप, आश्रव, संवर, निर्जरा वगेरे अनेकांत आचार छे. टीकार्थ :- चौदरमय लोक छे. अथवा धर्म-अधर्म आकाश वगेरे पंचास्तिकायात्मकलोक नथी. अवयवद्वार वडे अथवा अवयविरूप वस्तुओ प्रतिभासित थाय छे. जणाय छे. अप्रतिभासित नहीं जणाती वस्तुनो स्वीकार थवो अशक्य थाय छे. अतिसूक्ष्म परमाणुरूप अवयव छद्मस्थ ज्ञान वडे जोवो शक्य नथी. अने अवयविने विचारता सद्भावने अलंकृत करतुं नथी. आथी कंइपण वस्तु आत्मलाभने प्राप्त करी शकती नथी. तेनो विशेष लोक अने अलोक केवी रीते थाय ? एम न कहेवुं. जो बधुं न होय तो कोइपण निषेध करनारो रहेशे नहीं तो पछी सर्वभाव शी रीते सिद्ध थशे ? आथी कथंचित् लोक छे. तेना सिवाय अलोक छे. संबंधी शब्द होवाथी नहि तो लोकव्यवस्थानी अनुपपत्ति थशे. एटले प्राप्ति नहि थाय. एकांते आ अवयवो ज छे. आ अवयविओ ज छे. ए प्रमाणे स्वीकार नहिं थवा वडे तेना आश्रव दोषो अहीं संभवता नथी. ए प्रमाणे प्रत्यक्षथी प्राप्त न थतो जीव धर्मास्तिकाय वगेरे अजीवो नथी ज एम संज्ञा न स्थापवी. एटले नथी ज एम न कहेवुं. केम के सकल प्रमाण निष्ठ वडे प्रत्यक्षथी तेना गुणोनो अनुभव कर्यो छे. परंतु जीव छे. ते पण जीव छे. अजीव पण छे, अजीव पण अजीव छे, जीव पण छे ए प्रमाणे स्याद्वाद Ada2वो जोइए. तथा श्रुत अने चारित्र नामना जीवना पोताना परिणाम छे. ते कर्मक्षय करवा माटेना कारणरूप धर्म छे. मिथ्यात्त्व वगेरे कर्मबंधना कारणरूप, आत्माना परिणाम ज अधर्म छे. आ बंने (धर्मा-धर्म) काळ, इश्वर, स्वभाव, नियति आदि मत वडे एकांत कारण छे एम एवी बुद्धि करवी नहि. धर्माधर्म वगर फक्त काळ वगेरे वडे ज संसारनी विचित्रतानी प्राप्ति थशे नहीं. तेथी सम्यग्दर्शन वगेरे रूप धर्म छे, तथा मिथ्यात्त्व वगेरे रूप अधर्म पण छे. आ प्रमाणे संज्ञा स्थापवी. प्रकृति-स्थिति-अनुभाव एटले रस-प्रदेश रूप कर्म पुद्गलोने जीव वडे पोताना व्यापाररूपे स्वीकार करवो ते बंध कहेवाय. ते बंध अरूपी Page #448 -------------------------------------------------------------------------- ________________ 442 सूत्रार्थमुक्तावलिः आत्माने आकाशनी जेम नथी तेथी तेना अभावथी मोक्षनो पण अभाव थाय. आवा प्रकारनी बुद्धि न करवी - (आवा प्रकारनो विचार न करवो) आकाश सर्वव्यापी होवाथी पुद्गल साथेनो संबंध दुर्निवारणीय होय छे. नहितो आकाशनुं सर्वव्यापीपणुं ज धरी न शके. तथा धतूरा मदिरा विगेरे वडे विज्ञानमां जे विकार देखाय छे. ते तेना संबंध वगर होई शकतो नथी. वळी संसारी जीवो हंमेशा तैजस कार्पण शरीरवाळा होय छे. आथी आत्यंतिक अमूर्तपणुं एटले अरूपीपणुं तेओने होतुं नथी. तेथी बंध छे. अने तेनो विरोधी मोक्ष छे. आ प्रमाणे संज्ञा स्थापवी शुभ प्रकृति रूप पुण्य नथी. तेनाथी विपरित रूप पाप पण नथी. आवी संज्ञा न करवी. तेमां आ प्रमाणे कारण कहेवुं पाप ज छे. पुण्य नथी. उत्कर्ष अवस्था उन्नत अवस्था) पापनी ज छे. सुखनुं कारण होवाथी पुण्य ज छे. पाप नथी, पुण्यनी जधन्यता ज दुःखनुं कारण छे. अथवा पुण्यपाप बंने पण नथी, संसारनी विचित्रताथी नियत स्वभाव वगेरे वडे करायेल होवाथी ए वात बराबर नथी. एकना सद्भावमां बीजानो सदूभाव आंतरीयकपणे नथी. एटले विघ्नरूप थतो नथी. संबंधी शब्द पण होय ते बे पुण्य पाप शब्दनो अभाव नथी. केम के जगतनी विचित्रतानी प्राप्ति न थती होवाथी नियति वगेरेनी पण अविचित्रता वडे तेनाथी पण तेनी विचित्रतानो असंभव होवाथी आ प्रमाणे कर्म उपादान एटले कर्यग्रहणरूप आश्रव छे. ते आश्रवनो निरोध एटले अटकावरूप संवर छे. ए बंने पण न होय तो काया, वचन, मनना कार्य ते योग छे. ते आश्रव छे. ए प्रमाणे कहेवुं नहीं काया वगेरेना व्यापार वडे कर्मबंधनो अभाव थाय छे. जो आश्रव जीव vagerethI judo hoya to घट वगेरे भेदमां पण आश्रव नथी. सिद्धात्माओने पण तेनो प्रसंग आवे छे. आ प्रमाणे तेनो अभाव होवाथी तेना निरोधरूप संवरनो पण अभाव थशे. ए प्रमाणे बुद्धि न करवी विचार न करवो. फक्त काय व्यापारवाळाने कर्मबंधपणानो स्वीकार नहीं करवाथी. परंतु उपयोग वगरना होय छे. तथा एकांत भेदभेद पक्षनो आश्रयनो दोष थाय छे. पण अनेकांतमां दोष नथी थतो. माटे आश्रव छे. अने संवर पण छे. एम जाणवुं. कर्म पुद्गल खरवारूप निर्जरा छे. तथा कर्मनुं भवरूप वेदना - भोगवटो छे. ते न होय तो सेंकडो पल्योपम, सागरोपममां अनुभव योग्य कर्मने अंतर्मुहूर्तमां क्षय करी नाखे छे. क्षपकश्रेणीमां एकदम झडपथी कर्मने भस्मीभूत करी नाखे छे. जे प्रमाणे क्रमबद्ध कर्मनो अनुभवनो अभाव होय छे. ते वेदनानो - भोगवटानो अभाव होय छे. तेनो अभाव होवाथी निर्जरानो पण अभाव होय छे. ए प्रमाणे संज्ञा स्थापवी नहीं. जेथी कोइक कर्मनो उपर कहेली पद्धति प्रमाणे खपाववाथी तप वडे प्रदेशानुभववडे बीजानो उदय उदीरणावडे अनुभववाथी वेदना (भोगवटो) छे. तेनी सिद्धिथी निर्जरानी पण सिद्धि थाय छे. आथी वेदना छे. निर्जरा छे. ए प्रमाणे संज्ञा स्थापवी आ प्रमाणे क्रोध, मान, माया, लोभ वगेरेनी पण छे. ए प्रमाणे जाणवुं. माटे आ प्रमाणे भगवाने उपदेशेल आस्थाओमां आत्माने वर्तावता, प्रवर्तावता ससंयमी मोक्षने यावत् संयमानुष्ठानमां पहोंचे. II74 Page #449 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 443 तदेवमाचारानाचारौ प्रतिपाद्य तदशक्यानुष्ठानं न भवतीति सूचयितुं तदासेवकं दृष्टान्तभूतमार्द्रकं भगवत्समीपमागच्छन्तं प्रति गोशालककृतप्रश्नमुपस्थापयतितीर्थकृतो धर्मदेशना दम्भप्रधाना, पूर्वचर्यापरित्यागेनापरकल्पसमाश्रयादिति चेत् ॥ 75 ॥ तीर्थकृतेति, गोशालक आह- हे आर्द्रक ! भवत्तीर्थकृत् पूर्वमेकान्तचारी, तपश्चरणोद्युक्त आसीत्, साम्प्रतं तपश्चरणविशेषैर्निर्भत्सितो मां विहाय प्रभूतशिष्यपरिकरं कृत्वा देवादिमध्यगतो भवद्विधानां मुग्धजनानां धर्ममाचष्टे, बहुजनमध्यगतेन युष्मद्गुरुणा धर्मदेशना याऽऽरब्धा, साऽऽजीविका स्थापिता, एकाकी विहरन् लौकिकैः परिभूयत इति मत्वा, तदनेन दम्भप्रधानेनास्थिरेण जीविकार्थमिदमारब्धम्, तदेवं पूर्वचर्यापरित्यागेनापरकल्पसमाश्रयणाच्चपल, एतस्य चानुष्ठानं न पूर्वापरेण सन्धत्ते, यदि हि साम्प्रतीयं वृत्तं प्राकारत्रयसिंहासनाशोकवृक्षभामण्डलचामरादिकं मोक्षाङ्गमभविष्यत् तदा प्राक्तनी यैकचर्या क्लेशबहुलाऽनेनानुष्ठिता साऽस्य केवलं क्लेशाय भवेत्, यदि सा कर्मनिर्जरणहेतुका परमार्थभूता तर्हि साम्प्रतावस्था परप्रतारकत्वाद्दम्भकल्पा, अतो मौनव्रतिकधर्मदेशनारूपयोः पूर्वोत्तरानुष्ठानयोः परस्परतो विरोधः, यद्येकान्तचारित्वमेव शोभनं पूर्वमाश्रितत्वात्, ततः सर्वदाऽन्यनिरपेक्षैस्तदेव कर्त्तव्यम्, अथ चेदं साम्प्रतं महापरिवारावृतं साधुं मन्यते ततस्तदेवादावप्याचरणीयमासीत्, द्वे अप्ये ते छायातपवदत्यन्तविरोधिनी नैकत्र समवायं गच्छत इति ॥ 75 ॥ ते ज आचार अनाचारनुं प्रतिपादन करी तेमां जे अशक्य अनुष्ठान न थाय. तेनुं सूचन करवा माटे तेनुं आसेवन करनारा दृष्टान्तरूप भगवान पासे आवता आद्रकुमारने गोशाळाए करेल प्रश्नोनुं उपस्थापन करे छे. गोशाळो प्रश्न पूछे छे. सूत्रार्थ :- तीर्थंकरे करेल धर्मदेशना दंभ प्रधान छे. पूर्वचर्या छोडीने बीजा आचारनो आश्रय करवाथी एम होय छे. टीकार्थ :- गोशालक कहे छे के आर्द्रक तमारा तीर्थंकर पहेलां एकांतचारी हता, तप चरण युक्त हता. वर्तमान काळमां हमणां तप चरणनो विशेष प्रकारे तिरस्कार करी मने छोडी घणा शिष्य परिवार करी देव वगेरेमां - देवनी वच्चे रही तमारा जेवा भोळाओने धर्म कहे छे. घणा लोकोनी वच्चे रहेल तमारो गुरु जे धर्मनी देशना आरंभी छे. ते आजीविका स्थापी छे. एकाकी विचरता लौकिको वडे पराभव थशे एम मानी तेमने दंभ-माया प्रधान अस्थिर थयेला आजीविका माटे आ बधुं शरू कर्युं छे. तेथी आ प्रमाणे पूर्वचर्या एटले पहेलाना आचारने छोडी बीजो आचार स्वीकारी चपल एटले अस्थिर बन्या छे. एमना अनुष्ठानोनुं पूर्वापर अनुसंधान मलतुं नथी, जो वर्तमान कालिन आचार त्रण प्रकार सिंहासन, अशोकवृक्ष, भामंडल चामर Page #450 -------------------------------------------------------------------------- ________________ 444 सूत्रार्थमुक्तावलिः वगेरे मोक्षना ते अंगरूपे थशे तो पहेलानी एक चर्या एकाकी विहार जे घणी कष्टवाळी हती. जे एमणे आचरी हती एमने फक्त फ्लेश माटे थशे. जो ते कर्म निर्जराना कारणरूपे 5रमार्थभूत हती. तो वर्तमान काळमां अवस्था बीजाने ठगवारूप होवाथी दंभ समान थाय छे. आथी पहेला मौनव्रती हता. हवे धर्मदेशना रूप पूर्वोत्तर एटले आगममां छळनी क्रियानो परस्पर विरोध छे. पहेला आश्रित करेली एकान्तचारीपणुं एटले एकाकी विहारीपणुं सारुं हतुं तो ते सदाकाळ माटे बीजानी अपेक्षा वगर ते ज आचरवुं हतुं. हवे जो आ वर्तमानकालीन मोटा पिरवारथी आवरायेलाओने साधु मानता होय तो तेमने पहेलेथी ज आचरवो सेववो हतो. आ बन्ने पण तडको अने छायानी जेम अत्यंत विरोधी होवा एकज जग्याए साथे रही शडे नहि ॥ 75 ॥ उत्तरयत्यार्द्रकः न, प्राणिहिताय धर्मोपदेष्टुः संयतत्वात् ॥ 76 ॥ नेति, पूर्वोत्तरावस्थयोरसाङ्गत्यं नास्तीत्यर्थः, तथा हि पूर्वं यन्मौनव्रतमेकचर्या च कृता सा छद्मस्थत्वाद्धातिकर्मचतुष्टयक्षयार्थम्, साम्प्रतं यद्धर्मदेशनाविधानं तत्प्राग्बद्धभवोपग्राहिकर्मचतुष्टयक्षपणोद्यतस्य विशेषतस्तीर्थकरनाम्नो वेदनार्थमपरासाञ्चोच्चैर्गोत्रशुभायुर्नामादीनां शुभप्रकृतीनाम् । अथवा पूर्वं साम्प्रतं भविष्यति काले वा रागद्वेषरहितत्वादेकत्व भावनानतिक्रमणाच्चैकत्वमेवानुपचरितं भगवानशेषजनहितं धर्मं कथयन् प्रतिसन्दधाति, केवलालोकेन हि यथावस्थितं लोकमवगम्य प्राणिहितङ्करो द्वादशविधतपोनिष्टप्तदेहो लाभपूजादिनिरपेक्षेण प्राणिहितार्थं धर्ममाचक्षाणोऽपि छस्थावस्थायामिव वाक्संयत एव, उत्पन्नदिव्यज्ञानत्वाद्भाषागुणदोषविवेकज्ञतया भाषणेनैव गुणावाप्तेः, अनुत्पन्नदिव्यज्ञानस्य तु मौनव्रतिकत्वेन । देवासुरनरतिर्यक्सहस्रमध्येऽपि व्यवस्थितोऽसावेकान्तमेव साधयति, पङ्काधारपङ्कजवत्तद्दोषव्यासङ्गाभावात्, ममताविरहादाशंसादोषविकलत्वाच्च, न चैकाकिपरिकरोपेतावस्थयोरस्ति विशेषः, प्रत्यक्षेणैवोपलभ्यमानत्वादिति वाच्यम्, बाह्यविशेषस्य परिदृश्यमानस्य सत्त्वेऽपि प्रधानस्याऽऽन्तरकषायजयित्वस्योभयोरवस्थयोरविशेषात्, न ह्यसावष्टप्रातिहार्योपेतोऽप्युत्सेकं याति, न वा शरीरं संस्कारायत्तं विदधाति, निष्कलङ्कस्य भगवतो जगदभ्युद्धरणप्रवृत्तस्यैकान्तपरहितप्रवृत्तस्य स्वकार्यनिरपेक्षस्य धर्मं कथयतोऽपि दोषलेशाभावात्, छद्मस्थस्य हि बाहुल्येन मौनव्रतमेव श्रेयः समुत्पन्नकेवलस्य तु भाषणमपि गुणायेति ॥ 76 ॥ आर्द्रकुमारनो जवाब सूत्रार्थ :- एम नथी, प्राणिओना हित माटे धर्म उपदेश आपनारा छे, संयत होवाथी. Page #451 -------------------------------------------------------------------------- ________________ 445 सूत्रकृतांग टीकार्थ:- पूर्वावस्था अने उत्तरावस्थामां असंगतता नथी तथा पहेला जे मौन व्रत एकाकीचर्चा करी हती ते वखते छबी अवस्था हती. अने चार घातकर्मना क्षय माटे करी हती. वर्तमानमां जे धर्मदेशनानुं विधान करे छे. ते भवोपग्राही भवसंबंधी चार अघातकर्मना खपाववा माटे तैयार थयेला अने विशेषथी तीर्थंकर नामकर्मने भोगववा माटे अने बीजा शतावेदनीय, उच्चगोत्र, शुभायु, शुभनाम वगेरे शुभप्रकृतिओना भोगववा माटे अथवा पूर्व एटले भूतकाळ, वर्तमानकाळ, भविष्यकाळमां राग द्वेष रहितपणे होवाथी एकत्व भावनाने ओळंगी नहीं होवाथी एकत्वपणाने अनुपचरित एटले वास्तविकपणे स्वीकारेल, समस्त लोकना हित माटे धर्मने कहेता अनुसंधान करे - मोक्ष तरफ जोडाण करे छे. केवलज्ञान रूप प्रकाश वडे ज यथावस्थित लोकने जाणी, प्राणिओने हितकारी बार प्रकारना तपोनिष्ठ तपेल शरीरवाळा, लाभ-पूजा वगेरेथी निरपेक्षतापूर्वक प्राणिओना हित माटे धर्मने कहेता होवा छतां पण छद्मस्थावस्थामां जेम वाणी संयत ज उत्पन्न थयेल दिव्यज्ञानपणाथी भाषाना गुणदोषना विवेकनी जाणकारी पूर्वक बोलवा वडे ज गुणनी प्राप्ति थाय छे. जयां सुधी दिव्यज्ञान उत्पन्न न थाय त्यां सुधी मौनव्रतिपणुं होय छे. हजारो देवो मनुष्यो तिर्जयोनी वच्चे पण व्यवस्थित रहेला ए अनेकान्तने ज साधे che. siddha kare che. कादवना आधारे रहेला कमलनी जेम दोषना संसर्गथी रहित, ममतानो विरह, आशंसा दोषथी विकळ होवाथी एकाकि होय, परिवार साथेनी अवस्था होय एमां कोई विशेषता नथी. प्रत्यक्ष ज प्राप्ति थती होवाथी एम कहेवुं बाह्य विशेषता नथी. प्रत्यक्ष ज प्राप्ति थती होवाथी एम कहेवुं बाह्य विशेष परिदृश्यमानपणुं होवा छतां पण प्रधानता आंतरकषायजयपणाथी बंन्ने अवस्थामां कोई विशेषता रहेती नथी. तथा तेओ अष्टप्रातिहार्ययुक्त होवा छतां पण एनुं कोई अभिमान होतुं नथी. शरीरनी पण कोई संस्कार करता नथी. कलंक रहित भगवानने जगदुद्धारनी प्रवृत्तिमां प्रवृत थयेला, एकांते परहितमां प्रवृत थयेला, पोताना कार्य प्रति निरपेक्ष थयेला, एमने धर्म कहेवा छतां पण लेशमात्र पण दोषनो अभाव होय छे. छद्मस्थने मोटे भागे मौन व्रत ज कल्याणकारी छे. अने केवलज्ञान उत्पन्न थयेल होय एमने बोलवुं पण गुणना माटे थाय che. ll76ll पुनर्गोशालाशङ्कामसूद्यार्द्रकेण निराकृतमाचष्टे एकान्तचारिणस्तपस्विनस्तर्हि शीतोदकादिपरिभोगो न दोषायेति चेन्न, तथात्वे तस्याश्रमणत्वप्रसङ्गात् ॥ 77 ॥ एकान्तेति, यदि परार्थं प्रवृत्तस्याशोकादिप्रातिहार्यपरिग्रहः शिष्यादिपरिकरो धर्मदेशना च न दोषाय तस्मदीये धर्मे प्रवृत्तस्यारामोद्यानादावेकाकिविहारोद्यतस्य तपस्विनः शीतोदकबीजपत्रफलाद्युपभोगो न दोषाय भवेत्, ईषत्कर्मबन्धेऽपि धर्माधारशरीरप्रतिपालनार्थत्वादिति यदुच्यते भवता तदपि न चारु, अप्रासुकोदकपरिभोगादीनां श्रमणायोग्यत्वात्, Page #452 -------------------------------------------------------------------------- ________________ 446 सूत्रार्थमुक्तावलिः अप्रव्रजिता हि तानि प्रायः प्रतिसेवन्ते, श्रमणास्तु 'अहिंसा सत्यमस्तेयं ब्रह्मचर्यमलुब्धतेऽत्यादिलक्षणलक्षिताः । तच्च लक्षणं शीतोदकादिपरिभोगिनां नास्तीति न ते परमार्थानुष्ठानतः श्रमणाः, यदि शीतोदकादिपरिभोगिनोऽपि श्रमणास्तहि गृहस्था अपि श्रमणा भवन्तु, तेषामपि देशिकावस्थायामाशंसावतामपि निष्किञ्चनतयैकाकिविहारित्वं क्षुत्पिपासादिपीडनञ्च सम्भाव्यते, केवलं स्त्रीपरिभोग एव तैर्द्रव्यतः परित्यक्तः, शेषेण तु बीजोदकाद्युपभोगेन पृदस्थत्व पति II77ना फरी गोशाळानी शंकाओने पूछ्या वगर आर्दिककुमार एनुं निराकरण करे छे. सूत्रार्थ :- एकांत चारी तपस्वी होवा छतां काचुं पाणी वगेरेनो वपराश दोष माटे नथी. एम नही ते प्रमाणे रहेवाथी तेमने अश्रमणपणानो प्रसंग आवशे. टीकार्थ :- जोके बीजाना हित माटे प्रवृत्त थयेला भगवाने अशोकवृक्ष वगेरे प्रातिहार्यनो स्वीकार, शिष्य वगेरे परिवार, धर्मनी देशना दोष माटे नथी. ज्यारे तमारा धर्ममां प्रवृत्त थयेलाओ बगीचा-उद्यान वगेरेमां एकाकी विहारमां उद्यत थयेलाओ तपस्वीने ठंडा पाणीना बीजो, पांदडा फळो वगेरेनो वपराश दोष माटे थतो नथी. केम के एमां थोडो कर्मबंध होवा छतां पण धर्माधार शरीरना पालन माटे होवाथी एम जे तमे कहो छो, ते सारुं योग्य नथी. कारणके सचित्त पाणीनो वपराश वगेरे श्रमण साधुने माटे अयोग्य छे. केमके अप्रव्रजितो पण प्रायः (मोटेभागे) करीने ज वापरे छे. श्रमणो तो अहिंसा, सत्य, अस्तेय, ब्रह्मचर्य, अलुब्धता वगेरे लक्षणोथी युक्त (लक्षित) होय छे. ते लक्षण सचित्त पाणी वगेरेने वापरनाराओने होतुं नथी. माटे तेओ परमार्थ वास्तविक क्रियाथी श्रमणो नथी, जो सचित्त पाणी वगेरे वापरनाराओ पण श्रमण थशे तो गृहस्थो पण श्रमण थाओ. देशी अवस्थामां आशंसावाळा होवा छतां पण तेओने निष्किचनपणामां एकाकी विहारीपणामां भूख-तरस वगेरेनी पीडा संभवे छे. फक्त स्त्री परिभोग ज तेमने द्रव्यथी छोड्यो छे. बाकीना बीज पाणी वगेरेनो वपराश वडे गृहस्थो समान ज छे. I7था. पुनरप्याशङ्कामुद्भाव्य दूषितमादर्शयतिपरनिन्दाऽऽत्मोत्कर्षयोः प्रसङ्ग इति चेन्न, वस्तुस्वरूपप्रकाशने तदसम्भवात् ॥ 78 ॥ परनिन्देति, ननु पूर्वोक्तप्रकारेण वदन् सर्वानपि प्रावादुकान् गर्हसि, आत्मन उत्कर्ष प्रकटयसि चेति ते परनिन्दाऽऽत्मोत्कर्षयोः प्रसङ्गः स्यादित्यपरमुत्तरं दातुमसमर्थेन गोशालकेनान्यतीर्थिकसहायेन प्रोक्तं निषेधति नेति, सर्वे हि प्रावादुका यथावस्थितं स्वदर्शनं प्रादुष्कुर्वन्ति, तत्प्रामाण्याच्च वयमपि स्वदर्शनाविर्भावनं कुर्मः, अप्रासुकेन बीजोदकादि Page #453 -------------------------------------------------------------------------- ________________ सूत्रकृतांग परिभोगेन कर्मबन्ध एव केवलं न संसारोच्छेद इत्यस्मदीयं दर्शनम्, एवं व्यवस्थिते काऽत्र परनिन्दा, को वाऽऽत्मोत्कर्ष:, प्रावादुका अपि स्वदर्शनप्रतिष्ठाशयाः परदर्शनं गर्हमाणाः स्वदर्शनगुणानाचक्षते, परस्परं व्याहतं चानुष्ठानमनुतिष्ठन्ति वयन्तु युक्तिविकलत्वादेकान्तदृष्टि निरस्य यथावस्थिततत्त्वस्वरूपं प्रतिपादयामो न कञ्चिद्दर्हामः केवलं स्वपरस्वरूपाविर्भावनं कुर्मः, न हि वस्तुस्वरूपाविर्भावने परापवादः । एवञ्च त्याज्यधर्मदूरवर्त्तिभिः सर्वज्ञैः पूर्वापराव्याहतत्वेन यथावस्थितजीवादिपदार्थस्वरूपनिरूपणेन च प्रतिपादितः सम्यग्दर्शनादिक एवानुत्तरो मोक्षमार्ग:, यथार्थप्ररूपणाद्रागद्वेषरहितस्य न च काचिद्गर्हा, अन्यथा शीतमुदकमुष्णोऽग्निः विषं मारणमित्येवमादि किञ्चिद्वस्तुस्वरूपं केनाप्याविर्भावनीयं न स्यादिति ॥ 78 ॥ 447 फरी पण आ शंकाने उत्पन्न करी दोषो बतावे छे. सूत्रार्थ :- परनिंदा आत्मोकर्ष एटले पोतानी वडाइनो (मोटाइ) प्रसंग आवे छे. ए वात बराबर नथी. केमके वस्तु स्वरूप खुल्ली करवाथी तेनो संभव नथी. टीकार्थ :- जे आगळ कह्या प्रमाणे बोलतां बधाये वाचाळोनी तमे निंदा करो छो. अने पोतानो उत्कर्ष मोटाई प्रगट करो छो. आ प्रमाणे तमने परनिंदा स्ववडाई करवानो प्रसंग आवशे. आ प्रमाणे बीजाने जवाब आपवा माटे आ समर्थ एवो गोशाळो अन्यदर्शनीओनी मदद वडे कहेली वातनो निषेध करे छे. बधा वाचालो पोताना दर्शनने यथावस्थित प्रगट करे छे. ते प्रमाणताथी अमे पण अमारुं दर्शन प्रगट करीए छीए. अप्रासुक एटले दोषित चित्त बीज पाणी वगेरेने वापरवाथी फक्त कर्मबंध ज छे. संसारनो नाश नथी. आ प्रमाणे अमारा दर्शननो मत छे. आ प्रमाणे हकीकत होवाथी अहीं एमां कै 52 निंदा छे के कै स्व वडाई छे, वाचाल एवा परदर्शनीओ पण पोताना दर्शनने स्थापवाना आशयथी बीजा दर्शनोनी निंदा करता होय छे. अने पोताना दर्शनना गुणो कहेता होय छे. अने एकबीजाने परस्पर बाधक अनुष्ठानो क्रियाओ करता hoya che. ame to yuktirahita होवाथी एकांत दृष्टिनुं खंडन करी यथावस्थित स्वरूपनुं प्रतिपादन करीए छीए. नहिं के निंदा. फक्त स्वपरना स्वरूपने खुल्लुं करीए छीए. वस्तुना स्वरूपने प्रगट करवामां बीजानी निंदा नथी. आ प्रमाणे छोडवा योग्य धर्मोथी दूर रहेनारा सर्वज्ञो वडे पूर्वापर अबाधकपणे यथावस्थित जीवादि पदार्थोनुं स्वरूपनुं प्रतिपादन करवा वडे बतावेल सम्यग्दर्शनादिरूप ज अनुत्तर मोक्षमार्ग कह्यो छे. यथार्थ प्ररूपणा करवाथी रागद्वेष वगरनाओनी कोइपण निंदा नथी. नहिं तो पछी पाणी ठंडु होय छे. अग्नि गरम, विष-झेर मारनार वगेरे कोइपण वस्तुना स्वरूपने कोइपण वडे प्रगट करी शकाय नहीं. II78 / / समाधानान्तरमाह प्रेक्षापूर्वकारित्वेनानिच्छाकारित्वाभावात् ॥ 79 ॥ Page #454 -------------------------------------------------------------------------- ________________ 448 सूत्रार्थमुक्तावलिः प्रेक्षेति, ननु तीर्थकरो रागद्वेषभययुक्तः, आगन्तागारादौ शयनादिक्रियाऽकरणात्, तत्र प्रभूतशास्त्रविशारदानां सम्भवेन पराजयशङ्कासद्भावात्, कदाचिम्लेच्छविषयं गत्वा धर्मदेशनाऽकरणात्, आर्यदेशेऽपि क्वचिदेव करणाच्च रागद्वेषभययुक्ततेति शङ्कायामाह प्रेक्षेति, भगवान् हि प्रेक्षापूर्वकारी, अतो नानिच्छाकारी भवति, यो ह्यप्रेक्षापूर्वकारी सोऽनिष्टमपि स्वपरनिरर्थकमपि कृत्यं कुर्वीत, सर्वज्ञः सर्वदर्शी परहितैकरतो भगवान् कथं स्वपरात्मनोनिरुपकारकं कुर्यात्, न चासौ बालवदनालोचितकारी, न परानुरोधान्नापि गौरवाद्धर्मदेशनादिकं विधत्ते, अपि तु यदि कस्यचिद्भव्यसत्त्वस्योपकाराय तत्प्रभाषितं भवति ततः प्रवृत्तिर्भवति नान्यथा, तथा न राजाद्यभियोगेनासौ धर्मदेशनादौ कथञ्चित्प्रवर्त्तते ततः कुतस्तस्य भयेन प्रवृत्तिः स्यात्, न चासौ वीतरागो धर्मकथां किमिति करोतीति शङ्कयम्, तीर्थकृन्नामकर्मणः क्षपणाय सर्वहेयधर्मदूरवत्तिनामार्याणामुपकाराय च तत्करणात् । तत्रापि विनेयासन्नं गत्वाऽगत्वा वा यथा भव्यसत्त्वोपकारो भवति तथैव धर्मदेशनाकरणान्न तु रागद्वेषाभ्याम् । अनार्यास्तु न सम्यग्दर्शिनः, असौ भगवानित्येतावन्मात्रस्यापि ज्ञानस्याभावाद्दीर्घदर्शनाभावाच्च, ते हि शकयवनादयो वर्तमानसुखमेवैकमङ्गीकृत्य प्रवर्तन्ते न पारलौकिकमतः सद्धर्मपराङ्मुखेषु तेषु भगवान्न याति न तु तव्देषादिबुद्ध्या । समस्ताः प्रावदुकास्तु भगवन्मुखमप्यवलोकितुं न समर्था वादस्तु दूरोत्सारित एव, एवञ्च यत्रैव स्वपरोपकारं केवलालोकेन पश्यति तत्रैव धर्मदेशनां विधत्ते । न च तस्य वणिगिव लाभापेक्षया धर्मदेशना प्रसक्तेति वाच्यम्, दृष्टान्तानुपपत्तेः, किं स देशतो दृष्टान्तः, सर्वसाधर्म्यण वा, नाद्यः क्षत्यभावात्, वणिग्वदुपचयप्रेक्षया प्रवृत्त्यङ्गीकारात् । न द्वितीयो भगवान् हि विदितवेद्यः सर्वपरित्राणशीलः सर्वथा सर्वसावद्यानुष्ठानविधुरः, वणिक् च न तथाविधः, चतुर्दशविधजन्तुसमूहोपमर्दनक्रियाकारित्वात्, वित्तेच्छयेतस्ततः परिभ्रमणात् सातगौरवादिषु मूच्छितत्वात्, लाभार्थं प्रवृत्तस्यापि तदसिद्धेः सिद्धेऽपि लाभेऽचिरेणैव विनाशाच्च कथं निविवेकिनां वणिजां सर्वसाधर्म्य साद्यनन्तलाभवता भगवता सङ्गच्छत इत्येवं गोशालको निरस्त आर्द्रकेण ॥ 79 ॥ समाधान पछी कहे छे. सूत्रार्थ:- इच्छाकार वगर ज करवानो अभाव होवाथी) विचारणापूर्वक ज करता होवाथी. टीकार्य :- जो तीर्थकरो राग द्वेष भयथी युक्त होय, मकान वगेरेमां आवता सूवा वगेरेनी क्रिया करवाथी त्यां घणा शास्त्र विशारदोनो संभव होवाथी पराजयनी शंका होवाथी कदाच Page #455 -------------------------------------------------------------------------- ________________ सूत्रकृतांग मलेच्छ देशमां जै धर्मदेशना न करवाथी. आर्य देशमां पण क्यारेक ज करवाथी राग-द्वेष भय युक्त छे. एम शंका थाय che. to एमां कहे छे भगवान् विचारणापूर्वक ज करनारा होय छे. आथी भगवान इच्छा वगरना होय छे एम नथी. जे विचारणा वगर करनारा होय छे. ते अनिष्टने पण पोताना अने बीजाना माटे निरर्थक कांई पण करे छे. सर्वज्ञ-सर्वदर्शी बीजाना हितमां रत थयेला भगवान पोताना अने बीजाना आत्माने निरूपकारक शा माटे करे.? केमके भगवान बाळकनी जेम विचार्या वगर करनारा होता नथी. बीजाना आग्रहथी नहीं तेमज गौरव - अभिमानथी पण धर्मदेशना वगेरे करता नथी. परंतु जो कोइक भव्य जीवना उपकार माटे ते कहेता होय छे, तेथी प्रवृत्ति थाय che. emaneema विना प्रयोजन नहीं. तथा राजा वगेरेना अभियोगना कारणे ए धर्मदेशना वगेरेमां क्यारे पण प्रवर्तता नथी तो पछी क्यांथी तेमने डर - भयना कारणे प्रवृत्ति होई शके ? तथा आ वीतराग धर्मकथाने zA mATe kare che. ema शंका न करवी. केमके तीर्थंकर नामकर्मने खपाववा माटे तथा सर्व हेय छोडवा योग्य धर्म जेमनाथी दूर छे. तेवा आर्योना उपकार माटे अने ते उपकार करवा माटे देशना करे छे. तेमां पण विनेय एटले शिष्योनी पासे जैने के नहि जैने जे प्रमाणे भव्य जीवोनो उपकार थाय ते प्रमाणे धर्मदेशना करे छे. नहि के राग-द्वेषपूर्वक. अनार्यो तो सम्यग्दर्शनी नथी. आ भगवान छे. एटलुं मात्र पण ज्ञाननो अभाव अने दीर्ध दर्शननो अभाव होवाथी जाणता नथी. ते शक यवन वगेरे अनार्यो वर्तमान सुखने ज स्वीकारी प्रवर्ते छे. पण परलोकना सुखने लक्ष्य लै प्रवर्त्तता नथी. आथी सद्धर्मथी परामुख थयेला होवाथी तेओमां (हृदयमां) भगवान जतां नथी (प्रवेशता नथी.) नही के द्वेषादि बुद्धिथी. समस्त वाचाल जैनेतरो भगवानना मोढाने पण जोवा माटे समर्थ बनता नथी, वाद करवानुं तो बाजु पर रहो - दूर ज रहो. आ प्रमाणे ज्यां आगळ स्वपरनो उपकार देखातो होय त्यां आगळ ज धर्म देशना करे छे. पण वेपारीनी जेम लाभनी अपेक्षाए तेमनी धर्मदेशना होती नथी. एम कहेवुं, कारण के दृष्टांतोनी प्राप्ति होवाथी, शुं ते दृष्टांतो देशथी होय छे के सर्व साधर्मपूर्वक होय छे ? पहेला विकल्प मुजब नहीं केमके क्षतिनो अभाव होवाथी विणकनी जेम पुष्टिनी विचारणावडे प्रवृत्तिनो स्वीकार थाय छे. बीजो विकल्प पण नथी. केमके समस्त ज्ञानना जाणकार छे. बधानुं रक्षण करवाना स्वभाववाळा सर्वथा बधा सावघ क्रियाओथी रहित छे. वेपारीओ आवा प्रकारना होता नथी. कारण के तेओ चौद प्रकारना, जीव समूहनो नाश करनारी क्रिया करनारा होवाथी, धननी इच्छाथी अहीं-तहीं भटकता होवाथी, शातागारव वगेरेमां मूर्छित थयेला होवाथी, लाभ माटे प्रवृत्त होवा छतां पण तेनी सिद्धिनी प्राप्ति न थवाथी, जो सिद्धि-लाभनी प्राप्ति थाय तो पण थोडा वखतमां ज विनाश थतो होवाथी निर्विवेकी वणिजोनुं सर्व साधर्मांताने सादिअनंत लाभवाळा भगवान साथी शी रीते संगत थाय ? एम आर्द्रकुमारे गोशाळाने परास्त कर्यो. II79 ॥ 449 Page #456 -------------------------------------------------------------------------- ________________ 450 सूत्रार्थमुक्तावलिः एवं तस्य शाक्यादिनिरासप्रकारमाहाकुशलचित्तादेव कर्मचय इति चेन्न, अविवेकिनो भावशुद्ध्यसम्भवात् ॥ 80 ॥ अकुशलेति, शाक्यः कश्चिदाह-यथा कश्चिच्छत्रुमन्वेष्टुं प्रवृत्तः पिण्याकपिण्डं वस्त्रप्रावृतं कञ्चिद् दृष्ट्वा पुरुषोऽयमिति मत्त्वा जग्राह, ततस्तं वस्त्रवेष्टितं पिण्याकपिण्डं पुरुषबुद्ध्या शूले प्रोतं पावके पचति, तथा कश्चिदलाबुकं कुमारोऽयमिति मत्वा वह्नौ पचति स च प्राणिवधजनितेन पातकेनाकुर्वन्नपि वस्तुतः प्राणातिपातं लिप्यते चित्तस्य दुष्टत्वात्, चित्तमूलत्वाच्च शुभाशुभबन्धस्य, तथा सत्यपुरुषमपि खलबुद्धया कश्चिच्छूले प्रोतमग्नौ पचेत् कुमारकञ्चालाबुकबुद्ध्या, न चासौ प्राणिवधजनितेन पातकेन लिप्यतेऽस्माकम्, एवं सर्वास्ववस्थास्वचिन्तितं कर्मचयं न गच्छति 'अविज्ञानोपचितं परिज्ञानोपचितमीर्यापथिकं स्वप्नान्तिकञ्च कर्मोपचयं न यातीत्युक्तेरिति, तदेतन्मतं दूषयति नेति, पिण्याकपिण्डे पुरुषोऽयमित्येवमत्यन्तजडस्यापि न बुद्धिरुदेति, तस्माद्य एवं वक्ति सोऽत्यन्तमनार्य एव, अत एव तथाविधं वचनमप्यसत्यं सत्त्वोपघातकत्वात्, ततश्च निःशङ्कप्रहार्यनालोचको निविवेकतया बध्यते, तस्मात् पिण्याककाष्ठादावपि प्रवर्त्तमानेन जीवोपमर्दनभीरुणा साशङ्केन प्रवर्तितव्यम् । वागभियोगादपि पापं कर्म भवत्यतो विवेकी भाषागुणज्ञो न तादृशीं भाषामुदाहरेत्, न हि प्रव्रजितो यथावस्थितार्थाभिधायीहक् निःसारं निरुपपत्तिकं वचनं ब्रूयात् पिण्याकोऽपि पुरुषः पुरुषोऽपि पिण्याकः, अलाबुकमेव बालको बालक एवालाबुक इत्यादि । केवलमेवम्भाषणमज्ञानावृतमूढजनानाम्, तेषां च न भावशुद्ध्या शुद्धिः, अन्यथा संसारमोचकानामपि कर्मविमोक्षः स्यात् तथा भावशुद्धिमेव केवलामभ्युपगच्छतां भवतां शिरस्तुण्डमुण्डनपिण्डपातादिकं चैत्यकर्मादिकञ्चानुष्ठानमनर्थकमापद्यते, तस्मान्नेवंविधया भावशुद्धया शुद्धिरुपजायते । मौनीन्द्रशासनप्रतिपन्नाश्च तन्मार्गानुसारिणो जीवानामवस्थाविशेषं तदुपमर्दनेन पीडां पर्यालोचयन्तोऽन्नविधौ द्विचत्वारिंशद्दोषरहितेनाहारेणाहारं कृतवन्तो न तु यथा भवतां पिशिताद्यपि पात्रपतितं न दोषायेति । न चौदनादेरपि प्राण्यङ्गसमानतया मांसादिसादृश्यमिति वाच्यम्, लोकतीर्थान्तरीयमतानभिज्ञतया चोदनात् । तुल्येऽपि प्राण्यङ्गत्वे किञ्चिन्मांसं किञ्चिच्चामांसमिति व्यवहियते गोक्षीररुधिरादेर्भक्ष्याभक्ष्यव्यवस्था क्रियते, स्त्रीत्वे समानेऽपि भार्यास्वस्रादौ गम्यागम्यव्यवस्था विधीयते शुष्कतर्कदृष्टया, प्राण्यङ्गत्वादिति हेतुश्चानैकान्तिकविरुद्धदोषदुष्टः, प्रयोगश्च मांसं भक्षणीयं भवेत् प्राण्यङ्गत्वादोंदनादिवदिति, श्वमांसादेरभक्ष्यत्वाद्दोषद्वयमेवं, यथाऽयं हेतुर्मासस्य भक्ष्यत्वं साधयति तथा बुद्धास्थ्नाम Page #457 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 451 पूज्यत्वमपीति पूज्यत्वविरुद्धाव्यभिचारित्वं हेतोः, मांसौदनयोरसाम्याद् दृष्टान्तविरोध: लोकविरोधिनी च प्रतिज्ञा, तस्मान्मांसभक्षणं रसगौरवगृद्धानामनार्याणामविवेकिनामासेवनं न धर्मश्रद्धावताम्, तदुक्तं 'श्रुत्वा दुःखपरम्परामतिघृणां मांसाशिनां दुर्गतिं ये कुर्वन्ति शुभोदयेन विरति मांसादनस्यादरात् । सद्दीर्घायुरदूषितं गतरुजः सम्भाव्य यास्यन्ति ते मर्येषूत्कटभोगधर्ममतिषु स्वर्गापवर्गेषु च' ॥ तदेवं सावद्यमारम्भं महानयं दोष इत्येवं मत्वा दयया तं परिवर्जयन्तः साधवो दानाय परिकल्पितमुद्दिष्टं भक्तपानादिकं परित्यजन्ति । एतेन यागादिविधिना ब्राह्मणानां सहस्रद्वयं भोजयेदित्यादिवादोऽपि परास्तः, निन्द्याजीविकोपगतानां नित्यं पिण्डपातान्वेषिणामसत्पात्राणां दाने तेषां दातुश्चाऽऽमिषगृघ्नुभिरभिव्याप्तबहुवेदननरक गतिप्राप्तेः, दयाप्रधानं धर्मं निन्दन्तं प्राण्युपमर्दकारिधर्मं प्रशंसन्तमेकमपि निःशीलं निव्रतं षड्जीवनिकायोपमर्दनेन यो भोजयेत् स वराक नरकभूमिं याति कुतस्तस्याधमदेवेष्वपि प्राप्तिः सम्भाविनी । अतो याज्ञिकमतवादोऽपि न श्रेयान्, वेदान्तवादोऽपि न यथार्थाभिधायी, असर्वज्ञप्रणीतत्वात्, तत्त्वञ्चैकान्तपक्षसमाश्रयणात्, एकान्तपक्षश्च प्रवृत्तिनिवृत्त्यसम्पादकत्वात्, न ह्येकान्तक्षणिके आत्मादौ एकान्ताक्षणिके वा प्रवृत्तिनिवृत्ती सम्भवतः, तदेवं तीर्थिका लोकमजानाना धर्मं कथयन्तः स्वतो नष्टा अपरानपि विनाशयन्ति, ये तु केवलालोकेन समाधिना युक्ताः परमहितैषिणः श्रुतचारित्रं धर्मं प्रतिपादयन्ति ते महापुरुषाः स्वतः संसारसागरं तीर्णाः परं सदुपदेशदानतस्तारयन्ति यथा देशिकः सम्यग् मार्गज्ञ आत्मानं परञ्च तदुपदेशवत्तिनं महाकान्ताराद्विवक्षितदेशप्रापणेन निस्तारयति । तस्मान्नासर्वज्ञप्ररूपणं भावशुद्धिप्रयोजकम्, विवेकवैधुर्यात्, यस्तु सर्वज्ञागमेन सद्धर्ममवाप्य तत्र सुस्थितो मनोवाक्कायैः सुप्रणिहितेन्द्रियो न परतीर्थिकतपःसमृद्ध्यादिदर्शनेन मौनीन्द्रदर्शनात् प्रच्यवते सम्यग्ज्ञानेन च यथावस्थितवस्तुप्ररूपणतः समस्तप्रावादुकवादनिराकरणेनापरेषां यथावस्थितमोक्षमार्गमाविर्भावयति सम्यक्चारित्रेण च समस्तभूतग्रामहितैषितया निरुद्धाश्रवद्वारस्तपोविशेषाच्चानेकभवोपार्जितं कर्म निर्जरयति स एव विवेकी भावशुद्धः स्वतोऽन्येषाञ्च समुद्धर्तेति ॥ 80 ॥ आ प्रमाणे शाक्य वगेरेने पराजित करवानो प्रकार कहे छे. सूत्रार्थ - अकुशल चित्तथी ज कर्मनुं ग्रहण (कर्मनी प्राप्ति) थाय छे. एम नथी, कारण के अविवेकी आत्माओने भावशुद्धि संभवती नथी. टीकार्य - कोइक शाक्य - बौद्ध कहे छे. जेमके कोइक दुश्मनने शोधवा माटे प्रवृत्त थयेलो वस्त्रथी ढांकेला पिण्याकपिंडने joine A puruSa che. ema mAnIne pakaDI le - grahaNa kare. pachI Page #458 -------------------------------------------------------------------------- ________________ 452 सूत्रार्थमुक्तावलिः ते कपडाथी ढांकेल पिण्याकपिंडने पुरुषनी बुद्धिथी पकडी तेने शूलमां परोवी अग्निमां पकावे छे. तेमज कोईक तुंबडाने आ बाळक छे एम मानीने अग्निमां पकावे che. to te प्राणीवधथी उत्पन्न थयेला पाप वडे न करवा छतां पण वास्तविकपणे प्राणातिपातना पाप वडे लेपाय छे. कारण के चित्त दुष्ट होवाथी शुभाशुभ बंधनुं कारण मन-चित्तमूलक होय छे. तथा साचा पुरुषोने पण ठग बुद्धिथी कोई शूलमां परोवीने अग्निमां पकावे, कुमारने तुंबडानी बुद्धिथी पकावे तो अमारुं मन प्राणिवधथी उत्पन्न थयेला पापवडे लेपातुं नथी. आ प्रमाणे बधी अवस्थाओमां अचिंतित कर्मनी - (विचारक वगरनी) प्राप्ति थती नथी, अविज्ञानोपचित, परिज्ञानोपचित, इर्यापथिक, स्वप्रान्तिक कर्मबंध रूप प्राप्ति थती नथी. एम कह्युं छे. हवे ते आ मतने दूषित करे छे. (नथी.), पिण्याकपिंडमां "A पुरुष छे' आवा प्रकारनी अत्यंत जडने पण बुद्धि उत्पन्न थती नथी. माटे जे आवुं बोले छे ते अत्यंत अनार्य ज छे. आथी ज आवा प्रकारनुं वचन पण असत्य ज छे. कारणके जीवोने उपघातक छे. तेथी ज निःशंकपणे प्रहार करनारो, विचार कर्या वगरनो विवेक वगरनो होवाथी पाप बांधे छे. माटे पिण्याककाष्ठ वगेरेमां पण प्रवृत्ति करवाथी जीव विराधनाथी डरनाराए शंकापूर्वक प्रवर्तवुं. वाणीना प्रयोगथी पण पापकर्म बंधाय छे. आथी विवेकी भाषाना गुणने जाणनारो एवी भाषा न बोले, दीक्षित थयेलो यथावस्थित अर्थने कहेनारी आवा प्रकारना निःसार स्वीकाराय नहीं एवा वचनो न बोले जेवाके पिण्याक पण पुरुष छे. पुरुष पण (निरुपपत्ति) पिण्याक छे. तुंबडुं ज बाळक छे बाळक ज तुंबडुं che vagere आवा वचनो भाषा फक्त अज्ञानावृत मूर्ख लोकोनी होय छे. तेमनी भावशुद्धि न होवाथी शुद्धि नथी. नहीं तो संसार मोचक मतवालाओने पण कर्मोथी मोक्ष थई जाय. तथा तमारा वडे फक्त भावशुद्धिने स्वीकारीए तो, माथुं, मोटुं, मुंडन, पिंड, पात, चैत्य कर्म वगेरे क्रियाओ निरर्थकपणाने पामशे. तेथी आवा प्रकारनी भाव शुद्धिथी शुद्धि थती नथी. मौनीन्द्र शासनने स्वीकारनाराओ ते मार्गानुसारीओ जीवोनी अवस्था विशेषनो विचार करी तेना नाश वडे जे पीडा थाय छे. तेनो विचार करता अन्नविधिमां बेंतालीश (42) दोषथी रहित आहार करता, तमारी जेम पात्रमां पडेला मांस वगेरे दोष माटे नथी एम नहीं. लौकीक तीर्थान्तरीयोना मतोने नहि जाणनाराओनी प्रेरणाथी भात वगेरेने पण प्राणीना अंग समान मानी मांस वगेरेना समान न कहेवा. प्राणीयोना अंगो समान होवा छतां कोइक मांस रूपे तो कोइक मांस रूपे नहीं एम व्यवहार कराय छे. गायनुं दूध अने लोही वगेरेमां भक्ष्य अभक्ष्यनी व्यवस्था थाय छे. - कराय छे. स्त्रीपणुं समान होवा छतां पण पत्नि अने बहेनमां गम्य - अगम्यनी व्यवस्था कराय छे. शुष्कतर्कनी दष्टिए प्राणिना अंग होवाथी ए हेतु अनैकान्तिक विरूद्ध दोषथी दूषित छे, एमां आ प्रमाणे प्रयोग करवो. मांस भक्षणीय थाय छे. (1) कारणके, प्राणिना अंग रूपे होवाथी भात वगेरेनी जेम (2) कूतराना मांस वगेरेनी जेम अभक्ष्य होवाथी... आ प्रमाणे बे दोष छे. जेम आ हेतु मांसना Page #459 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 453 लक्ष्यत्वने साधे छे. तथा बुद्धना हाडकाओनुं अपूजयत्व पण ए प्रमाणे पूज्यत्व विरूद्ध अव्यभिचारीत्वपणाना हेतुथी मांस ओदनना असाम्यपणाथी दष्टांतनो विरोध थाय छे. अने लोक विरोधि प्रतिज्ञा छे. तेथी मांस भक्षण रसगारवमां आसक्त थयेलाओनुं अनार्योनुं अविवेकीओनुं आ सेवन छे. परंतु धर्म श्रद्धावाळाओनुं नहीं तेमनुं कहेवुं सांभळीने "जेओ मांस खानाराओनी दुःख परंपरावाळी अतिवृणाजनक निंदनीय दुर्गतिने सांभळी शुभोदय वडे आदर पूर्वक मांस नहीं खावानी विरति एटले पच्चखाण - प्रतिज्ञा करे छे. तेओ सारुं, अदूषित, रोग रहित दीर्धायुष्य संभवी एटले पामी तेओ मनुष्य जन्ममां उत्कृष्ट भोगो अने धर्मबुद्धिने भावित थै स्वर्ग अने मोक्षने पामशे." तेथी सावद्यारंभने आ महान दोष छे. एम मानी दयापूर्वक तेने छोडी साधुओ दान माटे कल्पला - मानेला उत्कृष्ट आहार पाणीने छोडी दे - त्यजी दे. आना वडे यज्ञ वगेरेनी विधिवडे बे हजार ब्राह्मणोने जमाडवा जोईए वगेरेनो विवाद पण दूर कर्यो. निंदनीय आजीविका वाळाने नित्य-रोज पिंडपात शोधनारा असत् पात्रोनां दानमां तेओना दाताओने मांसनी आसक्ति वडे व्याप्त थयेलो घणी वेदनावाळी नरक गतिने प्राप्त करे छे. दया प्रधान धर्मनी निंदा करतो प्राणिनी हिंसा करनारा धर्मनी प्रशंसा करतो एकपण निःशील - (शीलवगरनो) व्रत वगर ज जीवनिकायनी विराधना वडे जे खाय छे. खवडावे छे ते बिचारा नरक भूमिमां जाय छे. तेमने क्यांथी अधम देवोनी प्राप्ति थवानी संभावना होई शके? आथी याज्ञिक मतवाद पण कल्याणकारी नथी. वेदांतवाद पण यथार्थ कहेनारो नथी. केमके असर्व कहेल छे. तत्त्वने एकांतपक्षनो समाश्रय करवाथी अने एकांत पक्ष प्रवृत्ति निवृत्ति प्राप्त करवा समर्थ थता नथी. एकांत क्षणिक अने आत्मा वगेरेमां अथवा एकांत अक्षणिक आत्मा वगेरेमां प्रवृत्ति-निवृत्ति संभवे छे. ते आ प्रमाणे अन्य तीर्थिको लोकने नहीं जाणता, धर्मने कहेता, पोते ज नाश पामे छे अने बीजाने नाश पमाडे छे. जेओ केवलज्ञान रूपी प्रकाश वडे समाधियुक्त परहितेच्छुओ श्रुत चारित्रधर्मनुं प्रतिपादन करे छे. ते महापुरुषो जाते ज संसारसागरने तरी जाय छे. अने बीजाने सदुपदेशना दान द्वारा तारी दे छे. जेम देशीक सम्यगु मार्गने जाणनारो पोताने अने बीजाने तेना उपदेश मुजब वर्तनारने महाजंगलमांथी विवक्षित जग्याए पहोंचाडवा वडे तारी दे छे. तेथी असर्वज्ञ वडे मार्गनी प्ररूपणा भावशुद्धिनी करनारी नथी. कारणके विवेक वगरनी छे, जे सर्वज्ञागम वडे सधर्मने पामी तेमां सारी रीते रहेलो मन-वचन-काया वडे सारी रीते प्रणिधानपूर्वकनी इन्द्रियवाळो थईने रहे छे. नहीं के परदर्शनीओना तप समृद्धि वडे, जोवा वडे मौनिन्द्र जिनशासनथी खसता नथी. सम्यज्ञान वडे यथावस्थित वस्तु प्ररूपणा करवा वडे समस्त वाचाल (जैनेतर) अन्यवादीओना वादनुं निराकरण करवा वडे बीजाओने यथावस्थित मोक्षमार्ग खुल्लो करे छे. अने सम्यफचारित्र वडे समस्त जीवसमूहना हितने चाहनारापणाथी आश्रव द्वारने रोकी (बंध करी) तप विशेष द्वारा अनेक भवमां उपार्जेला कर्मोने खपावे - निर्जरे छे. तेज विवेकी भावथी शुद्ध छे. पोताने अने बीजानो समुद्धारक छे. ए प्रमाणे - II80ना Page #460 -------------------------------------------------------------------------- ________________ 454 सूत्रार्थमुक्तावलिः अथ श्रावकगतं विधि सूचयितुमिन्द्रभूत्युदकयोः संवादं नालन्दाया राजगृहनगरबाहिरि कायाः समीपस्थ उद्याने मनोरथाख्ये सम्भूतं दर्शयति अणुव्रतदाने तदन्यप्राण्युपघातजः कर्मबन्ध इति चेत् ॥ 81 ॥ अणुव्रतेति, गौतमस्वामिसमीपमेत्योदको भगवन्नस्ति मे प्रष्टव्यः कश्चन संशयः, तस्योत्तरं यथा च भगवता सन्दर्शितं तथैव भवद्भिः प्रतिपाद्यतामिति पृष्टः प्रश्नं निशम्य गुणदोषविचारणतोऽवधार्य च सम्यगहं ज्ञास्ये तदुच्यतां भवता स्वाभिप्राय इत्युक्तोऽवादीत् यथा-गृहपति श्रमणोपासकं नियमायोत्थितं निर्ग्रन्था युष्मदीयं प्रवचनं प्रवदन्तः प्रत्याख्यानं कारयन्ति स्थूलेषु प्राणिषु दण्डस्य, नान्यत्र राजाद्यभियोगेन प्राण्युपघाते तस्य निवृत्तिर्भवति, तथा च स्थूलेति विशेषणात्तदन्येषामनुमतिप्रत्ययदोषो भवेदेवमेव त्रसप्राणिविशेषणत्वेनापरत्रसभूतविशेषणरहितत्वेन प्रत्याख्यानं गृह्णतां श्रावकाणां दुष्प्रत्याख्यानं भवति, प्रत्याख्यानभङ्गसद्भावात्, दुष्टप्रत्याख्यानदानञ्च साधूनां दोषः, उभावपि च स्वां प्रतिज्ञामतिलयन्ति, प्रतिज्ञाभङ्गश्च-संसारे स्थावराः सन्तोऽपि प्राणिनस्तथाविधकर्मोदयात् त्रसतयोत्पद्यन्ते त्रसा अपि स्थावरतया, एवं परस्परगमेन व्यवस्थितेऽवश्यम्भावी प्रतिज्ञाविलोपः, नागरिको हि कश्चिन्मया न हन्तव्य इत्येवं येन प्रतिज्ञा गृहीता स यदा बहिरारामादौ व्यवस्थितं नागरिक व्यापादयेत्किमेतावता न तस्य प्रतिज्ञाविलोपः, अपि तु भवत्येव । अन्यभावेनोत्पन्नेषु च न तादृक् किञ्चिल्लिङ्गमुद्वीक्ष्यते येन स्थावरत्वेनाप्युत्पन्नास्त्रसाः परिहर्तुं शक्येयुः, यदि तु गृहपतिस्त्रसभूतेषु प्राणिषु दण्डं विहाय प्रत्याख्यानं करोति तदा न प्रतिज्ञाविलोपः, भूतत्वविशेषणाद्वर्तमानकाले त्रसत्वेनोत्पन्नेष्विति तदर्थः, एवमभ्युपगमे .हि क्षीरविकृतिप्रत्याख्यायिनो यथा दधिभक्षणेऽपि न प्रतिज्ञाविलोपस्तथा न त्रसभूताः सत्त्वा हन्तव्या इत्येवं प्रतिज्ञावतः स्थावरहिंसायामपि ॥ 81 ॥ हवे श्रावक संबंधित विधिने सूचववा - बताववा माटे इन्द्रभूति अने उदकनो संवाद जे नालंदाना राजगृहनगरनी बहार नजीकमां रहेला मनोरथ नामना उद्यानमां थयो हतो ते पता छ. सूत्रार्थ - अणुव्रत दानमां तेना सिवाय बीजा प्राणिओने उपधात थवाथी कर्मबंध थाय छे? टार्थ :- गौतमस्वामि पासे 65 (o) नामे में व्यस्त छ. ते 5 छ. भगवन् ! मारे कोई शंका (संशय) पूछवी छे. तेनो जवाब जे प्रमाणे भगवाने बताव्यो छे ते प्रमाणे तमारे प्रतिपादन करवो, पूछेलो प्रश्न सांभळी गुणदोषनी विचारणापूर्वक अवधारण करी सारी रीते Page #461 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 455 जाणीश माटे तमारो पोतानो अभिप्राय कहो आ प्रमाणे कहे छते ते आ प्रमाणे बोले छे. साधुओ तमारा सिद्धांतने कहेता. तेने स्थूल प्राणिओना दंडविषयक पच्चकखाण करावे - ए सिवायना बीजा जीवोनो राजा वगेरेना अभियोग वडे जीवोनो उपघात थाय त्यारे तेनी निवृत्ति नथी थती एटले तेनो नियम नथी थतो. तथा "स्कूल' ए प्रमाणे विशेषणथी तेना सिवायना बीजा जीवोनी हिंसानी अनुमति प्रत्यय दोष थाय छे. आ प्रमाणे त्रसप्राणि विशेषणपणीवडे बीजा त्रस भूत विशेषण रहितपणानडे पच्चकखाण ग्रहण करता- करनारा श्रावकोने दुप्रत्याख्यान थाय छे. कारणके पच्चक्खाण भंग थवानो संभव (सभाव) होय छे. अने दुब्रत्याख्यानदाननो दोष साधुने लागे छे. साधु - श्रावक बन्ने जणाने पोतानी प्रतिज्ञा उल्लंघन करवानो दोष लागे छे. प्रतिज्ञाभंग थाय छे ते आ प्रमाणे संसारमां रहेला स्थावर प्राणिओ पण तेवा प्रकारना कर्मोना उदयथी त्रसपणे उत्पन्न थाय छे. त्रसो पण स्थावरपणे उत्पन्न थाय छे. एम परस्पर एकबीजामां जवाथी अवश्य प्रतिज्ञानो लोप थशे. कोइक "मारे नागरिकने हणवो नहीं आवो नियम ग्रहण कर्यो होय ते व्यक्ति ज्यारे बहार बगीचा वगेरेमां रहेला नागरिकने हणे - मारी नाखे. तो शुं एनो एटला मात्रथी प्रतिज्ञानो लोप न थाय ? ... थाय ज, अन्य भावमां (वड) उत्पन्न थयेलाओमां तेवा प्रकारनुं कंईक लिंग देखातुं जणातुं नथी. जेना वडे स्थावरपणे उत्पन्न थयेला त्रसो परिहार करवा छोडवा शक्य बने. जो गृहपति गृहस्थ त्रस भूत प्राणिओ विषे दंड (हिंसा) ने छोडी पच्चखाण करे त्यारे तेने (गृहस्थने) प्रतिज्ञानो लोप थतो नथी. कारणके भूतत्व विशेषणथी वर्तमान काळमां त्रसपणे उत्पन्न थयेलाओमां ते अर्थनी अतिव्याप्ति थाय छे. आ प्रमाणे स्वीकारे छे. ते ज जेने खीर विगईनो नियम पच्चकखाण होय तेने जेवी रीते दहिं खावा छतां पण प्रतिज्ञानो लोप थतो नथी. तेवी रीते त्र-भूत जीवो हणवा नहीं आवा प्रकारनी प्रतिज्ञावाळाने स्थावर हिंसामां पण दोष लागतो नथी. I81ई अत्रोत्तरं गौतमोक्तमभिधत्तेन, असद्भूतदोषोद्भावनात्, भूतशब्दस्यानेकार्थत्वाच्च ॥ 82 ॥ नेति, भूतशब्दविशेषणत्वेन प्रत्याख्यानमन्यथा दोषप्रदर्शनं नास्मभ्यं रोचत इत्यर्थः, तत्र हेतुमाहासद्भूतेति, ये हि श्रमणा ब्राह्मणा वा भूतशब्दविशेषणत्वेन प्रत्याख्यानमाचक्षते परैः पृष्टास्तथैव प्रत्याख्यानं भाषन्ते स्वतः कुर्वन्तः कारयन्तश्च तथा, किन्तु सविशेषणप्रत्याख्यानप्ररूपणावसरे च सामान्येन प्ररूपयन्ति ब्राह्मणो न हन्तव्य इत्येवम्, तत्रापि स यदा वर्णान्तरे तिर्यक्षु वा व्यवस्थितो भवति तद्वधे ब्राह्मणवध आपद्यते भूतशब्दाविशेषणात्, तदेवं प्ररूपयन्तो न खलु ते श्रमणा वा ब्राह्मणा वा यथार्थां भाषां भाषन्ते किन्त्वनुतापिकाम्, अन्यथा भाषणे तथानुष्ठातुरपरेण जानता बोधितस्य सतोऽनुतापो भवति, तथा यथाव Page #462 -------------------------------------------------------------------------- ________________ 456 सूत्रार्थमुक्तावलिः स्थितप्रत्याख्यानप्रदातॄन् साधूनभूतदोषोद्भावनतोऽभ्याख्यानं ददति, यतः संसारिकाः खलु प्राणिनः परस्परजातिसङ्क्रमणभाजोऽतस्त्रसा: स्थावरत्वेन स्थावराश्च त्रसत्वेन प्रत्यायन्ति, तेषाञ्च त्रसकाये समुत्पन्नानां स्थानमेतत्त्रसकायाख्यमघातार्ह भवति, तीव्राध्यवसायोत्पादक त्वाल्लोकगर्हितत्वाच्च, श्रावकेण च स्थूलप्राणातिपातविरमणं कृतं तन्निवृत्त्या तत्र स्थानमघात्यम्, स्थावरकायाच्चानिवृत्तः स इति तद्योग्यतयातत्स्थानं घात्यम्, तथा वर्तमानकालवाचिभूतशब्दोपादानमपि केवलं व्यामोहाय, भूतशब्दो ह्युपमानेऽपि वर्तते, देवलोकभूतं नगरमिदं न देवलोक एवेत्यादौ, तथात्रापि त्रससदृशानामेव प्राणातिपातनिवृत्ति कृता स्यात्, न तु त्रसानाम् । तादर्थेऽपि भूतशब्दो दृश्यते शीतीभूतमुदकमित्यादौ, तथाऽत्र त्रसभूता इत्यस्य त्रसत्वं प्राप्ता इत्यर्थ: स्यात्, तथा च सति त्रसशब्देनैव गतार्थत्वात् पौनरुक्त्यं स्यात्तथापि भूतशब्दोपादाने घटभूतो घटभूत इत्यादि प्रयोगप्रसङ्गः स्यात्, नन्वेवं कतरान् प्राणिनो यूयं वदथ किं वसा एव ये प्राणिनस्ते वसा इति किं वाऽन्यथा, उच्यते यान् प्राणिनो यूयं त्रसत्वेनेदानीमाविर्भूतान्नातीतान्नाप्येष्यान् वदथ त्रसाः प्राणिन इति तानेव वयं त्रसान् वदामः केवलं यूयं त्रसभूता इति वदथ, शब्दभेद एव केवलमस्त्यत्र, न त्वर्थभेदः कश्चित्, एवं व्यवस्थिते कोऽयं भवतां व्यामोहः, एकस्य पक्षस्याभिनन्दनेऽपरस्य चाक्रोशने, उभयोरपि पक्षयोः समानत्वात्, केवलं सविशेषणपक्षे भूतशब्दोपादानं मोहमावहतीति । न वा साधोस्तदन्येषां वधानुमतिः, स्थावरपर्यायापन्नं व्यापादयतो वा व्रतभङ्गः-गुरुकर्मणां प्रव्रज्यां कर्तुमसमर्थानां तद्व्यतिरेकेण धर्मचिकीर्षुणां धर्मोपदेशप्रवणस्य साधोरग्रतः प्रथमं गृहस्थयोग्यं देशविरतिलक्षणं श्रावकधर्ममनिन्द्यमनुपालयामस्ततः पश्चादनुक्रमेण श्रमणधर्ममित्यवसायं प्रकटयतां नान्यत्राभियोगेन व्यवस्थां श्रावयन्ति ते । स चाभियोगो राजाभियोगो गणाभियोगो बलाभियोगो देवताभियोगो गुरुनिग्रहश्चैवमादिनाऽभियोगेन त्रसं व्यापादयतोऽपि न व्रतभङ्गः । तदेवं देशविरतानां त्रसप्राणातिपातविरमणव्रतं कुशलहेतुत्वात् कुशलमेव, गृहपतिचोरविमोक्षणदृष्टान्तोऽत्र भाव्यः । स्थावरपर्यायापन्नत्रसव्यापादने बहिःस्थनागरिकव्यापादन इव यो व्रतभङ्ग उक्तस्तदपि न युज्यते, त्रसत्वेन यत्परिबद्धमायुष्कं तद्यदोदयप्राप्तं भवति तदा त्रससम्भारकृतेन कर्मणा जीवास्त्रसा इति व्यपदिश्यन्ते न तदा कथञ्चित्स्थावरत्वव्यपदेशः, संभारो नामावश्यं तदा कर्मणो विपाकानुभवेन वेदनम् । त्रसकायस्थितिकं कर्म यदा परिक्षीणं भवति ततस्त्रसकायस्थितेरभावात्तदायुष्कं ते परित्यजन्ति तच्च कर्म जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्सातिरेकसहस्रद्वयसागरोपमपरिमाणम् । तथा चापराण्यपि तत्सहचरितानि कर्माणि Page #463 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 457 परित्यज्य स्थावरत्वेन प्रत्यायन्ति स्थावरा अपि स्थावरसंभारकृतेन कर्मणा तंत्रोत्पद्यन्ते स्थावरादिनाम च तत्राभ्युपगतं भवति, अपराण्यपि तत्सहचरितानि कर्माणि सर्वात्मना त्रसत्वं परित्यज्य स्थावरत्वेनोदयं यान्ति, एवञ्च व्यवस्थिते कथं स्थावरकायं व्यापादयतो गृहीतत्रसकायप्राणातिपातनिवृत्तेः श्रावकस्य व्रतभङ्गः, नगरदृष्टान्तोऽप्यनुपपन्नः सादृश्याभावात्, नगरधर्मैरुपेतो नागरिकः, स च मया न हन्तव्य इति प्रतिज्ञां गृहीत्वा यदा तमेव व्यापादयति बहिःस्थितपर्यायापन्नं तदा तस्य व्रतभङ्ग इति भवतः पक्षः, स च न घटते बहि:स्थस्यापि तस्य नगर धर्मैरुपेतत्वेन नागरिकत्वात्, अत: पर्यायापन्न इत्येतद्विशेषणं नोपपद्यते, अथ सामस्त्येन परित्यज्य स्थावरः समुत्पद्यते नासौ त्रस एव तदा भवति पूर्वपरित्यागादपरपर्यायापन्नत्वात् यथा नागरिकः पल्यां प्रविष्टस्तद्धर्मोपेतत्वात् पूर्वधर्मपरित्यागाच्च नागरिक एवासौ न भवति । न च परस्परसंसरणशीलत्वात् प्राणिनां त्रसकायातदायुषा विप्रमुच्यमानाः सर्वे स्थावरकाये स्थावरकायाच्च स्वायुषा विप्रमुच्यमानास्त्रसका यदि समुत्पद्यन्ते तदा सर्वेषां त्रसानां स्थावरकायसमुत्पन्नानां स्थानं घात्यं वर्त्तते तेन श्रावण स्थावरकायवधनिवृत्तेरकरणात्, तथा च निर्विषयं तस्य त्रसवधनिवृत्तिरूपं प्रत्याख्यानं भवति यथा नगरवासी न हन्तव्य इति गृहीतव्रतस्य नगरे उद्वसित निर्विषयमिति वक्तव्यम्, सर्वेऽपि त्रसा निर्लेपतया स्थावरत्वमापन्ना इत्येतस्यासम्भवात्, यद्यपि विवक्षितकालवर्त्तिनस्त्रसाः कालपर्यायेण स्थावरकायत्वेन यास्यन्ति तथाप्यपरापरत्रसोत्पत्त्या त्रसजात्यनुच्छेदान्न कदाचिदपि त्रसशून्यः संसारो भवति । अतो न निर्विषयं श्रावकस्येदं व्रतमित्यधिकं सूत्रकृताङ्गे । तदेवं ज्ञानदर्शनचारित्राणि सम्यगवगम्य पापकर्मणामकरणाय समुत्थितं श्रमणं निन्दति यः स सुगतिलक्षणस्य परलोकस्य तत्संयमस्य विघाताय तिष्ठति यस्तु महासत्त्वो रत्नाकरवद्गम्भीरो न श्रमणादीन् परिभाषते तेषु च परमां मैत्रीं मन्यते सम्यग्दर्शनज्ञानचारित्राण्यनुगम्य तथा पापानां कर्मणामकरणायोत्थितः स खलु परलोकविशुद्धयाऽवतिष्ठत इति ॥ 82 ॥ हवे गौतमस्वामीए कहेलो जवाब कहे छे. सूत्रार्थ :- आ वात बराबर नथी, केमके असद्भूत दोषो करेला होवाथी अने भूतं शब्दना अनेक अर्थो उत्पन्न थता होवाथी. , टीकार्थ :- भूत शब्द विशेषणपणाथी जे प्रत्याख्यान छे. ते खोटुं छे. दोषोनुं जे प्रदर्शन कराव्युं छे. ते अमने गम्युं नहीं. केमके तेमां जे हेतु कहो छो ते असद्भुत छे बराबर नथी जे श्रमणो अथवा ब्राह्मणो भूत शब्दना विशेषणपणावडे पच्चक्खाण kahe che. le che. बीजाओ पूछे, त्यारे ते प्रमाणे ज पच्चक्खाण जाते करता तथा बीजाने करावता कहे छे. किन्तु सविशेषण Page #464 -------------------------------------------------------------------------- ________________ 458 सूत्रार्थमुक्तावलिः प्रत्याख्यान प्ररूपणाना अवसरे सामान्यथी प्ररूपे छे के ब्राह्मणो हणवा नहीं, आ प्रमाणे कहे तेमां पण ज्यारे ते वर्षोमां - बीजी जाति अथवा तिर्यंचमां उत्पन्न थयो होय त्यारे तेना वधमां ब्राह्मणवधनी आपत्ति आवशे. कारण के भूत शब्द अविशेषण होवाथी. तेथी आ प्रमाणे प्ररूपणा करता ते श्रमणो अथवा ब्राह्मणो खरेखर यथार्थ भाषाने बोलता नथी. कारण के अनुतापिका होवाथी बीजी रीते बोलवामां आवे तो ते प्रमाणे अनुष्ठान करनारा वडे जाणवापूर्वक बोध पामनाराओने वास्तविक अनुताप थाय छे. तथा यथावस्थित पच्चकखाण आपनारा साधुओने अभूतदोषात् भावनवडे अभ्याख्यान आक्षेप करे छे. कलंक आपे छे. जेथी संसारी प्राणिओ परस्पर एकबीजानी जातिमां जनारा-आवनारा थाय छे. आथी त्रसो स्थावरपणे अने स्थावरो त्रसरूपे Ave che. teone त्रसकायमां उत्पन्न थयेलाओने त्रसकाय नामनुं आ स्थान अघातने योग्य थाय छे. (मारनारुं थतुं नथी, तीव्र अध्यवसाय उत्पन्न करनारुं, लोक निंदनीय होवाथी श्रावकोए स्थूल प्राणातिपात विरमण कर्युं होय छे. ते निवृत्तिथी ते स्थान अधात्य होय छे. (घात करवा योग्य होतुं नथी) स्थावरकायथी अनिवृत्त ते तेना योग्यपणाथी ते स्थान हणवा योग्य थाय छे. तथा वर्तमानकालवाची भूत शब्द ग्रहण करवाथी पण ते फक्त व्यामोह (भ्रममां पाडनारो) माटे थाय छे. भूत शब्द उपमान अर्थमां पण वपराय छे. जेमके आ नगर देवलोक भूत छे. एटले देवलोक जेवुं छे. पण देवलोक नथी. वगेरे तथा अहिं पण त्रस समानोनी ज प्राणातिपातनी निवृत्ति करी होय छे. नहीं के त्रसोनी. भूत शब्द तादर्थ्यमां पण देखाय - वपराय छे. जेमके शीतीभूतपाणी (उदक) ठंडुगार आ पाणी छे वगेरेमां. त्यां अहीं त्रस रूप जमीन छे. एना परथी आ जमीन त्रसपणाने पामी छे. ए अर्थ थाय छे. ते प्रमाणे होवाथी त्रस शब्द वडे ज गतार्थ होवाथी पुनरुकतता थाय छे. छतां पण भूत शब्दना ग्रहणमां घटभूत घटभूत एटले घटरूप छे. घटरूप che vagere prayogano प्रसंग थाय छे. प्रश्न :- आ प्रमाणे तमे केटला प्राणिओने कहो छो ? शुं त्रसो ज छे? जे प्राणीओ छे. ते त्रसो छे. बीजा छे ? जवाब :- जे जीवोने तमे त्रसरूपे हमणां प्रगट थया छे. तेओने भूतकाळमां तथा भविष्यकाळमां पण त्रस प्राणि तरीके कहो छो. तेओने ज अमे त्रसो तरीके कहीए छीए. फक्त तमे त्रस भूतो तरीके कहो छो. अहिं फक्त शब्द भेद ज छे. पण अर्थ भेद कशो नथी. आम होते छते तमारो आमां व्यामोह शानो होय ? एक पक्षना अभिनंदन अने बीजा पक्षनो तिरस्कार करवामां बन्ने पक्षमां समान थई जाय छे. फक्त सविशेषण पक्षमां भूत शब्दनो स्वीकार मोह मुंझवण ज ऊभी करे छे. साधुनी अथवा बीजाओनी वधमां अनुमति नथी. स्थावर पर्यायने प्राप्त थयेलाने मारता व्रतभंग थाय छे. भारे कर्मीओने प्रव्रया करवा माटे असमर्थोने तेना वगर धर्म करवानी इच्छावाळाओने धर्मोपदेश आपवामां समर्थ साधुनी पासे पहेला गृहस्थ योग्य देशविरति स्वरूप अनिंघ श्रावक धर्मने अमे पाळीशुं. ते पछी अनुक्रमे साधु धर्मने पाळीशुं आ प्रमाणे अध्यवसायने Page #465 -------------------------------------------------------------------------- ________________ सूत्रकृतांग 459 प्रगट करता तेओ अभियोगना कारणे बीजी जग्याए व्यवस्था संभळावता नथी अने ते अभियोग-राजाभियोग, गणाभियोग, बलाभियोग, देवताभियोग, गुरुनिग्रह आ प्रमाणे अभियोग वडे त्रस जीवोने मारतो होवा छतां पण व्रतभंग थतो नथी. तेथी आ प्रमाणे देशविरतोने त्रसप्राणातिपात विरमणव्रत कुशलतानो हेतु होवाथी कुशल ज छे. अहीं आगळ गृहपतिए चोरने छोडाव्यो ए दष्टांत विचारवुं. स्थावरपणानी अवस्थाने पामेला त्रणने मारवामां नगरनी बहार रहेला नागरिकने मारवानी जेम जे व्रतभंग कह्यो छे. ते पण योग्य नथी केम के त्रसपणे - (रूपे) जे आयुष्य बांध्युं छे. ते जे उदयमां आवे छे. त्यारे त्रस संभारकृत कर्मवडे जीवो त्रसो तरीके ओळखाय छे ते वखते कथंचित् स्थावरपणानो व्यपदेश थतो नथी. (स्थावरपणानी ओळखाण थती) संभारो नाम एटले अवश्यपणे कर्मनो विपाकरूपे अनुभववारूप भोगववुं. त्रसकायनी स्थितिवाळुं कर्म ज्यारे क्षीण थाय छे. ते पछी त्रसकायनी स्थितिनाभावथी तेना आयुष्यने तेओ छोडी दे छे. ते कर्म जघन्यथी अन्तर्मुहूर्त अने उत्कृष्टथी कंइक अधिक बे हजार सागरोपम प्रमाणवाळुं छे. तथा बीजा पण तेना सहचारी कर्मो छोडीने स्थावरपणे आवे छे. स्थावरो पण स्थावर संभारवृत कर्मोवडे त्यां उत्पन्न थाय छे. अने स्थावर वगेरेना मतो त्यां आवे त्यारे थाय छे. बीजा पण तेना सहचारी कर्मो संपूर्णपणे त्रसपणाने छोडी स्थावरपणाना उदयने पामे छे. आ प्रमाणे होवाथी स्थावरकायने मारता त्रसकायप्राणातिपात विरतिने : निवृत्तिने स्वीकारनार श्रावकनो व्रतभंग केवी रीते थाय ? नगर दष्टांत पण अनुपपन्न छे. एटले बराबर बेसतुं नथी. केमके समानपणानो अभाव होय छे. नगरना धर्म एटले स्वभावथी युक्त नागरिक ते नागरिक छे ते माटे न हणवो, आवी प्रतिज्ञा लईने ज्यारे तेने ज हणवामां आवे छे. त्यारे बहार रहेली अवस्थावाळाने तेनो व्रत भंग थाय छे. आ प्रमाणे तमारो पक्ष छे. ते बराबर घटतो नथी, केमके बहार रहेतो होवा छतां पण ते नगर धर्म एटले स्वभावथी युक्त छे. माटे नागरिकपणामां कहेवाय. आथी पर्याय युक्तने आ विशेषण लागी शके नहीं माटे समस्तपणे नगरना धर्मो छोडी दैने रहेलो होय त्यारे ए विशेषण प्राप्त थतुं नथी. अहीं जीव त्रसपणाने छोडी सर्वात्मभावथी स्थावरपणे उत्पन्न थाय छे. ते वखते ए जीव त्रस होतो नथी. केमके पूर्वनी अवस्था छोडी दीधी छे. अने बीजी अवस्था युक्त थई गयो छे. जेवी रीते नगरनो कोई माणस जंगलमां जंगलना गुणयुक्त प्रदेशमां प्रवेश करे ते धर्मयुक्त होवाथी पूर्व धर्मना नगरना गुणना परित्यागथी ए नागरिक ज रहेतो नथी. मात्र परस्पर एकबीजामां संसरण जीव शीलनो स्वभाव होवाथी प्राणिओ त्रसकायामांथी तेना आयुष्यने छोडता बधानो स्थावरकामां स्थावरकायना पोताना आयुष्यने छोडी त्रसकायमां जयारे उत्पन्न थाय त्यारे बधा त्रसजीवोनुं स्थावरकायमां उत्पन्न थयेल हता. ते स्थान नाश थाय छे. तेथी श्रावक वडे स्थावरकाय वधनी निवृत्ति न करवाथी, तथा त्रसवद्य निवृत्तिनुं पच्चकखाण तेनुं निर्विषयथी थाय छे. जेवी रीते नंगरवासी न हणवो. ए प्रमाणे व्रत लेनारो नगरमां रहे नहीं ते निर्विषय, एम कहेवाय छे. बधा त्रसो Page #466 -------------------------------------------------------------------------- ________________ 460 सूत्रार्थमुक्तावलिः निर्लेप थवापूर्वकपणे स्थावरपणाने पामेला होय ए बाबत असंभव छे. जो के विवक्षित कालमां रहेला ढसो कालपर्यायवडे स्थावरकाय पणे जशे छतां पण एक बीजामां त्रसोनी उत्पत्ति वडे त्रणोनी जातिनो उच्छेद न थतो होवाथी क्यारे पण त्रस शून्य संसार थतो नथी. आथी श्रावकनुं आ व्रत सूत्रकृतांगमां निर्विषय अधिक नथी. ते आ प्रमाणे सम्यग्दर्शन ज्ञानचारित्रने सारी रीते जाणी पाप कर्म नहीं करवा माटे तैयार थयेला श्रमणने - साधुने ते निंदे ते सद्गति rU5, लोकना कारणरूप ते संयमना विघात माटे थया छे. जे महासत्त्वशाली सागर जेवा गंभीर साधु vagerene kaMI कहेता नथी. तेओनी साथे परम मैत्रीभाव माने - (राखे) छे. सम्यगु ज्ञान, दर्शन, चारित्रने अनुसरी तथा पाप कर्मोने नहि करवा माटे तैयार थयेलो ते खरेखर परलोकमां विशुद्धिपूर्वक रहे छे. इति. IZrA इत्थं सरलपदौघैः सूत्रकृताब्धेस्समुद्धृता मुक्ताः । कोमलहृदयैर्हदये कलिताः कलयन्तु सत्सौख्यम् ॥ आ प्रमाणे सरळपदना समूहवडे सूत्रकृतांग नामना समुद्रमांथी उद्धत करेला मोतीओ कोमल हैयावाळाओ वडे हृदयपर ससौख्यने (सुखने) जणावता जणावो. इति श्रीतपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितायां सूत्रार्थमुक्तावल्यां सूत्रकृत लक्षणा तृतीया मुक्तासरिका वृत्ता । इति श्री तपगच्छरूपी आकाशमां सूर्यसमान श्रीमद्विजयानंदसूरीश्वर पट्टालंकार श्रीमद्विजय कमलसूरीश्वर चरण कमलमां रहेला भक्तिसभर तेमना पट्टधर विजयलब्धिसूरिजी वडे संकलित करेल "सूत्रार्थ मुक्तावलि' नामना ग्रंथमां... श्री सूयगडांग नामनी त्रीजी मोतीनी शेर पूरी थै... पू. कविकुलकीरिट आचार्य श्रीमद्विजयलब्धिसूरीश्वरजी महाराजानी स्वर्गसुवर्णवर्षनी स्मृतिमां तेओना पट्टधर पू. तर्कनिपुण A.zrI विक्रमसूरिजी म.सा. शिष्य पू.आचार्य श्री स्थूलभद्रसूरिजी म.सा.ना शिष्य वर्धमानतपोनिधि पू.आचार्य श्री अमितयशसूरिजी म. देवगुरुना उपकारथी, ज्ञानभक्ति निमित्त आ सूयगडांगसूत्रना नामनी त्रीजी मोतीनी माळानो गुजराती अनुवाद पूर्ण कर्यो. -: प्रथम खंड समाप्त : Page #467 -------------------------------------------------------------------------- Page #468 -------------------------------------------------------------------------- ________________ - 1 पूज्य गुरूभगवंतोना चरणे वंदना 2 मूळ सूत्रकार टीकाकार पू. कविकुलकीरिट आचार्य श्रीमद्विजय लब्धिसूरीश्वरजी महाराजा गुजराती भावानुवाद श्री अनुयोगद्वार सूत्र (पेज नं. 13 थी 116) (खंड-1) गणिवर विक्रमसेनविज्य म., मुनि सिद्धसेनविजय म. श्री आचारांग सूत्र (पेज नं. 117 थी ra94) (खंड-1) साध्वी सुवर्णपद्माश्रीजी म. श्री सुयगडांग सूत्र (पेज नं. 25 थी 460) (खंड-1) पू.स्व. आचार्य श्रीमदविजय अमितयशसूरीश्वरजी म.सा. श्री ठाणांग सूत्र (पेज नं. 4 थी 438) (खंड-2) एकादशांगपाठी साध्वीवर्या रत्नचूलाश्रीजी म. श्री समवायांग सूत्र (पेज नं. 439 थी pa75) (खंड-2) पू. आचार्य श्रीमद्विजय अजितयशसूरीश्वरजी म.सा. (i ) Page #469 -------------------------------------------------------------------------- ________________ श्री लब्धि-भुवन जैन साहित्य सदन द्वारा प्रकाशित ग्रंथो * दशवैकालिक-मूळ-अनुवाद सह * उत्तराध्ययनसूत्र-मूळ-अनुवाद सह (पोकेट बुक मूळ) * आचारांगसूत्र-मूळ-अनुवाद सह (पोकेट बुक मूळ) पर्युषणा अष्टाक्षिका प्रवचन प्रत * * * * श्री कल्पसूत्र खीमशाही-गुजराती प्रत श्री बारसासूत्र मूळ-चित्रावली सह श्री बारसासूत्र गुजराती अनुवाद-चित्रावली सह श्री नवस्मरण-गौतमस्वामी रास-प्रत ललित विस्तरा-संस्कृत टीका, गुजराती अध्यात्मसार-संस्कृत टीका, गुजराती चैत्यवंदनो नो चारु चरु * * स्तुतितरंगीणी-भाग-1, gujarAtI (stutiono संग्रह) * लब्धि चोवीशी * लब्धि देववंदनमाळा लब्धिसूरीश्वर मृत्युक्षणकाव्य-संस्कृत शांतसुधारस-मूळ-अर्थ * अध्यात्मकल्पद्रुम-मूळ-अर्थ * चिंतननो चंदरवो * * * चांदनीमां चिंतन तु तने फोन कर * अमृतागमम् (45 आगमपूजा) * महापुरुषनी महानता (पू. आत्मारामजी म.सा. रचित) पालिताणाए मन भाव्युं * * जैन बालपोथी * अध्यात्मौपनिषत्-संस्कृत टीका * वैराग्य गंगा-गुजराती अनुवाद * दयानंदकुतर्कतिमिरतरणी(हिन्दी) * मूर्तिमंडण(हिन्दी) * * सूरिसार्वभौमना शरणमां-हिन्दी चैत्यवंदन-स्तुति-चतुर्विशतिका तत्त्वन्यायविभाकर (भाग-1/2) Collie Page #470 -------------------------------------------------------------------------- ________________ KIRIT GRAPHICS 098 98 490091