SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३८८ सूत्रार्थमुक्तावलिः कर्मोदयाद्यथावत्प्ररूपयितुमसामर्थ्यात् । केचिच्चाभिमानिनः कस्मादाचार्याद्भवद्भिः श्रुतमधीतमिति पृष्टाः स्वकीयमाचार्यं ज्ञानावलेपान्निहनुवते, अपरञ्च प्रसिद्ध निर्दिशन्ति, तदेवं सदनुष्ठानमानिनो मायान्विता बोधिलाभमपि निजं भ्रंशयन्तोऽसाधवोऽपि सन्तः साधुमानिन: पापद्वैगुण्यादनन्तसंसारभाजो भवन्ति, तथाऽविदितकषायविपाको यः प्रकृत्यैव क्रोधनो येन केनापि प्रकारेणासदर्थभाषणेनाप्यात्मनो जयमिच्छति कलहकारिभिर्मिथ्यादुष्कृतादिना परस्परं क्षामितेऽपि तथाविधभाषणेन पुनस्तेषां क्रोधोदयं कारयति सोऽयं लिङ्गधार्यनुपशान्तक्रोधः कर्कशभाषी चतुर्गतिकेसंसारे यातनास्थानगतो भृशं पीड्यते । तस्मादक्रोधनेनाकर्कशभाषिणा मध्यस्थेनाऽऽचार्यादीनां यथोपदेशं क्रियासु प्रवृत्तेन मौनीन्द्रमार्गे एकान्तेन श्रद्धालुना भाव्यम्, अयमेव च परमार्थतः पुरुषार्थकारी सुकुलोत्पन्नः संयमकरणशीलो यथोपदेशं प्रवृत्तोऽकषायी च नापरः । एवमहमेव संयमवान् मूलोत्तरगुणानां सम्यक्पालको विकृष्टतपोनिष्टप्तदेहश्च नान्य इति मत्वाऽपरं साधुलोकमन्यं वा नावमन्येत, तथा लाभपूजासत्कारादिना न मदं कुर्यात्, मदस्थानस्थो हि न सर्वज्ञमार्गगामी भवति, तस्मात्संयममादाय ज्ञानादिना यः परमार्थमबुध्यमानः प्रमाद्यति पठन्नपि शास्त्राणि तदर्थमवगच्छन्नपि नासौ सर्वज्ञमतं परमार्थतो जानाति, अतः प्रव्रजितोऽपरिग्रही उच्चैर्गोत्रे समुत्पन्नोऽपि नैव गर्वमुपेयात्, न हि जात्यादिमदस्थानं संसारपरित्राणक्षमम्, किन्तु ज्ञानचरणे, ज्ञानक्रियाभ्यां मोक्ष इति वचनात्, तथाऽहमेव भाषाविधिज्ञः साधुवादी न च मत्तुल्यः प्रतिभावानस्ति नापि मत्समानोऽलौकिको लोकोत्तरशास्त्रार्थविशारदो गाढप्रज्ञः सुभावितात्मा चेत्येवं मन्यमानो धर्मकथावसरे सभायां वा किमनेन वाक्कुण्ठेन दुर्दुरूढेन कुण्डिकाकार्पासकल्पेन खसूचिना कार्यमिति नान्यं जनमवमन्येत, एवं लाभादिमदोऽपि न कार्यः, परित्यक्तसर्वमदस्थाना महर्षयस्तपोविशेषशोषितकल्मषाः सर्वोत्तमां गतिं व्रजन्ति तस्मान्मदस्थानानि संसारकारणत्वेन सम्यक् परिज्ञाय धीर आत्मनः पृथक् कुर्यात्, मदस्थानरहितश्च स्नानविलेपनादिशरीरसंस्काररहितः प्रशस्तलेश्योऽवगतश्रुतचारित्रो गवेषणग्रहणैषणादिवेत्तोद्गमादिदोषतत्परिहारतत्फलाभिज्ञोऽन्नपानादावगृद्धः सम्यक् शुद्धभिक्षाग्रहणेन विहरेत्, न त्वनादिभवाभ्यासादुत्पन्नामरतिमाश्रयेत्, किन्तु संसारस्वभावं परिगणय्य तिर्यङ्नारकादिदुःखञ्चोत्प्रेक्षमाणः स्वल्पं च संसारिणामायुरित्येवं विचिन्त्य तामभिभवेत्, गच्छवासी जिनकल्पिकादिर्वा केनचित् पृष्टोऽपृष्टो वा धर्मकथावसरेऽन्यदा वा मौनी भवेदथवा संयमाबाधया धर्मसम्बद्धं किञ्चिद्भूयात्, परदोषोद्धदृनया मर्मवेधिनो वाचो न ब्रूयात् । यथार्ह धर्मदेशना विधेया, अयं जनोऽभिगृहीतो
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy