________________
३०१
विषयाः
विषयाः
सम्भवसम्भाव्यभेदाः आध्यात्मिकवीर्यभेदाः बालपण्डितमिश्रवीर्यभेदाः बालपण्डितवीर्ययोर्बहुधा वर्णनम् तयोः फलवर्णनम् तत्र कर्तव्यवर्णनम् समाधिनिरूपणम् दर्शनसमाधिवर्णनम् ज्ञानसमाधिवर्णनम् चारित्रसमाधिवर्णनम् तपः समाधिवर्णनम् अनिदानत्वकथनम् साधूपदेशः कश्चिद्भावसमाधिनोत्थाय पततीत्यभिधानम् मार्गनिरुपणम् भावमार्गभेदप्रकाशनम् दर्शनज्ञानचारित्राणां भावमार्गत्वोक्तिः अयं मार्गो जिनोक्त एव निर्मल इति वर्णनम् कूपखननादानानुमतिप्रकटनम् समवसरणचतुष्टयवर्णनम् अज्ञानवादनिराकरणम् अज्ञानमतानुवादः तन्निराकरणारम्भः सर्वज्ञाभावसाधकप्रमाणाभावसमर्थनम् वैनयिकमतसमर्थनम्, तन्मतविध्वंसनम् -- अक्रियावादिमतानुवादः, तन्मतदूरीकरणम् सर्वशून्यतायां प्रमाणाभाववर्णनम् श्रुतं व्यभिचरतीति पूर्वपक्षः, तन्निराकरणम् ज्ञानक्रियाभ्यां मोक्ष इति वर्णनम् अयमेव सर्वज्ञोपदेश इति वर्णनम्
श्रुतचारित्रिणोऽपि केचिद्विपरीतं प्ररूपयन्तीति
वर्णनम् मदस्थानानि वानात्यभिधानम् यथार्ह धर्मदेशना कार्येत्यभिधानम् गुरुकुलवासकथनम्, स्वच्छन्दवासे बहुदोषवर्णनम् गुरुकुलवासस्य फलान्तरवर्णनम् प्रमादस्खलितो दास्याप्युक्तो न क्रोधभागिति
वर्णनम् गुरुकुलदासिनः शास्त्रवेत्तृत्वं फलमिति वर्णनं विभज्यवादिताकथनम् भाषाविधिज्ञताऽभिधानम् घातिकर्मक्षयकारित्वाभिधानम् सत्यधर्मप्रणेतृत्वव्यावर्णनम् परिनिष्टितार्थताप्रकाशनम् स्त्रीसङ्गपरित्यागफलप्रकटनम् तीर्थकदृभ्योऽन्येऽपि धर्मिणो निष्ठितार्था
भवन्तीत्याख्यानम् स एव ब्राह्मण इत्यभिधानम्, स एव श्रमण इत्याख्यानम् स एव भिक्षुरिति वर्णनम् स एव निर्ग्रन्थ इत्यभिधानम् शरीरभेदेन जीवाभावपूर्वपक्षः, आत्माभाववादप्रत्याख्यानम् भूतात्मक एव लोक इति पूर्वपक्षारचनम्, तन्निराकरणम् ईश्वरकर्तृतावादनिरूपणम्, आत्माद्वैतवादेन विवर्तवर्णनम् अनवस्थाप्रदर्शनेनेश्वरकर्तृतानिरासः आत्माद्वैतपक्षप्रतिक्षेपणम्, नियतिवादारम्भणम्