________________
३००
विषयाः
विषयाः
ब्रह्मकृतजगदिति पूर्वपक्षविधानम् प्रकृतिकृतमिति पूर्वपक्षारचनम् एषां मतानां निराकरणाय जगन्नित्यतास्थापनम् ब्रह्मादिनिराकरणम् ईश्वरकर्तृत्वानुमाननिरास: प्रधानकर्तृतानिरासः वादिनामेषां दुःखपारगामित्वाभाववर्णनम् गोशालकमतदूषणम् एतेषां सङ्गपरित्यागवर्णनम् । मतान्तराणां सङ्ग्रहेण निरसनम् पुरुषजीवाः सदा पुरुषा एवेति पक्षदूषणम् मतान्तराणां निराकरणम् बोधयोग्यतामाह अकृतधर्माचरणानां फलमभिधत्ते तीर्थान्तरीयाणामसद्वेदोदयकथनम् आन्तरमानत्यागाभिधानम् परनिन्दायां दोषप्रकटनम् समतावलम्बनाभिधानम् परीषहसहनाऽऽख्यानम् तस्याज्ञानोपचितकर्मनाशकत्ववर्णनम् लघुप्रकृतेरवस्थाप्रदर्शनम् आत्मनोऽनुशासनप्रकारः कामिनो न कश्चिच्छरणमित्यभिधानम् अवसरभेदवर्णनम् उदीर्णोपसर्गसहनोपदेशः उपसर्गद्वैविध्यप्रदर्शनम् औपक्रमिकोपसर्गभेदाः अनुकूलोपसर्गाश्रयेणोपदेशः स्त्र्यादिकृतोपसर्गाणामान्तरत्ववर्णनम् मातापित्रादीनां प्रलापप्रकाशनम् त्राणार्थं व्याकरणाद्यध्ययननिषेधनम्
साधोराचारे पराक्षेपप्रदर्शनम् तत्स्फुटीकरणम् तत्खण्डनम् पक्षद्वयप्रसङ्गसमर्थनम् स्खलितशीलस्य साधोः प्रज्ञापनम् सुखेनैव सुखं भवतीति मतप्रदर्शनम् विरूपादपि कार्यसिद्धेस्तन्मतनिराकरणम् वैषयिकस्यासुखत्ववर्णनम् स्त्रीसम्बन्धो न दोषायेति मतखण्डनम् तत्पूर्वपक्षप्रदर्शनम् तन्निराकरणप्रकारः स्त्रीसंस्तवादिपरित्यागाभिधानम् स्त्रीणां चेष्टावर्णनम् तत्पाशबद्धेन न भाव्यमित्याख्यानम् तत्पाशपतितस्य दुरवस्थाप्रदर्शनम् स्त्रीवशिनो नरक एवेति वर्णनम् चतसृषु पृथिवीषु परमाधार्मिककृतदुःखवर्णनम् चतसृषु च स्वत एव दुःखमिति वर्णनम् नानाविधनरकदुःखप्रदर्शनम् नारकथेदना धर्माश्च भगवतोक्तमिति कथनम् दीर्घकालं कायदण्डने तत्रैवोत्पाद इति निरूपणं कुतीर्थिकगतिवर्णनम् अक्षारस्नानादिना मोक्ष इति मतप्रतिक्षेपः तन्मतप्रदर्शनम् तत्र दोषप्रकाशनम् द्रव्यभावाश्रयेण लवणत्यागस्य विकल्प्य
निराकरणम् अलुब्धानाकुलविरतस्य सुशीलताकथनम् वीर्यनिरूपणम् वीर्यनिक्षेपप्रदर्शनम् वीर्यस्य शारीरादिभेदाः