SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २९९ अथ सूत्रकृतांगमुक्तासरिकायाम् विषयानुक्रमणिका विषयाः विषयाः सूत्रकृतसारावतरणविधानम् प्रतिज्ञासूत्रम् चतुर्धा सूत्रनिक्षेपः चतुर्धा श्रुतज्ञानसूत्रभेदप्रदर्शनम् सूत्रकृताङ्गविधातुः संस्मरणम् तद्ध्यानं कर्तृत्वोपयोगि कथं गणधराः सूत्रकृताङ्गं कृतवन्त इत्यभिधानम् स्वसमयाभिधानम् सूत्रेऽस्मिन् परिग्रहस्यैवोपादाने फलवर्णनम् विज्ञाय संयमेनेत्युक्त्या ज्ञानक्रिययोर्मोक्षसाधन तालाभ इति वर्णनम् ज्ञानक्रियाशब्दयोर्व्याख्या ज्ञानक्रिययोद्वैविध्यप्रदर्शनम् बन्धनमपनयेदित्युक्तिफलप्रदर्शनम् चार्वाकमतोपन्यासः तत्तत्ववर्णनम् भूतेष्वेव चैतन्यमिति तन्मतप्रदर्शनम् तन्मतविध्वंसनम् भूतपरिणामविशेषे चैतन्याभिव्यक्त्य सम्भवप्ररूपणम् ततश्चैतन्योत्पत्तेरसम्भवप्रकाशनम् भूतचैतन्यगुणत्वनिरासः अनुमानप्रामाण्यव्यवस्थापनम् अद्वैतमतप्रदर्शनम् अर्थभेदासम्भवप्रदर्शनम् अविद्याया अवास्तविकतानिरूपणम् अद्वैतमतप्रतिक्षेपारम्भणम् अव्यवस्थाप्रदर्शनम् आत्मनः सांशत्वे व्यवस्थाया असम्भव इति ___वर्णनम् अविद्यानिराकरणम् सांख्यमतप्रतिक्षेपः सांख्यमते आत्मस्वरूपवर्णनम् तत्र दोषोद्भावनम् बौद्धमतनिराकरणम् स्कन्धपञ्चकप्रदर्शनम् क्षणिकतासाधनम् अक्षणिकत्वेऽर्थक्रियाऽसम्भवसाधनम् सहकार्यपेक्षाऽसम्भवप्रदर्शनम् विनाशहेत्वसम्भवप्रकाशनम् तन्मतखण्डनमतिरिक्तात्मसाधनम् सर्वथा क्षणिकत्वासिद्धिः क्षणिकपक्षेऽप्यर्थक्रियाऽसम्भववर्णनम् विनाशस्य सहेतुकत्ववर्णनम् नियतिवादनिराकरणम् पूर्वपक्षे नियतिकृतत्वसमर्थनम् तत्र दोषोद्भावनम् प्रोक्तवादानामज्ञानवादत्वकथनम् तेषां वादिनां संसारानुवर्तिसाधनम् क्रियावादिमतनिराकरणम् चतुर्विधकर्म नोपचीयते इति समर्थनम् तन्निराकरणम्
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy