________________
३०२
विषयाः
विषयाः
तदभावतस्तन्निराकरणम्, कामभोगेष्वसक्तताफलसंसूचनम् विदितवेद्यस्य कर्त्तव्यतानिरूपणम् मिताहारभोक्तृत्वविधानम्, त्रयोदशकर्मस्थानवर्णनम् धर्माधर्मस्थानद्वयप्रदर्शनम् अधर्मस्थानगतानां त्रयोदशकर्मस्थानवर्णनम् आद्यपञ्चकस्य दण्डसमादानसंज्ञाकरणम् मुषावादादिकर्मस्थानस्वरूपाभिधानम् आद्यद्वादशक्रियास्थानानि संसारकारणानीति
कथनम् ईर्यापथिकक्रियावर्णनम्, तत्कृतकर्मबंधस्थित्यादिकथनम् चतुर्दशासदनुष्ठाननिरूपणम्, अनुगामुकादितद्भेदनिरूपणम् उग्रविहारिताकथनम्, एकचर्याव्यावर्णनम् स्थूलपरिग्रहनिवृत्तानां मिश्रतावर्णनम् श्रमणोपासकताकथनम्, प्रावादुकानां हिंसकत्ववर्णनम् प्रावादुका नानामतय इति कथनम् यत्र हिंसापूर्णता तत्रैव धर्म इति निरूपणम् चतुर्विधवनस्पतेराहारवर्णनम् पृथ्वीकायादयः स्वाधाराणां शरीरमिति जल्पनं गर्भव्युत्क्रान्तमनुजानामाहारः कर्मबन्धकोऽप्रत्याख्यातपापकर्मेति कथनम्
अव्यक्तविज्ञानस्यापि कर्मबन्धप्रकाशनम् संज्ञित्वासंज्ञित्वे न नियते इति समर्थनम् अनाचारस्वरूपम्, द्रव्यस्थानाद्यनन्ततानिरूपणम् अध्यवसायात् कर्मबन्ध इत्याख्यानम् आहारविषयाचारानाचारौ सर्वत्रस्याद्वाद एवाचार इत्याख्यानम् लोकजीवधर्माधर्मादीनामनेकान्ततास्थापनम् तीर्थकृतो देशना दम्भप्रधानेति गोशालकप्रश्न: आर्द्रकस्य तं प्रत्युत्तरप्रदानम् शीतोदकपरिभोगो न दोषायेतिप्रश्ननिराकरणम् परनिन्दात्मोत्कर्षयोः परिहरणम् तत्रैव हेत्वन्तरप्रदानम्, भगवतः प्रेक्षापूर्वकारित्ववर्णनम् अकुशलचित्तादेवकर्मचयइतिपक्षनिराकरणम् तत्र शाक्यपूर्वपक्षः, तन्मतदूषणम् याज्ञिकादिमतनिराकरणम् अणुव्रतदानेऽन्यप्राण्युपघातजः कर्मबन्धः स्यादित्याशङ्कनमुदकस्य असद्भूतदोषोद्भावनमेतदिति गौतमस्योत्तरम् भूतशब्दस्यानेकार्थप्रदर्शनम् साधोरन्येषां न वधानुमतितभङ्गो वेति समर्थनम् नगरदृष्टान्तानुपपत्तिप्रकाशनम्, उपसंहारः सूत्रकृतसारोपसंहारः स्थानाङ्गसारे