SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १७७ आचारांगसूत्र परित्यजन्ति तावदात्मार्थं यत्नो विधेयः, आत्मनोऽर्थः स च ज्ञानदर्शनचारित्रात्मकः, अन्यस्त्वनर्थ एव, अवसरो द्रव्यक्षेत्रकालभावभेदभिन्नः, तत्र द्रव्यावसरो जङ्गमत्वपञ्चेन्द्रियत्वविशिष्टजातिकुलरूपबलारोग्यायुष्कादिको मनुष्यभवः संसारोत्तरणसमर्थचारित्रावाप्तियोग्यः, देवनारकभवयोः सम्यक्त्व श्रुतसामायिके एव, तिर्यक्षु च कस्यचिद्देशविरतिरेव । क्षेत्रावसरो यस्मिन् क्षेत्रे चारित्रप्राप्तिः, तत्र सर्वविरतिसामायिकस्याधोलौकिकग्रामसमन्वितं तिर्यक्क्षेत्रमेव, तत्राप्यर्धतृतीयद्वीपसमुद्राः, तत्रापि पञ्चदशसु कर्मभूमिषु तत्रापि भरत क्षेत्रमपेक्ष्यर्धषड्विंशेषु जनपदेष्वित्यादिकः क्षेत्ररूपोऽवसरः, अन्यस्मिश्च क्षेत्रे आद्ये एव सामायिके । कालावसरः कालरूप: स चावसर्पिण्यां सुषमदुस्समादुस्समसुषमादुस्समासु तिसृषु समासु, उत्सर्पिण्यान्तु तृतीयचतुर्थारकयोः सर्वविरतिसामायिकस्य प्रतिपाद्यमानकापेक्षया, पूर्वप्रतिपन्नासु सर्वत्र सर्वासु समासु । भावावसरश्च कर्मभावनोकर्मभावावसरभेदेन द्विविधः, कर्मभावावसरः कर्मणामुपशमक्षयोपशमान्यतरावाप्तावसर उच्यते, तत्रोपशमश्रेण्यां चारित्रमोहनीय उपशमितेऽन्तमौहूर्तिक औपशमिकचारित्रक्षणो भवति, तस्यैव मोहनीयस्य क्षयेणान्तमौहूर्तिक एव छद्मस्थयथाख्यातचारित्रक्षणो भवति, क्षयोपशमेन तु क्षायोपशमिक चारित्रावसरः, स चोत्कृष्टतो देशोनपुर्वकोटिं यावत् । सम्यक्त्वक्षणस्त्वजघन्योत्कृष्टस्थितावायुषो वर्त्तमानस्य शेषाणान्तु कर्माणां पल्योपमासंख्येयभागन्यूनान्तःसागरोपमकोटीकोटिस्थितिकस्य जन्तोर्भवति । नोकर्मभावक्ष्णस्तु आलस्यमोहावर्णवादस्तम्भाद्यभावे सम्यक्त्वाद्यवाप्त्यवसरः, आलस्याद्युपहतस्य संसारसंतरणयोग्यमनुष्यभवप्राप्तावपि बोध्यादेरप्राप्तेः । तदेवं विषयकषायमातापित्रादिकमात्मनेऽहितमुत्सृज्य ज्ञानदर्शनचारित्रात्मके आत्मानमधिष्ठापयेदिति भावः ॥ २१॥ હવે અપ્રશસ્ત સ્થાનને કહીને પ્રશસ્ત સ્થાન જણાવે છે. सूत्रार्थ :- तेथी - (ते अराथी) ने अवसर प्राप्त थयो छे. आ मनुष्य ४न्म भण्यो छे. તેવા જીવે આત્મા માટે પ્રયત્ન કરવો જોઈએ. ભાવાર્થ :- તેથી જન્મ-મરણ અને ઘડપણના પ્રવાહથી પરાભવ પામેલ જીવ મહાદુ:ખને અનુભવે છે તેથી અવસર પ્રાપ્ત થયો છે. આર્યક્ષેત્ર, સુકુલમાં જન્મ, બોધિની પ્રાપ્તિ, સર્વવિરતિ વિ. સંસારમાં અતીવ દુર્લભ અવસર પામીને જ્યાં સુધી ઈન્દ્રિયો ક્ષય થઇ નથી, શક્તિઓ વ્યાકુળ થઈ નથી. ઘડપણથી પરાભૂત સ્વજનાદિથી થયા નથી. દયાપૂર્વક પોષણ કરતા નથી અને રોગથી પરાભૂત થયેલાને છોડી દેતા નથી. ત્યાં સુધી આત્માને માટે પ્રયત્ન કરવો જોઈએ. પોતાના જ્ઞાનहर्शन-यारित्र से खात्मानो अर्थ छे. जीभुं जघु अनर्थ३५ छे द्रव्य-क्षेत्र - अण-भावना ले थी
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy