________________
विषयाः
वधवर्णनम् निवृत्तिवर्णनम् पृथिवीकायसमारम्भविरत्यभिधानं पृथिवीकायिकानां वेदनानुभवसमर्थनं अप्कायनिरूपणम्
अस्य प्ररूपणालक्षणादिवर्णनम्
अप्कायस्य जीवत्वसाधनम्
परिभोगयोग्यापो वर्णनम्
सचित्ताद्यप्कायभेदाः नयेनापकायस्य सचित्तादिभेदाः
साधुयोग्याप्कायवर्णनम्
शाक्यादीनामज्ञताऽऽविष्कारः
तेजःकायिकादिनिरूपणम्
तेजस्काययोनिसंख्या
वायुकायप्ररूपणा योनिसंख्या च
वनस्पतिकायप्ररूपणा
तस्य योनिसंख्या
तेजस्कायलक्षणम्
वायुकायलक्षणम्
वनस्पतिकायलक्षणम्
तस्य ज्ञानवत्त्वसमर्थनम् साधारणजीवानामाहारविशेषवर्णनम्
तेजस्कायपरिमाणवर्णनम्
वायुकायपरिमाणवर्णनम् वनस्पतिकायपरिमाणवर्णनम्
तेजआदीनामुपभोगादिवर्णनम्
परिज्ञातविपाको जीवविमर्दनान्निवर्त्तेतेति
वर्णनम्
क्रियैव न हेतुरपि तु ज्ञानमपीति
विशेषणबलात् सूचनम्
सूचनान्तरप्रदर्शनम्
१२४
विषया:
शङ्काद्वैविध्यवर्णनम्
त्रसकायस्वरूपकथनम्
त्रसकायप्ररूपणा
त्रसकायलक्षणम्
त्रसकायपरिमाणम्
त्रसकायोपभोगः
अष्टविधयोनिभाक्त्वकथनम्
एतेषां हिंसाकारणवर्णनम् कषायविषयलोकस्य जेयत्वख्यापनम्
लोकनिक्षेपः
औदयिकभावलोकग्रहणे कारणवर्णनम्
विजयनिक्षेपः
औदयिकभावपदविवक्षितार्थवर्णनम्
संसारतत्कारणकथनम्
संसारकषायकामानामिति क्रमोपन्यासे कारणवर्णनम्
मोहनीयस्य भेदा: तद्बन्धहेतवश्च चारित्रमोहनीयभेदाः कामशब्दाभिप्रेतचारित्रमोहवर्णनम्
संसारस्य निक्षेपविधानम्
कषायस्य निक्षेपः
मूलस्य निक्षेपारचनम्
संसारमूलकषायोन्मूलनाकरणे दोषः कषायिणो वर्तनवर्णनम्
प्रशस्तस्थानमाह
दुर्लभावसर प्रदर्शनम्
अवसरनिक्षेपः
कर्मभावावसरकालमानम्
नोकर्मभावावसरप्रदर्शनम्
संयमिनः संयमशैथिल्ये संयमदावर्णनम् अरतिनिवर्तनकथनम्
साधो रतिसम्भवकथनम्
अज्ञानस्य ज्ञानेन परिहाराभिधानम्