SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२५ विषयाः विषयाः लोभस्यालोभेन परिहारवर्णनम् जात्यादिमदपरिहारवर्णनम् समितेर्वर्णनम् साधूनामन्धत्वानन्धत्वकथनम् भोगासक्तिपरिहाराभिधानम् विषयविपाकज्ञानशून्यानां दशावर्णनम् विवेकिनो भोगान् दुःखत्वेन जानन्तीति वर्णनम् तीरपारशब्दार्थ व्रतिनां शरीरपोषणार्यवाहारग्रहणमित्यभिधानम् संरम्भसमारम्भारम्भवर्णनम् कालज्ञताऽभिधानम् संयमोपकरणेष्वपि मूर्छभाववर्णनम् ममताऽभाववर्णनम् एकत्रसमारम्भोऽष्टादशपापकर्मनिदानमितिवर्णनम् आज्ञानुवर्तिनः कथनम् उपदेशकताऽभिधानम् तत्फलप्रदर्शनम् विजितलोकस्य परीषहसहनवर्णनम् साधोस्सदाजागृतत्ववर्णनम् सुप्तताभेदनिरूपणम् सुप्तस्य धर्मसम्भवव्यवस्थापनम् द्रव्यसुप्तस्य धर्माभावसमर्थनम् मोहनीयनिद्रासुप्तस्य दोषप्रदर्शनम् धर्मजागरणजागृतस्य फलवर्णनम् शीतोष्णयोनिक्षेपविधानम् जीवस्यानेकविधशीतोष्णरूपवगुणवर्णनम् विशिष्टमनेर्मत्यादिपर्यायवत्ताव्यपदेशभावकथनम् भावनिद्रासुप्तस्य दोषाभिधानम् अग्रमूलव्याख्या परीषहसहत्वेऽपि संयमस्यावश्यकत्ववर्णनम् नैश्चयिकमुनिनिरूपणम् केवलपापकर्माण्याचरतो मनित्वाभाववर्णनम् व्यवहारनयेन तदभिधानम् तिर्यगाद्याश्रयेणाऽऽगतेर्वर्णनम् आत्मनो योग्यमित्रवर्णनम् मित्राभासकथनम् कषायवमनावश्यकत्वाभिधानम् अनुक्षपां प्रमादिनः कर्मचयनवर्णनम् वर्द्धमानशुभाध्यवसायिनो दोषाभाववर्णनम् क्षपकश्रेणियोग्यतावर्णनम् एककर्माभावे बह्वभाववर्णनम् बहुस्थितिविशेषक्षपणे मोहनीयविशेषक्षपणमपीत्यभिधानम् उपशमाश्रयेण तद्वर्णनम् तीर्थकरवचनश्रद्धालुतावर्णनम् अतीतानागतकालयोस्तीर्थकरानन्त्यवर्णनम् वर्तमानतीर्थकृतः प्रज्ञापकापेक्षया समयक्षेत्रभाविन उत्कर्षेण सप्तत्युत्तरशतं जघन्येन विंशतिरित्यभिधानम् सम्यक्त्वस्य चतुर्विधनिक्षेपः दर्शनज्ञानचारित्रभेदाः कर्मबन्धनिर्जरास्थानज्ञानवर्णनम् एकस्यैव विषयस्य बन्धनिर्जरास्थानत्ववर्णनम् संयमासंयमस्थानयोः समतावर्णनम् ज्ञानावरणीयबन्धनिमित्तप्रदर्शनम् दर्शनावरणीयबन्धनिमित्तप्रदर्शनम् वेदनीयबन्धहेतुकथनम् मोहनीयबन्धहेतुकथनम् आयुषो बन्धहेतुः नामकर्मबन्धकाः गोत्रबन्धकाः
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy