________________
१७०
सूत्रार्थमुक्तावलिः તેથી કરીને ષડૂજીવનિકાયના શસ્ત્રનો ત્રણ યોગ અને ત્રણ કરણથી સમારંભ ન કરવો જોઈએ नहीं तो प्रतिपात, भृषापा, महत्तहान, भैथुन, परिAS, ओ५, मान, माया, दोम, २१, द्वेष, ४, मल्याण्यान, पैशुन्य, ५२५रिवा६, २ति, अति, मायाभूषापा६, मिथ्यात्पशल्य३५ અઢાર પાપસ્થાનકના પાપયુક્ત થાય છે. એ પ્રમાણેનો ભાવાર્થ છે. ll૧ણા
तदेवं सामान्यतो विशेषतश्च जीवास्तित्वं प्रसाध्य बन्धं विरतिञ्च वर्णयित्वा तच्छ्रद्दधानस्य तद्रक्षापरिणामिनोऽधिगतमहाव्रतस्य मुनेश्चारित्राङ्गं रागादिकषायलोकस्य शब्दादिविषयलोकस्य वा विजयं वक्तुमुपक्रमते
औदयिकभावलोक औपशमिकादिभावलोकेन विजेयः ॥ १८ ॥
औदयिकेति, लोको हि पञ्चास्तिकायात्मकः, स च नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यवभेदैरष्टभिनिक्षिप्यते, तत्र नामस्थापने सुप्रसिद्धे, द्रव्यलोको जीवाजीवरूपः, क्षेत्रलोक आकाशमात्रम्, काललोकः समयावलिकादिः, भवलोको नारकादिः, स्वस्मिन् स्वस्मिन् भवे वर्तमानो यथा मनुष्यलोको देवलोक इत्यादि । भावलोकस्तु औदयिकौपशमिकक्षायिक क्षायोपशमिकपारिणामिकसान्निपातिकरूपः, पर्यायलोको द्रव्याणां पर्यायमात्ररूपः, अत्र त्वौदयिकभावलोको ग्राह्य इत्येतत्सूचनायैव औदयिकभावलोक इत्युक्तम्, तन्मूलो हि संसारोऽतस्तद्विजयः कर्तव्यः, विजयश्च नामस्थापनाद्रव्यक्षेत्रकालभावभेदैष्षड्भिनिक्षेप्यः, तत्र नामस्थापने प्रसिद्धे, व्यतिरिक्तद्रव्यविजयो द्रव्येण द्रव्यात् द्रव्ये वा विजयो यथा कटुतिक्तकषायादिना श्लेष्मादेर्नृपतिमल्लादेर्वा, क्षेत्रविजयः षड्भरतखण्डादेः, यस्मिन् क्षेत्रे विजयः प्ररूप्यते स वा, कालविजयः कालेन विजयो यथा षष्टिभिर्वर्षसहस्रैर्भरतेन भारतं जितम्, कालस्य प्राधान्यात्, यस्मिन् वा काले विजयो व्याख्यायते सः । भावविजयः औदयिकादेर्भावस्य भावान्तरेणौपशमिकादिना विजयः, अत्र चानेनैवाधिकारः, एवञ्चौदयिक भावपदेन तथाविधकषायो ग्राह्यः, औदयिकभावकषायलोकस्थौपशमिकादिभावलोकेन विजयः कर्तव्यः, तथाविधलोकस्य संसारकारणत्वेन तज्जये झटिति तस्मान्मुच्यत इति भावः ॥१८॥
આ રીતે સામાન્ય અને વિશેષ બંને રીતે જીવના અસ્તિત્વની સિદ્ધિ કરીને કર્મબંધ અને તેની વિરતિનું વર્ણન કરીને તેની શ્રદ્ધાપૂર્વક તે જીવોની રક્ષાના પરિણામથી જેમણે મહાવ્રત સ્વીકાર્યા છે તેવા ચારિત્રવાન મુનિનું શરીર રાગાદિ કષાયરૂપ લોક અથવા શબ્દાદિ વિષયરૂપ લોકના વિજયને કહેવા માટે શરૂઆત કરે છે.
સૂત્રાર્થ - ઔદયિક ભાવલોક ઔપથમિક આદિ રૂપ ભાવલોક વડે જીતવા યોગ્ય છે.