________________
३५४
सूत्रार्थमुक्तावलिः
अथ स्त्रीवशगोऽवश्यं नरकं यातीति नरकवेदना: प्राह
नरकेषु तीव्रतरदुःखभाजो रौद्राः ॥३१ ॥
नरकेष्विति, नारका देवादिनाप्युपशमयितुमशक्यं शीतोष्णरूपपृथिव्यास्तीव्रवेदनोत्पादकं स्पर्शं समनुभवन्ति, तथैकान्तेनाशुभान् रूपरसगन्धशब्दानपि तत्राद्यासु रत्नशर्करावालुकाख्यासु तिसृषु पृथिवीषु पञ्चदशप्रकारैः परमाधार्मिकैः कृतं मुद्गरासिकुन्तक्रकचकुम्भीपाकादिकं प्रभूतकालं यावदशरणा नारका वधमनुभवन्ति, पङ्कधूमतमोमहातमः प्रभाख्यासु चतसृषु पृथिवीषु परमधार्मिकाभावेऽपि स्वत एव तत्कृतवेदनायास्तीव्रतरं वेदनासमुद्धातमनुभवन्ति परस्परोदीरितदुःखाश्च भवन्ति, तत्र ये महारम्भपरिग्रहपञ्चेन्द्रियवधपिशितभक्षणादिके सावद्यानुष्ठाने प्रवृत्ता असंयमजीवितार्थिनः प्राणिनामसदनुष्ठानैर्भयोत्पादकत्वेन रौद्राःभयानकास्ते तीव्रपापोदयवर्त्तिनोऽत्यन्तभयानके बहुलतमोऽन्धकारे यत्रात्मापि नोपलभ्यते चक्षुषा, केवलमवधिनापि मन्दमन्दमुलूकेनेवाह्नि दृश्यते तथाविधे दुःसहखदिराङ्गारराश्यनन्तगुणतापसन्तप्ते बहुवेदने नरके पतन्ति नानारूपा वेदनाः समनुभवन्ति च । तिर्यङ्मनुष्यभवात्सत्त्वा उत्पन्ना अन्तर्मुहूर्तेन निर्लूनाण्डजसन्निभानि शरीराण्युत्पादयन्ति, पर्याप्तिभावमागताश्चातिभयानकान् शब्दान् परमाधार्मिकजनितान् श्रृण्वन्ति हत मुद्गरादिना, छिन्त खड्गादिना, भिन्त शूलादिना, दहत मुर्मुरादिनेत्येवंविधान् । निशम्य च ते भयोद्भ्रान्तलोचना भीत्या नष्टचेतनाः क्व गतानामस्माकमेवंविधमहाघोरारवदारुणस्य दुःखस्य त्राणं स्यादित्याशङ्कमाना इतस्ततो धावन्त: ज्वालाकुलं भूमिमाक्रमन्तो दन्दह्यमाना आक्रन्दन्ति, एवं तेषां तत्र स्थितिरुत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि जघन्यतो दशवर्षसहस्राणि । तदेवं तप्ता नारकास्तापापनोदनायोदकपिपासयाऽभिषिषिक्षया वा तां भूमिं विलाय क्षारोष्णरुधिराकारजलवाहिनीं शरीरावयवकर्त्तकतीक्ष्णस्रोतस्विनीं दुःखदां वैतरणीं नदी प्राप्तास्तत्रापि शरप्रतोदेनेव प्रेरिताः शक्तिभिश्च हन्यमानास्तरन्ति, दुर्गन्धेनात्यन्तक्षारोष्णेन वैतरणीजलेन सन्तप्तानायसकीलाकुलां नावमधिरोढुमुपागच्छतः पूर्वारूढाः परमाधार्मिकाः कण्ठेषु विध्यन्ति ततश्च वैतरणीजलेन नष्टसंज्ञा अप्यपगतकर्त्तव्यविवेका भवन्ति । अन्ये च नरकपाला नारकैः क्रीडमानाः शूलाभिर्नष्टसंज्ञान् तान् विद्ध्वाऽधो भूमौ कुर्वन्ति, केषाञ्चिन्नारकाणां परमधार्मिका महतीं शिलां गले बद्ध्वा तान् महत्युदके निमज्जयन्ति समाकृष्य च तस्याः कलम्बुकावालुकायां मुर्मुराग्नौ च समन्ततो घोलयन्ति, अन्ये च तत्र स्वकर्मपाशावपाशितान्नारकान् शूलके प्रोतकमांसपेशीवद्भर्जयन्ति केचिन्महापापोदया नारकाः परितोऽग्निज्वालामय