________________
अथअनुयोगद्वार मुक्तासरिकायाम् विषयानुक्रमणिका
विषयाः
मङ्गलाचरणम् एतद्वन्यावतरणम् पञ्चज्ञानवर्णनम् तव्याख्यानम् सूत्रेणानुबन्धचतुष्टयसूचनवर्णनम् उद्देशादयः श्रुतस्यैवेत्यभिधानम् मत्यादीनामुद्देशाद्यभावे हेत्वभिधानम् मत्यादेर्लोकोपकारित्वमुपचारत इति व्यावर्णनम् व्याख्यालक्षणानुयोगस्य मतिज्ञानादौ
सम्भवशङ्कानिराकरणम् मतिज्ञानादीनामुद्देशानपेक्षत्ववर्णनम् उद्देशादयो यावच्छुतस्येति कथनम् साकल्यप्रकटनम् द्वादशद्वारगर्भानुयोगस्वरूपवर्णनम् अनुयोगशब्दव्याख्या सूत्रस्वाणुत्वसमर्थनम् सूत्रस्यपश्चाद्भावित्ववर्णनम् चतुरघटितानुयोगलक्षणसूत्राभिधाने
निमित्तप्रदर्शनम् अत्रार्थतः कतिचनद्वारसङ्ग्रहप्रकटनम् विधिद्वारघटितं सूत्रम् अनुयोगविधानवर्णनम् समर्थविनेयस्य त्रिवारं मन्दमतेस्तु सप्तवारमनुयोगेऽपि ___ न गुरु रागद्वेषाविति व्यावर्णनम् प्रवृत्तिद्वारसूचनं तत्र भङ्गचतुष्टयऽभिधानम् अनुयोगयोग्यपरिषद्वर्णनम्
विषयाः परिषत्त्रैविध्यवर्णनम् दुर्विदग्धपरिषदाऽयोग्यत्ववर्णनम् इतरयोर्योग्यताप्रकाशनम् अनुयोगकर्तृगुणाभिधानम् अनुयोगस्य निक्षेपविधानम् सप्तविधानुयोगनिक्षेपस्वरूपप्रकाशनम् उपक्रमलक्षणम् तस्यावश्यके समन्वयनम् तस्य भेदद्वयप्रदर्शनम् इतरोपक्रमभेदाः तन्निदर्शनम् आवश्यके नामावश्यकसमन्वयविधानम् स्थापनोपक्रमप्रदर्शनम् द्रव्योपक्रमभेदाः आगमतो द्रव्योपक्रमसमर्थनम् नोआगमतो द्रव्योपक्रमभेदाः अतीतचेतनशरीरस्य तत्समर्थनम् आगामिचेतनाशरीरस्य तदुपदर्शनम् उभयव्यतिरिक्तद्रव्योपक्रमभेदाः क्षेत्रोपक्रमस्वरूपम् कालोपक्रमस्वरूपम् सभेदं भावोपक्रमवर्णनम् शास्त्रीयोपक्रमभेदवर्णनम् भेदानां स्वरूपवर्णनम् आनुपूर्वीदशभेदप्रदर्शनम् दशविधनामभेदाः