________________
विषयाः
विषयाः
एकादिनामप्रकारवर्णनम् . एकनामस्वरूपम् द्विनामस्वरूपम् त्रिनामस्वरूपम् नाम्नश्चातुर्विध्यवर्णनम् नाम्नः पञ्च भेदाः नाम्नः षड् भेदाः सान्निपातिकोपक्रमभेदाः नाम्नः सप्तविधत्वप्रदर्शनम् तस्यैवाष्टविधत्वनिरूपणम् तस्यैव नवविधत्वख्यापनम् तस्यैव च दशविधत्वाभिधानम् दशान्तर्गतसंयोगनामभेदाः प्रमाणनामभेदाः भावप्रमाणनामभेदवर्णनम् शास्त्रीयोपक्रमान्तर्गतप्रमाणभेदाः द्रव्यक्षेत्रकालप्रमाणानां भेदप्रदर्शनम् कालेन द्रव्यादीनां परिच्छेदाभिधानम् प्रमेयभूतद्रव्यादेःप्रमाणता समर्थनम् धान्यमानादेः स्वरूपप्रदर्शनम् रसमानप्रमाणकथनम् उन्मानादेः स्वरूपम् क्षेत्रस्य विभागवर्णनम् अङ्गुलत्रैविध्यनिरूपणम् आत्माङ्गुलस्वरूपम् उत्सेधाङ्गलस्वरूपम् परमाणुद्वैविध्यम् प्रमाणाङ्गुलस्वरूपम् कालस्य विभागाभिधानम् समयावलिकादिभेदः
औपमिकमाननिरूपणम् पल्योपमस्वरूपम् सागरोपमस्वरूपम् भावप्रमाणवर्णनम् भावप्रमाणभेदाः गुणप्रमाणभेदाः गुणप्रमाणान्तर्गतानुमानभेदाः उपमानभेदाः आगमभेदाः दर्शनगुणप्रमाणभेदाः चारित्रगुणप्रमाणभेदाः नयप्रमाणस्वरूपम् प्रस्थकदृष्टान्ताभिधानम् नैगमादिमतेन प्रस्थकाभिधानम् वसतिदृष्टान्तवर्णनम् नैगमादिमतेन वसत्यभिधानम् प्रदेशदृष्टान्तवर्णनम्, नैगमादिमतेन प्रदेशकथनञ्च संख्याप्रमाणवर्णनम् तस्य नामस्थापनाद्रव्यभेदाः
औपम्यसंख्यास्वरूपम् परिमाणसंख्यानिरूपणम् ज्ञानसंख्यानिरूपणम् गणनसंख्याभिधानम् भावसंख्याप्ररूपणम् वक्तव्यताद्वारवर्णनम् स्वसमयवक्तव्यतास्वरूपम् परसमयवक्तव्यतास्वरूपम् उभयसमयवक्तव्यतास्वरूपम् नैगमसङ्ग्रहव्यवहारैर्वक्तव्यताविचारः | ऋजुसूत्रशब्दनयाभ्यां तद्विचारः