________________
विषयाः
विषयाः
परसमयवक्तव्यताया नास्तित्वसमर्थनम् आवश्यकाश्रयेणार्थाधिकारभेदप्रदर्शनम प्रथमाद्यध्यनेष्वाधिकारसूचनम् शास्त्रीयान्तर्गतसमवतारभेदाः उभयव्यतिरिक्तसमवतारे
आत्मसमवतारादिभेदनिरूपणम् क्षेत्रकालसमवतारभेदनिरूपणम् भावसमवतारभेददर्शनम् आनुपूर्व्यन्तर्गतद्रव्यानुपूर्व्यभिधानम् आनुपूर्व्या नामादिभेदाः औपनिधिकीस्वरूपम् अनौपनिधिक्या आनुपूर्वीत्वसमर्थनम् द्रव्याथिकनयमतेनानौपधिकीनिरूपणम् नैगमव्यवहारसम्मतानौपनिधिकीभेदाः तत्रार्थपदप्ररूपणतास्वरूपम् आनुपूर्व्यानानुपूर्व्यवक्तव्यताभिधानम् द्वयणुकस्कन्धस्यावक्तव्यतासमर्थनम् आनुपूर्व्यादिद्रव्याणामल्पबहुत्वाभिधानम् भङ्गसमुत्कीर्त्तनतास्वरूपम् भङ्गपदर्शनतास्वरूपम् भङ्गसमत्कीर्तनतायामेकादिपदमाश्रित्य. भङ्गोपदर्शनतायाञ्च तद्वाच्याश्रयेण प्रत्येक
भङ्गषटकाभिधानम् आनुपूर्व्यादिद्रव्याणां समवतारकथनम् अनुगमस्वरूपम् तेषां सत्पदप्ररूपणयाऽनुगमप्रदर्शनम् द्रव्यप्रमाणाश्रयेण तद्वर्णनम् क्षेत्राश्रयेण तद्वर्णनम् स्पर्शनाद्वारेण तदभिधानम् कालद्वारेण तन्निरूपणम्
अन्तरद्वारेण तत्प्ररूपणम् भागद्वारेण तज्जल्पनम् भावद्वारेण तद्वर्णनम् अल्पबहुत्वद्वारेण तत्प्रदर्शनम् सङ्ग्रहसंमतानौपनिधिकीभेदाः पूर्वस्मादर्थपदप्ररूपणादेर्भेदकथनम् अत्राल्पबहुत्वाभावकथनम् नैगमव्यवहारसङ्ग्रहसंमतभङ्गप्रदर्शनम् औपनिधिकीद्रव्यानुपूर्वीस्वरूपम् पूर्वानुपूर्व्यादिस्वरूपाणि अनानुपूर्वीसमन्वयो धर्मास्तिकायादिसमुदाये भङ्गस्वरूपानयनप्रकारः पदत्रयाश्रयेण भङ्गप्रदर्शनम् द्रव्यानुपूर्वीसादृश्यं क्षेत्रकालानुपूक्रेरित्याख्यानम् तत्तात्पर्यवर्णनपूर्वकं क्षेत्रस्यानोपनिधिकी
भेदान्तर्गतानुगमप्रदर्शनम् द्रव्यप्रमाणद्वारप्रदर्शनम् क्षेत्रद्वारम् स्पर्शनाद्वारकालद्वारे अन्तरद्वारम् भागद्वारम् भावद्वारम् अल्पबहुत्वद्वारम् औपनिधिकीक्षेत्रानुपूर्वीवर्णनम् कालानुपूर्व्या वर्णनम् तत्र द्वारवर्णनम् आनपूर्वीद्रव्यस्य नैकसमयस्थितिकत्वमिति वर्णनम् जघन्योत्कृष्टचिन्ता कस्येति वर्णनम् अन्तरद्वारवर्णनम् उत्कर्षेण समयद्वयस्थितिकत्वं जघन्येनैकः समय
आनुपूर्वी द्रव्यस्येति समर्थनम्