SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ विषयाः विषयाः अल्पबहुत्वद्वारनिरूपणम् उत्कीर्तनानुपूर्वीस्वरूपम् नामोच्चारणपदप्रयोजनम् गणनानुपूर्वीवर्णनम् संस्थानानुपूर्वीवर्णनम् सामाचार्यानुपूर्व्यभिधानम् ओघादितद्भेदाः इच्छाकारादिस्वरूपम् भावानुपूर्वीस्वरूपम् अनुयोगलक्षणान्तर्गतनिक्षेपद्वारभेदाः ओघनिष्पन्नप्रदर्शनम् सामायिकस्य निक्षेपकारणम् सूत्रालापकनिष्पन्नस्य स्वरूपम् अनुयोगान्तर्गतानुगमस्वरूपम् नियुक्त्यनुगमस्वरूपम् सूत्रस्य व्याख्याविधिसमीपकरणप्रकारः सूत्रस्पर्शिकनियुक्त्यनुगमस्वरूपम् अस्खलितादिस्वरूपवर्णनम् सूत्रस्य द्वात्रिंशद्दोषप्रदर्शनम् अष्टगुणभिधानम् तथाविधिसूत्रोच्चारणफलप्रदर्शनम् फलान्तरप्रदर्शनम् व्याख्यालक्षणम् अनुगमान्तर्गतनयद्वारवर्णनम् नयानां प्रयोजनप्रदर्शनम् अध्ययनं कथं विचार्यमिति शंकनम मुक्तेरुभयनयसाध्यतावर्णनम् अनुयोगसारस्य फलप्रदर्शनम् प्रथमुक्तासरिकोपसंहारः શ્રી અનુયોગદુવારમાં, ચઉ અનુયોગ વિચાર | श्रद्धा मास२भात, जरी पूरी नरना२ ॥१॥ ધન્ય ધન્ય આગમ જિનતણું, બોધિબીજ ભંડાર .. નાણ ચરણ રયણે ભર્યું, શાશ્વત સુખ દાતાર /રી. (૧) શ્રી અનુયોગદ્વાર સૂત્રમાં ચાર અનુયોગનો વિચાર છે (આગળ ઉપર લખેલા છે) તેના અભ્યાસથી શ્રદ્ધા, જ્ઞાન ચારિત્ર પ્રાપ્ત કરવા માટે શ્રી પ્રભુની પૂજા કરો. (૨) બોધિબીજની પ્રાપ્તિ જેના વડે થાય છે અને જ્ઞાન, ચારિત્રરૂપી રત્નથી ભરેલું ને શાશ્વત સુખને આપનારા શ્રી જિનેશ્વર ભગવંતના આગમને धन्य छे.
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy