SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुक्तावलिः ખરેખરે સૂત્રને-અર્થને કહેતા એવા પરોક્ષ જ્ઞાની આચાર્ય વિનય-અવિનય કરવા વિગેરેથી શિષ્યોના અભિપ્રાયને મેળવીને અપાત્રભૂત એવા શિષ્યોને શ્રુતની આશાતના વિગેરેથી નષ્ટ ન થાય એવી અનુંકપાથી સૂત્ર-અર્થને કહેતા નથી, પરંતુ દ્વેષથી નહિ. આ પ્રમાણે બીજી પણ વિધિઓ અનુયોગ દ્વાર વિગેરેમાંથી જાણવી. આના દ્વારા અનુયોગમાં પ્રવૃત્તિ બતાવી. २८ આચાર્ય અને શિષ્યના ઉદ્યમીપણાના સદ્ભાવમાં આવી વિધિની પ્રવૃત્તિ ન થતી હોવાથી અત્રે ચાર ભાંગા છે. (१) उद्यमी आयार्य उद्यमी शिष्य, (२) खायार्य अनुधभी शिष्य उद्यमी, (3) उद्यमी આચાર્ય અનુદ્યમી શિષ્ય, (૪) આચાર્ય અનુદ્યમી શિષ્ય અનુદ્યમી. તેમાં પ્રથમ ભાંગામાં અનુયોગની પ્રવૃત્તિ થાય વળી ચરમભાંગામાં થતી જ નથી અને મધ્યમ ભાંગામાં કોઈક રીતે, અને ક્યારેક થાય છે. सम्प्रति परिषद्द्वारमाचष्टे - ज्ञायकाज्ञायकपरिषदौ तद्योगे ॥६॥ ज्ञायकेति, संक्षेपेण त्रिप्रकारा हि परिषत् ज्ञायकाज्ञायकदुर्विदग्धभेदात् । या परिषत् कुपथप्रवृत्तपाखण्डमतेन न दग्धान्तःकरणा गुणदोषविशेषपरिज्ञानकुशला सतामपि दोषाणामपरिग्राहिका केवलं गुणग्रहणपरायणा सा ज्ञायकपरिषत् । या ताम्रचूडकंठीरवकुरङ्गपोतवत् प्रकृत्या मुग्धस्वभावा असंस्थापितजात्यरत्नमिवान्तर्विशिष्टगुणसमृद्धा सुखप्रज्ञापनीया च साऽज्ञायकपरिषत् । या तु तत्तगुणज्ञपार्श्वोपगमनेन कतिपयपदान्युपजीव्य पाण्डित्याभिमानिनी किञ्चिन्मात्रमर्थपदं सारपल्लवमात्रं वा श्रुत्वा तत ऊर्ध्वं निजपाण्डित्यख्यापनायाभिमानतोऽवगणयति पाठकम्, अर्थं कथ्यमानञ्चात्मनो बहुज्ञतासूचनायाग्रे त्वरितं पठति सा दुर्विदग्धपरिषत् । तिसृणाममूषां परिषदां मध्ये ज्ञायकाज्ञायकपरिषदावनुयोगयोग्ये, तृतीया त्वयोग्या तत्राचार्यपरिश्रमस्य निष्फलीभवनात्, दुरन्तसंसारोपनिपातसम्भवाच्च, सा हि पदमर्थं वाऽवज्ञया शृणोति पाण्डित्याभिमानेन च महीयसोऽवमन्यते, अवज्ञया च संसारेऽभिष्वक्ता जायत इति । या तु प्रथमा सा अवितथादिगुणसमृद्धा राजहंसः क्षीरमिव गुणानास्वादयति, कचिदनुपयोगप्रभवान् दोषान् परित्यजति तस्मात्तस्या योग्यत्वम् । द्वितीया तु प्रकृत्या मुग्धा यथाऽरण्यादानीय मृगादिशावा यथारुचि भद्रकाः क्रूरा वा क्रियन्ते तथा या परतीर्थिकैरभाविता प्रकृत्या मुग्धा यथा भण्यते तथा करोति, यथा वा रत्नमसंस्कृतं यादृशोऽभिप्रायस्तादृशं घटित्वा क्रियते, एवमेषापि यथा रोचते तथा क्रियत इति सापि योग्येति
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy