SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सूत्रार्थमुक्तावलिः कृष्णत्वादीनाञ्च पर्यायाणामभिधानानि यानि कानिचिल्लोके रूढानि तानि सर्वाणि नामत्वसामान्याव्यभिचारादेकेन नामशब्देनोच्यन्त इत्येतदेकनाम, जीवाजीवाभ्यामिति, विद्यमानं सर्वमपि वस्तु एकाक्षरेण नाम्ना हीः श्रीरित्यादिरूपेणाभिधीयते लज्जाबुद्धिर्देवतेत्याद्यनेकाक्षरेण वा, अतो नामद्वयेनानेन विवक्षितनिखिलपदार्थस्याभिधानाद्विनामोच्यते, यद्वा जीवाजीवाभ्यामिति, यदस्ति वस्तु जगति तेन जीवनाम्नाऽजीवनाम्ना वा भवितव्यमिति जीवाजीवनामभ्यां विवक्षितसर्ववस्तुसंग्रहात् द्विनाम भवति एवं सामान्यनाम्ना विशेषनाम्ना च सर्वेषां संग्रहो भाव्यः । द्रव्यगुणपर्यायैरिति, द्रव्यगुणपर्यायभेदात् त्रिविधं हि वस्तु, द्रव्यं धर्मास्तिकायादयः, गुणाः वर्णगन्धादयः, पर्याया एकगुणकालत्वादयः, तथा च यत्किमपि नाम तेन सर्वेणापि द्रव्यनाम्ना गुणानाम्ना पर्यायनाम्ना वा भवितव्यं नातः परं किमपि नामास्ति ततस्सर्वस्याप्यनेन संग्रहात् त्रिनामैतदुच्यते । एवं द्रव्यादिनाम्नां सामान्यतस्स्त्रीपुंनपुंसकलिङ्गेषु त्रिप्रकारेषु वर्तमानत्वात् त्रिविधं नाम भाव्यम् । आगमलोपप्रकृतिविकारैरिति, आगमो नुम् सुडादिः, तेन निष्पन्नं नाम यथा पद्मानीत्यत्र 'नपुंसकस्य झलच' इत्यनेन नुमागमविधानात्तेन निष्पन्नं पद्मानीति नाम, संस्कार उपस्कार इत्यादीनि नामानि तु सुडागमेन । मनीषेत्वादिनामानि सकारादिलोपनिष्पन्नानि, सरसिजं कण्ठेकाल इत्यादीनि प्रकृतिभावनिष्पन्नानि, एवमग्नी एतावित्यादीन्यपि । वर्णस्यान्यथाकरणं विकारस्तेन निष्पन्नं दण्डाग्रं तस्करः षोडशेत्यादिनामानि दीर्घादिना वर्णविकारात् । तथा च वस्तुमात्रमागमनिष्पन्नेन लोपनिष्पन्नेन प्रकृतिभावसिद्धेन विकारजेन वा नाम्ना भवतीति चतुर्नामोच्यते । नामिकनैपातिकाऽऽख्यातिकौपसर्गिकमित्रैरिति, यथा अश्व इत्यादि नामनिष्पन्न, वस्तुवाचकत्वात्, खल्वित्यादि नैपातिकं निपातगणान्तर्गतत्वात्, घावतीत्यादि आख्यातिकं क्रियाप्रधानत्वात्, परीत्यादि औपसर्गिकं, उपसर्गेषु पठितत्वात्, संयत इत्यादि मिश्र, उपसर्गनामसमुदायनिष्पन्नत्वात्, एतैरपि सर्वस्य पदार्थस्य क्रोडीकरणात् पञ्चनामत्वम् । औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिकैरिति, अत्र नाम्न उपक्रमे तदभिधेयभावलक्षणार्थाभिधानं नामनामवतोरभेदोपचारादिति ज्ञेयम् । तत्रोदय एवौदयिकः ज्ञानावरणाद्यष्टविधकर्मप्रकृतीनां स्वस्वरूपेण विपाकतोऽनुभवनम्, उदयेन निष्पन्न औदयिक इति वा, उदयनिष्पन्नोऽयं नामपदार्थो जीवे उदयनिष्पन्नोऽजीवे उदयनिष्पन्नश्चेति द्विविधः, आद्यो नारकतिर्यङ्मनुष्यदेवपृथिवीकायादयः, द्वितीय औदारिकादिशरीराणि तव्यापारपरिणमितवर्णगन्धादयश्च । उपशम एवौपशमिकः, उपशमेन निष्पन्नो वौपशमिकः,
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy