SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वार केयं भङ्गसमुत्कीर्तनतेत्यत्राह - पदसम्बन्धिप्रत्येकसंयुक्तविकल्पवर्णनं भङ्गसमुत्कीर्तनता ॥२९॥ पदसम्बन्धीति, आनुपूय॑नानुपूर्व्यवक्तव्यकपदनिष्पन्नानां सम्भविनां प्रत्येकभङ्गानां व्यादिसंयोगजभङ्गानाञ्च समुच्चारणं भङ्गसमुत्कीर्तनतेत्यर्थः, तत्फलन्तु भङ्गोपदर्शनता, वाचकमन्तरेण वाच्यस्य कथयितुमशक्यत्वादिति ॥२९॥ આ ભંગ સમુત્કીર્તન શું છે તે કહે છે - પદોથી થયેલા દરેક સંયુક્ત વિકલ્પોનું વર્ણન તે ભંગ સમુત્કીર્તનતા છે. આનુપૂર્વઅનાનુપૂર્વી – અવક્તવ્યક પદથી થયેલા દરેક ભાંગાઓનું અને દ્વિ વિગેરે ભાંગાઓના સંયોગથી ભાંગાઓનું સમુચ્ચારણ=વર્ણન તે ભંગ સમુત્કીર્તનતા છે. ભંગ સમુત્કીર્તનતાનું ફળ ભંગોપદર્શનતા છે. કારણ કે વાચક વિના વાચ્ય કહેવાને અશક્ય છે. अथ भङ्गोपदर्शनतां प्रतिपादयति-- वर्णितभङ्गानामर्थेन प्रत्येकं प्रदर्शनं भङ्गोपदर्शनता ॥३०॥ वर्णितेति, पूर्वं समुत्कीर्तितानां भङ्गानां स्ववाच्येन त्र्यणुकाद्यर्थेन सह प्रत्येकमुपदर्शनं भङ्गोपदर्शनता, भङ्गसमुत्कीर्त्तनतायां हि पदमाश्रित्यैव केवलं प्रत्येकं वा व्यादिसंयोगजा वा भङ्गाः कथ्यन्ते, यथाऽस्त्यानुपूर्वी, अस्त्यनानुपूर्वी अस्त्यवक्तव्यकं, सन्त्यानुपूर्व्यः, सन्त्यनानुपूर्व्यः सन्त्यवक्तव्यकानीति प्रत्येकं षड्भङ्गाः । अस्त्यानुपूर्वी चानानुपूर्वी च, अस्त्यानुपूर्वी चानानुपूर्व्यश्च, संत्यानुपूर्व्यश्चानानुपूर्वी च, सन्त्यानुपूर्व्यश्चानानुपूर्व्यश्चेत्यादि । भङ्गोपदर्शनतायाञ्चैत एव भङ्गाः स्ववाच्यैरथैरुच्यन्ते यथात्रिप्रदेशिकः स्कन्ध आनुपूर्वी, परमाणुपुद्गलोऽनानुपूर्वी, द्विप्रदेशिकोऽवक्तव्यकः, त्रिप्रदेशिका आनुपूर्व्यः, परमाणुपुद्गला अनानुपूर्व्यः, द्विप्रदेशिका अवक्तव्यकाः, त्रिप्रदेशिकश्च परमाणुपुद्गलश्चानुपूर्वी चानानुपूर्वी च । त्रिप्रदेशिकश्च परमाणुपुद्गलाश्चानुपूर्वी चानानुपूर्व्यश्च, त्रिप्रदेशिकाश्च परमाणुपद्गलश्चानुपूर्व्यश्चानानुपूर्वी च । त्रिप्रदेशिकाश्च परमाणुपुद्गलाश्चानुपूर्व्यश्चानानुपूर्व्यश्चेत्यादि । एवंरूपेण भङ्गानां सार्थानां वर्णनं भङ्गप्रदर्शनतेति भावः ॥३०॥ હવે ભંગ ઉપદર્શનતાને કહે છે – વર્ણન કરાયેલા ભંગોનું દરેક અર્થથી પ્રદર્શન તે ભંગોપદર્શનતા, પૂર્વે સમુત્કીર્તન કરાયેલા=વર્ણન કરાયેલા ભાગોનું સ્વવાચ્ય એવા ત્રણકાદિ અર્થ સાથે પ્રત્યેકનું ઉપદર્શન તે ભંગોપદર્શનતા, ભંગ સમુત્કીર્તનમાં કેવલ પ્રત્યેક પદને આશ્રયિને અથવા દ્વિ વિગરે સંયોગથી
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy