SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्र २१९ न परिगलत्स्रोताः पर्यागलत्स्रोताश्च, यथा लवणोदधिः, अन्यस्तु न परिगलत्स्रोता न वा पर्यागलत्स्रोताः, यथा मनुष्यलोकादहिस्समुद्रः एवमाचार्योऽपि श्रुतमधिकृत्य प्रथमभङ्गपतितः श्रुतस्य दानाद्ग्रहणाच्च, साम्परायिककर्मापेक्षया द्वितीयभङ्गपतितः, कषायोदयाभावेन ग्रहणाभावात्, कायोत्सर्गादिना क्षपणोपपत्तेश्च । आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः, आलोचनाया अप्रतिश्रावितत्वात् । कुमार्गं प्रति चतुर्थभङ्गः पतितः, कुमार्गस्य प्रवेशनिर्गमाभावात् । एकाचार्यमङ्गीकृत्यैतद्भङ्गयोजना बोध्या । धर्मिभेदाङ्गीकारेण तु स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः, द्वितीयभङ्गःपतितस्तीर्थकृत् तृतीयभङ्गस्थस्तु यथासन्दिकः, तस्य च क्वचिदर्थापरिसमाप्तावाचार्यादेनिर्णयार्थं गमनात्, प्रत्येकबुद्धास्तूभयाभावाच्चतुर्थभङ्गस्थाः, अत्र प्रथमभङ्गपतितो ग्राह्यः, एवंविधं पञ्चविधाचारसमन्वितमष्टविधाचार्यसम्पदुपेतं ह्रदकल्पं निर्मलज्ञानपरिपूर्णं प्राणिगणानां स्वतः परतश्च रक्षकमाचार्यमनुसरेत्, कथम्भूतो विनेय इत्यत्राह निर्विचिकित्स इति, युक्त्युपपन्नेऽप्यर्थे मोहोदयान्मतिविभ्रमो विचिकित्सा, यथा कृषीवलक्रिया सफला निष्फला च दृष्टा तथैव महानयं तपःक्लेशः सफलो निष्फलो वेति संशयो मिथ्यात्वांशानुवेधाज्ज्ञेयगहनत्वाच्च भवति, विदितसंसारस्वभावानां परित्यक्तसमस्तसङ्गानां साधूनां विषयेऽस्नानादिप्रयुक्ता निन्दाऽपि विचिकित्सा, चित्तविक्षेपहेतुत्वात्, एवमादिविचिकित्सा यस्य भवेन्नासावाचार्यैरुच्यमानां बोधि सम्यक्त्वाख्यां लभते, तस्माद्विचिकित्सारहितः स्यात्, तद्रहितो गृहस्थो यतिर्वाऽऽचार्योक्तं सम्यक्त्वमवधारयति, अज्ञानोदयाद प्रतिपद्यमानोऽपि निविण्ण एवं भावयति, नाहं भव्यो न मे संयतभावोऽस्ति, व्यक्तार्थस्याप्याचार्योक्तेरनवगमादिति, तच्चाचार्यस्समाधत्ते अयि साधो मा विषादं कार्षीः, भव्य एव भवान्, भव्यत्वाविनाभाविग्रन्थिभेदप्रयुक्तसम्यक्त्वस्य त्वयाऽभ्युपगमात्, अभव्यस्य भव्यत्वाभव्यत्वशङ्काया असम्भवात्, द्वादशकषायक्षयोपशमाद्यन्यतमसात्तप्रयुक्तविरतिपरिणतेः प्राप्तत्वाच्च, कथ्यमानपदार्थानवगतिस्तु तज्ज्ञानावरणीयकर्मप्रयुक्ता, तस्मात्तत्र श्रद्धानलक्षणसम्यक्त्वमवलम्बस्वेति । स्वपरसमयवेद्याचा भावे सूक्ष्मव्यवहितातीन्द्रियपदार्थेषूभयसिद्धदृष्टान्तसम्यग्घेत्वभावे ज्ञानावरणीयसद्भावेन सम्यग्ज्ञानाभावेऽपि 'तदेव सत्यं निःशङ्क यज्जिनैः प्रवेदित' मिति विचिकित्साविरहितः श्रद्धानं विदध्यादत उक्तं निर्विचिकित्सः श्रद्धालुरिति, तत्र कस्यचित्प्रव्रज्यावसरे तदेव सत्यमिति यथोपदेशं प्रवर्त्तमानस्यानन्तरमपि प्रवर्धमानकण्डकस्य शङ्कादिराहित्यं भवति, कस्यचित्तु पूर्वं श्रद्धानुसारित्वेऽपि प्रव्रज्याप्रतिपत्त्यनन्तरमान्वीक्षिक्याद्यध्ययनत एकनयावलम्बनतोऽनन्तधर्मात्मके भगवदुक्ते पदार्थजाते
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy