________________
२७
विषयाः
विषयाः
षण्मासं लाटदेशविहरणाभिधानम् तस्याहारादिकरणनियमस्य प्रकाशनम् पूर्वोक्तार्थावशेषाभिधाव्यग्रश्रुतस्कन्धारम्भः अग्रनिक्षेपनिरूपणम् पञ्चचूडान्तर्गतपिण्डैषणाया अभिधानम् आहारग्रहणनिमित्ताभिधानम् उत्सर्गतो ग्रहणायोग्याहारवर्णनम् अपवादे तन्नियमप्रदर्शनम् अगारिगृहप्रदेशे नियमविशेषवर्णनम् अन्यतीर्थिकादिभिः प्रवेशे दोषप्रदर्शनम् विचारभूम्यादावपि नियमविशेषातिदेशनम् अविशुद्धकोट्यभिधानम् ग्राह्याहारप्रकाशनम् आहारग्रहणायोग्यक्षेत्राद्यभिधानम् पुरःपश्चात्संखडिविशेषाभिधानम् संखडिगतस्य दोषाविष्करणम् गच्छनिर्गतानां गमननियमाभिधानम् जिनकल्पिकद्वैविध्यम् अच्छिद्रपाणेरुपकरणनियमकथनम् छिद्रपाणेस्तन्नियमप्रकटनम् तत्र सामाचारीविशेषाख्यानम् भिक्षाविषये नियमनिरूपणम् गृहिणि गोदोहादौ क्रियमाणे सति
भिक्षोनियमवर्णनम् मातृस्थानप्राप्तिकारणप्रदर्शनम् पिहितद्वारे नियमविशेषः स्थानविशेषेषु स्थितिनिषेधनम् उदकादिसंसृष्टाद्याहारग्रहणनिषेधनम् मालाऽऽहृतादिनिषेधनम् पानकविषये नियमविधानम् कन्दसर्षपादेरग्रहणनियमनम्
पुनःपाकाभिसन्धावग्राह्यताऽभिधानम् संस्तुतावासपरित्यागाभिधानम् परिष्ठापनाऽऽपृच्छय कार्येत्यभिधानम् संस्तुतविषये नियमः ग्लानाथै दत्ताहारविषये नियमः योग्यप्रतिश्रयाभिधानम् अयोग्योपाश्रयनिरूपणम् दुष्टप्रतिश्रयनिवासे दोषाः अधिकरणादिदोषार्थीपाश्रयत्यागः अकल्प्यनवविधवसत्यभिधानम् नवविधा वसतयः चरकादिभिर्वासे विधिः गृहाधिपानुज्ञप्तकालं यावद्वासनियमः गृहस्थचर्यासम्बद्धवसतिपरित्यागः फलकादिसंस्तारकनियमाः उद्दिष्टादिचतुर्विधाभिग्रहप्रकटनम् अनाकुलग्रामवासकथनम् भावविषयेर्याभेदौ आलम्बनकालमार्गयतनाभेदेन गमनवर्णनम् वर्षाकालविधानयोग्यग्रामवर्णनम् कार्तिकचातुर्मासिकेऽतिक्रान्ते स्थितिनियमः नौसन्तरणानियमः नौव्यापारकरणनिषेधः उदके प्लवमानस्य विधिः उदकादुत्तीर्णस्य नियमः गमननियमाभिधानम् अपरकृतगवादिप्रश्नविशेषे नियमकथनम् अन्तराले दर्पितवृषभाद्यागमने
गच्छनिर्गतस्य विधिः भाषानियमनिरूपणम् सोदाहरणं षोडशविधवचननिरूपणम्