SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्र २८३ देवेन्द्राद्यवग्रहः पञ्चविधोऽपि ग्रहणावग्रहेऽस्मिन् द्रष्टव्यः । तत्र परित्यक्तगृहपाशोऽकिञ्चनो ममताविधुरः साधुः परदत्तभोजी सन् पापं कर्म न करिष्यामीति समुत्थितोऽदत्तादानं प्रत्याख्यामीति कृतप्रतिज्ञो भवति, स दन्तशोधनमात्रमपि परकीयमदत्तं न गृह्णाति न वा परेण ग्राहयति नापि गृह्णन्तमपरं समनुजानाति दत्तप्रव्रज्यानां साधूनामप्युपकरणजातं नाननुज्ञातो गृह्णाति, याचितक्षेत्रावग्रहस्तत्पतिनाऽनुज्ञप्तो यावन्मात्रक्षेत्रकालाद्यवग्रहस्तावन्मानं वसति ततो विहरिष्यति च । आह्वानेन स्वयमेव वा समागतान् सार्मिकसाम्भोगिकादीन् प्राघूर्णकान् स्वयमाहृतेनाशनादिना निमंत्रयेत्, न परानीतमशनाद्याश्रित्य । कार्यार्थं स्वोद्देशेनैव गृहपतिगृहगृहीतं सूच्यादिकमपरेषां साधूनां न समर्पयेत्, कार्यानन्तरञ्च तद्गृहपतये यथाविधि प्रत्यर्पयेत् । कारणवशेनापरब्राह्मणाधुपभोगसामान्येऽगारादौ तदीशेन याचनयाऽवगृहीतेऽवग्रहे ब्राह्मणादीनां छत्राद्युपकरणजातं न बहिनिष्क्रामयेत्, नापि ततोऽभ्यन्तरं प्रवेशयेत्, न वा सुप्तान् तान् प्रतिबोधयेत्, न वा तेषां मनसः पीडां विदध्यात् । कदाचिदाम्रवने याचितावग्रहस्तत्रस्थ: सति कारण आमं बुभुक्षुः साण्डससन्तानकाद्यप्रासुकं न गृह्णीयात्, किन्त्वण्डराहित्यादिगुणोपेतं पाटितं खण्डितं प्रासुकं गृह्णीयात् । तथा सप्तभिः प्रतिमाभिरवग्रहं गृह्णीयात्तद्यथा आगन्तागारादौ पूर्वमेव विचिन्त्यैवम्भूतः प्रतिश्रयो ग्राह्यो नान्यथाभूत इति प्रथमा प्रतिमा । अहमन्येषां साधूनां कृतेऽवग्रहं याचिष्ये, अन्येषां वाऽवग्रहे गृहीते वत्स्यामीति द्वितीया, तत्राद्या सामान्येन, द्वितीया तु गच्छान्तर्गतानां साम्भोगिकानामसाम्भोगिकानाञ्चोयुक्त विहारिणाम, यतस्तेऽन्योऽन्यार्थं याचन्ते । अन्यार्थमवग्रहं याचिष्येऽन्यावगृहीते तु न स्थास्यामीति तृतीया, एषा त्वाहालन्दिकानाम्, आचार्यात्तेषां सूत्रार्थविशेषस्य कांक्षणादाचार्यार्थं याचनासद्भावात् । अहमन्येषां कृतेऽवग्रहं न याचिष्ये, अन्यावगृहीते च वत्स्यामीति चतुर्थी, इयं गच्छ एवाभ्युद्यतविहारिणां जिनकल्पाद्यर्थं परिकर्म कुर्वताम् । अहमात्मकृतेऽवग्रहमवग्रहीष्यामि न चापरेषां द्वित्रिचतुःपञ्चानामिति पञ्चमी, इयन्तु जिनकल्पिकस्य । यदीयमवग्रहमवग्रहीष्यामि तदीयमेवोक्कडादिसंस्तारकं ग्रहीष्यामि, अन्यथोत्कटुको वा निषण्णो वोपविष्टो वा रजनी गमयिष्यामीति षष्ठी, एषा जिनकल्पिकादेः । पूर्वोक्तैव यथासंस्तृतमेव शिलादिकं ग्रहीष्यामीति नेतरदिति विशिष्टा सप्तमी । एवंविधाभिः प्रतिमाभिरवग्रहं गृह्णीयादिति ।। ८३ ॥ પિંડ, શવ્યા, વસ્ત્ર, પાત્ર આદિના અવગ્રહને આશ્રયીને ભાવથી તેનું નિરૂપણ કરે છે. સૂત્રાર્થ - જેણે અદત્તાદાન વ્રત ગ્રહણ કર્યું છે. તેવા મુનિએ જેટલો અવગ્રહ (અનુજ્ઞા મળી હોય) મળ્યો હોય તેવી રીતે જ રહેવું જોઈએ.
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy