SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३८६ सूत्रार्थमुक्तावलिः ज्ञानेति, न हि ज्ञानरहितायाः क्रियायाः सिद्धिस्तदुपायावेदनात्, न चोपायं विना प्राप्यत उपेयम्, ज्ञानवतां क्रियाया एव फलवत्त्वात्, तस्मान्न ज्ञाननिरपेक्षा दीक्षादिलक्षणा क्रिया मोक्षफलजनिका, तथा न ज्ञानमपि प्रधानतया हेतुः, न च क्रियारहिताज्ज्ञानादिष्टसिद्धिः, क्रियारहितस्य ज्ञानस्य पङ्गोरिव कार्यसाधकत्वासम्भवात्, तस्माज्ज्ञानक्रियासाध्यं मोक्षमिति लोकालोकान्तर्गतसूक्ष्मव्यवहितविप्रकृष्टातीतानागतवर्तमानपदार्थव्रातप्रकाशकविशिष्टज्ञानवन्तस्तीर्थकरा उक्तवन्तः, ते हि लोकस्य चक्षुस्तुल्या वर्तन्ते यथावस्थितपदार्थाविष्कारकरणात्, सद्गतिप्रापकानर्थनिवारकमार्गोपदेशाश्च नायकाः, यथा यथा रागद्वेषाभिवृद्धिस्तथा तथा संसारोऽपि शाश्वतः, स च संसारसागरः स्वयम्भूरमणसलिलौघवदपारो न सम्यग्दर्शनमन्तरेण लङ्गितुं शक्यः, तत्र च मिथ्यात्वादिदोषैरभिभूताः सावद्येतरविशेषानभिज्ञाः कर्मक्षपणार्थमभ्युद्यता अपि निविवेकतया सावद्यकर्मण एव कारिणोऽनुसञ्चरन्ति, यथा यथा चाश्रवरोधेनापरिग्रहा लोभातीताः सन्तोषिणो वाऽसदनुष्ठानापादितकर्मानास्पदास्तथा तथा प्राणिगणानां भूतभविष्यद्वर्त्तमानसुखदुःखादीनां यथार्थतया वेत्तारः संसारोत्तितीप्रूणां भव्यानां सदुपदेशप्रदानेन नेतारो भवन्ति, तीर्थकरः स्वयम्बुद्धत्वान्नान्यनेया भवान्तकराश्च । एव एव हेयोपादेयवेदिन एषामेव च वचनं प्रमाणमिति सूचयितुं सर्वज्ञोपदेश इत्युक्तम्, तथा च सर्वार्थसिद्धादारतोऽध:सप्तमनरकं यावदसुमन्तस्सकर्माणः परिभ्रमन्ति, गुरुतरकर्माणस्त्वप्रतिष्ठाननरकयायिन इति, प्राणातिपातरूपं रागद्वेषरूपं मिथ्यादर्शनरूपं वाऽऽ श्रवं संवरं पुण्यं पापमसातोदयं तत्कारणं सुखं तत्कारणं तपसा निर्जराञ्च यः सम्यग् जानाति स एव परमार्थतो जीवादयस्सन्ति, अस्ति च पूर्वाचरितस्य कर्मणः फलमित्येवं रूपं क्रियावादं वक्तुं समर्थ इति भावः ॥४५॥ હવે ક્રિયાથી મોક્ષ છે. એ મતનું ખંડન કરવા કહે છે. સૂત્રાર્થ - જ્ઞાન ક્રિયા વડે મોક્ષ છે. એ પ્રમાણે સર્વજ્ઞનો ઉપદેશ છે. ટીકાર્થ :- જ્ઞાનરહિત ક્રિયાથી સિદ્ધિ થતી નથી. કારણ કે તેના ઉપાયોને ન જાણવાથી અને ઉપાયવિન ઉપેય મળતું નથી. જ્ઞાનવાળાને ક્રિયા જ ફળવાળી હોવાથી, માટે જ જ્ઞાનનિરપેક્ષ દીક્ષાદિ લક્ષણ ક્રિયા મોક્ષ ફલજનક થતી નથી. તથા જ્ઞાનપણ મોક્ષનું પ્રધાન મુખ્ય કારણ નથી, કેમકે ક્રિયા રહિત જ્ઞાનથી ઈષ્ટસિદ્ધિ થતી નથી. ક્રિયારહિત જ્ઞાનથી પાંગળાની જેમ કાર્યસાધના માટે તે અસમર્થ છે. માટે જ્ઞાનક્રિયા વડે સાધ્ય મોક્ષ છે. આ પ્રમાણે લોકાલોકમાં રહેવા સૂક્ષ્મ વ્યવહારમાં આવતા વિપ્રકૃષ્ટ વડે ભૂતકાળ-ભવિષ્યકાળ-વર્તમાનકાળના પદાર્થના સમૂહનો પ્રકાશક, વિશિષ્ટ જ્ઞાનવાળા તીર્થકરોએ કહ્યું છે. તે તીર્થકરો જ લોકમાં ચક્ષુ (આંખ) સમાન છે
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy