________________
आचारांगसूत्र
१७५ આદિ કારણરૂપ ભૂલને ઉપદેશ કરનારા અથવા તો સામાન્ય રીતે ઉપદેશ કરનારા આચાર્ય ભગવંત ते “७५:ष्ट्रभावभूम" छ. शान, शन, यारित्र, त५, मौपया२७ ३५ पांय 41२नो विनय भोक्षन महि ॥२५॥ छे. ते "महिमामूल" छ. विनय भने षाय संसार- “हभूत" छ. ।।१८।।
अथ संसारस्य नारकादिगतिरूपस्य कषायमूलत्वात्तदुन्मूलनमवश्यं विधेयमन्यथा दोषमाह
स्वजनादिषु रागद्वेषाभ्यां जन्मादिप्राप्तिः ॥ २० ॥
स्वजनेति, यो ह्यात्मा शब्दादिविषये वर्तते स कषाये वर्तत इति तस्य गुणानुरागितया तद्प्राप्तौ विनाशे वा कांक्षाशोकाभ्यां कायिकमानसदुःखेनात्यन्तमभिभूतस्तत्र तत्रोत्पन्नो रागाद्याक्रान्तो मातापित्रादिलक्षणस्वजनादावनुरज्यते, स्वभावादुपकारकर्तृत्वाद्वा, एतेषां क्षुत्पिपासादिवेदना मा भूदिति कृषिवाणिज्यसेवादिकां प्राण्युपघातमयी क्रियां विदधाति; तद्विघ्नकर्तरि जन्तौ तेषां वाऽकार्यानुष्ठातृत्वे द्वेष आविर्भवति, तदेवं मातापित्राद्यर्थं कषायेन्द्रियविषयप्रवृत्तोऽर्थोपार्जनरक्षणनिरतोऽहर्निशमशुभाध्यवसायपरिणतः समन्तात्सन्तप्यमानः काले कर्त्तव्यमकाले करोति, अवसरेऽपि न विधत्ते, अकर्त्तव्यं च करोति, तथा च दुःखमेव केवलमनुभवति, विक्षिप्तमनस्कत्वात्, धनधान्यहिरण्यद्विपदचतुष्पदराज्यभार्यादिसंयोगार्थित्वाच्च । अर्थातिलुब्धश्चातिक्रान्तार्थोपार्जनसमर्थवया अपि सम्भृतसंभारोऽपि प्रबलजलधारावर्षनिरुद्धाखिलप्राणिसञ्चारायां प्रावृषि महानदीजलपूरानीतकाष्ठानि जिघृक्षुः शुभपरिणामनिवृत्तो मम्मण इव तदुपार्जने प्रवर्त्तते, तथा निर्गतकर्त्तव्याकर्त्तव्यविवेचनोऽतिमात्रार्थलोभदृष्टित्वादैहिकामुष्मिकदुर्विपाककारिणीर्गलकर्त्तनचौर्यादिक्रिया: करोति, तदेवं मातापित्रादिस्वजनेष्वनुरक्तो धनगृद्धः स्वपरकायादिभेदभिन्नैश्शस्त्रैनिःशंकं पृथ्वीकायादिप्राणिसमारम्भप्रवृत्तो जन्ममरणादीनि प्राप्नोति, अतिक्रान्तयौवनश्च यदा जरामवाप्नोति देशतस्सर्वतो येन्द्रियैः परिहीयमाणश्शिथिलीभूतनिखिलावयवो विपरीतबुद्धिः पराधीनो भवति तदा त एव स्वजनादयस्तमवधीरयन्ति न च तं शुश्रूषन्ते, सर्वैश्चावनीतो वचनमात्रेणापि केनाप्यननुवर्तमानोऽतिदुःखितो यावदायुःशेषं कष्टतरां दशामनुभवतीति ॥ २० ॥
નરકાદિ ગતિરૂપ સંસાર કષાયના કારણે છે. તેથી કષાયને મૂળથી દૂર કરવા અત્યંત જરૂરી छ. नहीं तो होष३५ थाय छे, ते ४॥वे छे.
સૂત્રાર્થ - સ્વજન આદિને વિષે રાગ-દ્વેષથી જન્મ આદિની પ્રાપ્તિ થાય છે.