SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आचारांगसूत्र १५१ असंख्येयगुणाः, सूक्ष्मपर्याप्तास्ततोऽसंख्येयगुणाः ततः सूक्ष्मापर्याप्ता असंख्येयगुणाः । उपभोग:चंक्रमणोर्ध्वस्थाननिषीदनत्वग्वर्तनकृतकपुत्रककरणोच्चारणप्रश्रवणोपकरणनिक्षेपालेपनप्रहरणभूषणक्रयविक्रयकृषीकरणभण्डकघट्टनादिषूपभोगविधिर्मनुष्यादीनां पृथिवीकायेन भवति । कारणैरेभिर्विमूढचेतसो निजसुखमन्वेषयन्तः परदुःखान्यजानानाः पृथिवीजीवान् हिंसन्ति । शस्त्रम्-तद्धि द्रव्यभावभेदतो द्विविधम्, द्रव्यशस्त्रमपि द्विविधम्, समासविभागभेदात्, हलकुलिकविषकुद्दालादिकं समासतो द्रव्यशस्त्रम् । स्वपरकायोभयभेदेन विभागद्रव्यशस्त्रं त्रिविधम्, पृथिव्याः पृथिव्येव स्वकायशस्त्रम्, उदकादि परकायशस्त्रम्, भूदकं मिलितञ्चोभयशस्त्रम् । भावशस्त्रन्तु दुष्प्रयुक्तमनोवाक्कायाः, अङ्गप्रत्यङ्गेषु पादादिकेषु छेदनभेदनादिना यथा नरस्य वेदना, भवन्ति तदनुरूपा वेदनाः पृथिवीकायिकानामपीति वेदना । वधश्च प्रकारान्तरेणापि निर्लेपनिर्गन्धत्वादिकरणसम्भवेन ये स्वात्मानमनगारवादिनः कुतीर्थिका यतिवेषधारिणो गुदापाणिपादप्रक्षालनार्थं पृथिवीजन्तुविपत्तिमहर्निशं कुर्वन्ति न ते निरवद्यानुष्ठानरूपेष्वनगारगुणेषु प्रवर्त्तन्ते ते गृहस्थतुल्या एव, कलुषितहृदयत्वेन सदोषत्वेऽपि निर्दोषताभिमानात्, वधोऽयं कृतकारितानुमतिभिर्भवति, तद्व्यापादने चान्यानप्यप्कायप्रभृतीन् व्यापादयति, उदुम्बरवटफलभक्षणप्रवृत्तस्य तदन्तर्गतत्रसजन्तुभक्षणवत् । निवृत्तिस्तुपृथिवीजीवान् तद्वधं बन्धञ्च विज्ञाय ये यावज्जीवं कृतकारितानुमतिभिः पृथिवीसमारम्भात् व्युपरमन्ति तेषामनगाराणां भवतीति ॥ ११ ॥ અપરિજ્ઞાત કર્મવાળા મુનિપણાનો અભાવ, અવિરતિપણું-પૃથ્વી આદિસંજ્ઞા પરિવર્તનશીલપણું કહેવાયું છે ત્યાં પૃથ્વી આદિ જીવો ક્યા? અથવા તેનું પ્રમાણ શું? એ પ્રમાણે કહે છે. सूत्रार्थ :- निक्षेप, प्र३५९, सक्ष, परिभा, 64भोग, शस्त्र, वेहना, १५, निवृत्ति माह (द्वा२) 43 पृथ्वीनु अस्तित्व विया२j . भावार्थ :- (१) निक्षे५ - शाख, अध्ययन, ७६ नाम-स्थापना-द्रव्य माहि मे 43, જેના વડે, જેમાં કે જેનાથી નિક્ષેપ = વ્યવસ્થિત કરાય તે નિક્ષેપ. (૨) પ્રરૂપણા - અનેક પેટાભેદ જણાવવા દ્વારા પ્રકર્ષથી સ્વરૂપનું વર્ણન કરવું તે. (૩) લક્ષણ - પદાર્થને તેનાથી અન્ય પદાર્થથી हो पावो ते लक्षा. (४) परिभाए- निश्चित संध्यान पनि ते परिभास. (५) उपभोग - અનેક વખત ભોગ્ય વસ્તુ તરીકે ઉપયોગમાં લઈ શકાય તે ઉપભોગ. (૬) શસ્ત્ર - જેના દ્વારા प्रामोनी डिंसा थाय ते ५u. (७) वेहन - वेj - ४ धोनी स्थिति क्षी। 25 छ. ते ઉદયમાં આવેલ કર્મની ઉદીરણા કરીને ઉદય દ્વારા અનુભવ કરવો તે. (૮) વધ - મસ્તક વિ.ના छ६ थवाथी उत्पन्न थयेटी पी31. () निवृत्ति - माम सभा मनो त्या ते. मा निक्षेप वि.
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy