SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ४०६ सूत्रार्थमुक्तावलिः कर्तृत्वेन चाकिञ्चित्कारितयाऽसत्कल्पत्वात् । तत्र पृथिव्यप्तेजोवाय्वाकाशानि भूतानि, एतानि जगद्व्यापीनि, नान्यकृतानि, किन्तु विस्रसापरिणामेन निष्पन्नानि, अनाद्यनिधनानि, स्वकार्यकर्तृत्वं प्रत्यपरनिरपेक्षाणि शाश्वतानि, सांख्यस्यापि सत्कार्यवादाङ्गीकरणात्पञ्चभूतानीदृशान्येव, आत्मनोऽसत्कल्पत्वाल्लोकायतिकमते तदभावाच्च भूतमात्रमेव लोको नापरः कश्चित् पदार्थोऽस्तीति मतमपि निरस्तम्, स्वसंवेदनसिद्धेन ज्ञानेन धर्मिण आत्मन आवश्यकत्वात्, न हि भूतान्येव धर्मित्वेन परिकल्पयितुं युज्यन्ते, अचेतनत्वात्, न च कायाकारपरिणतानां चैतन्यं धर्म इति वाच्यम्, आत्माभावे कायाकारपरिणामस्यैव निर्हेतुकत्वेनासम्भवात्, सम्भवे तु नित्यं सत्त्वमसत्त्वं वा भवेत्, तस्माद्भूतव्यतिरिक्त आत्मास्वीकार्यः तस्मिश्च सति सदसदनुष्ठानतः पुण्यपापे, ततश्च जगद्वैचित्र्यसिद्धिर्भवेन्नान्यथा । सांख्यमतेऽपि प्रकृतेरचेतनत्वात् कार्यकर्तृत्वं नोपपद्यते, प्रतिबिम्बितः प्रकृतावात्मैव करोतीति चेन्न, तस्याकर्तृत्वाभ्युपगमान्नित्यत्वाच्च, न ह्येकान्तनित्यस्य कार्यकर्तृत्वं सम्भवति स्वरूपापरित्यागात्, परित्यागे चानित्यताप्राप्तेः प्रकृतेश्च नित्यत्वान्महदादिविकारा न स्युः, तस्या एकत्वाच्चैकात्मवियोगे सति सर्वात्मनां वियोगो भवेत्, एकसम्बन्धे वा सर्वात्मनां प्रकृतिसंयोगो भवेन्न तु कस्यचित्, तथा चैकस्य मोक्षोऽपरस्य तु संसार इत्येवं जगद्वैचित्र्यं न स्यात् । नापि सत्कार्यवादो युक्तो मृत्पिण्डावस्थायां घटोत्पत्तेः प्राग् घटसम्बन्धिक्रियागुणव्यपदेशाभावात्, घटार्थिनाञ्च क्रियासु तदुत्पादिकासु प्रवृत्तेर्न कारणे कार्यं सदिति । एतेऽपि नानाविधैर्जलस्नानावगाहनादिकैः प्राण्युपमर्दकारिभिः कर्मसमारम्भैः कामादिभिश्च समाक्रान्ताः स्वदर्शनानुरागिणः स्वात्मानमनार्यमार्गे पातयन्तोऽन्यांश्च पातयन्तो नित्यसंसारिणः ॥५५।। પાંચભૌતિકમાત્ર વાદના ખંડન માટે કહે છે. સૂત્રાર્થ :- આના વડે ભૂતરૂપ જ લોક છે. એ પ્રમાણે તેનું ખંડન કર્યું. કારણ કે કર્તાપણાનો સ્વભાવ ન થતો હોવાથી. ટીકાર્ય - પહેલા કહેલા દોષો વડે, પાંચ ભૂત માત્રવાદી એવા નાસ્તિકો સાંખ્યોએ આગળ એવ પદ વડે આત્માનું ખંડન કર્યું છે. સાંખ્યોનો પણ મત આત્માને નિર્ગુણપણે, અકર્તાપણે અને अयिनरी५) छ. ॥२५॥ ॐ असत.७८५नी म छे. पृथ्वी, अ५, 3, 46 (वायु), मा એ પાંચ ભૂતો. એ પાંચ જગત વ્યાપી છે. બીજા વડે કરાયેલા નથી. પરંતુ સ્વાભાવિક પરિણામથી બનેલી છે. અનાદિ અનંત છે. પોતાના કાર્યના કર્તવ્ય પ્રતિ બીજાની અપેક્ષા વગરના નિરપેક્ષ શાશ્વત છે.
SR No.023129
Book TitleSutrarth Muktavali Part 01
Original Sutra AuthorN/A
AuthorVijaylabdhisuri, Vikramsenvijay Gani
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2016
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy