Book Title: Shobhan Stuti Vruttimala Part 01
Author(s): Rihtvardhanvijay
Publisher: Kusum Amrut Trust
Catalog link: https://jainqq.org/explore/004429/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ टीकापञ्चकैरवचूरिषष्ठेन च ग्रथिता মৗটারবি वृत्तिमाला (प्रथमः खण्ड: : सम्पादयिता: मुनिर्हितवर्धनविजयः प्रकाशकश्च: कुसुम-अमृत ट्रस्ट - वापी Page #2 -------------------------------------------------------------------------- ________________ // प्रातः सन्तु शिवाय ते जिनेन्द्राः // टीकापञ्चकैरवचूरिषष्ठेन च ग्रथिता शोभनस्तुति - वृत्तिमाला श्रीऋषभदेवतो वासुपूज्यजिनाऽवधिस्तुतीनां सञ्चयाऽऽत्मकोऽयं प्रथमः खण्डः - सम्पादयिता - तपागच्छाधीशानां, संविग्नमुनिनाथानां, पू.आ.दे. श्री वि. रामचन्द्रसूरीश्वराणां प्रशिष्यावतंसपू. गुरुवर्य श्री भव्यवर्धनविजयमहाराज्ञां शिष्योत्तमपू. गुरुदेव श्री मङ्गलवर्धनविजयमहाराज्ञां शिष्याणुः मुनिर्हितवर्धनविजयः प्रकाशकः प्राप्तिसूत्रञ्च कुसुम-अमृत ट्रस्ट शान्तिनगर - अलकापुरी, वापी (वे.)-३९६ 191. Page #3 -------------------------------------------------------------------------- ________________ ग्रन्थसंस्तवः / ग्रन्थाऽभिधानम् : शोभनस्तुति - वृत्तिमाला स्तुतिरचयितारः : सुगृहीतनामधेयाः पूज्याः शोभनमुनीश्वराः / स्तुतिनिर्मितसमयः : विक्रमनृपस्यैकादशतमशताब्या उत्तरार्धः / भाषाऽऽविष्कारः : संस्कृतम्पद्यबद्धम् / श्लोकमानम् : षण्नवतिकञ्छन्दोबद्धम् / 96 / तत्र वैशिष्ट्यम् : श्लोकमात्रं ‘यमक' अलङ्काराऽवस्थितम् / टीकाकर्तारः कालनिर्णितिश्च / (1) टीकाकर्तारः : पूज्या महर्षयः श्रीजयविजयाः / टीकाप्रमाणम् : पञ्चाशदधिकत्रिविंशतिशतमनुष्टुपः (2350) / रचनाकालः : सम्भवत वि.सं. 1671 तमेऽब्दे / (2) टीकाकर्तारः : पूज्याः श्रीसिद्धिचन्द्रगणिनः / __टीकाप्रमाणम् : 2200 श्लोका अनुष्टुपः / रचनाकालः : विक्रमार्कस्य सप्तदशतमशताब्याः पूर्वार्धः / (3) टीकाकर्तारः : पूज्या श्रीसौभाग्यसागरसूरयः / टीकाप्रमाणम् : नैतन्निीयतेऽक्षरगणनाया अवशिष्टत्वाद् / रचनाकालः : सम्भवतः वि.सं. 1778 तमेऽब्दे / (4) टीकाकर्तारः : पूज्याः श्रीदेवचन्द्रगणिनः / टीकाप्रमाणम् : नैतन्निीयतेऽक्षरगणनाया अवशिष्टत्वाद् / रचनाकालः : विक्रमार्कस्य सप्तदशतमशताब्याम् / टीकाकर्तारः : विद्वन्मार्तण्डा धनपालकवयः / टीकाप्रमाणम् : 1000 श्लोका अनुष्टुपः / रचनाकालः : विक्रमस्य एकादश्यां शताब्याम् / (6) अवचूरिकर्तारः : पू. चिरन्तनाचार्याः / अवचूरिमानम् नैते निर्णीयेते साधनाऽभावात् / रचनाकालः Page #4 -------------------------------------------------------------------------- ________________ // વંદુ નિ સવ્વ વિ / પાંચ ટીકાઓ તદુપરાંત અવસૂરિને એકી સાથે પ્રસ્તુત કરતો મહાન ગ્રંથ શોભન સ્તુતિ - વૃત્તિમાલા પહેલાંથી બારમાં તીર્થકર સુધીની સ્તુતિઓ તેમજ તેની ટીકાઓને સમાવતો પ્રથમ ખંડ @ સંપાદક છે તપાગચ્છાધિપતિ, વ્યાખ્યાનવાચસ્પતિ, પૂ.આ.દે. શ્રી વિ. રામચન્દ્રસૂરીશ્વરજી મહારાજના પ્રશિષ્ય, પૂ. ગુરુદેવ શ્રી ભવ્યવર્ધનવિજયજી મહારાજના શિષ્ય, પૂ. ગુરુદેવ શ્રી મંગલવર્ધનવિજયજી મહારાજના શિષ્ય, મુનિ હિતવર્ધનવિજય 0 પ્રકાશક + પ્રાપ્તિસ્થાન 7 કુસુમ-અમૃત ટ્રસ્ટ શાંતિનગર, અલકાપુરી, વાપી (વે.)-૩૯૬ 191. Page #5 -------------------------------------------------------------------------- ________________ ગ્રંથ પરિચય ગ્રંથનું નામ : शोभनस्तुति - वृत्तिमाला સ્તુતિના રચયિતા : સ્વનામધન્ય શ્રી શોભન મુનિરાજ સ્તુતિ રચનાનો સમય : વિક્રમની અગ્યારમી શતાબ્દીના ઉત્તરાર્ધ ભાષા : સંસ્કૃત | પદ્ય શ્લોકમાન : 96 છન્દોબદ્ધ વિશેષતા : દરેક શ્લોકો “યમક અલંકારથી પરિમંડિત છે. ટીકાકારો અને કાળનિર્ણય (1) ટીકાકાર | : પૂ. શ્રી જયવિજયજી ગણી ટીકાનું શ્લોકપ્રમાણ : 2350 (અનુષ્ટ્ર) ટીકા રચનાનો સમય : પ્રાયઃ વિ.સં. 1671 (2) ટીકાકાર ક : પૂ. શ્રી સિદ્ધિચન્દ્ર ગણિવર ટીકાનું શ્લોકપ્રમાણ : 2200 (અનુષ્ટપુ) ટીકા રચનાનો સમય : વિક્રમની સત્તરમી શતાબ્દીનો પૂર્વાર્ધ (3) ટીકાકાર : પૂ. શ્રી સૌભાગ્યસાગરસૂરિ મ. ટીકાનું શ્લોકપ્રમાણ : નિર્ણય થઈ શક્યો નથી. ટીકા રચનાનો સમય : પ્રાય: વિ.સં. 1778 (4) ટીકાકાર : પૂ. શ્રી દેવચન્દ્ર ગણિવર ટીકાનું શ્લોકપ્રમાણ : નિર્ણય થઇ શક્યો નથી, ટીકા રચનાનો સમય : વિક્રમની સત્તરમી શતાબ્દી (પ) ટીકાકાર : ધનપાલકવિ ટીકાનું શ્લોકપ્રમાણ : 1000 (અનુષ્ટ્ર) ટીકા રચનાનો સમય : વિક્રમની અગ્યારમી શતાબ્દી અવચૂરિકર્તા : પૂ. ચિરન્તનાચાર્ય અવચૂરિનું શ્લોકમાન : 1 સામગ્રીના અભાવે નિર્ણય કરી શકાય તેમ નથી. કાળનિર્ણય (6) Page #6 -------------------------------------------------------------------------- ________________ આર્થિક સહયોગ - પૂ. ગુરુભગવંત શ્રી મંગલવર્ધનવિજયજી મ.ની પ્રેરણાથી કુસુમ-અમૃત ટ્રસ્ટ દ્વારા ટ્રસ્ટની જ્ઞાનદ્રવ્યની રાશિનો સવ્યય કરીને શમનસ્તુતિ - વૃત્તિમાતા ના બન્ને ભાગના પ્રકાશનનો સંપૂર્ણ લાભ લેવામાં આવ્યો છે. + આવૃત્તિ : પ્રથમ * પ્રતિ : 500 સેટ (ભાગ : 1+2) પ્રકાશન : વિ.સં. 2066, અષાઢ સુદ-૮, રવિવાર, તા. 18-07-2010 * પ્રકાશન : છાપરીયા શેરી - સુરત જૈન સંઘ-ઉપાશ્રય સ્થળ મહીધરપુરા, છાપરીયા શેરી, સુરત. * નોંધ : (1) પ્રસ્તુત ગ્રંથરત્ન મહદંશે જ્ઞાનદ્રવ્યના વિનિયોગ દ્વારા પ્રકાશિત થયો છે તેથી ગૃહસ્થોએ આ ગ્રંથનો સ્વાધ્યાય કરતાં પહેલાં યોગ્ય નકરો જ્ઞાનદ્રવ્યમાં ભરવો તેમજ ગ્રંથ વસાવવો હોય તો રૂા. 400/ જ્ઞાનદ્રવ્યમાં નોંધાવવાનું ભૂલવું નહિ. (2) પૂ. સાધુ-સાધ્વીજી ભગવંતોને તેમજ જ્ઞાનભંડારોને આ ગ્રંથ સંપુટ સવિનય અર્પણ કરવામાં આવશે. * મુદ્રક : 40 Pot4 F/5, Parijat Complex, Swaminarayan Mandir Road, Kalupur, AHMEDABAD-380 001. (M) 98253 47620-PH. (O) (079) 22172271 Page #7 -------------------------------------------------------------------------- ________________ શાસન પ્રભાવક, શાસનસંરક્ષક, શાસનસૂર્ય, પૂ.આ.દે.શ્રી.વિ. રામચન્દ્રસૂરીશ્વરજી મહારાજ सौभाग्यमौक्तिकविलोल-महासमुद्र, स्याद्वादनादनयगर्भित-तत्त्वमुद्रम् / विस्मृत्य वा गुरुपरं गुरुरामचन्द्रमन्यः क इच्छति जनः सहसा ग्रहीतुम् / / - भक्तामरपादपूर्तिकाव्यम्-३ // . Page #8 -------------------------------------------------------------------------- ________________ સંયમ, સમતા અને સરળતાના સ્વામી, પૂ. ગુરુદેવ શ્રી ભવ્યવર્ધનવિજયજી મહારાજ બે ચાર ભવમાં મોક્ષના સ્વામી થનારા આપ છો બે ચાર ભવમાં મોક્ષનું વરદાન અમને આપજો ઉજ્જવળ યશોગાથા તમારી નાથ ! અજરામર રહો ! શ્રી ભવ્યવર્ધનવિજયજી ચિરકાળ જયવંતા રહો ! Ht Page #9 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला પ્રકાશકીય અંતર આનંદથી તરબતર છે કેમ કે અમને જૈન સાહિત્યના એક અપ્રતીમ ગ્રંથ સમૂહનું પ્રકાશન કરવાનો લાભ મળી રહ્યો છે. શમનસ્તુતિ -વૃત્તિમાતા નામના આ ગ્રંથને ગ્રંથ કહેવો તે કરતાં ગ્રંથ સમૂહ કહેવો વધુ ઉચિત છે. એક જ વિષય ઉપર અલગ અલગ સમયે અલગ. અલગ શાસ્ત્રકારો દ્વારા ઉદ્દભવેલાં સાત સંસ્કૃત ગ્રંથોને અહીં સંકલિત કરવામાં આવ્યાં છે. સાત પૈકી એક મૂળ ગ્રંથ છે અને શેષ છ ગ્રંથો તેની ઉપર રચાયેલાં વૃત્તિગ્રંથો છે. વિક્રમની અગ્યારમી શતાબ્દીમાં થયેલાં પૂ. પૂર્વાચાર્ય શ્રીમદ્ મહેન્દ્રસૂરીશ્વરજી મહારાજાના પનોતા શિષ્યરત્ન, પૂ. શોભન મુનિરાજે વર્તમાનચોવીશીના ચોવીશ તીર્થકરોની જે સ્તુતિ તુર્વેિરિશા રચી તે શોખનતુતિ ના નામે જૈન સંઘમાં સુપ્રસિદ્ધ છે. અત્રે મૂળ ગ્રંથનું સ્થાન શોમનસ્તુતિ એ શોભાવ્યું છે અને શોખનસ્તુતિ ઉપર ભિન્નભિન્ન પૂર્વાચાર્યોએ ભિન્ન-ભિન્ન સમયે રચેલાં પાંચ ટકા ગ્રંથો તેમજ એક અવચૂરિ ગ્રંથ સંલગ્ન છ ગ્રંથો તરીકે સંમીલિત છે. આમ, મૂળ સ્તુતિઓ, પાંચ ટીકા અને એક અવચૂરિ મળીને ગ્રંથ સંખ્યા સાત સુધી પહોંચી છે જે અહીં આવિર્ભાવ પામી રહી છે. શમનતિ ઉપર આટલી ટીકાઓ અને અવચૂરિને એકી સાથે પ્રગટ કરતો આ પહેલ વહેલો ગ્રંથ છે. કદાચ જૈન સાહિત્યના ભક્તિ ગ્રંથોમાં એવો ગ્રંથ અદ્યાવધિ પ્રગટ થયો નથી જેમાં એક જ સ્થળે સાત ગ્રંથોને એકત્ર કરવામાં આવ્યાં હોય. આ ગ્રંથનું સંપૂર્ણ સંપાદન પૂ. મુનિરાજ શ્રી હિતવર્ધનવિજયજી મહારાજે કર્યું છે. તેઓશ્રીના ગુરુ ભગવંત પૂ. મુનિરાજ શ્રી મંગલવર્ધનવિજયજી મહારાજના પાવન ઉપદેશથી પ્રસ્તુત ગ્રંથના બન્નેય ખંડના પ્રકાશનનો લાભ અમને મળ્યો છે જેને અમે અમારું સદ્ભાગ્ય ગણીએ છીએ. વાચકો / પાઠકોની અનુકૂળતાને અનુલક્ષીને પ્રસ્તુત ગ્રંથરત્નને બે ભાગમાં પ્રકાશિત કરવાનું યોગ્ય ગણ્યું છે. પૂર્વે અમારાં દ્વારા પ્રકાશિત થયેલાં લખ્યરી વિગેરે ગ્રંથના અનુભવ - પરથી એ સમજાયું છે કે ખૂબ મોટું કદ ધરાવતાં ગ્રંથોનું વિતરણ, પોસ્ટીંગ, બાઈન્ડીંગની સુરક્ષા બધું જ મુશ્કેલ બની જાય છે. Page #10 -------------------------------------------------------------------------- ________________ પ્રકાશકીય સંપાદક પૂ. ગુરુભગવંતે પ્રસ્તુત ગ્રંથમાં પચાસ જેટલી નવી ટિપ્પણી ઉમેરી છે અને એ ટિપ્પણો દ્વારા જુદી-જુદી ટીકાઓમાં અલગ અલગ સ્થળે રહેલાં મહદંશે વ્યાકરણ દોષોનું અને ક્યાંક આગમિક દોષોનું શુદ્ધિકરણ કર્યું છે. આ તેઓશ્રીજીનો વિશેષ ઉપકાર છે. પૂર્વના સંપાદકે શોખનસ્તુતિ નું વ્યાપક સંશોધન હાથ ધર્યું હોવા છતાં મૂળ ગ્રંથોમાં રહેલી અશુદ્ધિઓનું શુદ્ધ અને સાપેક્ષ પરિમાર્જન કરવામાં તેઓ પાછા પડ્યાં છે એવું પ્રસ્તુત શુદ્ધિકરણને જોતાં માનવું પડે તેમ છે. - પ્રાંતે શ્રમણ પ્રધાન ચતુર્વિધ સંઘના કરકમળમાં શોનસ્તુતિ - વૃત્તિમાતા ને સમર્પિત કરતાં સુરુચિભાવ અનુભવીએ છીએ. કુસુમ-અમૃત ટ્રસ્ટ વાપી Page #11 -------------------------------------------------------------------------- ________________ 10 शोभनस्तुति-वृत्तिमाला પ્રસ્તાવના જેને વાંચતાં-વાંચતાં આપણી બુદ્ધિ ચકરાવા લઈ રહી છે એવા જટિલ સાહિત્યની જેમણે રચના કરી છે તેઓ કેટલાં ધન્ય હશે, એમની બુદ્ધિ કેટલી દેદીપ્યમાન હશે, એમની પ્રતિબદ્ધતા અને શ્રદ્ધા કેવા અલૌકિક હશે, જરા કલ્પના કરી જુઓ ! મસ્તક વિનયથી ઝૂકી જશે. હૈયું અહોભાવથી છલકાઈ ઉઠશે. અહીં આપણે તેમને યાદ કરીએ છીએ જેમણે પ્રસ્તુત સ્તુતિવાશિવા ની રચના કરી છે. તેઓશ્રીનું પવિત્ર નામ હતું, પૂ. શોભન મુનિરાજ. વિક્રમની અગ્યારમી શતાબ્દીમાં થયેલાં આ બહુશ્રુત મુનિભગવંતે વર્તમાન ચોવીશીના ચોવીશ તીર્થકરોની એવી સ્તુતિઓ રચી જેની યશોગાથા એક હજાર વર્ષ પછી પણ જૈન સંઘમાં ગવાઈ રહી છે. અઢાર છન્દોમાં અને છનું પઘોમાં ગ્રથિત આ સ્તુતિઓ વ્યાકરણ, કાવ્ય, સાહિત્ય, છન્દશાસ્ત્ર અને આગમ ગ્રંથોના જ્ઞાનનો અભુત સંગમ છે. આ સ્તુતિઓનું વાસ્તવિક મૂલ્યાંકન પણ તેઓ જ કરી શકે તેમ છે જેમની પાસે કંઇક મૂલ્યવાન બુદ્ધિ રહી છે. આ સ્તુતિ તુર્વિશિકા વ્યાકરણ વિદોની નજરમાં પ્રાયઃ નિર્દોષ છે, સાહિત્યકારોની નજરમાં વિશિષ્ટ છે, કવિઓની નજરમાં સુસમૃદ્ધ છે, ઇતિહાસની નજરમાં વિરલ છે અને જિનભક્તોની નજરમાં ભક્તિરસને પ્રાપ્ત કરાવનારો મંત્ર છે. પૂ. શોભન મુનિરાજે રચેલી પ્રસ્તુત સ્તુતિવતુવૈશિવા ઉપર એમના ઉત્તરકાલીન સમયમાં થયેલાં નવ જેટલાં પૂર્વાચાર્યોએ ટીકાઓ અથવા અવચૂરિ રચી છે. જે ટીકાઓ + અવચૂરિનું શ્લોકપ્રમાણ દશ હજારની સંખ્યાને આંબી જાય છે. આ એક અપ્રતીમ ઘટના છે કેમ કે અન્ય કોઈ સ્તુતિગ્રંથ ઉપર દશ હજાર શ્લોકો જેટલું વિશાળ સંસ્કૃત સાહિત્ય લખાયું નથી. જૈનદર્શનમાં પણ નહી અને ઇતર દર્શનમાં પણ લગભગ ક્યાંય નહિ. ઇતર દર્શનોનું સમગ્ર સ્તુતિ સાહિત્ય એકત્ર કરીએ તો પણ દશ હજાર શ્લોકોના પ્રમાણ સુધી તે પહોંચી શકે તેમ નથી. ઇતર દર્શનો કરતાં જૈનદર્શનનું ભક્તિ સાહિત્ય પણ આગમ સાહિત્યની જેમ વધુ વિશાળ, અર્થગંભીર અને મહાન છે. આ રીતે શોભનમ્નતિ તુર્વિશિકા ને ઉદાત્ત કોટીનું ગૌરવ સાંપડ્યું છે. પૂ. શોભન મુનિરાજે જેમ યમકબદ્ધ સ્તુતિ ચતુર્વિશિકા રચી છે તેમ તેમના પૂર્વકાલીન, શાસનપ્રભાવક, પૂ.આ. Page #12 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના in બપ્પભટ્ટસૂરીશ્વરજી મહારાજે પણ યમકબદ્ધ સ્તુતિ ચતુર્વિશિકા રચી છે તેમજ પૂ. શોભન મુનિના ઉત્તરકાલીન પૂ. મેરુવિજય ગણીએ તેમજ પૂ. મહોપાધ્યાય શ્રી યશોવિજયજી મહારાજે પણ યમકબદ્ધ સ્તુતિ ચતુર્વિશિકાઓ રચી છે. આ દરેક ચતુર્વિશિકાઓ કોક ને કોક અપેક્ષાએ પરસ્પરથી મહાન છે. સર્વત્ર કશુંક વૈશિષ્ટ્રય રહ્યું છે તેમ છતાં વ્યાપક અભ્યાસ વડે એટલું નક્કી કરી શકાય છે કે શોખન સ્તુતિ તુર્વિશિકા ને જેટલી પ્રસિદ્ધિ મળી છે તેટલી પ્રસિદ્ધિ અન્ય ચતુર્વિશિકાઓને કદાચ નથી મળી. શોભન સ્તુતિ ચતુર્વિશિકા ઉપર જે રીતે શૃંખલાબદ્ધ ટીકાગ્રંથોની રચના થઈ છે એટલી ટીકારચનાઓ અન્ય ચતુર્વિશિકાઓ ઉપર નથી થઈ. * શોભન સ્તુતિ ઉપર ટીકા રચનારાં મહાપુરુષો : શોભન સ્તુતિ ચતુર્વિશિકા ઉપર નવ જેટલાં પૂર્વપુરુષોએ ટીકાગ્રંથ અથવા અવચૂરિગ્રંથ રચ્યાં છે. જેની સૂચિ નીચે મુજબ છે. (1) ધનપાલકવિ કૃત ટીકા... (2) પૂ. ધર્મચન્દ્રગણીના શિષ્ય પૂ. રાજમુનિ કૃત અવચૂરિ... (3) પૂ. જયવિજયજી ગણી. કૃત ટીકા... (4) પૂ.આ. સૌભાગ્યસાગર સુ.મ. કૃત ટીકા.... (5) પૂ. સિદ્ધિચન્દ્ર ગણી કૃત ટીકા.. (6) પૂ. દેવચન્દ્ર ગણી કૃત ટીકા... (7) પૂ. કનકકુશલ ગણી કૃત ટીકા... (8) ચિરન્તનાચાર્યે રચેલી અવસૂરિ... . (9) પૂ.આ. અજિતસાગર સૂ.મ. કૃત ‘રા' ટીકા.. આમ, અવચૂરિઓ સહિત નવ ટીકાઓ પ્રસ્તુત સ્તુતિ વતુર્વશિક્ષા ઉપર પ્રાપ્ત થાય છે. ‘અવચૂરિ અંગે અમારો અભિપ્રાયઃ નવ ટીકાઓ પૈકી બે તો અવચૂરિ ગ્રંથો છે. ઇતિહાસ સંશોધકોના મત અનુસાર પહેલી અવચૂરિ વિક્રમના બારમા સૈકામાં પૂ. પૂર્વર્ષિ શ્રી ધર્મચન્દ્રમુનિના શિષ્ય પૂ. રાજમુનિએ રચેલી છે. આ અભિપ્રાય નિસંદેહ સત્ય છે કેમ કે ઉપર્યુક્ત અવચૂરિની હસ્તપ્રતિઓમાં આ પ્રમાણેની પ્રશસ્તિઓ દષ્ટિગોચર બની છે. હવે વાત રહી બીજી અવચૂરિ અંગેની પ્રસ્તુત શોખનતુતિ - વૃત્તિમાના માં જે અવચૂરિ પ્રગટ થઈ રહી છે તે અવસૂરિ ઇતિહાસ શોધકોના મત મુજબ પૂ. રાજમુનિએ રચેલી અવસૂરિ નથી પરંતુ વિક્રમના બારમા સૈકાના ઉત્તરકાલીન સૈકાઓમાં કોક ચિરંતનાચાર્યે રચેલી અવચૂરિ છે. Page #13 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला | મુખ્યતયા પ્રો. હીરાલાલ રસિકદાસ કાપડીયાએ આ મુજબનો અભિપ્રાય આપ્યો છે. આમ છતાં અમારો અભ્યાસ એમ કહે છે કે ઈતિહાસવિદોનો ઉપરોક્ત અભિપ્રાય અધૂરો છે કેમ કે જે બે અવસૂરિઓની પ્રતિઓ ઉપલબ્ધ છે તેના પાઠોની તુલના અદ્યાવધિ થઈ નથી. પરસ્પરના પાઠોની પૂરેપૂરી તુલના કર્યા વિના માત્ર એક જ પ્રતિની પ્રશસ્તિના આધારે બે અવસૂરિઓ ભિન્નભિન્ન છે એવું નક્કી કરી દેવું વધુ પડતું છે. જેને બીજી અવચૂરિ કહીએ છીએ તેમાં કર્તાના નામ વિગેરેનો ઉલ્લેખ નથી તેથી તે પ્રથમ અવચૂરિ કરતાં ભિન્ન જ છે એવા અંતિમ નિર્ણય ઉપર ન આવી શકાય. પ્રથમ અવચૂરિના પાઠોની. સાથે બીજી અવચૂરિના પાઠોની તુલના કર્યા બાદ તે બે વચ્ચે લગભગ સમાનતા દષ્ટિગોચર બને તો બીજી અવચૂરિ પણ પૂ. રાજમુનિ દ્વારા રચિત અવચૂરિનું જ પ્રત્યંતર છે તેમ માનવું જોઇએ અને તે બે વચ્ચે જો પાઠોની લગભગ અસમાનતા જોવા મળે તો બન્ને અવસૂરિઓ ભિન્ન-ભિન્ન છે તેમ માનવું જોઈએ. આટલી સંપૂર્ણ કક્ષાની પરીક્ષા કર્યા વિના કોઈ ચોક્કસ નિર્ણય ઉપર પહોંચવું વધુ પડતું છે. * શોભન સ્તુતિ' ના અનેક અનુવાદોઃ શોભન સ્તુતિ ઉપર જેમ નવ-નવ સંસ્કૃત ટીકાઓ લખવામાં આવી છે તેમ છેલ્લાં એક અથવા દોઢ સૈકાથી શરુ થયેલી શાસ્ત્રગ્રંથોના અનુવાદની પરંપરામાં પણ અનેક બહુશ્રુત પુરુષોએ શોભન સ્તુતિને સ્થાન આપ્યું છે. | સંશોધન એમ કહે છે કે ગુજરાતી, હિન્દી અને જર્મન એમ ત્રણ ભાષાઓમાં પ્રસ્તુત સ્તુતિ ચતુર્વિશિકાના અનુવાદ થઇ ચૂક્યાં છે. પ્રાપ્ત માહિતી અનુસાર અનુવાદકારોની સૂચિ આ પ્રમાણે બને છે : (1) જર્મન વિદ્વાન ડૉ. યાકોબીએ કરેલો જર્મન અનુવાદ... (2) પૂ. મુનિરાજ શ્રી અજબસાગરજીએ રચેલો ગુજરાતી ટબો... (3) શ્રાવક ભીમસી માણેક દ્વારા થયેલો ગુજરાતી અનુવાદ... (4) પ્રો. હીરાલાલ કાપડીયાએ કરેલો ગુજરાતી અનુવાદ... (5) કોક વિદ્વાન મુનિએ કરેલો હિન્દી અનુવાદ... આ રીતે શોભન સ્તુતિના પાંચ અનુવાદો થયાં છે જે પૃથગુ પૃથગુ સંસ્થાઓ દ્વારા પ્રગટ થઈ ચૂક્યાં છે. અનુવાદકારોની સંખ્યા પાંચની થાય છે અને અનુવાદ માટે પ્રયોજાયેલી ભાષાની સંખ્યા ત્રણની થાય છે. Page #14 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના 13 - - પૂર્વ સંપાદક અને પ્રકાશકઃ શોભન સ્તુતિના મૂળ ગ્રંથનું અગણિત સંસ્થાઓ દ્વારા પ્રકાશન થઈ ચૂક્યું છે. કેટલીક સંસ્થાઓએ મૂળ તેમજ માત્ર મૂળનો અનુવાદ પણ પ્રગટ કર્યો છે. આ બધા પ્રયાસોના મૂળ સુધી જઇએ ત્યારે પ્રો. હીરાલાલ કાપડીયાને અચૂક યાદ કરવા પડે. હસ્તપ્રતિઓની પાંડુલિપિઓમાં સમાયેલી શોભન સ્તુતિ ઉપરની અનેક ટીકાઓ જ્યારે સર્વથા અપ્રગટ હતી ત્યારે તેનો ઉદ્ધાર કરવાનું કાર્ય પ્રો. હીરાલાલભાઈએ કર્યું હતું. એ એટલું ભગીરથ કાર્ય હતું કે જો હીરાલાલ કાપડીયાએ તેને અદા કર્યું ન હોત તો કદાચ આજે પણ શોભન સ્તુતિ ઉપરની પ્રકાશિત થઈ રહેલી આ વૃત્તિઓ પાંડુલિપિઓના પિંડમાં બંધાયેલી રહી હોત. સંશોધનનું કાર્ય કેટલું ભગીરથ છે એ સંશોધકો જ જાણી શકે. પ્રો. હીરાલાલ કાપડીયાએ કુલ પાંચ ટીકાઓ અને એક અવચૂરિનું સંશોધન કર્યું. તેનું સંપાદન પણ કર્યું અને આગમોદય સમિતિના અન્વયે પ્રકાશન પણ કરાવ્યું. તેમણે શોભન સ્તુતિના બે અલગ અલગ ગ્રંથો સંપાદિત કર્યા. એક ગ્રંથમાં શોભન સ્તુતિ મૂળ, અન્વય, શબ્દાર્થ, શ્લોકાર્થ તેમજ કવિધનપાલ કૃત ટીકા તથા ચિરંતનાચાર્ય રચિત અવચૂરિને પ્રકાશિત કરી. બીજા ગ્રંથમાં શોભન સ્તુતિ ઉપરની ચાર ટીકાઓ પ્રગટ કરી. વિ.સં. ૧૯૮૩માં ઉપરોક્ત ગ્રંથો સંઘ સમક્ષ ઉપલબ્ધ બનાવ્યાં. શોખનસ્તુતિ - વૃત્તિમાત્તા નો ઉપક્રમઃ ( પ્રો. હીરાલાલ કાપડીયાએ સંપાદન-સંશોધન કરેલી અને એ પછી પૃથક પૃથક પ્રકાશિત કરેલી ઉપરોક્ત પાંચ ટીકાઓ અને એક અવચૂરિ પ્રસ્તુત ગ્રંથમાં એકી સાથે પ્રગટ થઈ રહી છે. આજથી ત્રણ વર્ષ પૂર્વે અમે શોખનસ્તુતિ નું સંપાદન હાથ ધર્યું ત્યારે નિર્ણય કર્યો હતો કે બધી જ સંસ્કૃત ટીકાઓ એકત્ર કરીને એક ગ્રંથમાં તેને પ્રગટ કરવી જેથી તે પ્રકાશન સંસ્કૃત ભાષાના નિષ્ણાતો માટે ઉપકારક બની રહે અને બીજો એક ગ્રંથ માત્ર મૂળ સ્તુતિઓના અવય, શબ્દાર્થ, શ્લોકાર્થનું સંકલન કરીને પ્રગટ કરવો જે બાળજીવો માટે ઉપકારક બની રહે. તદનુસાર શોખનતુતિ ના નામે મૂલ, અન્વયે વિગેરેને સમાવતો ગ્રંથ વિ.સં. ૨૦૬૩માં પ્રગટ થયો. હવે, પાંચ ટીકાઓ અને એક અવચૂરિને સમાવતો પ્રસ્તુત ગ્રંથ પ્રકાશિત થઈ રહ્યો છે. + ટીપ્પણો દ્વારા સંશોધન અમે આ ગ્રંથનું માત્ર પુનઃ સંપાદન નથી કર્યું પરંતુ આવશ્યક સંશોધન અને શુદ્ધિકરણ પણ કર્યું છે. પૂર્વે પ્રો. હીરાલાલ આર. કાપડીયાએ આ ટીકાઓ પ્રકાશિત કરી ત્યારે પાઠાંતરોના નિર્ણય માટે તેમજ મુદ્રણ શુદ્ધિ માટે પુષ્કળ ચોક્સાઈ રાખી હતી તેમ બેશક કહી શકાશે પરંતુ પ્રાચીન સમયની આ ટીકાઓમાં રહેલાં દોષોનું સંશોધન તેમણે ઓછું કર્યું છે એટલું ઉમેરવું પડશે. Page #15 -------------------------------------------------------------------------- ________________ 14 शोभनस्तुति-वृत्तिमाला અમે વિવિધ ટીકાઓમાં રહેલા દોષોનું સંશોધન આવશ્યકતાનુસાર કર્યું છે અને આ માટે પચાશ જેટલી ટીપ્પણી સંસ્કૃત ભાષામાં લખીને આ ગ્રંથમાં દાખલ કરી છે. આ ગ્રંથનું સંપાદન કરતી વેળાએ જુદી-જુદી ટીકાઓમાં પ્રધાનતયા વ્યાકરણ દોષો અને કવચિત્ આગમિક પદાર્થની સ્કૂલના પણ અમારી નજરે ચડી. જેનું સંશોધન અમે તે જ સ્થળે ટીપ્પણો લખીને કર્યું છે. અમે મૂકેલી ટીપ્પણોની યોગ્યતાનો નિર્ણય કરવાનું કામ વિદ્વાનોને સોંપું છું. આ કામમાં વિદ્વાનોને સુગમતા રહે એ માટે અમે ઉમેરેલી ટીપ્પણોની સૂચિ અત્રે પ્રસ્તુત કરું છું. * નવી ઉમેરેલી સંસ્કૃત ટીપ્પણોની સૂચિ: ગ્રંથનો પૃ.ક્ર. સળંગ સ્તુતિ નં. તે પેજનો ટીપ્પણ નંબર 36 . ... 7 ............. બીજી 38........... 7 ......... પ૧....... પર ......... પ૬ .......... 12 ........ 65..... ) 0 0 0 0 0 66 ( 28 106 32......... 106 .. બીજી 25....... એક જ છે (10) 121 ....... 29.... બીજી . (11) 127 એક જ છે (12) 137 એક જ છે (13) 143 34........ એક જ છે (14) 154 154 ......... 37........ પહેલી (15) 156 ......... એક જ છે (16) 170......... એક જ છે (17) 43........ પહેલી (18) 176 ......... 43....... એક જ છે (19). 184 .............. એક જ છે (20) 186 .......... 45............ પહેલી (21) 186 ........ 45.............. બીજી 42 ....... 175 : Page #16 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના 15 (22) (23) (24) (25) 21 (26) (27) (28) (29) બીજી (30) (31) (32) (33) (34) (35) (36) (37) (38) (39) (40) (41) (42) (43) (44) 196 ......... 47 ................ બીજી 198 ....... 48....... એક જ છે 204 ......... 49........... . એક જ છે 213 ......... 51 ........ બીજી 226 ......... 54.............. એક જ છે 227 ......... 54, ............. એક જ છે 234 ......... ......... એક જ છે 236 ........... બીજી 262 ..... 64....... એક જ છે 268 ...... 65...... એક જ છે 271 ......... 66 ...... બીજી .....66 ....... પહેલી 273 ......... ............. 273 ......... ................ ત્રીજી ' 280 ...........68................... એક જ છે 283....... ............. એક જ છે 325 ........ એક જ છે 335 ....... 81......... એક જ છે 360 ......... ........ પહેલી 360 ....... . 87....... બીજી 361 ...... 87 ............ પહેલી 361 ........ ......... બીજી 362 ........... ............ બીજી 378 ........ ............ એક જ છે 379 .......... ............. બીજી 381 ........... .............. પહેલી 384 ......... ............ એક જ છે 388 ......... 92.......... બીજી 393 ......... 93............ પણ 393 .........93.............. બીજી ......... (45) (46) (47) (48) (49) (50) (51) Page #17 -------------------------------------------------------------------------- ________________ le शोभनस्तुति-वृत्तिमाला ઉપર રજૂ કરેલી સૂચિના માધ્યમે શુદ્ધિકરણ કરેલાં સ્થાનોને જોઈ શકાશે અને શુદ્ધિકરણની યોગ્યતાનો નિર્ણય કરી શકાશે એથી આ અંગે વધુ વિસ્તરણ કરવું જરુરી લાગતું નથી. * જરુરી સ્પષ્ટીકરણ : પ્રો. હીરાલાલ કાપડીયાએ જૂના સંપાદનમાં મૂકેલી એક/બે ટિપ્પણો અમને અનાવશ્યક લાગતાં તેને અમે રદ કરી છે, એ સિવાય તેમણે રચેલી ટિપ્પણોને પણ પ્રસ્તુત ગ્રંથ સંપુટમાં યથાવત્ સ્થાન આપ્યું છે. ટીકાઓના મૂળ પિંડમાં ઘણાં સ્થળે અમને શબ્દ દોષ જણાયાં છે, જેનું સંશોધન તે શબ્દની જ બાજુમાં ચોરસ કૌંસ આપી [ ] તેમાં શુદ્ધ શબ્દ લખીને કર્યું છે. ક્યાંક ટીકાકાર અનુસંધાન . ચૂકી ગયાનું જણાયું છે તો ત્યાં પણ ચોરસ કૌંસમાં અમે અનુસંધાનની પૂર્તિ કરી છે. દા.ત. પૃષ્ઠ નં. 179 ઉપર પૂ. સૌભાગ્યસાગર કૃત ટીકાના મેટરમાં સમાસનો પેરેગ્રાફ જૂઓ. * પૂ. શોભન મુનિરાજનું જીવન ચરિત્ર વાદી વેતાલ શ્રી શાંતિસૂરીશ્વરજી મહારાજાના સમકાલીન મહાપુરૂષ છે; શ્રી શોભન મુનિરાજ. ઇતિહાસ પ્રસિદ્ધ રાજા ભોજ દ્વારા સ્તુતિ અને અભિનંદન પામનારા આ મુનિવર એમના સમયના દુર્ઘર્ષ વિદ્વાન હતાં. ધનપાલ પંડિત જેવા તે સમયના ભારતવર્ષના પ્રથમ શ્રેણિના વિદ્વાનને વિદ્વત્તાના ગર્વનું ખંડન કરી આપી જૈન મત તરફ આકર્ષિત કરનારા આ મહાત્મા શ્રમણ પરંપરાના ઉજજવળ નક્ષત્ર સમાન છે. દાર્શનિક અને આગમિક પ્રતિભાનો વિરલ સમન્વય તેમની મતિમાં જોવા મળે છે. દિગ્ગજ પાંડિત્ય અને ભદ્ર પરિણામનો અદ્ભુત સંગમ તેમની પ્રકૃતિમાં દષ્ટિગોચર બને છે. > સંસારી અવસ્થાઃ મધ્યભારતની ભૂમિ પર વસેલું સાંકાશ્યનગર આ મહાત્માની જન્મભૂમિ બન્યું. દાદા દેવર્ષિની ગોદમાં બેસીને તેમણે વાત્સલ્યનો ખજાનો લૂંટી લીધો અને પિતા સર્વદવ બ્રાહ્મણના અનુશાસનમાં રહીને તેમણે સંસ્કારોની સંપત્તિ એકઠી કરી. પિતા અને દાદા, બંનેય સંસ્કૃત ભાષાના વિદ્વાન હતાં. વેદ-સ્મૃતિ વિગેરે બ્રાહ્મણ વંશની વિદ્યાઓના પારગામી હતાં. આ મહાત્માએ જ્ઞાનનો આવારસોવડીલો પાસેથી યથાવત્ઝીલી લીધો. વડીલ બંધુ ધનપાળ પાસેથી પણ એમને કવિત્વ શક્તિની શિક્ષા પ્રાપ્ત થઈ. અન્ય વિદ્યાઓનો અભ્યાસ કરવા મળ્યો. Page #18 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના 17 સંસારી અવસ્થામાં એમનું નામ શોભન હતું. શોભનકુમારના જન્મ પછી સર્વદેવ બ્રાહ્મણે - સાકાશ્યનગર છોડી દીધું. ધારામાં વસવાટ કર્યો. તેમના અગ્રપુત્ર ધનપાલ ધારાપતિ રાજા ભોજના પ્રીતિપાત્ર હતાં. ધનશ્રી નામની સુશીલ કન્યા સાથે તેમણે ધનપાલના વિવાહ કરાવ્યાં. વિદ્વત્તા અને રાજસન્માન તેમની પાસે હતાં બળે આજ્ઞાપાલક પુત્રો હોવા છતાં દરિદ્રતાથી તે સર્વદેવ પીડિત હતાં. પૂર્વજોએ ભંડારેલો સુવર્ણનિધિ તે શોધી રહ્યાં હતા પરંતુ પુષ્કળ પ્રયત્નો પછી પણ તે હાથ લાગ્યો નહિ. > પિતા દ્વારા “ગુરુ” નિર્ણય: એક વાર ધારામાં પધારેલાં જૈનાચાર્ય પૂ. શ્રી મહેન્દ્રસૂરીશ્વરજી મહારાજાની ખ્યાતિ તેમના કાને પડી. સૂરિજીની દેશનામાં આ સર્વદેવ બ્રાહ્મણ પહોંચ્યાં. સૂરિજીની તેજસ્વી વાણીથી તે પ્રભાવિત થયાં. પછી તો રોજનો એ ક્રમ બની ગયો. અંતે ધર્મદેશનાના શ્રવણથી સર્વદિવના મનમાં ખડકાયેલાં મિથ્યાત્વના ખડક ભાંગી ચૂક્યાં. બોધિનું એમાં આધાન થયું. અહિંસાપ્રધાન જૈનોના આચારો પ્રત્યે તેમને માન જળ્યું. પરંપરાથી મળેલું જૈનમત તરફના દ્વેષનું ઝનૂન એમણે પરિહારી દીધું. પૂજ્ય આચાર્યશ્રી મહેન્દ્રસૂરીશ્વરજી મહારાજને પોતાના ગુરુ તરીકે નિર્ધાર્યા. દરિદ્રતાથી પીડાયેલો આ બ્રાહ્મણ એક વાર દેશના સિવાયના સમયે સૂરિજી પાસે આવ્યો. કશું ય બોલ્યા વિના અનુચારક બનીને તે સૂરિજી પાસે બેસી ગયો. ત્રણ અહોરાત્ર સુધી સૂરિજીનું આ રીતે ધ્યાન કર્યું. બ્રાહ્મણની આવી શ્રદ્ધા નિહાળી સૂરિજીએ તેને આવવાનું કારણ પૂછ્યું. સવદવે પોતાના પૂર્વજોએ ભંડારેલો સુવર્ણનિધિ કયાં સ્થળ છે એ દર્શાવવાની સૂરિજીને - વિનંતી કરી. આમ તો સાધ્વાચારથી વિપરીત આ પ્રવૃત્તિ હતી છતાં પોતાના વિશિષ્ટ શ્રુતજ્ઞાન દ્વારા ભાવિમાં થનારો શાસનના ઉત્કર્ષનો લાભ જાણીને સૂરિજીએ નિધિનું સ્થળ સૂચવ્યું. એ પૂર્વે સંપત્તિનો અડધો હિસ્સો સૂરિજીને આપવાનું સર્વદવે વચન આપી દીધું. વચનનો સીધો સ્વીકાર કર્યા વિના સૂરિદેવે “અમે અમારી ઇચ્છા મુજબ તમારી પાસે જે કંઈ છે તેનો અર્ધભાગ ગ્રહણ કરીશું એવો ઉત્તર આપ્યો. સર્વદેવે તે કબૂલ કર્યો. > બ્રાહ્મણની વચનપ્રતિબદ્ધતા અને સૂરિજીની વ્રતપ્રતિબદ્ધતા: સૂરિજીએ સૂચવેલાં સ્થળે તેણે ઉત્પનન કર્યું. ચાલીશ લાખ સુવર્ણમુદ્રાઓનો મહાનિધિ તે સ્થળેથી પ્રાપ્ત થયો. આ સુવર્ણ નિધિ મળી જતાં સર્વદવ અતિર્ષિત થયો. નખ-શિખ પ્રામાણિક એ બ્રાહ્મણે નિધિને સ્પર્શ સુદ્ધાં ન કર્યો. વિચાર્યું : પ્રથમ અડધો ભાગ ગુરૂદેવને અર્પણ કરીશ. પછી જ આ ધનને ઘરમાં દાખલ કરીશ. Page #19 -------------------------------------------------------------------------- ________________ 18 शोभनस्तुति-वृत्तिमाला પોતાના વચનને આ હદે પ્રતિબદ્ધ રહેનારો આ બ્રાહ્મણ હતો. સૂરિવરને વીસ લાખ સુવર્ણમુદ્રાઓ લઈ લેવા તેણે આજીજી કરી. પાંચ મહાવ્રતધારી આચાર્ય શ્રી મહેન્દ્રસૂરિજીએ ત્યારે પોતાના મહાવ્રતોનો ખ્યાલ બ્રાહ્મણને આપ્યો. સાધ્વાચારથી વિપરીત ક્રિયા કરવાની પોતાની નાસંમતિ દર્શાવી અને આ રીતે વીસ લાખ સોનામહોરો પોતે કદી લઇ શકશે નહી તે પણ સ્પષ્ટ કર્યું. આચાર્યદેવની આવી પ્રતિજ્ઞાગર્ભિત વાણી સાંભળીને સર્વદેવ સ્તબ્ધ બની ગયો. ચિંતાથી વ્યાકુળ પણ. અડધું ધન સૂરિદેવને આપવાની પોતાની પૂર્વે લીધેલી પ્રતિજ્ઞા હવે પૂરી નહિ થાય એવા ભયથી તે ઘૂંજી ઉઠ્યો. એણે વિચાર્યું : વચન ભ્રષ્ટ બ્રાહ્મણનું વેદ અને શ્રુતિનું જ્ઞાન વૃથા થાય છે. એની ભાવિ ગતિ સુધરતી નથી. આવા શાસ્ત્રવચનો વેદમાં મે જાણ્યાં છે અને એની પર મને શ્રદ્ધા છે. ના, કોઈ પણ રીતે ગુરૂદેવને સંમત કરીશ. એમની અને મારી, ઉભયની પ્રતિજ્ઞાનો ધ્વંસ ન થાય એવો ઉપાય કરીશ. એક તરફ આ બ્રાહ્મણે 20 લાખ સુવર્ણમહોરો ગ્રહણ કરી લેવાની આજીજી ચાલુ રાખી. બીજી તરફ સૂરિદેવે એનો એકધારો ઇન્કાર કરવાનું કાર્ય જારી રાખ્યું. આ ગજગ્રાહમાં પૂરું એક વર્ષ વ્યતીત થઈ ગયું. શાબાશ છે આ બ્રાહ્મણ ! એણે એક વર્ષ પર્યત ચરૂ ઘરમાં દાખલ સુદ્ધાં ન કર્યો. સૂરિજી દ્વારા શિષ્યયાચના અને વિપ્ર દ્વારા થયેલો આશા સ્વીકારઃ અંતે એક દિવસ આ બ્રાહ્મણે ઉપાશ્રયમાં આવીને ગુરુભગવંતને જણાવ્યું હવે તમે જ્યાં સુધી અડધું ધન લેશો નહિ ત્યાં સુધી હું ઉપાશ્રયમાં જ બેઠો રહીશ. ગુરુદેવે કહ્યું : વિપ્ર, તું તારી પ્રતિજ્ઞાનું પૂરેપુરું સ્વરૂપ યાદ કર. તે જયારે અડધું ધન આપવાની વાત રજૂ કરી હતી ત્યારે તારી પાસે રહેલી કોઇ પણ વસ્તુમાંથી અડધો ભાગ લેવાની મે સંમતિ દર્શાવી હતી. તો, આપને જે રુચે તે મારી વસ્તુનો અર્ધ ભાગ સ્વીકારી લો ! | વિપ્ર ! તારે બે વિનીત પુત્રો છે એમાંથી એક પુત્ર અને શિષ્ય તરીકે અર્પણ કર !, જો પ્રતિજ્ઞા તારે પૂરી કરવી છે તો. સૂરિવરનો આ પ્રકારનો પ્રસ્તાવ સાંભળીને ક્ષણભર થોથવાઈ ગયેલાં સર્વદેવે છેવટે તે પ્રસ્તાવ સ્વીકારી લીધો. વંદન કરી ઘર તરફ વળ્યો. મનમાં ચિંતા અને ભાર હતો. પોતાની એક પુત્રને દીક્ષા અપાવી દેવાની આવી પ્રતિજ્ઞા પુત્રો પાસે શી રીતે સ્વીકારાવવી? તેની તેને વિમાસણ થઈ. Page #20 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના 19 ઘરે પહોંચીને તે ઓસરીમાં પડેલી ખાટલીમાં પડ્યો. સ્નાન, ભોજન કશું ન કર્યું. એના ચહેરા પર ઉદાસીના વાદળ છવાઈ ગયાં. એ જ સમયે રાજસભામાંથી નિવૃત્ત થઇને અગ્રપુત્ર ધનપાલ પંડિત ઘરે પાછો ફર્યો. પિતાને ઉદાસ જોઇને સીધો તે પિતાજીના ચરણોમાં બેસી પડ્યો. એણે કહ્યું : પિતાજી, મારા જેવો પુત્ર હાજર છે પછી આપને ઉદાસ શા માટે રહેવું પડે છે? આજ્ઞા ફરમાવો. પિતાની આજ્ઞા એ જ પુત્ર માટે સ્વર્ગ છે. > જૈનાચાર્યોને “શૂદ્ર' કહેતાં ધનપાલ પંડિતઃ વત્સ! તું જૈનાચાર્ય મહેન્દ્રસૂરિજી પાસે જઈને એમનું શિષ્યત્વ અંગીકાર કર ! એ રીતે મને પ્રતિજ્ઞામુક્ત બનાવ ! તારી પિતૃભક્તિને પણ સાર્થક કર ! વત્સ ! ગુરુદેવ સમક્ષ હું આ રીતના વચનથી બંધાયેલો છું. સર્વદેવ બ્રાહ્મણે ધનપાલને ચરૂ અંગેની સમગ્ર વિગત જણાવી. વિપકુળમાં જન્મેલો હું ઉત્તમ જાતક છું, વેદ-વેદાંગનો અભ્યાસી છું, રાજાભોજનો પ્રીતિપાત્ર છું. ના, એ “શુદ્ર જૈનાચાર્ય પાસે કદી દીક્ષા નહિ લઉં. પિતાજી, તમે કેવી અવિચારી આજ્ઞા આપી રહ્યાં છો ! વિચાર કરો ! સનાતનના વેષી પાસે જવું એ પણ પાપ છે ! તમે એ શૂદ્રોનો પરિચય કર્યો એ જ ભૂલ હતી. હવે બીજી ભૂલ કરવાનું મને જણાવો છો ! આ રીતે નફરત અને ધિક્કાર ભરેલાં વચનો વડે પિતાની તર્જના કરીને ધનપાલ ત્યાંથી ચાલી ગયો. આથી તો સર્વદેવને તીવ્ર આઘાત લાગ્યો. પુત્રના આજ્ઞા-ઇન્કારનું દુઃખ તેના વચનપાલન માટેના દુઃખમાં વધારો કરતું ગયું. ફરીને તે ખાટલામાં પડખા ઘસવા માંડ્યા. > શોભનકુમારની જબ્બર પિતૃભક્તિઃ કંઈક સમય વીત્યો. બહાર ગયેલો લઘુપુત્ર શોભન ઘરમાં દાખલ થયો. એની નજરે પિતાની વ્યગ્રતા ચડી આવી. પિતૃભક્ત એ પુત્રે તુરંત પિતૃચરણોમાં નમન કરીને વિનયપૂર્વક વિજ્ઞપ્તિ કરી : પિતાજી, આપશ્રી પૂર્ણવિદ્વત્તા, અનુકૂળ કુટુંબ અને રાજસન્માનના સ્વામી છો છતાં વ્યગ્રતા કેમ ધારણ કરો છો? વત્સ, હું એક અસામાન્ય આપત્તિમાં આવી પડ્યો છું. મારી સેવાથી જો તે દૂર થઇ શકે તેમ હોય તો તે મને જણાવો! આપત્તિના ઉપાયની આજ્ઞા આપો. Page #21 -------------------------------------------------------------------------- ________________ 20 शोभनस्तुति-वृत्तिमाला પણ વત્સ, તારા વડીલબંધુએ જે આજ્ઞા સ્વીકારી નથી તે તું શી રીતે પાળીશ? સર્વદવે શોભનકુમારનું મસ્તક હાથ વડે પંપાળતાં સઘળી હકીકત કહી. પિતાજી, મારામાં હજી અવિનયનો દોષ હશે માટે આપે આ રીતે મારી પિતૃભક્તિમાં શંકા કરવી પડી પણ તાત, જન્મથી જ હું સરળ છું. ભદ્રક સ્વભાવ ધરાવું છું. પિતાની આજ્ઞા જ પુત્ર માટે સર્વસ્વ છે એટલું જ હું જાણું છું માટે આપના વચનનો ઈન્કાર નહિ કરું. અગ્રજ ધનપાલ તો મહાપંડિત છે, રાજમાન્ય છે એથી કદાચ આપના વચનમાં છિદ્ર જુએ એ શક્ય છે. મારા માટે એ શક્ય નથી. પિતાજી, આપ નચિંત બનો. આપના વચન ખાતર હું શ્રી મહેન્દ્રસૂરિજી પાસે દીક્ષા અંગીકાર કરીશ. જીવનને ધન્ય કરીશ. તાત, એમના અહિંસામય આચારો માટે મને તો પ્રથમથી જ પ્રેમ છે. કયો સરળ મનુષ્ય હિંસાત્મક ધર્મમાં રૂચિ રાખે ? ભલેને તે કુળ પરંપરાથી પ્રાપ્ત હોય ! આત્માનું હિત તો દયામય જૈન ધર્મ દ્વારા જ થઈ શકશે એવી મને શ્રદ્ધા છે અને એથી હું જૈન દીક્ષા લેવા તત્પર છું. ધનપાલના લગ્ન પછી એનું મન એક લક્ષ્મી અને બે, પત્ની ધનશ્રીમાં કેવું સંતપ્ત રહે છે એ મે જોયું છે. લગ્ન કરીશ તો આ જ સંતાપ મને પણ દઝાડશે.માટે મારે લગ્ન નથી કરવા. કૃપા કરો, એ ગુરુદેવ પાસે મને લઈ જાઓ. એમના શ્રી ચરણોમાં મને અર્પણ કરીને તમારા વચનને પરિપૂર્ણ કરો ! શોભનકુમારના આવા અત્યંત શોભન વચનો સાંભળીને પિતા સર્વદેવની રોમરાજી વિકસી ગઇ. તેમણે પુત્રને આલિંગન આપ્યું. આંખેથી હર્ષાશ્રુના બુંદ વરસાવતાં તે બોલ્યાં પુત્ર, તું જ મારો સાચો અપત્ય છે. તને ધન્ય છે. આવી પિતૃભક્તિ કરીને તે તારા બંને જન્મને યશોમય બનાવ્યાં છે. > શોભનકુમારની દીક્ષા કુટુંબફ્લેશઃ એ પછી ઘરના અન્ય સભ્યોને કશી વિગત કહ્યાં વિના સર્વદેવ બ્રાહ્મણ શોભનકુમારને સાથે લઇ ચાલી નીકળ્યાં. આચાર્ય શ્રી મહેન્દ્રસૂરિજી પાસે પહોંચ્યાં. વંદન કર્યું અને વિજ્ઞપ્તિ કરી : ભગવંત, આપના જ્ઞાનને, ધર્મને અને મનને જેવો ઇષ્ટ છે એવો આ શિષ્ય છે. આ મારો લઘુપુત્ર શોભન આપના ધર્મને દીપાવશે. એનો સ્વીકાર કરવાની કૃપા કરો! જ આ પ્રકારના ઉત્તમ આત્માના સંયમનો લાભ જાણનારાં આચાર્યદેવે સવેદવ વિપ્રનું વચન સ્વીકાર્યું. એમની સાક્ષીએ જ તુરંત શોભનકુમારની દીક્ષા વિધિ કરી. શોભનવિજય એવું નામ સ્થાપન કર્યું. પોતાના શિષ્ય તરીકે તેમને ઘોષિત કર્યા. Page #22 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના 21 આ રીતે પોતાના વચનનું પાલન કરીને અત્યંત હર્ષાતુર બનેલો સર્વદેવ આનંદપૂર્વક પાછો ફર્યો. પાછા ફરતી વેળાએ પુત્ર મુનિને નિહાળવાનું તે ચૂક્યો નહિ. બીજી તરફ, આચાર્યદેવને શોભનકુમાર જેવા રાજમાન્ય પુરૂષની જૈન દીક્ષા થઈ જતાં સનાતનપંથી ભોજરાજા તરફથી અને ધનપાલ પંડિત તરફથી ઘોર આપત્તિ ઉપસ્થિત થવાનો સંભવ લાગ્યો. એમણે બીજે જ દિવસે ધારાનગરીથી પ્રયાણ કર્યું. ઉગ્ર વિહાર કરીને તેઓ અણહિલપુર પાટણ પધારી ગયાં. કેટલોક સમય વિત્યાં પછી ધનપાલ પંડિતને પોતાના નાના ભાઇએ જૈન દીક્ષા સ્વીકારી લીધી છે અને એને દીક્ષા અપાવનાર પોતાના જ પિતાજી છે એ વાતની જાણ થઈ. તે અત્યંત ક્ષુબ્ધ બની ગયો. તેના ક્રોધની સીમા ન રહી. પિતાજીને કઠોર ઠપકો આપીને એ ધનપાલ પંડિતે પિતાજી સાથેના સંબંધો કાપી નાખ્યાં. અલગ રહેણાંક કર્યું. આથી પણ એના મનને શાંતિ ન વળી. > ઐતિહાસિક ઉથલપાથલ : એની નસેનસમાં જૈન મત માટેનો દ્વેષાનલ સળગી રહ્યો હતો. - રાજાભોજ પાસે ધસી જઇને એણે રાજાના કાન ભંભેર્યા. જૈન મત ઉપર અનેક અઘટિત આરોપો મૂક્યાં. જૈન શ્રમણો પર ભ્રામક આક્ષેપો કર્યા. જૈનાચાર્યોને સ્ત્રી અને બાળકોને ચોરી જનારા કહીને રાજાને એમની વિરુદ્ધ ઉશ્કેર્યા. ભાઈ શોભનની દીક્ષાને ધનના બદલામાં શિષ્યના સોદા તરીકે વખોડી. આ બધી એકતરફી વાતોથી પ્રભાવિત થયેલાં રાજાભોજે આખરે પોતાના સમગ્ર રાજયમાં શ્વેતાંબર જૈન સાધુઓ માટે પ્રવેશબંધી ફરમાવી. આમ, ઇતિહાસની બહુ મોટી ઉથલ-પાથલ કરાવીને પછી જ ધનપાલ ઝંપ્યા. રાજ્યના આવા અત્યાચારી નિર્ણયથી મધ્યભારતનો જૈનસંઘ ખળભળી ઉઠ્યો. જૈનસંઘે ધર્માધ શાસક રાજાભોજને સમજાવવાની શક્ય તમામ કોશિષ કરી પરંતુ તે નિષ્ફળ નીવડી. સમયનું ચક્ર એની શાશ્વતગતિ પ્રમાણે આગળ ધપ્યું જતું હતું. જોત-જોતામાં તો બાર વર્ષ જેવો વિરાટ કાળ વ્યતીત થઈ ગયો. અનેક પ્રયત્નો પણ નિષ્ફળ નીવડ્યાં અને જેની પર આશા હતી તે કાળક્ષેપ પણ જ્યારે વિફળ ગયો ત્યારે માલવાના સંઘે એકત્ર થઇને કોઇ બેશર્ત ઉપાયની ખોજ શરૂ કરી. એવો ઉપાય જે શ્વેતાંબર સાધુઓના આવાગમન પરનો પ્રતિબંધ દૂર કરાવે. રાજયને એની સીમાનું ભાન કરાવે. Page #23 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला સહુની નજર ત્યારે આચાર્ય શ્રી મહેન્દ્રસૂરિજી તરફ જ મંડાઈ. એ જ આચાર્ય ભગવંત પાસે ધારાનગરી સહિતના માલવાના સંઘોનું પ્રતિનિધિ મંડળ પહોંચ્યું. અણહિલપુર પાટણમાં ત્યારે સૂરિવર બિરાજમાન હતાં. એમના ચરણોમાં શાસન પર આવી પડેલી આ આફતનું કોઈ પણ ભોગે નિરાકરણ કરી આપવાની વિનંતી થઇ. સૂરિજી પણ ઉપાયની શોધમાં પડ્યાં. > શાસનરક્ષાનો સંકલ્પઃ એ સમયે શોભનમુનિએ ગુરુદેવ સમક્ષ ઉપસ્થિત થઈ વિજ્ઞપ્તિ કરી : ભગવંત, આપની આજ્ઞા હોય તો જૈનસંઘ પરની આ આફતનો પ્રતિકાર કરવા હું તૈયાર છું. ' ...શી રીતે પ્રતિકાર કરશો? ગુરુદેવે પૂછ્યું. પ્રતિબંધનો સરેઆમ ભંગ કરીને કેટલાંક મુનિઓ સાથે હું ધારામાં પ્રવેશીશ. એ પછી ધનપાલ પંડિતને અને રાજાભોજને પ્રતિબોધ આપવાનો યત્ન કરીશ. એમના દ્વારા જ આ પ્રતિબંધ પાછો ખેંચાવીશ. ...પરિસ્થિતિ કદાચ કલ્પનાથી વિપરીત ઉભી થઈ ગઈ તો? ગુરુદેવે શોભનમુનિની કસોટી કરી. ...તો એનો સામનો કરતાં કરતાં પ્રાણોને ત્યાગી દઈશ અને જીંદગીને કૃતાર્થ માનીશ કેમકે શાસનના શ્રમણ પરંપરાના ગૌરવના રક્ષણ માટેની તે શહાદત હશે. આ જવાબ સાંભળીને આચાર્યદેવના મુખારવિંદ પર આનંદનું વર્તુળ રચાઈ ગયું. હૃદયમાં સંતોષની ભાવના પ્રગટી. શોભનમુનિ પાસે જે અપેક્ષા એમણે રાખી હતી એ પૂર્ણ થતી નિહાળી. શિષ્યના મસ્તકે વાત્સલ્યપૂર્વક હાથ મૂકીને આશિષ આપ્યાં અને સંઘને ઉદ્દેશીને કહ્યું મને વિશ્વાસ છે, શોભનમુનિ આ આફતને જરૂર દૂર કરી શકશે. એટલું જ નહિ, જિનશાસનની જે ધર્માધ શાસકો દ્વારા અવહેલના થઈ છે એમના થકી પ્રચંડ પ્રભાવના પણ કરાવી શકશે. શોભનમુનિને હું કેટલાંક મુનિવરો સાથે માલવા તરફ મોકલું છું. માલવાનો સંઘ આ સાંભળીને અત્યંત પ્રસન્ન બની ગયો. વંદના કરીને વિદાય થયો. શોભનમુનિની પ્રતીક્ષા કરવા માંડ્યો. આ તરફ, બાર વર્ષના સંયમ પર્યાયમાં સતત શાસ્ત્રાભ્યાસ કરીને શોભનમુનિ ગીતાર્થ બની ચૂક્યાં હતાં. ગુરુદેવે એમને વાચનાચાર્ય બનાવી ગૌરવ બક્યું હતું. તેઓ કેટલાક મુનિઓ સાથે પાટણથી માલવા તરફ પધાર્યા. પ્રતિબંધનો સરેઆમ ભંગ કરીને રાજાભોજની રાજય સીમામાં પ્રવેશ્યાં. રાજસૈનિકોએ પણ તેમને ન રોક્યાં કેમકે સીમાનું રક્ષણ કરતાં એ સૈનિકો શોભનમુનિના પરિચિત હતાં. ગૃહસ્થજીવનના તેમના રાજમાન્ય વ્યક્તિત્વથી અભિભૂત સૈનિકો પ્રતિબંધની જાણ હોવા છતાં તેમને રોકી શક્યાં નહિ. Page #24 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના આ ઘટનાના પ્રત્યાઘાત ઉભા થાય એ પહેલાં તો શોભનમુનિ અસ્મલિત વિહાર કરીને ધારા આવી પહોંચ્યાં. > ધનપાલનું ગર્વખંડનઃ નગરની સીમામાં જ્યાં એમણે પ્રવેશ કર્યો ત્યાં સામેથી રાજાભોજ અને ધનપાલ પંડિત ઘોડા પર બેસીને આવી રહ્યાં હતાં. ધનપાલને એ સમજતાં વાર ન લાગી, સામે શોભનમુનિ છે. જૈન મુનિના વસ્ત્રોમાં પોતાના ભાઈને સજ્જ થયેલાં જોઇને એનું મન દ્વષાકુળ બની ગયું. એણે તિરસ્કાર કરતી ભાષામાં શાતા પૂછી. જર્મદ્રત! મા! સુવું તે . ગધેડા જેવા દાંતવાળા સાધુ, તું મઝામાં છો? શોભનમુનિએ પણ ચપળતાપૂર્વક ધનપાલ પંડિતને એવો જ જવાબ આપ્યો: મદા ! વય ! પ્રિયં તે? વાનર જેવા મોઢાવાળા હે મિત્ર, તું પ્રસન્ન છે? ભાઈ મુનિના ઉત્તરમાં જબ્બર બુદ્ધિચાતુરી સમાયેલી હતી. જેનો ખ્યાલ આવતાં ધનપાલના છૂપા અહંકરનું તત્સણ ખંડન થઈ ગયું. એણે વિચાર્યું : બાર વર્ષમાં આ મારો ભાઈ મારાથી ય વધુ વિદ્વાન થઈ ગયો. ભદ્રા શબ્દ વાપરીને મારી કરેલી મઝાકનો મેં જ જે છબરડો વાળ્યો, એનો ઉત્તર એણે માત્ર પ્રિય શબ્દ દ્વારા આપી દીધો. આમ, ગર્વખંડન થવાથી ભાઇ માટેની કંઈક પ્રીતિ જાગી. પંડિતે પૂછ્યું : અહીં તો જૈન સાધુઓના પ્રવેશ પર પ્રતિબંધ છે પછી કોના અતિથિ બનશો? ધનપાલ પંડિતના... ચતુર શોભનમુનિએ ઉત્તર આપ્યો. ઇચ્છા નહોતી છતાં ઔચિત્યને વશ થઈને ધનપાલે મુનિઓને પોતાના આવાસમાં ઉતારો આપ્યો. > ધનપાલને પ્રતિબોધ : ભિક્ષાનો સમય થયો એટલે બે મુનિઓ ભિક્ષા માટે પંડિતના ઘરમાં પધાર્યા. પંડિતપત્ની ધનશ્રી સવારથી વ્યાકુળ હતી, જૈન મુનિઓ ઘરે આવી ચડ્યાં એથી સ્તો. એણે મુનિઓને એમ કહીને ભિક્ષાનો ઇન્કાર કર્યો, હજી તો કશી જ રસોઈ નથી થઈ. તમને શું આપું? સ્નાન કરી રહેલાં ધનપાલે આ સાંભળ્યું. એણે પત્નીને ઉપાલંભ આપતાં કહ્યું : આંગણે આવેલાં અતિથિને પાછો ન વળાય. જે કાંઈ તૈયાર હોય તે તું આપી દે. Page #25 -------------------------------------------------------------------------- ________________ 24 शोभनस्तुति-वृत्तिमाला પત્નીએ ત્રીજા દિવસનું દહીં કાઢ્યું. મુનિઓએ દહીં ત્રીજા દિવસનું હોવાથી વહોરવાનો નનૈયો ભણ્યો. એ સાંભળીને ધનપાલ રોષપૂર્વક ત્યાં ધસી આવ્યો. એણે ઉદંડ વચનો ઉચ્ચાર્યા: આ દહીમાં પણ તીર્થકરોએ જીવ જોયાં છે કે એની ના કહો છો ? હા, કવિવર. તીર્થકરે બે અહોરાત્ર ઉપરાંતનું દહીં જીવવ્યાકુળ બનવાનું જણાવ્યું છે... શોભનમુનિએ ત્યાં આવીને જવાબ આપ્યો. સાબિતી આપો... પંડિતે કહ્યું. તો અડતીનો રસ લાવો. દહીંના ભાજનમાં નાખો... મિથ્યાત્વી પંડિતને બોધિ પમાડવા શોભનમુનિએ આમ સૂચવ્યું. ધનપાલે તેમ કર્યું. ખરેખર અડતીનો રસ રેડાતાં જ દહીંનું ભાજન લાલચોળ થયું. એમાં તáર્ણના અનેક જીવો ઉપર તરી આવ્યાં... ધનપાલ તો આભો જ રહી ગયો. એ પછી એણે મોદક વહોરાવવા માંડ્યાં. શોભનમુનિએ એનો પણ નિષેધ કર્યો અને જણાવ્યું : આ મોદક વિષમિશ્રિત છે. મિથ્યાત્વને કારણે જૈન પ્રવચન પ્રત્યે તીવ્ર અરૂચિ ધરાવતાં ધનપાલથી આ સાંભળ્યું ગયું નહિ. જીવહિંસાનો વિચાર કર્યા વિના એણે એ મોદક પાળેલી બિલાડીને ખવડાવ્યાં. થોડીવારમાં બિલાડીનું મોત નીપજયું... આમ, ઉપરાઉપર જૈનમુનિઓના જ્ઞાનની સમુwવળતા સિદ્ધ થઈ જતાં હવે તેનું અંતઃકરણ નમ્ર બન્યું. એણે વિનયથી પૂછ્યું બંધુ, તમે આ મોદક વિષમિશ્રિત છે, એવું શી રીતે જાણું? ટૂંવાડä વિષે વોવિદ ધરે વિરા: 1 જિનેશ્વરોએ કહ્યું છે કે ચકોર પક્ષી ઝેરી અન્નને જોઈ ઉદાસ થઇ જાય છે. બંધુ, જરા સામે જુઓ ! પેલાં વૃક્ષ પર બેસેલું ચકોર પક્ષી ઉદાસ નજરે મોદક જોઈ રહ્યું છે. ધનપાલના રૂંવે રૂંવા આવા અદ્દભુત જ્ઞાન પ્રકાશને નિહાળી પ્રભાવિત બની ગયાં. એના હૃદયગત મિથ્યાત્વનો દોર કાચો થવા માંડ્યો. > ધનપાલનું જીવન પરિવર્તન : ગોચરી તો મહાત્માઓ અન્ય સ્થળેથી લઈ આવ્યાં. એ પછી ધનપાલ શોભનમુનિ પાસે આવ્યો. એક, બે, પાંચ એમ અનેક દિવસો સુધી આત્મા, મોક્ષ, વિધિ-વિધાન, અહિંસામયે આચાર, યજ્ઞ-યાગ, રાગ-દ્વેષી દેવોની વિડંબના, જિનાગમ અને વેદજ્ઞાનની તુલના જેવા વિષયો પર એણે મુનિ સાથે ચર્ચા કરી. પ્રશ્નો કર્યા... આ ચર્ચા દરમ્યાન શોભનમુનિના Page #26 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના એક-એક ઉત્તરો તેને સાચા લાગ્યાં. ગુરુગમ સાચો લાગ્યો એટલે જિનપ્રવચન પણ તેને સાચું લાગ્યું. જે જિનપ્રવચન તરફ તે નફરત ભરી નજરે જોતો હતો એ જ જિનાગમો તરફ હવે તેને અતૂટ આદર જાગ્યો. અંતે શોભનમુનિથી પ્રતિબોધ પામેલાં ધનપાલ પંડિતે મિથ્યાત્વ ફગાવ્યું. સમ્યક્ત્વ અપનાવ્યું. સમ્યક્ત્વમૂલક 12 વ્રતો સ્વીકાર્યા. સમકિતની કરણીઓને અને વ્રતના આચારોને ઉંડાણપૂર્વક સમજીને એ મુજબનું જીવન જીવવાની શરૂઆત કરી. શોભનમુનિ પાસે નિયમિત જ્ઞાનોપાસના કરતાં જઇને અંતે તે પરમહંત બન્યો. જિનમતના અનેક રહસ્યોનો વેત્તા બન્યો. > પ્રતિબંધની વાપસી અને શોભનમુનિની રાજસભામાં દેશના: પોતે કરાવેલી જૈનમુનિઓની પ્રવેશબંધી એને ખૂબ ખૂંચવા લાગી. એને દૂર હટાવવાનું નક્કી કર્યું. એક વાર રાજાને પ્રસન્ન કરીને પ્રસ્તાવ મૂક્યો: રાજનું, તમે સનાતનપંથી છો છતાં દરેક ધર્મના ધર્મગુરુઓનો તમારા રાજયમાં આદર થાય છે અને તેથી દરેક ધર્મગુરુઓ તમારી દેશ-દેશાંતરમાં પ્રશંસા કરે છે. શા માટે જૈન શ્વેતાંબર મુનિઓ તરફથી તમે અપકીર્તિ પામો છો? એમનો પણ સત્કારપૂર્વક પ્રવેશ કરાવીને શું તમારે તમારી આ અપકીર્તિ દૂર ન કરી દેવી જોઈએ ? ધનપાલની રજૂઆત પ્રશંસાભૂખ્યાં રાજાના ગળે શીરાની જેમ ઉતરી ગઈ. રાજાભોજે એ પછી જૈન શ્વેતાંબર શ્રમણો પરનો રાજય પ્રવેશ માટેનો પ્રતિબંધ દૂર કરાવ્યો. આ સમાચાર માલવાના જૈનસંઘને મળ્યાં ત્યારે તે સંઘ નાચી ઉઠ્યો. ધીમે ધીમે તે સર્વત્ર પ્રસર્યા. સર્વત્ર આનંદની લહેર ફરી વળી. ધનપાલના મુખેથી શોભનમુનિના જ્ઞાનની પ્રશંસા સાંભળીને રાજાએ તેમને રાજસભામાં પધારવાનું નિમંત્રણ આપ્યું. રાજસભામાં શોભનમુનિનો સત્કાર થયો. એમની દેશના રાજાભોજે સાંભળી અને રાજવી સહિત કૂડીબંધ બ્રાહ્મણ વિદ્વાનો એથી પ્રભાવિત થયાં. બીજી તરફ આચાર્ય શ્રી મહેન્દ્રસૂરિ મહારાજ પણ માલવાના જૈનોની વિનંતીથી માલવા તરફ પધાર્યા. ગામેગામ તેમનું સ્વાગત થયું. ધારાનગરીમાં પણ તેમની સ્વાગત સહિત પધરામણી થઈ. શોભનમુનિએ ત્યારે કૃતકૃત્યતાની લાગણી અનુભવી. પોતાના નિમિત્તે સર્જાયેલી જૈનસંઘ પરની આફત પોતાના હાથે જ દૂર ટળી એનો એમને ભારે હર્ષ હતો. Page #27 -------------------------------------------------------------------------- ________________ 26. शोभनस्तुति-वृत्तिमाला > સ્તુતિચતુર્વિશિકાની રચના : આ બધી ઘટનાઓ ઘટી એ પછીના ઘણા સમય પછીની આ વાત છે. એકવાર શોભનમુનિ ગોચરીચર્યા માટે નીકળ્યાં પરંતુ એમના મનમાં ત્યારે ચોવીશ તીર્થકર ભગવંતોની સ્તુતિઓની રચના માટેનું ગજબનું ભાવવિશ્વ તૈયાર થયેલું હતું. એથી ગોચરીચર્યામાં એમનું ધ્યાન રહ્યું નહિ. એ તો એક પછી એક તીર્થકરોની સ્તુતિઓ રચી રહ્યાં હતાં. એટલી ઝપાટાબંધ આ રચનાઓ થતી ચાલી, જેની કલ્પના ન કરી શકીએ. આમ, ચિત્તના અન્યત્ર ઉપયોગને કારણે તેઓ એક જ શ્રાવિકાના ઘરે ત્રણ વાર પધાર્યા. એથી એ શ્રાવિકાએ કુતુહલવશ પૂછ્યું: મહાત્મા, કેમ આજે ગોચરી દુર્લભ છે માટે મારે ત્યાં ફરી-ફરીને આવો છો? | વિચારોના આવેગમાંથી ત્યારે સફાળા જાગેલાં મુનિવરે જે હતી તે હકીકત કહી દીધી. શ્રાવિકાના આશ્ચર્યનો પાર ન રહ્યો. એણે પૂછ્યું શુ ભગવંત, તમે માત્ર ગોચરી-ભ્રમણ જેટલા સમયમાં 24 તીર્થકરના સંસ્કૃત ભાષાના સ્તુતિ જોડા તૈયાર કરી દીધાં? એ તો દેવ-ગુરુની કૃપાનો પ્રભાવ છે. શોભન મુનિએ કહ્યું. શોભનમુનિ તો આમ કહીને ચાલ્યાં ગયાં. પરંતુ શ્રાવિકાના દિલમાં મુનિની શક્તિ માટે કુતુહલ, આશ્ચર્ય, ગડમથલ વિગેરે લાગણીઓ જાગી. > શોભન મુનિનું સ્વર્ગગમનઃ પ્રબંધચિંતામણિ ગ્રંથના મત પ્રમાણે આ જ શ્રાવિકા દ્વારા શોભનમુનિ નજરાઈ ગયાં. એ પછી બે-ચાર દિવસમાં જ મહાત્માની જીવનલીલા સંકેલાઈ ગઈ. પ્રબંધચિંતામણિના કથન મુજબ તો ગોચરીચર્યા કરીને શોભનમુનિ ઉપાશ્રયે આવ્યા. ગુરુદેવ સમક્ષ થયેલાં ચિત્તભ્રમની આલોચના કરી. ગુરુદેવે આલોચના સાંભળી. સાથો સાથ એ યમક અલંકારથી ભૂષિત 24 સ્તુતિજોટકો પણ એમના મુખે સાંભળ્યા. શોભનમુનિની આવી અદ્ભુત કવિત્વ શક્તિથી અત્યંત હર્ષિત થયેલાં ગુરુદેવે એમની વારંવાર ઉપવૃંહણા કરી. મુનિઓએ એ સ્તુતિજોટકો લખ્યાં. બસ, ત્યાં તો મુનિવરનું શરીર તાવમાં શેકાવા માંડ્યું અનેક ઉપચારો કરવા છતાં તે તાવ શાંત ન થયો. બે દિવસ વીત્યાં ન વીત્યાં ત્યાં શાસન-પ્રભાવક શોભનમુનિનો આત્મા દિવ્યભૂમિને ભૂષિત કરવા માટે ચાલી નીકળ્યો. એમના કાળધર્મ સકળ જૈનસંઘને આંચકો આપ્યો. ધનપાલ પંડિતની આંખે આંસુના તોરણો બંધાયા.. શોભનમુનિના વિરહ પછી એમના અગ્રજ ધનપાલ પંડિતે એમની સ્તુતિ ચતુર્વિશિકાનું સંશોધન કર્યું. આ ચતુર્વિશિકા પર પ્રથમ ટીકા રચીને એને બાલભોગ્ય બનાવી. કાળનો પ્રવાહ જેમ-જેમ વીતતો ગયો તેમ-તેમ અનેક વૃત્તિઓ એની પર રચાતી ગઈ. અવચૂરી પણ રચાતી ગઈ. Page #28 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના આવા શોભન જીવનપ્રવાહના સ્વામી હતાં; શ્રી શોભન મુનિરાજ... અંતે, શ્રદ્ધાથી પોતાના હૃદયને પવિત્ર કરનારા, ભક્તિ વડે પોતાની વિદ્વત્તાને પવિત્ર કરનારા, શ્રમણાચાર દ્વારા પોતાના અલ્પાયુષ્યને પવિત્ર કરનારા અને શાસનરાગ દ્વારા પોતાની સમગ્ર ભવ પરંપરાને પવિત્ર કરનારા શ્રી શોભન મુનિરાજના ચરણોમાં વંદન કરું છું. પુનઃ પુનઃ વંદન કરું છું. (નોટઃ પ્રભાવક ચરિત્ર અને પ્રબંધચિંતામણિમાં શોભન મુનિરાજના જીવન અંગે જે જે ઉલ્લેખો સાંપડે છે એનો સમન્વય કરીને આ ચરિત્ર લેખન થયું છે.) 1 ટીકાકાર મહર્ષિઓઃ (1) પૂ. જયવિજયજી ગણિવરઃ જે મહાપુરુષે રચેલી ટીકાને આ ગ્રંથમાં અગ્રીમ સ્થાન આપવામાં આવ્યું છે તે મહાપુરુષનું નામ છે, પૂ. જયવિજયજી ગણિવર. આ મહાપુરુષ પૂ. શ્રી દેવવિજયજી મ.ના શિષ્ય હતાં. અહીં એટલું નોંધવું જરુરી છે પૂ.આ. દેવસૂરિ મ. અને પ્રસ્તુત પૂ. દેવ વિ.મ. એક નથી. ગ્રંથકારે પૂ. ઉપાધ્યાયશ્રી ધર્મવિજયજી મ. પાસે શાસ્ત્રાભ્યાસ કર્યો હતો. તેઓ પ્રાયઃ તપગચ્છપતિ, પૂ.આ.દે.વિ. સેનસૂરીશ્વરજી મહારાજાના વરદ હસ્તે જ સંયમ પામ્યાં હતાં અને તેઓશ્રીના સામ્રાજયમાં જ વિ.સં. ૧૯૭૧ની સાલમાં શોભન સ્તુતિ ઉપર વૃત્તિ ગ્રંથની રચના કરી હતી. આ વૃત્તિનું શ્લોક પ્રમાણ 2350 જેટલું થાય છે. : (2) પૂ. શ્રી સિદ્ધિચન્દ્ર ગણિવરઃ આ ગ્રંથમાં બીજું સ્થાન પૂ. શ્રી સિદ્ધિચન્દ્ર ગણિવરે રચેલી ટીકાને આપવામાં આવ્યું છે. આ મહાપુરુષ પોતાના સમયના શ્રેષ્ઠ વિદ્વાન હતાં. બહુશ્રુતશાસ્ત્રજ્ઞ હતાં. બહુમુખી પ્રતિભાના સ્વામી હતાં. અકબર બાદશાહે તેમને “પુષ્ફહ' બિરુદ આપ્યું હતું. તેઓ એકી સાથે એકશોને આઠ અવધાન કરી શકતાં હતાં. ફારસી ભાષાના જાણકાર હતાં. બાદશાહ જહાંગીરે જેમને સંયમના ત્યાગ માટે અનેક પદ્મિની રાજકન્યાઓ તેમજ કરોડોનું ધન આપવાનું પ્રલોભન આપ્યું હતું તેમ છતાં તેઓ સંયમથી પતિત થયાં ન હતાં. કામદેવ જેવું દેદીપ્યમાન રુપ પામ્યાં હતાં છતાં વ્રતોનું નિષ્ઠાપૂર્વક પાલન કરતાં હતાં. આ મહાપુરુષે જીવનમાં સંસ્કૃત ભાષાબદ્ધ અનેક ગ્રંથોની રચના કરી છે. જેની સંખ્યા અગ્યાર જેટલી થાય છે. વિક્રમના લગભગ સત્તરમાં શતકમાં થયેલાં આ ગ્રંથકાર શાસન પ્રભાવક , પણ હતાં. Page #29 -------------------------------------------------------------------------- ________________ 28. शोभनस्तुति-वृत्तिमाला પૂ. જગદ્ગુરુ શ્રી હીરવિજયસૂરીશ્વરજી મહારાજાના સહાધ્યાયી પૂ. મહોપાધ્યાય શ્રી સકલચન્દ્રજીના શિષ્ય પૂ. મહોપાધ્યાય શ્રી સૂરચન્દ્રવિજયજી મ. થયાં. તેમના શિષ્ય પૂ. મહોપાધ્યાય શ્રી ભાનુચન્દ્રવિજયજી મ. થયાં અને તેઓશ્રીના શિષ્ય પૂ. શ્રી સિદ્ધિચન્દ્રગણી હતાં. જેમણે રચેલી શોમનતુતિ ઉપરની વૃત્તિ 2200 શ્લોકોનું પ્રમાણ ધરાવે છે. (3) પૂ.આ. સૌભાગ્યસાગર સૂ.મ. : પૂ. જગદ્ગુરુ શ્રી હીરવિજયજીસૂરીશ્વરજી મહારાજાની ગચ્છ પરંપરાનો જ એક ભાગ પૂ.આ. આનંદવિમલ સૂ.મ.ની શિષ્ય પરંપરા હતી. પૂ.આ. શ્રી આનંદવિમલ સુ.મ.ની પાટે પૂ.આ. શ્રી જ્ઞાનવિમલ સુ.મ. થયાં. તેઓશ્રીના શિષ્યરત્ન તેમજ પટ્ટધર એટલે પૂ.આ. શ્રી સૌભાગ્યસાગર સૂ.મ. આ મહાપુરુષે વિ.સં. ૧૭૭૮માં શોધનતુતિ ઉપર વૃત્તિની રચના કરી હતી. જે વૃત્તિનું શુદ્ધિકરણ પૂ.આ.દે. શ્રી જ્ઞાનવિમલ સૂ.મ.એ સ્વયં કર્યું હતું. આ બન્ને વિગતો ગ્રંથકારે ટીકાની પ્રશસ્તિમાં સ્વયં લખી છે એથી આ અંગે વધુ સંશોધન કરવું પડે તેમ નથી. ગ્રંથકારે રચેલી ટીકાની અક્ષર ગણના અદ્યાવધિ થઈ નથી તેથી તેનું શ્લોક પ્રમાણ નક્કી કરવું મુશ્કેલ છે. એટલું કહી શકાય કે વિક્રમના અઢારમાં સૈકામાં આ ગ્રંથકાર થયાં અને પ્રસ્તુત વૃત્તિ ગ્રંથની રચના પણ તેમણે અઢારમાં સૈકામાં જ કરી. (4) પૂ. શ્રી દેવચન્દ્ર ગણી : આ ગ્રંથમાં ચોથું સ્થાન જેમણે રચેલી ટીકાને આપવામાં આવ્યું છે તે પૂ. શ્રી દેવચન્દ્ર ગણિવર પૂ. મહોપાધ્યાય શ્રી ભાનુચન્દ્રગણિવરના શિષ્ય હતાં તેમજ પૂ. શ્રી સિદ્ધિચન્દ્ર ગણીના ગુરુબંધુ હતાં. આથી આ મહાપુરુષ પણ વિક્રમની સત્તરમી શતાબ્દીમાં જ થયાં છે એવો નિર્ણય કરી શકાય તેમ છે. ગ્રંથકારે રચેલી ટીકાની અક્ષરગણના અદ્યાવધિ થઈ નથી તેથી ટીકાનું શ્લોક પ્રમાણ કહી શકાય તેમ નથી. (5) ધનપાલ કવિ : પૂ. શ્રી શોભન મુનિના જીવન ચરિત્રમાં ધનપાલ કવિના જીવનની હાર્દરુપ ઘટનાઓનું વર્ણન ગ્રંથાઈ ચૂક્યું છે તેથી અહીં તેમના જીવનની વાતોનું પિષ્ટપેષણ કરવાની જરૂર રહેતી નથી. જે ઘટના પૂર્વે વર્ણન પામી નથી તેવી કેટલીક મહત્ત્વસભર ઘટનાઓ અત્રે પ્રસ્તુત કરીએ છીએ. જે કાળ નિર્ણય પૂ. શોભન મુનિને લાગુ પડે છે તે જ ધનપાલ કવિને પણ લાગુ પડશે. Page #30 -------------------------------------------------------------------------- ________________ પ્રસ્તાવના 29 પૂ. શોભન મુનિરાજનો દેહાંત પહેલાં થયો છે એ પછી તેમના વડીલબંધુ, ધનપાલ કવિનો દેહાંત થયો છે. તેઓ જીવનના ઉત્તરાર્ધમાં રાજા ભોજની ધારા નગરી છોડીને સાંચોરમાં વસ્યાં હતાં કેમ કે રાજા ભોજ જૈનશાસન તરફ અનાદર રાખતાં હતાં અને તે ધનપાલથી સહન થતું ન હતું. ધનપાલ કવિમાં અદ્ભુત તત્ત્વપિપાસા હતી. પૂ. શોભન મુનિએ રચેલી સ્તુતિ વસ્તુર્વિશિકા નું સંશોધન કવિરાજે જ કર્યું હતું અને તેની ઉપર પ્રથમ ટીકા રચીને તેને ગૌરવ બક્યું હતું. કવિરાજ રચેલી ટીકાનું પ્રમાણ 1000 શ્લોકો જેટલું થાય છે. જીવનના કીનારે જ્યારે તેઓ પહોંચ્યા ત્યારે પણ શાસ્ત્રાભ્યાસની ભૂખ તેમણે ગુમાવી ન હતી. આયુષ્યના છેલ્લાં વર્ષમાં તેઓ વાદિવેતાલ, પૂ. શાંતિસૂરીશ્વરજી મહારાજ પાસે દર્શનશાસ્ત્રના વધુ અભ્યાસ માટે પાટણ પહોંચ્યા. ત્યાં જૈનદર્શનના ન્યાય-પ્રમાણના ગ્રંથોનું ટૂંક જ સમયમાં તલસ્પર્શી અધ્યયન કર્યું. અંતે પંદર દિવસનું ભક્ત-પ્રત્યાખ્યાન અનશન કરીને ધનપાલ કવિએ પાટણના એ ઉપાશ્રયમાં પ્રાણોને ત્યાગ્યાં. કવિરાજના જીવનના ઉત્તરાર્ધની વાતો ખૂબ જ પ્રેરક છે, દ્રાવક છે. જેની વિશેષ વિગતો પ્રબન્ધચિન્તામણિ ગ્રંથમાં ઉપલબ્ધ છે. (6) અવચૂરિકાર: પ્રસ્તુત ગ્રંથમાં છઠું સ્થાન અવચૂરિને આપવામાં આવ્યું છે. અવચૂરિના કર્તા, તેમનો કાળનિર્ણય, જીવનવૃત્તાંત વિગેરે બાબતો સામગ્રીના અભાવે અમે જાણી શક્યાં નથી. ઇતિહાસની પ્રાપ્ત સામગ્રીઓ ઉપરોક્ત વિગતો પ્રાયઃ આપી શકે તેમ પણ નથી. આમ છતાં એટલું કહી શકાય તેમ છે કે ધનપાલ કવિએ ટીકા રચી એ પછીના કાળમાં એ જ ટીકાને અનુલક્ષીને આ અવસૂરિ રચાયેલી હોવી જોઈએ કેમ કે અવચૂરિની રચનાશૈલી ધનપાલ કવિ કૃત ટીકાનું અનુસરણ કરનારી ભાસે છે. જાણે ધનપાલ કવિએ રચેલી ટીકાનો સંક્ષેપ એટલે જ પ્રસ્તુત અવચૂરિ ! 2 ઉપસંહાર : આમ, આ પ્રસ્તાવનામાં શોકનસ્તુતિ અને તેની ઉપર રચાયેલી વિવિધ વૃત્તિઓ અંગે શક્ય એટલી વિશદ અને ચોક્કસ માહિતી આપવાનો અમે પુરુષાર્થ કર્યો છે. આ પુરુષાર્થનું પ્રેરક બળ એક જ આશામાં સમાયેલું છે. આશા એ છે કે જૈન સંઘનો તત્ત્વપિપાસુ વર્ગ આવા આલંબનોના સહારે વધુને વધુ શાસ્ત્રકદષ્ટિ બને. પ્રસ્તુત શોભનતુતિ - વૃત્તિમાના ના સંપાદનનો આ પ્રયાસ આપણાં સહુના અંતરમાં ભક્તિયોગનો અખ્ખલિત પ્રચાર પેદા કરો એવી શુભાભિલાષા સેવું છું. - મુનિ હિતવર્ધનવિજય વિ.સં. 2066, દ્ધિ.વૈ.વ. દશમ 2. છ. ઉપાશ્રય, નવસારી Page #31 -------------------------------------------------------------------------- ________________ 30 शोभनस्तुति-वृत्तिमाला 44444444. विषय निदर्शनम् / (1) श्रीऋषभदेवस्तुतयः ......... (2) श्रीअजितनाथस्तुतयः....... (3) श्रीसम्भवनाथस्तुतयः .... (4) श्रीअभिनन्दनजिनस्तुतयः ....... (5) श्रीसुमतिनाथस्तुतयः . (6) श्रीपद्मप्रभस्वामिस्तुतयः ................ (7) श्रीसुपार्श्वनाथस्तुतयः .. .............. (8) श्रीचन्द्रप्रभस्वामिस्तुतयः ......................... (9) श्रीसुविधिनाथस्तुतयः .... (10) श्रीशीतलनाथस्तुतयः (11) श्रीश्रेयांसनाथस्तुतयः ................................. 165 (12) श्रीवासुपूज्यजिनस्तुतयः ................... Page #32 -------------------------------------------------------------------------- ________________ श्रीऋषभजिनस्तुतयः // ॐ ऐं नमः // सुविहितमण्डन - श्रीशोभनमुनीश्वरप्रणीता // स्तुतिचतुर्विंशतिका // (टीकापञ्चकेनाऽवचूरिषष्ठेन च समलङ्कृता) 1. श्रीऋषभजिनस्तुतयः अथ श्रीनाभिनन्दननुतिः भव्याम्भोजविबोधनैकतरणे! विस्तारिकर्मावली.. रम्भासामज ! नाभिनन्दन ! महानष्टापदाभासुरैः / भक्त्या वन्दितपादपद्म! विदुषां सम्पादय प्रोज्झितारम्भासाम ! जनाभिनन्दन ! महान्, अष्टापदाभासुरैः // 1 // - शार्दूलविक्रीडितम् (12,7) Page #33 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला पण्डितजयविजयगणिविरचिता विवृत्तिः / अवतरणम् प्रणम्य परमानन्द-दायिनं जिनकुञ्जरम् / श्रीगुरोः शासनाद् वक्ष्ये, विवृत्तिं शोभनस्तुतेः // 1 // - अनुष्टप् इह हि तावदशेषविशेषविशारदा विशारदाः सर्वत्राऽपि प्रयोजनमुद्दिश्यैव प्रवर्तन्ते तच्च मुख्यतः पुरुषार्थः / स च धर्मार्थकाममोक्षभेदाच्चतुर्धा भिद्यते / तत्रापि दुःखानुषङ्गपराङ्मुखानन्तसुखात्मकत्वेन परमपुरुषार्थत्वात् प्रधानतमत्वं मोक्षस्यैव / स च भगवदुपासनासाध्य इति मोक्षार्थी शोभनमुनिः ऋषभादीनां चतुर्विंशतिजिनानां क्रमेण काव्यचतुष्टयमयीश्चतुर्विंशतिस्तुतीः प्रणयन् प्रथमं श्रीऋषभप्रभोः स्तुतिमाह ___ भव्याम्भोजेति / हे नाभिनन्दन !-हे नाभिनरेन्द्रसूनो ! त्वं विदुषां-पण्डितानां महान्-उत्सवान् सम्पादय-देहि इति क्रियाकारकसंटङ्कः / तत्र ‘सम्पादय' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कान् कर्मतापन्नान् ? 'महान्' / केषाम् ? 'विदुषाम्' / अपराणि सर्वाणि सम्बोधनानि / तेषां व्याख्या यथाहे भव्याम्भोजविवोधनैकतरणे' ! भव्याः-मुक्तियोग्या जन्तवः तद्रूपाणि यानि अम्भोजानि-कमलानि तेषां विवोधने-विबोधजनने एकः-अद्वितीयः तरणिः-सूर्यः तत्सम्बोधनं हे भव्या० / हे 'विस्तारिकर्मावलीरम्भासामज' ! विस्तारिणी या कर्मावली-कर्मश्रेणी तद्रूपा या रम्भा-कदली तत्र सामजो-हस्ती तदुन्मूलकत्वात् तत्सम्बोधनं हे विस्तारि० / हे 'महानष्टापत्' ! महत्यो नष्टा आपदो यस्मात् स तथा तत्सम्वोधनं हे महानष्टा० / हे 'वन्दितपादपद्म' ! वन्दिते-नमस्कृते पादपद्मे-चरणकमले यस्य स तथा तत्सम्बोधनं हे वन्दितपाद० / कैः ? 'असुरैः' भवनवासिभिर्देवविशेषैः / कथंभूतैः ? 'आभासुरैः' आभासनशीलैः / कया ? 'भक्त्या' / हे 'प्रोज्झितारम्भ' ! प्रोज्झितः-प्रकर्षण त्यक्तः आरम्भः-सावद्यव्यापारो येन स तथा तत्सम्वोधनं हे प्रोज्झितारम्भ ! / हे असाम' ! न सामः-सरोगः असामः तत्सम्बोधनं हे असाम ! / हे 'जनाभिनन्दन' ! जनानां अभिनन्दनः-प्रह्लादनः तत्सम्बोधनं हे जनाभिनन्दन ! / हे 'अष्टापदाभ'! अष्टापदं-सुवर्णं तद्वत् आभा-कान्तिर्यस्य स तथा तत्सम्बोधनं हे अष्टाप० / / अथ समासः-भव्या एवाम्भोजानि भव्याम्भोजानि 'कर्मधारयः' / भव्याम्भोजानां विवोधनं . भव्या० 'तत्पुरुषः' / एकश्चासौ तरणिश्च एक० 'कर्मधारयः' / भव्याम्भोजविवोधने एकतरणिः भव्या० 'तत्पुरुषः' / तत्सम्बोधनं हे भव्या० / कर्मणां आवली कर्मावली 'तत्पुरुपः' / विस्तारिणी चासौ Page #34 -------------------------------------------------------------------------- ________________ श्रीऋषभजिनस्तुतयः कर्मावली च विस्तारि० 'कर्मधारयः' / विस्तारिकर्मावली चासौ रम्भा च विस्तारि० 'कर्मधारयः' विस्तारिकर्मावलीरम्भायां सामजः विस्तारि० 'तत्पुरुषः' तत्सम्बोधनं हे विस्तारि० / नाभेर्नन्दनः नाभि० 'तत्पुरुषः' / तत्सम्बोधनं हे नाभि० / महानष्टा आपदो यस्य, यस्माद् वा स महानष्टापत् 'बहुव्रीहिः' / तत्सं० हे महा० / पादावेव पद्मे पादपद्मे 'कर्मधारयः' / वन्दिते पादपद्मे यस्य स वन्दित० 'बहुव्रीहिः' / तत्सम्बो० हे वन्दि० / प्रोज्झित आरम्भो येन स प्रोज्झि० ‘बहुव्रीहिः' / तत्सं० हे प्रोज्झि० | सह आमेन वर्तते यः स सामः ‘तत्पुरुषः' / न सामः असामः ‘तत्पुरुषः' / तत्सं० हे असाम ! / जनानां अभिनन्दनः जना० 'तत्पुरुषः' / तत्सं० हे जना० / अष्टापदस्येव आभा यस्य सोऽष्टाप० ‘बहुव्रीहिः' / तत्सं० हे अष्टा० / इति काव्यार्थः / / 1 / / श्रीसिद्धिचन्द्रगणिरचिता वृत्तिः / प्रस्तावः शश्वत् क्षीरपयोधिजामधुकरीसंसेव्यमानक्रमा म्भोजन्मद्वितयः शिवं स दिशतु श्रीपार्धचिन्तामणिः / कस्तूरीकृतपत्रवल्लिहृदया यत्कीर्तिकान्ता किमु . द्रष्टुं विश्वमितस्ततः शशितनुः कौतूहलाद् भ्राम्यति // 1 // - शार्दूलविक्रीडितम् अस्ति श्रीमदखण्डपाठकगणप्राप्तप्रतिष्ठोन्नति भूपालावलिवन्धमानचरणः श्रीभानुचन्द्रो गुरुः / यत्कीर्तिर्भुवनाङ्गणे गुणगणच्छन्ने न मान्ती पुनः भ्रातुः कर्णगताऽकरोदभिनवब्रह्माण्डयाञ्चामिव // 2 // - शार्दूल० यदुपदेशवशेन मुदं दधन् निखिलमण्डलवासिजने निजे / मृतधनं च करं च स जीजिआ ऽभिधमकब्बरभूपतिरत्यजत् // 3 // - द्रुतविलम्बितम् Page #35 -------------------------------------------------------------------------- ________________ तस्यान्तेनिलयी विधेयजगतीलोकः स्मरो मूर्तिमान विद्ववृन्दगजेन्द्रतर्जनहरिः श्रीसिद्धिचन्द्रोऽस्ति सः / यत्कीर्तिं भुजगाङ्गनावलिभिरुद्गीतां समाकर्णयन् आनन्दामृतपूर्णकर्णकुहरः शेषः सुखं खेलति // 4 // - शार्दूलविक्रीडितम् परेषां यद् दूरे हृदयसरणेरस्ति तदिदं वधानानामष्टोत्तरशतमा(मवा?)लोक्य मुदितः / महाराजः श्रीमानकब्बरनृपो यस्य सहसा भुवि ख्यातामाख्यां सपदि षुस्फुहमेति विदधे // 5 // - शिखरिणी बालबोधकृते तेन, परोपकृतिशालिना / संक्षिप्ता क्रियते वृत्तिः, शोभना शोभनस्तुतेः / / 6 // - अनुष्टुप् इह हि ग्रन्थारम्भे विशिष्टशिष्टाचारप्रतिपालनाय 'निर्विघ्नसमाप्तिकामो मङ्गलमाचरेत्' इति श्रुतिवोधितकर्तव्यताकं स्वामीष्टदैवतश्रीऋषभस्वामिस्तुतिरूपमेवादी मङ्गलमाचरन्नाह-भव्याम्भोजेति / हे नाभिनन्दन ! नाभेर्नन्दनो नाभिनन्दनः 'तत्पुरुषः' तस्य संबोधनं हे नाभिनन्दन / नाभिनरेन्द्रसूनो ! त्वं विदुषां-पण्डितानां महान्-उत्सवान् संपादय-देहीत्यर्थः / ‘पद गतौ' धातुः संपूर्वः आशीः-प्रेरणयोः परस्मैपदे मध्यमपुरुषैकवचनम् ‘पदाग्रे हि श्शुरादेर्जिः' 'अत उपधायाः' इति वृद्धिः ‘अप् कर्तरि' इत्यप् ‘गुणः' इत्यनेन गुणः ‘ए अय्' 'अतः' इति हेर्लोपः / तथा च संपादय इति सिद्धम् / अत्र ‘संपादय' इति क्रियापदम् / कः कर्ता ? / त्वम् / कान् कर्मतापन्नान् ? / महान् / “महश्चो(स्तू?)त्सवतेजसोः” इत्यमरः (श्लो० 2797) / अदन्तोऽत्र महःशब्दः सकारान्तोऽप्यस्ति / यदाह "नभं तु नभसा साकं, तपं च तपसा सह / रजं च रजसा सार्धं, महं च महसा समम् / / " इति विश्वः / विदुषां इत्यत्र विद्वच्छब्दस्य आमि परे ‘वसोर्व उः' इति वस्योत्वे सकारस्य क्विलात्' इति पत्वे च विदुपामिति सिद्धम् / अपराणि सर्वाणि भगवतः संवोधनानि / तेषां व्याख्या त्वेवम् / हे 'भव्याम्भोजविवोधनैकतरणे' ! भव्या-मुक्तियोग्या जन्तवः, तद्रूपाणि यानि अम्भोजानि-कमलानि तेपां विवोधनं प्रवोधजननं तत्र एकः-अद्वितीयो यः तरणिरिव तरणिः-सूर्यः तस्य संवोधनं हे Page #36 -------------------------------------------------------------------------- ________________ श्रीऋषभजिनस्तुतयः भव्याम्भोजविबोधनैकतरणे ! / यथा सूर्यः स्वकिरणैः अन्धकारं विनाश्य पद्मवनानि-कमलवनानि प्रबोधयति, तथा भगवानपि स्ववचनैः मिथ्यात्वतिमिरं दूरीकृत्य भव्यानां प्रबोधं विदधातीति भावः / हे 'विस्तारिकर्मावलीरम्भासामज' ! विस्तारिणी-प्रसरणशीला या कर्मावली-कर्मणां ज्ञानावरणादीनां आवली-श्रेणिः सैव रम्भा-कदली तस्यां सामज इव सामजो-गजः तस्य सं० हे विस्तारिकर्मावलीरम्भासामज ! / “सामवेदाज्जातः सामजः” इति निरुक्तिः / “सामानि गायतो ब्रह्मणः करादष्टौ गजाः समुत्पन्नाः” इति श्रुतेः / यथा हस्ती लीलयैव रम्भामुन्मूलयति, तथा प्रभुणाऽपि विनाऽऽयासेन कर्माण्युन्मूल्यन्ते इति भावः / हे 'महानष्टापत्' ! महत्यो नष्टा आपदो-विपत्तयो यस्मात् यस्य वा इति 'बहुव्रीहिः' तथा तस्य संबो० हे महानष्टापत् ! / महच्छब्दस्य स्त्रियां पुंवद्रावात ईपो निवृत्तिः ‘आत्महतः समानाधिकरण' इति टेरात्वं च / हे 'वन्दितपादपद्म' ! वन्दिते-नमस्कृते पादावेव पद्म-कमले यस्य इति 'बहुव्रीहिः' स तथा तस्य संबो० हे वन्दितपादपद्म ! / “पद्यते-चरति अत्र लक्ष्मीः इति पद्मं” इति निरुक्तिः / "वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम्” इत्यमरः (श्लो० 545) / कैः ? / असुरैः-भवनवासिदेवविशेपैः / “असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः” इत्यमरः (श्लो० 23) / कीदृशैः ? | आभासुरैःआभासनशीलैः / आ-ईषत् सुरापेक्षया भासुरैः-दीप्यमानैरिति वा / “आङीषदर्थेऽभिव्याप्तौ सीमार्थे योगजेऽपि च (धातु योगज ?)" इत्यमरः (श्लो० 2814) / कया ? / भक्त्या / भक्तिः-श्रद्धा पूज्येष्वनुराग इति यावत् / तथा “श्रद्धावचनयोक्तिः " इत्यमरः / “आराध्यत्वेन ज्ञानं भक्तिः” इति तु न्यायविदः / हे ‘प्रोज्झितारम्भ' ! प्रोज्झितः-प्रकर्षण त्यक्तः आरम्भः-सावधव्यापारो-हिंसात्मको दर्पो वा येन इति ‘बहुव्रीहिः' स तथा तस्य संबो० हे प्रोज्झितारम्भ ! / “आरम्भस्तु त्वरायां स्यादुद्यमे वधदर्पयोः” इति विश्वः / हे 'असाम' ! सह आमेन-रोगेण वर्तत यः स सामः न सामः असामः 'तत्पुरुषः' तस्य संबो० हे असाम ! / “आम आमय आकल्पमुपतापो गदः समाः” इति हैमः (का० 3, श्लो० 127) / हे 'जनाभिनन्दन' ! जनानां-भव्यप्राणिनां अभिनन्दयति-आह्लादं उत्पादयति इति अभिनन्दनः तस्य सं० हे जनाभिन्दन ! / 'नन्दिग्रहादेः' इति युः ‘युवोरनाकौ' इत्यनादेशः / हे 'अष्टापदाभ' / अष्टापदं-सुवर्णं तदिव आभा-कान्तिर्यस्य इति ‘बहुव्रीहिः' तस्य संबोधनं हे अष्टापदाभ / 'अष्टन आ संज्ञायाम्' इत्यात्वम् / “रुक्मं कार्तस्वरं जाम्वूनदमष्टापदोऽस्त्रियाम्” इत्यमरः (श्लो० 1897) / / 1 / / ___(3) __ श्रीसौभाग्यसागरसूरिकृता वृत्तिः / उपक्रमः श्रीमज्जिनेन्द्रं प्रणिपत्य भावतो -लिखामि वृत्तिं सुखबोधहेतवे / Page #37 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला श्रीमच्चतुर्विंशतितीर्थराज स्तुतेः सुधी “शोभन" निर्मितायाः // 1 // * इन्द्रवंशा आसीत् पुरा “चोज्जयिनी" निवासी, पवित्रगोत्रो द्विज “श(स)र्वदेवः” / तस्याङ्गजः “शोभन" नामसाधु बन्धुर्द्वितीयो “धनपाल” नामा // 2 // . - उपजातिः तेनान्यदा “पण्डित शोभनेन”, कृता चतुर्विंशतिका जिनानाम् / स्तुतिस्वरूपा विविधार्थचित्राऽलङ्कारसारा सरसाऽप्रमेया // 3 // . - उप० अर्थतयोः सम्बन्धविस्तरस्तु तत्प्रबन्धादवसेयः / सांप्रतं तु शोभनस्तुतिकाव्यस्यार्थो लिख्यते / तत्र प्रथमं युगादिदेवस्तुतिमाह-भव्याम्भोजेति / भव्याः-सिद्धिगमनयोग्याः प्राणिनः त एवाम्भोजानिकमलानि तेषां विबोधनं-प्रकाशकरणं तस्मिन् एकः-अद्वितीयः तरणिः-भास्वानिव भास्वान् तत्संबोधने हे भव्याम्भोजविबोधनैकतरणे! / पुनः विस्तारिणी-विस्तारवती-प्रसरणशीला या कर्मणां ज्ञानावरणीयादीनां आवली-श्रेणिः सैव रम्भा-कदली तस्या उत्पाटने सामजः-द्विरंद इव द्विरदः तत्संबुद्धौ हे विस्तारिकर्मावलीरम्भासामज! | पुनः हे नाभिनन्दन !-नाभिकुलगुरुपुत्र! | पुनः अष्टापदं-स्वर्णं तद्वद् आभा-कान्तिः यस्य तत्सम्बो० हे अष्टापदाभ !| पुनः भक्त्या-भावेन असुरैः-देवविशेषैः वन्दितं-प्रणमितं पादपद्म-चरणकमलं यस्य स तत्सम्बो० हे वन्दितपादपद्म! / पुनः प्रोज्झिताः-त्यक्ताः आरम्भाःसावद्यव्यापारा येन स तत्सम्बो० हे प्रोज्झितारम्भ ! / पुनः अमो-रोगस्तेन सहितः सामः / तद्विरहितः असामः, अरोग इत्यर्थः / पुनः जनानां-विश्वलोकानां अभि-सामस्त्येन आनन्दनः-आनन्दकृत् तत्सम्बोध० हे जनाभिनन्दन ! | पुनः महत्यो नष्टा-गता आपदो-विपदो यस्य यस्माद् वा स महानष्टापत् तस्य सम्बो० हे महानष्टापत् ! / त्वं विदुषां महान् सम्पादयेत्यन्वयः / 'सम्पादय' इति क्रियापदम् / कः कर्ता ? / त्वम् / ‘सम्पादय' सम्यक् प्रकारेण निष्पादय-कुरु / कान् कर्मतापन्नान् ? / 'महान्' उत्सवान् / केषाम् ? / 'विदुषाम्' पण्डितानाम् / “महः क्षणोद्धवोद्धर्षाः” इति हैमः (का० 6, श्लो० 144) / किंविशिष्टैः असुरैः ? / आ-समन्तात् भासुरैः-देदीप्यमानैः / इति सम्बोधनप्रथमवृत्तार्थः / / / Page #38 -------------------------------------------------------------------------- ________________ श्रीऋषभजिनस्तुतयः अथ समासः-भव्या एव अम्भोजानि भव्याम्भोजानि, भव्याम्भोजानां विबोधनं भव्याम्भोजविबोधनं, एकश्चासौ तरणिश्च एकतरणिः भव्याम्भोजविबोधने एकतरणिः भव्याम्भो०तरणिः तस्य सम्बो० हे भव्या० / विस्तारोऽस्या अस्तीति विस्तारिणी, कर्मणां आवली कर्मावली, विस्तारिणी चासौ कर्मावली च विस्तारिकर्मावली, विस्तारिकर्मावली एव रम्भा विस्तारिकर्मावलीरम्भा, विस्ता० रम्भायां सामजः तस्य सम्बो० हे विस्तारि०रम्भासामज! / नन्दयतीति नन्दनः, नाभेर्नन्दनो नाभिनन्दनः तत्सम्बो० हे नाभिनन्दन ! / अष्टापदवत् आभा यस्य स अष्टापदाभः तस्य सम्बो० हे अष्टापदाभ!। पाद एव पद्मं पादपद्म, वन्दितं पादपद्मं यस्य स वन्दितपादपद्मः तस्य सम्बो० हे वन्दितपादपद्म! / प्रोज्झिता आरम्भा येन स प्रोज्झितारम्भः तत्सम्बो० हे प्रोज्झितारम्भ ! / अमेन सहितः सामः, न सामः असामः तत्सम्बो० हे असाम ! / जनान् अभिनन्दतीति जनाभिनन्दनः तत्संबो० हे जनाभिनन्दन ! / महत्यो नष्टा आपदो यस्य स महानष्टापत् तत्सं० हे महानष्टापत् ! / आ-समन्तात् भासुरा आभासुराः तैः ‘आभासुरैः' / शार्दूलविक्रीडितम् / / 1 / / श्रीदेवंचन्द्रविहिता व्याख्या / प्रारम्भः श्रेयःस्तोमतरङ्गिणीप्रियतमप्रोल्लासशीतद्युतिं पापप्रोद्धतपङ्कपूगशमनप्रोद्दामपाथोधरम् / वन्देऽहं जिनकुञ्जरं गतजरामोहाघमायामयं प्रीत्यावेशवशः सदा सुखकरं देवार्यदेवं मुदा // 1 // - शार्दूलविक्रीडितम् श्रीवर्धमानस्य शिशुः सुधर्मा सल्लब्धिपात्रं गणभृद् बभूव / श्रीहीरपूर्वो विजयाग्रसूरि रासीद् गुरुस्तस्य परम्परायाम् // 2 // - इन्द्रवज्रा 1. श्रीहीरविजयसूरिरित्यर्थः / Page #39 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला परमागमगमसंगम-संस्कृतवचनेष्वपास्तमानमलः / तत्पादमुकुटरत्नं, जयतात् श्रीविजयसेनगुरुः // 3 // . - आर्या श्रीविजयदेवसूरिस्तत्पट्टविभूषणं सदा जीयात् / श्रीमज्जैनप्रवचनप्रभावनाकृत्यविधिदक्षः // 4 // . - आर्या अवनमदवनीन्द्रस्फारकोटीरहीर धुतिपटलपयोभि|तपादारविन्दः / स नयविजयलक्ष्मीदेवने देवकीभू र्जयति विजयसिंहः सूरिशार्दूलशावः // 5 // - मालिनी श्रीभानुचन्द्रा वरवाचकेन्द्रा विद्यारसेन्द्रा विनयानतेन्द्राः / अकब्बरक्ष्मापतिलब्धमानाः साधुक्रियाकृत्यपरा बभूवुः // 6 // - उपजातिः तेषां गुरूणां गुणभाजनानां शिष्यैकलेशेन विधीयते मया / श्रीदेवचन्द्राभिधपण्डितेन व्याख्याविधिः शोभनशोभनस्तुतेः // 7 // - इन्द्रवंशा धनपालपण्डितबन्धुना श्रीशोभनसाधुना कृतानां षण्णवतिसंख्याकानां शोभनस्तुतीनां पण्डितदेवचन्द्रेण किंचिदर्थो लिख्यते / तत्रादौ श्रीनाभिनन्दनजिनस्तुतिमाह-भव्याम्भोजेति / व्याख्या प्रस्तूयते-तल्लक्षणं च “संहिता च पदं चैव” इत्यादि / एतच्च स्वबुद्ध्या योजनीयम् / ग्रन्थविस्तरभयात् मन्दमतीनां प्रतिपत्तिगौरवपरिहारार्थं वदतं (?) प्रतन्यते / हे नाभिनन्दन ! त्वं महान्उत्सवान् विदुषां-पण्डितानां संपादय-निष्पादयेत्यर्थः / ‘पद गतौ' धातुः / ‘संपादय' इति क्रियापदम् / Page #40 -------------------------------------------------------------------------- ________________ श्रीऋषभजिनस्तुतयः +++++ + कः कर्ता ? / त्वम् / कान् कर्मतापन्नान् ? / महान् / केषाम् ? / विदुषाम् / ‘भव्याम्भोजविबोधनैकतरणे' इति / भव्या एव अम्भोजानि-पद्मानि तेषां विबोधन-प्रबोधनं तस्मिन् एकः-अद्वितीयः तरणिः-सूर्यः यः सः तस्यामन्त्रणम् / यथा सूर्यः स्वकरपम्पराभिः अन्धतमसं विधूय पद्मवनानि प्रबोधयति, तथा भगवानपि स्वभारतीसंभारैः मिथ्यात्वादिध्वान्तनिकरं दूरीकृत्य भव्यप्राणिनां बोधं विधत्ते इति भावः / 'विस्तारिकर्मावलीरम्भासामज' इति / विस्तारिणी कर्मणां-ज्ञानावरणादीनां आवलिः(ली?)-श्रेणिः सैव या रम्भा-कदली तस्यां सामजो-गजः यः सः तस्यामन्त्रणम् / यथा गजो लीलयैव रम्भामुन्मूलयति, तथा भगवता कर्माण्युन्मूल्यन्ते इति भावः / ‘महानष्टापद्' इति नष्टा चासौ आपच्चेति पूर्वं 'कर्मधारयः' / ततो महती नष्टा आपद्-विपद् यस्मात् तस्यामन्त्रणम् अत्र महत्-शब्दस्य पुंवद्भावादीपो निवृत्तिः / 'वन्दितपादपद्म' इति / पादावेव पद्मं पादपद्मं इति पूर्वं 'तत्पुरुषः' / ततो वन्दितं नमस्कृतं पादपद्मचरणाम्भोजं यस्य सः तस्यामन्त्रणम् / कैः ? / असुरैः-भुवनपतिभिः / कया ? / भक्त्या / “आराध्यत्वेन ज्ञानं भक्तिः” इति वर्धमानचरणाः, तया / किंविशिष्टैः ? / 'आभासुरैः' आ-समन्तात् भासुरैःदीप्यमानैः / 'प्रोज्झितारम्भ' इति / प्रकर्षेण उज्झिताः-त्यक्ताः आरम्भाः-सावधव्यापारा येन सः तस्यामन्त्रणम् / असाम' इति ! अमो-रोगः तेन सह वर्तमानः सामः, न सामः असामः तस्यामन्त्रणम् / ‘जनाभिनन्दन' इति / जनान्-लोकान् अभिनन्दयति-आनन्दयति यः तस्यामन्त्रणम् / ‘अष्टापदाभ' इति / अष्टापदं-सुवर्णं तद्वत् आभा-कान्तिः यस्य तस्यामन्त्रणम् / “आभा राढा विभूषा श्रीः" इत्यभिधानचिन्तामणिः (का० 6, श्लो० 148) एतानि सर्वाणि भगवतः सम्बोधनपदानि / इति प्रथमवृत्तार्थः / / 1 / / परमाऽऽर्हतधनपालपण्डितकृता टीका / अवतरणम् आसीद् द्विजन्माऽखिलमध्यदेश-प्रकाशशङ्कास्य(?)निवेशजन्मा / अलब्ध देवर्षिरिति प्रसिद्धं, यो दानवर्णित्वविभूषितोऽपि // 1 // - उपजातिः शास्त्रेष्वधीती कुशलः कलासु, बन्धे च बोधे च गिरां प्रकृष्टः / तस्यात्मजन्मा समभून् महात्मा, देवः स्वयम्भूरिव सर्वदेवः // 2 // - इन्द्रवज्रा . 1. नहि दानवर्षिर्देवर्षिभवितुमर्हतीति विरोधः; ‘दान वर्षि' इति छेदेन तत्परिहारः / Page #41 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला अब्जायताक्षः समजायतास्य, श्लाघ्यस्तनूजो गुणलब्धपूजः / यः शोभनत्वं शुभवर्णभाजा, न नाम नाम्ना वपुषाऽप्यधत्ते // 3 // ___- उपजातिः कातन्त्रचन्द्रोदिततन्त्रवेदी, यो बुद्धबौद्धार्हततत्त्वतत्त्वः / साहित्यविद्यार्णवपारदर्शी, निदर्शनं काव्यकृतां बभूव // 4 // कौमार एव क्षतमारवीर्य-श्चेष्टां चिकीर्षन्निव रिष्टनेमेः / यः सर्वसावधनिवृत्तिगुवीं, सत्यप्रतिज्ञो विदधे प्रतिज्ञाम् // 5 // अभ्यस्यता धर्ममकारि येन, जीवाभिघातः कलयाऽपि नैव / चित्रं चतुःसागरचक्रकाञ्चि स्तथापि भूर्व्यापि गुणस्वनेन // 6 // एतां यथामति विमृश्य निजानुजस्य तस्योज्ज्वलं कृतिमलंकृतवान् स्ववृत्त्या / अभ्यर्थितो विदधता त्रिदिवप्रयाणं तेनैव साम्प्रतकविर्धनपालनामा // 7 // - वसन्ततिलका भव्याम्भोजेति / 'भव्याम्भोजविबोधनैकतरणे !' भव्या-मुक्तियोग्या जन्तवः त एवाम्भोजानि तेषां विबोधने-बोधजनने एकतरणे-अद्वितीयभास्वन् ! / 'विस्तारिकर्मावलीरम्भासामज !' विस्तारिणी या कर्मावली-ज्ञानावरणादिमलमाला सैव रम्भा-कदली तस्याः प्रमर्दनहेतुत्वात् सामज-द्विरद ! / 'नाभिनन्दन !' नाभेय ! / 'महानष्टापत् !' महत्यो नष्टा आपदो यस्य तस्य सम्बोधनम् / 'आभासुरैः' आभासनशीलैः / भक्त्या' भावेन / 'वन्दितपादपद्म !' स्तुतचरणारविन्द ! / 'विदुषां सम्पादय' ज्ञानवतां वितर / ‘प्रोज्झितारम्भ !' त्यक्तप्रारम्भ ! / 'असाम !' असरोग ! / 'जनाभिनन्दन !' लोकप्रह्लादन ! / 'महान्' उत्सवान् / 'अष्टापदाभ !' सुवर्णद्युते ! / 'असुरैः' दानवैः / हे नाभिनन्दन ! आभासुरैरसुरैः (भक्त्या वन्दितपादपद्म ! त्वं विदुषां) महान् सम्पादयेति समुदायार्थः / / 1 / / Page #42 -------------------------------------------------------------------------- ________________ श्रीऋषभजिनस्तुतयः अवचूरिः धनपालपण्डितबान्धवेन शोभनाभिधानेन मुनिचक्रवर्तिना विरचितानां प्रतिजिनं चतुष्कभावात् पण्णवतिसंख्यानां शोभनस्तुतीनामवचूरिः किंचिल्लिख्यते / तत्रादौ युगादिस्तुतिमाह / / ___ हे नाभिनन्दन ! (हे) नाभिनरेन्द्रपुत्र ! त्वं महानुत्सवान् विदुषां संपादयेति संबन्धः / भव्या एवाम्भोजानि कमलानि तेषां विबोधन एकोऽद्वितीयस्तरणिः सूर्यस्तस्य संबोधनं हे भव्याम्भोजविवोधनैकतरणे ! / सूर्यो यथा स्वगोसंभारैस्तमो विधूय पद्मखण्डानि विकासयत्येवं भगवानपि मिथ्यात्वादितमस्तोमं ध्वंसयित्वा निजगोसंभारैभव्यजन्तूनां बोधं विधत्ते / ननु भव्यानामेव स प्रबोधं विधत्ते न त्वभव्यानां, तर्हि तस्य तद्बोधने सामर्थ्यमायातमिति नैवम् / नहि भानवीया भानवो विश्वं विश्वमवभासयन्तोऽपि कौशिककुले आलोकमकुर्वाणा उपलम्भास्पदं स्युः / एवं भगवतो वाणी विश्वविश्वस्य प्रमोदविधायिन्यपि यद्यभव्यानां केषांचिनिबिडकर्मनिगडनियन्त्रितानां प्रबोधाय न प्रभवति, तर्हि तस्या न ह्यसामर्थ्यम् / किन्तु तेषामेवाभाग्यं येषां ता न रोचयन्ते (सा न रोचते) / नहि जलदो जलं प्रयच्छन्नूषरक्षेत्रे तृणान्यनुत्पादयन्नुपालम्भसंभावनामर्हतीत्यलं विस्तरेण / विस्तारिणी विस्तारवती कर्मणां ज्ञानावरणादिभेदभिन्नानामावली माला सैव रम्भा कदली तस्याः प्रमर्दहेतुत्वात् सामजो हस्ती तस्य संबोधनम् / हे नाभिनन्दन ! (हे नाभिनरेन्द्रपुत्र !) / तथा महत्यो नष्टा आपदा यस्य स महानष्टापत्, तत् संबोधनं / तथा आभासुरैः कान्तिसंभारेण समन्ताद् देदीप्यमानैरासुरैर्देवविशेषैर्भक्त्या आन्तरचित्तप्रतिबन्धेन हे वन्दितपादपद्म ! हे स्तुतचरणकमल ! / प्रोज्झिताः प्रकर्षण त्यक्ता आरम्भाः सावधव्यापारा येन तस्य संबोधनम् / तथा सह आमै रोगैर्वर्तते सामः / न तथा असामोऽरोगस्तस्य संबोधनम् / जनानभिनन्दयति तस्य संबोधनम् / तथा अष्टापदं सुवर्णं तद्वदासमन्ताभा दीप्तिर्यस्य तस्य संबोधनम् / तप्तजात्यतपनीयसमवर्णत्वाद् भगवतः / / 1 / / / समस्तजिनवराणां स्तुतिःते वः पान्तु जिनोत्तमाः क्षतरुजो नाचिक्षिपुर्यन्मनो दारा विभ्रमरोचिताः सुमनसो मन्दारवा राजिताः / यत्पादौ च सुरोज्झिताः सुरभयाञ्चक्रुः पतन्त्योऽम्बरा___ दाराविभ्रमरोचिताः सुमनसो मन्दारवाराजिताः // 2 // 2 // - शार्दूल० Page #43 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला . (1) ___ज० वि० ते वः पान्त्विति / ते जिनोत्तमाः-जिनवराः वः-युष्मान् पान्तु-रक्षन्तु इति क्रियाकारकसम्वन्धः / तत्र ‘पान्तु' इति क्रियापदम् / के कर्तारः ? 'जिनोत्तमाः' / कान् कर्मतापन्नान् ? 'वः' / कथंभूता जिनोत्तमाः ? 'क्षतरुजः' क्षताः-क्षयं नीताः रुजो-रोगा यैस्ते तथा | यत्तदोर्नित्याभिसम्बन्धात् / ते के ? यन्मनः-यस्य मानसं दाराः-कलत्राणि न (आ) चिक्षिपुः-न क्षिप्तवन्तः, न चकृषुरिति भावः / अयं ‘दार'शब्दः कलत्रवाचकः पुल्लिङ्गो नित्यं बहुवचनान्तो ज्ञेयः / तत्र ‘आचिक्षिपुः' इति क्रियापदम् / कथं ? 'न' / के कर्तारः ? 'दाराः' / किं कर्मतापन्नम् ? ‘यन्मनः' / दाराः कथंभूताः ? 'विभ्रमरोचिताः' विभ्रमैः-विलासैः रोचिताः-शोभिताः / पुनः कथंभूताः ? 'सुमनसः' शोभनानि मनांसि येषां ते तथा / ' पुनः कथंभूताः ? 'मन्दारवाराजिताः' मन्दो-मृदुः आरवः-शब्दो येषां ते तथा तादृशाः सन्तो राजिताःशोभिताः / 'च' पुनः / सुमनसः-कुसुमानि यत्पादौ-येषां चरणौ सुरभयाचक्रुः-सुरभीकुर्वन्ति स्मेति क्रियाकारकयोजना / अत्रायं 'सुमनस्' शब्द: सकारान्तः पुष्पवाचको बहुवचनान्तो मन्तव्यः / अत्र 'सुरभयाञ्चक्रुः' इति क्रियापदम् / काः कर्व्यः ? 'सुमनसः' / कौ कर्मतापन्नौ ? 'यत्पादौ' / सुमनसः कथंभूताः ? 'सुरोज्झिताः' सुरैः-देवैः उज्झिताः-उत्सृष्टाः, मुक्ता इत्यर्थः / किं कुर्वन्त्यः ? 'पतन्त्यः' गलन्त्यः / कस्मात् ? 'अम्वरात्' आकाशात् / पुनः कथं० ? 'आराविभ्रमरोचिता;' आराविणःशब्दायमानाः ये भ्रमराः-मधुकरास्तेषां उचिताः-योग्याः / पुनः कथं० ? 'मन्दारवाराजिताः' मन्दाराणांमन्दारकुसुमानां वारैः अजिताः याः तासामतिशायित्वेनाऽनभिभूता इति भावः / यथा मन्दारवारैः करणभूतैः कृत्वा अन्यैः पुष्पान्तरैरजिताः / / ___ अथ समासः-जिनानां, जिनेषु वा उत्तमाः जिनोत्तमाः 'तत्पुरुषः' / क्षता रुजो यैस्ते क्षतरुजः 'बहुव्रीहिः' / येषां मनः यन्मनः 'तत्पुरुषः' / विभ्रमै रोचिताः विभ्रमरोचिताः 'तत्पुरुषः' / शोभनानि मनांसि येषां ते सुमनसः ‘बहुव्रीहिः' / मन्दा आरवा येषां ते मन्दारवाः ‘वहुव्रीहिः' / येषां पादौ यत्पादौ 'तत्पुरुषः' / सुरैरुज्झिताः सुरोज्झिताः 'तत्पुरुषः' / आराविणश्च ते भ्रमराश्च आराविभ्रमराः ‘कर्मधारयः' ।आराविभ्रमराणामुचिता आरा० 'तत्पुरुषः' / न जिता अजिताः 'तत्पुरुषः' / मन्दाराणां वाराः मन्दा० 'तत्पुरुषः' / मन्दारवारैरजिता मन्दा० 'तत्पुरुषः' / / इति काव्यार्थः / / 2 / / (2) सि० वृ० ते वः पान्त्विति / ते जिनोत्तमाः-जिनवराः वः-युष्मभ्यं पान्तु-रक्षन्तु इत्यर्थः / 'पा रक्षणे' . धातोः ‘आशी:प्रेरणयोः' (सारस्वते सू० 703) परस्मैपदे प्रथमपुरुषबहुवचनम् / पा अग्रे अन्तु 'अप् कर्तरि' (सा० सू० 691) इत्यप् / ‘अदादेर्लुक्' (सा० सू० 880) / ‘सवर्णे दीर्घः ? [सह]' Page #44 -------------------------------------------------------------------------- ________________ श्रीऋषभजिनस्तुतयः (सा० सू० 52) तथा च पान्तु इति सिद्धम् / “जिनः सामान्यकेवली” इति कोशात् जिनेषु-सामान्यकेवलिषु उत्तमाः जिनोत्तमाः इति सप्तमीतत्पुरुषः, 'न निर्धारणे' (पाणिनीये अ० 2, पा० 2, सू० 10) इति पष्ठीसमासनिषेधात् / कर्मधारये तु “परमोत्तमोत्कृष्टाः पूज्यैः” इति वचनात् उत्तमजिना इति स्यात् / “जिनः स्यादतिवृद्धे च, बुधे चार्हति जित्वरे” इति विश्वः / वः इत्यत्र ‘बहुवचनस्य वस्नसौ' (पा० अ० 8, पा० 1, सू० 21) इति युष्मान् इत्यस्य वसादेशः / कथंभूता जिनोत्तमाः ? / 'क्षतरुजः' क्षताः-क्षयं नीताः रुजो-रोगा यैस्ते तथा इति ‘बहुव्रीहिः' / यत्तदोर्नित्याभिसम्वन्धात् ते के ? / यन्मनः-येषां मनो यन्मनः दाराः-कलत्राणि न (आ) चिक्षिपुः-न क्षिप्तवन्तः, विकारमार्गं नाचकृपुः इत्यर्थः / ‘क्षिप प्रेरणे' परोक्षे परस्मैपदे कर्तरि प्रथमपुरुषवहुवचनम् / क्षिप् अग्रे उस् धातोः 'द्विश्च' (सा० सू० 710) इति द्वित्वम् / 'पूर्वस्य हसादिः शेषः' (सा० सू० 739) इति षकारलोपः / 'कुहोश्चः' (सा० सू० 746) इति ककारस्य चुत्वम् / ‘णादि कित्' (सा० सू० 709) इति कित्संज्ञत्वात् गुणाभावः / तथा च चिक्षिपुः इति सिद्धम् / दारशब्दोऽत्र कलत्रवाचकः पुंल्लिङ्गो नित्यं वहुवचनान्त एव / दारयन्ति दीर्यन्ते एभिः इति वा दाराः / 'दारजारौ कर्तरि णिलुक् च' (कात्यायनवार्तिके 2182) इति क्वचित् घञि साधुः / “भार्या जायाऽथ पुंभूम्नि, दाराः स्यात् तु कुटुम्विनी", इत्यमरः (श्लो० 1085) / क्वचिदावन्तोऽप्युक्तः / यदुक्तम् "क्रोडा हावा तथा दारा, त्रय एते यथाक्रमम् / क्रोडे हावे च दारेषु, शब्दाः प्रोक्ता मनीषिभिः // " इति हट्टचन्द्रः / क्वचिदनाबन्तोऽप्येकवचनान्तश्च “धर्मप्रजासंपन्ने दारे नान्यं कुर्वीत” इति हैम्यां नाममालावृत्तौ / "संतोषस्त्रिषु कर्तव्यः, स्वदारे भोजने धने / त्रिषु चैव न कर्तव्यो, दाने चाध्ययने नये // " इति चाणक्योऽप्याह / परमेतयोरत्र न ग्रहणम्, तथाप्रयोगाभावात् / प्रस्तुतानुपयोगित्वेऽपि व्युत्पत्तये प्रसङ्गादेतद् दर्शितमिति ध्येयम् / यन्मन इत्यत्र ‘यरोऽनुनासिकेऽनुनासिको वा' (पा० अ० 8, पा० 4; सू० 45) इति दकारस्य नकारः / कीदृशा दाराः ? / 'विभ्रमरोचिताः' विभ्रमाः-भूसमुद्भवविलासाः तैः रोचिताः-शोभिताः इति 'तत्पुरुषः' / यदाहु:- . “हावो मुखविकारः स्याद्, भावश्चित्तसमुद्भवः / विकारो नेत्रजो ज्ञेयो, विभ्रमो भूसमुद्भवः // " इति केचित् / “योषितां यौवनजो विकारो विभ्रमः” इत्यन्ये / अपरे तु “मदहर्षरागजनितो विपर्यासो विभ्रमः” यथानिमित्तमासनादुत्थायान्यत्र गमनं प्रियकथामाक्षिप्य सख्या सहालापनं मुधैव हसितक्रोधौ Page #45 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला पुष्पादीनां सहसैव परित्यागः वस्त्राभरणमाल्यानां अकारणतः खण्डनं मण्डनं चेति वदन्ति / पुनः कीदृशाः ? 'सुमनसः' शोभनानि सनेहानि मनांसि येषां ते तथोक्ताः तादृशाः सन्तो राजिताः-शोभिताः, यथा स्वस्वाम्येव शृणोति तथैव जल्पन्ति नोच्चैर्जल्पन्ति, नान्येषां स्वं ज्ञापयन्तीति भावः / आहुश्च“गतागतकुतूहलं नयनयोरपाङ्गावधि स्मितं कुलनतभुवामधर एव विश्राम्यति / वचः प्रियतमश्रुतेरतिथिरेव कोपक्रमः ___ कदाचिदपि चेत् तदा मनसि केवलं मज्जति // " इति ‘रसमञ्जर्या' भानुकरमिश्राः / “मन्दोऽतीक्ष्णे च मूर्खे च, वैरे निर्भाग्यरोगिणोः / अल्पे च त्रिषु पुंसि स्यात्” इति मेदिनिः / वस्तुतस्तु अमन्दा (इत्यत्र) अकारप्रश्लेषः / न मन्दाः अमन्दाः, अतिविवेकिन इत्यर्थः / रवेण-शब्दमात्रेण आरं-अरिसमूहो रवारं तेन अजिताः-अकृतजयाः ते तथा / अर्थक्रियासमर्था अरयो न सन्त्येव / शब्दमात्रेण ये अरयः तैः अकृतजया इति भावः / च-पुनः सुमनसःकुसुमानि यत्पादौ-येषां चरणौ सुरभयाञ्चक्रुः-सुरभीकुर्वन्ति स्मेत्यर्थः / ‘डुकृञ् करणे' धातोः कर्तरि परोक्षायां प्रथमपुरुषबहुवचनं उस् णिदन्तः / सुरभिर्नाम सौत्रो धातुः ‘कासादिप्रत्ययात्' (सा० सू० 766) इत्याम् / अग्रे कृञ् धातुः तदने उस् / 'द्विश्च' (सा० सू० 710) इति धातोढिर्वचनम् / ‘कृञ् कृञ् उस्' इति जातम् / ‘रः' (सा० सू० 768) इत्यनेन पूर्वऋकारस्याकारः / 'कुहोश्शुः' (सा० सू० 746) इति पूर्वककारस्य चुत्वम् / तथा च 'चकृ उस्' इति जातम् / ततः 'ऋ रम्' (सा० सू० 39) इति ऋकारस्य रकारः / स्वरहीनं [परेण संयोज्यम्] (सा० सू० 36) तथा च सुरभि आम् चक्रुः इति जातम् / आम्प्रत्ययस्य दशविध आख्यातव्यतिरिक्तत्वात् न डित्वमिति / ‘गुणः' (सा० सू० 692) इत्येनन गुणः / 'ए अय्' (सा० सू० 41) / ‘स्वरहीनम्' (सा० सू० 36) एवं च ‘सुरभयाञ्चक्रुः' इति सिद्धम् / 'सुरभयाञ्चक्रुः' इति क्रियापदम् / काः कर्त्यः ? / सुमनसः / अत्रायं सुमनः शब्दः सकारान्तः पुष्पवाचको बहुवचनान्तो मन्तव्यः / आह च “आपः सुमनसो वर्षा, अप्सरस्सिकताः समाः / एते त्रयो बहुत्वे स्युरेकत्वेऽप्युत्तरं त्रिकम् // " इत्यमरः / सुष्ठु मान्यते-पूज्यते आभिः इति समासः / “स्त्रियां वा बहुवचनान्तः” इति हैम्यां नाममालावृत्तौ / अत एव “सुमनाः पुष्पमालत्योः स्त्रियां” इति गौडोऽप्यवदत् / लक्ष्यं च 'वेश्याः श्मशानसुमना इव वर्जनीयाः” इति शूद्रकः / कौ कर्मतापन्नौ ? / यत्पादौ / पादशब्दोऽयं अकारान्तः क्वचित् पाद् इति व्यञ्जनान्तोऽपि दृश्यते / यदाह-“पादसमानार्थः पाद् अप्यस्ति” इति दुर्गः / पदित्यपि क्वचित् Page #46 -------------------------------------------------------------------------- ________________ श्रीऋषभजिनस्तुतयः 15 दृश्यते / यदाह-“पत्पादोऽधिश्चरणोऽस्त्रीषु” इति गौडः / “पदधिश्चरणोऽस्त्रियाम्” इत्यमरः (श्लो० *1216) च / परमेतयोरत्र न प्रयोजनम् / प्रसङ्गाद् व्युत्पत्तये प्रदर्शितमेतत् / कथंभूताः सुमनसः ? / 'सुरोज्झिताः' सुरैः-देवैः उज्झिताः-मुक्ताः / किं कुर्वत्यः सुमनसः ? / पतन्त्यः-गलन्त्यः / कस्मात् ? / अम्बरात्-आकाशात् / “अम्बरं व्योमवाससोः” इत्यनेकार्थः / पुनः कथंभूताः ? / 'आराविभ्रमरोचिताः' आरावो-गुमगुमेति ध्वनिविशेषः विद्यते येषां ते आराविणः-शब्दायमाना ये भ्रमराः-द्विरेफाः तेषां उचिताःयोग्याः / अनेन सौरभातिशयः सूचितः / पुनः कथंभूताः ? / 'मन्दारवाराजिताः' मन्दारो-देवतरुविशेषः तस्य पुष्पाणि मन्दाराणि तेषां वारः-समूहः तेन अजिताः-अपराभूताः इति 'तत्पुरुषः' / “पञ्चैते देवतरवो, मन्दारः पारिजातकः / सन्तानः कल्पवृक्षश्च, पुंसि वा हरिचन्दनम् / / " इत्यमरः (श्लो० 99-100) / “समूहवाचको वारः, वारो वेश्यागणः स्मृतः” इति सुभूतिः / मन्दारवारो-मन्दारपुष्पसमूहः जितः-पराभूतो याभिः इति वा / “परापर्यभितो [भूतो] जितो भग्नः पराजितः” इति हैमः (का० 3, श्लो० 469) / / 2 / / सौ० वृ०-ते वः पान्त्विति / ते जिनोत्तमाः वो-युष्मान् पान्तु इत्यन्वयः / 'पान्तु' इति क्रियापदम् / के कर्तारः ? / जिनोत्तमाः / कान् कर्मतापन्नान् ? / 'वः' युष्मान् / किंविशिष्टाः जिनोत्तमाः ? 'ते' प्रसिद्धाः / ते के ? | यन्मनः सुमनसः दाराः न आचिक्षिपुः इति सम्बन्धः / 'आचिक्षिपुः' इति क्रियापदम् / के कर्तारः ? / 'दाराः' कलत्राणि / आचिक्षिपुः' आचकृषुः / कथम् ? / 'न' निषेधे / किं कर्मतापन्नम् ? | 'यन्मनः' येषां तीर्थंकराणां मनः-चित्तम् / दाराः कस्य ? / 'सुमनसः' त्रिदशस्य / जातावेकवचनम् / किंविशिष्टा जिनोत्तमाः ? | 'क्षतरुजः' गतरोगाः / किं वि० दाराः ? / 'विभ्रमरोचिताः' विभ्रमाहावभावविलासादयः तै रोचिताः-शोभिताः / पुनः किं वि० दाराः ? / 'मन्दारवाः' मन्दः-कोमलः आरवःशब्दो यासां ता मन्दारवाः / पुनः किं वि० दाराः ? / 'राजिताः' लावण्यादिगुणैः शोभिताः / च-पुनः सुरोज्झिताः सुमनसः यत्पादौ सुरभयांचक्रुरित्यन्वयः / 'सुरभयांचक्रुः' इति क्रियापदम् / काः कर्त्यः ? / 'सुमनसः' पुष्पवृष्टयः / सुरभयांचक्रुः-सुगन्धीकृतवत्यः / कौ कर्मतापन्नौ ? / 'यत्पादौ' यच्चरणौ / किंविशिष्टाः सुमनसः ? / 'सुरोज्झिताः' देवमुक्ताः / 'पतन्त्यः' प्रगलन्त्यः / कस्मात् ? | ‘अम्बरात्' आकाशात् / पुनः किंविशिष्टाः सुमनसः ? | ‘आराविभ्रमरोचिताः' आराविणः-शब्दायमानाः ये भ्रमराद्विरेफाः तेषां उचिताः-योग्याः / पुनः किंविशिष्टाः सुमनसः ? | ‘मन्दारवाराजिताः' मन्दाराणांकल्पवृक्षाणां वाराः-समुदायाः तैरजिताः-अनतिशायिताः / इति पदार्थः / / Page #47 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला अथ समासः-जयन्ति रागादीन् शत्रून् इति जिनाः-सामान्यकेवलिनः तेषु उत्तमाः जिनोत्तमाः / क्षता रुजो यैः येभ्यो वा क्षतरुजः / येषां मनः यन्मनः तद् यन्मनः / विभ्रमैः रोचिताः विभ्रमरोचिताः / मन्द आरवो यासां ता मन्दारवाः / येषां पादौ यत्पादौ / सुरैः उज्झिताः सुरोज्झिताः / पतन्ति ताः पतन्त्यः / आरावो येषामस्तीति आराविणः, आराविणश्च ते भ्रमराश्च आराविभ्रमराः, आराविभ्रमरैः उचिताः आराविभ्रमरोचिताः / मन्दाराणां वाराः मन्दारवाराः, तैः मन्दारवारैः अजिताः मन्दारवाराजिताः / “सुमनाः पण्डिते पुष्पे, गोधूमे सज्जने सुरे” इत्यनेकार्थः / / इति द्वितीयवृत्तार्थः / / 2 / / दे० व्या०–ते वः पान्त्विति / ते जिनोत्तमाः-तीर्थंकराः वो-युष्मान् पान्तु-रक्षन्तु इत्यन्वयः / 'पा. रक्षणे' धातुः / ‘पान्तु' इति क्रियापदम् / के कर्तारः ? / 'जिनोत्तमाः' जिनाश्च ते उत्तमाश्च इति ‘कर्मधारयः' / जिनाः-सामान्यकेवलिनः तेषु उत्तमाः-श्रेष्ठा इत्यर्थः / “जिनः सामान्यकेवली” इत्यनेकार्थः / किंविशिष्टा जिनोत्तमाः ? | 'क्षतरुजः' क्षताः-क्षयं प्रापिताः रुजो-रोगा यैस्ते तथा अवनीतलवर्तिसकलप्राणिनां आध्यात्मिकाधिदैविकाधिभौतिकरोगनिवर्तका इति भावः / यत्तदोर्नित्याभिसम्बन्धात् यन्मनः दाराः-कलत्राणि नाचिक्षिपुः-न क्षोभयामासुः इत्यन्वयः / ‘क्षिप प्रेरणे' धातुः / 'आचिक्षिपुः' इति क्रियापदम् / के कर्तारः ? / दाराः / दारशब्दो नित्यं पुंल्लिङ्गो बहुवचनान्तश्च / किं कर्मतापन्नम् ? / 'यन्मनः' येषां मनो यन्मनः इति समासः / किंविशिष्टा दाराः ? / 'विभ्रमरोचिताः' विभ्रमाः-कटाक्षाक्षेपाः तैः रोचिताः-शोभिताः / तदुक्तम् “हावो मुखविकारः स्याद्, भावश्चित्तसमुद्भवः / विकारा नेत्रजा ज्ञेया, विभ्रमा भूसमुद्भवाः / / " इति / पुनः किं० ? | ‘सुमनसः' सुष्ठु मनो येषां ते तथा / पुनः किंविशिष्टाः ? / 'मन्दारवाराजिताः' मन्दः-अतिशयेन स्वल्पः आरवः-शब्दो येषां ते मन्दारवाः ते च ते [आ] राजिताश्च इति समासः / “संव्या(ङ्भ्यो)राव आरावः” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 36) / पृथग्विशेषणे इति प्राञ्चः / वस्तुतस्तु अमन्दा इति अकारप्रश्लेषः / न मन्दा-अमन्दाः अतिविवेकिन इत्यर्थः / रवेणशब्दमात्रेण आरं-अरिसमूहो रवारं तेन अजिताः-अकृतजयाः ते तथा / अर्थक्रियासमर्था अरयो येषां न सन्त्येव, शब्दमात्रेण अरयः तैः अकृतजया इति भावः / तु पुनरर्थे / तेन च-पुनः सुमनसः-पुष्पाणि यत्पादौ सुरभयांचक्रुः-सुरभयामासुरित्यर्थः ‘डुकृञ् करणे' धातुः / 'सुरभयांचकुः' इति क्रियापदम् / काः कर्त्यः ? / सुमनसः / कौ कर्मतापन्नौ ? / 'यत्पादो' येषां पादाविति समासः / किंविशिष्टाः सुमनसः ? | 'सुरोज्झिताः' सुरैः-देवैः उज्झिताः-मुक्ताः / किं कुर्वत्यः सुमनसः ? / पतन्त्यः / कस्मात् ? / अम्वरात् Page #48 -------------------------------------------------------------------------- ________________ श्रीऋषभजिनस्तुतयः 17 आकाशात् / पुनः किंविशिष्टाः ? | ‘आराविभ्रमरोचिताः' आराविणः-शब्दायमानाः ये भ्रमराः-षट्पदाः 'तेपां उचिताः-योग्याः / एतेन सौरभातिशयः सूचितः / पुनः किंवि० ? / 'मन्दारवाराजिताः' मन्दारःकल्पवृक्षः तस्य पुष्पाणि मन्दाराणि तेषां वारः-समूहः तेन अजिताः-अपरिभूताः / “मन्दारः कल्पपादपः" इत्यमरः / मन्दारवारः आ-समन्तात् जितो यया सा तथेति वा / / इति द्वितीयवृत्तार्थः / / 2 / / ध० टीका-ते वः पान्त्विति / ते वः पान्तु जिनोत्तमाः' ते युष्मान् रक्षन्तु जिनवराः / क्षतरुजो' ध्वंसित-रोगाः / 'नाचिक्षिपुः' नाचकृपुः / ‘यन्मनो' येषां संबन्धि मनः / ‘दाराः' कलत्राणि / 'विभ्रमरोचिताः' विलासैः शोभिताः / 'सुमनसः' सुन्दरहृदयाः / 'मन्दारवाः' मृदुरवाः सन्तो ‘राजिताः' शोभिताः / इमानि दाराणां विशेषणानि / 'यत्पादौ च' येषां जिनानां पादौ, च व्याप्यभूतौ / 'सुरोज्झिताः' अमरोत्सृष्टाः / 'सुरभयाञ्चक्रुः' सुगन्धीकृतवत्यः / 'पतन्त्योऽम्बरात्' गलत्यो नभसः / 'आराविभ्रमरोचिताः' आराविणां-रवयुक्तानां भ्रमराणां उचिता-योग्याः / 'सुमनसः' कुसुमानि / 'मन्दारवाराजिताः' मन्दाराणां मन्दारकुसुमानां वारैः-संघातैः अजिताः-अनतिशयिताः, अथवा मन्दारवारैः कृत्वाऽन्यैः पुष्पविशेषै-रजिताः / यन्मनो दारा नाचिक्षिपुः, यत्पादौ च सुमनसः सुरभयांचक्रुः ते जिनोत्तमाः वः पान्त्विति सम्वन्धः / / 2 / / . (6) अवचूरि ते जिनोत्तमा जिनेन्द्रा वो युष्मान् पान्तु रक्षन्तु / किंभूताः / क्षताः क्षीणा रुजो रोगा येषां येभ्यो वा ते / तथा येषां जिनानां मनो मानसं कर्मतापन्नं दाराः कलत्राणि कर्तृरूपाणि नाचिक्षिपुर्न क्षोभयामासुः / ‘दाराः प्राणास्तु वलजाः' इति वचनाद् दारशब्दो बहुवचनान्तः पुंलिङ्गश्च / ते दाराः किंभूताः / विभ्रमैर्विलासै रोचिताः संशोभिताः / सुमनसः सुन्दरहृदयाः / मन्दारवा मृदुरवाः सन्तो राजिताः शोभिताः / सुमनसः पुष्पाणि कर्तृणि यत्पादौ यच्चरणौ सुरभयामासुः / किंभूताः सुमनसः / सुरोज्झिता देवमुक्ताः / अम्वरादाकाशात् पतन्त्यः समवसरणभुवि संगच्छमानाः / आराविणः शब्दायमाना भ्रमरास्तेपामुचिता योग्याः / मन्दारकुसुमवातैरजिताः / / 2 / / Page #49 -------------------------------------------------------------------------- ________________ 18 शोभनस्तुति-वृत्तिमाला जिनप्रवचनप्रशंसाशान्ति वस्तनुतान्मिथोऽनुगमनाद् यन्नैगमाद्यैर्नयै रक्षोभं जन ! हेऽतुलां छितमदोदीर्णाङ्गजालं कृतम् / तत् पूज्यैर्जगतां जिनैः प्रवचनं दृप्यत्कुवाद्यावली रक्षोभञ्जनहेतुलाञ्छितमदो दीर्णाङ्गजालङ्कृतम् // 3 // 3 // - शार्दूल० ज० वि०-शान्ति वस्तनुतादिति / हे जन ! तत् अदः प्रवचन-शासनं वः-युष्माकं शान्ति-क्षेमं तनुतात्-प्रथयतु इति क्रियाकारकसंटङ्कः / अत्र 'तनुतात्' इति क्रियापदम् / किं कर्तृ ? 'प्रवचनम्' / कां कर्मतापन्नाम् ? 'शान्तिम्' / केषाम् ? 'वः' / शान्तिं कथंभूताम् ? 'अतुलां' महतीम् / प्रवचनं कथंभूतम् ? 'कृतं' रचितम् / कैः ? 'जिनैः' तीर्थंकरैः / कथंभूतैः ? 'पूज्यैः' अर्चनीयैः / केषाम् ? 'जगतां' त्रिभुवनानाम् / तच्छब्दस्य यच्छब्दसापेक्षत्वात् तत् किम् ? यत् ‘अक्षोभं' क्षोभयितुमशक्यम्, निश्चलमित्यर्थः / कैः ? 'नयैः' अनेकान्तात्मके वस्तुनि एकांशपरिच्छेदात्मकरूपैः / नयैः कथंभूतैः ? 'नैगमाद्यैः' नैगम-संग्रहप्रभृतिभिः / कस्माद्धेतोः नयैरक्षोभम् ? 'मिथोऽनुगमनात्' परस्परानुवर्तनात् / अयं भावः-भगवत्प्रवचने हि सर्वेऽपि नया अन्योन्यमनुवर्तन्ते, सर्वनयात्मकत्वात् तस्य / पुनः कथंभूतं प्रवचनम् ? 'छितमदोदीर्णाङ्गजालं' छितमदं-छिन्नदर्प उदीर्ण-उदारं अङ्गानां-आचाराङ्गादीनां जालं-समूहो यत्र तत् तथा / पुनः कथंभूतम् ? 'दृप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुलाञ्छितं' दृप्यन्ती-दर्पं व्रजन्ती या कुवादिनां आवली-श्रेणी सैव क्रूरात्मकत्वेन रक्षो-राक्षसः / अत्र लिङ्गभेदो न दोषाय, “लिङ्गभेदं तु मेनिरे” इति वचनस्य प्रामाण्यात् / तस्य भञ्जनाः-भङ्गकारिणो ये हेतवस्तैाञ्छितं-चिह्नितम् / अत एव पुनः कथंभूतम् ? 'दीर्णाङ्गजालङ्कृतं' दीर्णः-शीर्णः अङ्गजः-कामो येषां ते तथोक्ताः अर्थात् श्रमणादयस्तैरलङ्कृतं-भूषितं सहितमिति भावः / अत्र द्वितीयपदे जनशब्दात् परो हे शब्दस्तु जनस्याभिमुख्याभिव्यक्तये प्राक् प्रयोज्यस्तथैव च दर्शितः / / ___अथ समासः-नैगमः आद्यो येषां ते नैगमाद्याः ‘बहुव्रीहिः' / न विद्यते क्षोभो यस्य तत् अक्षोभं 'बहुव्रीहिः' / न विद्यते तुला यस्या असौ अतुला ‘बहुव्रीहिः' / तां अतुलाम् / छितमदं च तद् उदीर्णं च छित० 'कर्मधारयः' / अङ्गानां जालं अङ्ग० 'तत्पुरुषः' / छितमदोदीर्णं अङ्गजालं यत्र तत् छित० 'बहुव्रीहिः' / कुत्सिता वादिनः कुवादिनः 'तत्पुरुषः' / कुवादिनां आवली कुवा० 'तत्पुरुषः' / दृप्यन्ती चासौ कुवाद्यावली च दृप्य० 'कर्मधारयः' / दृप्यत्कुवाद्यावल्येव रक्षो दृप्य० 'कर्मधारयः' / दृप्यत्कुवाद्यावली Page #50 -------------------------------------------------------------------------- ________________ श्रीऋषभजिनस्तुतयः 19 रक्षसो भञ्जनाः दृप्यत्कु० 'तत्पुरुषः' दृप्यत्कुवाद्यावलीरक्षोभञ्जनाश्च ते हेतवश्च दृप्य० 'कर्मधारयः' / दृप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुभिर्लाञ्छितं दृप्यत्कु० 'तत्पुरुषः' / दीर्णोऽङ्गजो यैस्ते दीर्णाङ्गजाः 'बहुव्रीहिः' / दीर्णाङ्गजैरलङ्कृतं दीर्णाङ्ग० 'तत्पुरुषः' / / इति काव्यार्थः / / 3 / / (2) सि० वृ०-शान्तिमिति / हे जन ! हे भव्यप्राणिन् ! तत् प्रवचन-शासनं वो-युष्माकं शान्ति कल्याणं उपशमं वा तनुतात्-प्रथयतु इत्यर्थः / “शमः शान्तिः शमथोपशमावपि” इति हैमः (का० 2, श्लो० 218) / 'तनु विस्तारे' धातोः ‘आशी-प्रेरणयोः' (सा० सू० 703) परस्मैपदे प्रथमपुरुषैकवचनम् / तुप् ‘तनादेरुप्' (सा० सू० 997), 'तुह्योस्तातङ्[आ शिषि वा वक्तव्यः] (सा० सू० 704) इति तातडादेशः / 'स्वरहीनम्०' (सा० सू० 36) / तथा च तनुतादिति सिद्धम् / अत्र 'तनुतात्' इति क्रियापदम् / किं कर्तृ ? / प्रवचनम् / कां कर्मतापन्नाम् ? / शान्तिम् / “शान्तिः शमेऽपि कल्याणे” इति विश्वः / केषाम् ? / वः षष्ठी चतुर्थी' (सा० सू० 339) इति षष्ठीबहुवचने युष्मच्छब्दस्य वसादेशः / तच्छब्दस्य यच्छब्दसापेक्षत्वात् तत् किम् ? / यत् प्रवचनं अक्षोभं-क्षोभयितुमशक्यम् निश्चलमित्यर्थः / कैः ? / 'नयैः' अनेकान्तात्मके वस्तुनि नयाः प्रमाणपरिच्छिन्नार्थेकादेशाः तैः / कीदृशैः नयैः ? / नैगमः आद्यः येषां ते नैगमाद्याः तैः नैगमसङ्ग्रहप्रभृतिभिः नयैरित्यर्थः / कस्माद्धेतोः नयैः अक्षोभम् ? / 'मिथोऽनुगमनात्' मिथः-परस्परं अनुगमनं-अनुवर्तनं तस्मात् / भगवत्प्रवचने हि सर्वेऽपि नया अन्योन्यमनुवर्तन्ते सर्वनयात्मकत्वात् तस्येति भावः / “मिथोऽन्योन्यं रहस्यं” इत्यमरः (श्लो० 2847) / कथंभूतां शान्तिम् ? / 'अतुलाम्' नास्ति तुला-साम्यं यस्याः सा तथा तां, महतीमित्यर्थः / “तुला पलशते राशौ, भाण्डे सादृश्यमानयोः” इति विश्वः / कीदृशं प्रवचनम् ? / 'छितमदोदीर्णाङ्गजालम्' छितमदं च तत् उदीर्णं च इति कर्मधारयः' / छितमदं-छिन्नदर्पम् उदीर्ण-उदारम् अङ्गानां-आचाराङ्गादिसूत्राणां जालंसमूहो यत्र तत् तथा / “जालं समूह आनायो, गवाक्षरक्षारकावपि” इत्यमरः (श्लो० 2736) / 'शाच्छोरन्यतरस्याम्' (पा० अ०७, पा०४, सू० 41) इति विकल्पेन इकारान्तत्वे छित इति निष्पन्नम् / “लूने छिन्नं (छिन्ने लूनं ?) छितं दितं खण्डितं (छेदितं ?) वृक्णम्” इति हैमः (का० 6, श्लो० 125126) / पुनः कीदृशम् ? / कृतं-विरचितम् / कैः ? / जिनैः / जयन्ति रागद्वेषौ इति जिनाः-तीर्थंकराः तैः अर्थतस्तैरेव भाषितत्वात् / 'जि जये' / 'इण् सिजि' इति नक् / पुनः कीदृशम् ? / 'दृप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुलाञ्छितम्' दृप्यन्ती-दर्पं व्रजन्ती या कुवाद्यावली-कुत्सिता वादिनः-कुवादिनः तेषां आवलीपङ्क्तिः / “राजिलेखा ततिर्वीथी, मालाल्यावलिपङ्क्तयः” इति हैमः (का० 6, श्लो० 59) / सैव क्रूराभिप्रायात् रक्षो-राक्षसः, अत्र लिङ्गभेदो न दोषाय / “लिङ्गभेदं तु मेनिरे” इति वचनस्य प्रामाण्यात् / तस्य भञ्जना भङ्गकारका ये हेतवो-युक्तयः साध्यगमका वा तैः लाञ्छितं-सहितम् / पुनः कीदृशम् ? / Page #51 -------------------------------------------------------------------------- ________________ 20 शोभनस्तुति-वृत्तिमाला 'अदः' / प्रत्यक्षदृश्यम् / अदसः स्यमोलुंकि स्रोविसर्गे रूपम् / पुनः कीदृशम् ? / 'दीर्णाङ्गजालङ्कृतम्' अङ्गात्-शरीरात् जायते-उत्पद्यते इति अङ्गजः-कामः / “कमनः कलाकेलिरनन्यजोऽङ्गंजः” इति हैमः (का० 2, श्लो० 141) / दीर्णः-छिन्नः अङ्गजो यैस्ते दीर्णाङ्गजाः अर्थात् मुनयः तैः अलंकृतं-भूषितम्, सहितमितियावत् / प्रवचने मुनीनामेव प्राधान्येन निरूपणादात्मात्मवतोरभेदोपचारः / अत्र द्वितीयपदे जनशब्दात् परो हेशब्दस्तु जनस्याभिमुख्याभिव्यक्तये प्राक् प्रयोज्यः तथैव च दर्शितः / कीदृशैः जिनैः ? / पूज्यैः-अर्चनीयैः / केषाम् ? / 'जगतां' जगदन्तर्वर्तिजनानामित्यर्थः / / 3 / / सौ० वृ०-शान्तिमिति / हे जन ! हे लोक ! वो-युष्माकं तत् प्रवचनं अतुलां शान्ति तनुतात्. इत्यन्वयः / 'तनुतात्' इति क्रियापदम् / किं कर्तृ ? / 'प्रवचनं' गणिपिटकम् / तनुतात्-विस्तारयतात् / कां कर्मतापन्नाम् ? / 'शान्ति' क्षमां मोक्षं वा / केषाम् ? / 'वः' युष्माकम् / किंविशिष्टां शान्तिम् ? | 'अतुला' अनुपमाम् / किंविशिष्टं प्रवचनम् ? / 'तत् प्रसिद्धम् / तत् किम् ? / यत् मिथोऽनुगमनात् नैगमाद्यैः नयैः अक्षोभं-अभञ्जनं अस्ति / 'अस्ति' इति क्रियापदम् / किं कर्तृ ? / यत् प्रवचनम् / अस्तीति विद्यते / कीदृशं प्रवचनम् ? / अक्षोभम् / कैः कृत्वा ? / 'नयैः' अनेकान्तात्मके वस्तुनि एकान्तपरिच्छेदात्मका नयाः [तैः] / किंभूतैर्नयैः ? / 'नैगमाद्यैः' नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढएवम्भूताद्यैः सप्तनयैः / कस्मात् ? / 'मिथः' परस्परम् / अनुगमनात्-मिलनात् / पुनः कीदृशं प्रवचनम् ? / छितः-क्षतः मदो-दर्पः तेन कृत्वा उदीर्णानि उत्कटानि अङ्गानां-आचारङ्गादीनां दृष्टिवादादीनां वा जालंसमुदायो यत्र तत् छितमदोदीर्णाङ्गजालम् / पुनः की० प्रवचनम् ? | ‘कृतं' निर्मापितम् / कैः ? जिनैः / कीदृशैः जिनैः ? / 'जगतां पूज्यैः' जगद्वन्द्यैः / पुनः कीदृशं प्रवचनम् ? / दृप्यन्ती-दर्पवती या कुवादिनांकुपाक्षिकाणां आवली-पंक्तिः सैव क्रूरात्मकत्वात् रक्षः-राक्षसः तस्य भञ्जनशीला ये हेतवःकारणानि तैः लाञ्छितं-अङ्कितम् / पुनः कीदृशं प्रवचनम् ? | ‘अदः' प्रत्यक्षं दृश्यमानम् / पुनः किंवि० प्रवचनम् ? / दीर्णः-छिन्नः अङ्गजः-कामो यैस्ते एतादृशाः साधवः तैः अलङ्कृतं-शोभितम् / “निग्गंथे पावयणे” इति वचनात् / दीर्णाङ्गजालङ्कृतम् / इति पदार्थः / / अथ समासः-अनुगमनं-अनुगमः तस्मात् अनुगमनात् / नैगम आद्यो येषु ते नैगमाद्याः तैः नैगमाद्यैः / न विद्यते क्षोभो यत्र तद् अक्षोभम् / न विद्यते तुला यस्याः सा अतुला, तां अतुलाम् / छितः मदो यस्मिन् स छितमदः, छितमदेन उदीर्णानि छितमदोदीर्णानि, छि०दीर्णानि च तानि अङ्गानि छितमदोदीर्णाङ्गानि, छितमदोदीर्णाङ्गानां जालं यत्र तत् छितमदोदीर्णाङ्गजालम् / कुत्सितो वादो येषां ते कुवादिनः, कुवादिनां आवली कुवाद्यावली, दृप्यन्ती चासौ कुवाद्यावली च दृप्यत्कुवाद्याक्ली, दृप्यत्कु१. निम्रन्थे प्रवचने / Page #52 -------------------------------------------------------------------------- ________________ श्रीऋषभजिनस्तुतयः .antra+++ वाद्यावली एव रक्षांसि दृप्यत्कुवाद्यावलीरक्षांसि, दृप्यत्कुवाद्यावलीरक्षसां भञ्जनं दृप्यत्कुवाद्यावलीरक्षोभञ्जनं, दृप्यत्कुवाद्यावलीरक्षोभञ्जने हेतवः दृप्य०, दृप्य०भञ्जनहेतुभिर्लाञ्छितं दृप्य०भञ्जनहेतुलाञ्छितम् / दीर्णः अङ्गजो यैस्ते दीर्णाङ्गजाः, दीर्णाङ्गजैः अलंकृतं दीर्णाङ्गजालं० / / इति तृतीयवृत्तार्थः / / 3 / / दे० व्या० शान्ति वस्तनुतादिति / हे जन!-हे भव्यलोक ! तत् प्रवचन-गणिपिटकलक्षणं वोयुष्माकं शान्ति-उपशमं तनुतात्-विस्तारयतात् इत्यन्वयः / 'तनु विस्तारे'धातुः / 'तनुतात्' इति क्रियापदम् / किं कर्तृ ? / प्रवचनम् / कां कर्मतापन्नाम् ? / शान्तिम् / केषाम् ? / वः / यत्तदोर्नित्याभिसम्बन्धात् यत् प्रवचनं अक्षोभं-अजेयं वर्तते इत्यध्याहारः / कैः ? / 'नयैः' नयाः-प्रमाणैकदेशाः तैः / किंविशिष्टैः नयैः ? / 'नैगमाद्यैः' नैगमा आद्या येषां ते नैगमाद्याः तैः / कस्मात् ? / 'मिथोऽनुगमनात्' मिथः-परस्परं अनुगमनं-अनुवर्तनं तस्मात् / अत्र ‘गुणादस्त्रियां नवा वा' (सिद्धहेमे अ० 2, पा० 2, सू०७७) इति पञ्चमी / किंविशिष्टां शान्तिम् ? / 'अतुला' न विद्यते तुला यस्याः सा तथा ताम् / 'तुला साम्ये मानदण्डे' इति विश्वः / किं० प्रवचनम् ? / 'छितमदोदीर्णाङ्गजालम्' छितो-लूनः मदो येन, 'छिन्नं लूनं छितं दितम्' इत्यमरः एतादृशम् / उदीर्ण-उत्सेधितम् अङ्गानां-आचारङ्गादीनां जालं-निवहो यत्र तत् / “जालं निवहसंचयः (यौ?)” इत्यभिधानचिन्तामणिः (का० ६,श्लो०४८) / पुनः किंविशिष्टम् ? कृतंनिष्पादितम् / कैः ? / जिनैः-तीर्थंकरैः / अर्थतः तैरेव भाषितत्वात् / तथा चोक्तम्-“अत्थं भासइ अरहा, सुत्तं गंथंति गणहरा निउणं” इत्यावश्यके / पुनः किंविशिष्टम् ? | ‘दृप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुलाञ्छितं' दृप्यन्ती-माद्यन्ती या कुवाद्यावली कुवादिनो-बौद्धादयः तेषां आवली-पङ्क्तिः सैव क्रूराभिप्रायात् रक्षः-कीनाशः तस्य भञ्जना-भङ्गकारिणः ये हेतवो-युक्तयः तैः लाञ्छितं-मण्डितम् / पुनः किंवि० ? / अदः-विप्रकृष्टम्, मन्दमेधसामिति शेषः / तदुक्तम् “इदमः प्रत्यक्षगतं, समीपतरवर्ति चैतदो रूपम् / अदसस्तु विप्रकृष्टे, तदिति परोक्षे विजानीयात् // " - आर्या इति / अदः प्रत्यक्षदृश्यमिति प्राञ्चः / पुनः किंवि० ? / 'दीर्णाङ्गजालकृतम्' दीर्णः-विदारितः अङ्गजः-कन्दर्पो यैस्ते दीर्णाङ्गजा-मुनयः तैः अलंकृतं-भूषितम्, मुमुक्षुप्रधानत्वेन तन्निरूपणात् / किंवि० जिनैः ? पूज्यैः-अर्चनाहः / केषाम् ? / जगतां-त्रिभुवनानाम् / / इति तृतीयवृत्तार्थः / / 3 / / 1. अर्थ भाषन्ते अर्हन्तः, सूत्रं ग्रनन्ति गणधरा निपुणम् / Page #53 -------------------------------------------------------------------------- ________________ 22 शोभनस्तुति-वृत्तिमाला .44 ध० टीका-शान्तिं वस्तनुतादिति / 'शान्ति'क्षेमम् / उपशमवतां 'वो' युष्माकम् / 'तनुतात्' प्रथयतु / 'मिथोऽनुगमनात्' परस्परानुवर्तनाद्धेतोः / ‘यन्नैगमाद्यैर्नयैः' यन्नैगमसंग्रहादिभिर्नयैः, अनेकान्तात्मके वस्तुनि एकांशपरिच्छेदात्मका नयास्तैहेतुभूतेः / ‘अक्षोभं' अचलम् / 'जन हे' जनोलोकस्तस्य सम्बोधनम् / 'अतुला' महतीम् / 'छितमदोदीर्णाङ्गजालं' छितमदं-छिन्नदर्प उदीर्ण-उच्छ्रितं अङ्गानामा चाराङ्गादीनां जालं-समूहो यत्र तत् / ‘कृतं' रचितम् / 'तत् पूज्यैर्जगतां' अर्चनीयैर्लोकानाम् / 'जिनैः' अर्हद्भिः / ‘प्रवचनं' शासनम् / ‘दृप्यत्कुवाद्यावलीरक्षोभञ्जनहेतुलाञ्छितं' दृप्यन्ती-दर्पं व्रजन्ती या कुवादिनामावली सैव क्रूरात्मकत्वाद् रक्षो-राक्षससङ्ग्रहः तद्भञ्जनैःभङ्गकारिभिः हेतुभिः लाञ्छितंचिह्नितम् / 'अदः' एतद् / 'दीर्णाङ्गजालङ्कृतं' दीर्णाङ्गजैः-शीर्णमदनैः श्रमणादिभिरलङ्कृतम् / यन्नयैरक्षोभं तत् प्रवचनमदो जिनैः कृतं शान्तिमतुलां वः तनुतादिति योगः / / 3 / / अवचूरिः तद् जगतां पूज्यैर्जिनैः कृतं प्रवचनं गणिपिटकरूपं वो युष्माकं शान्ति मोक्षमुपशमं वा तनुतात् कुरुतात् / यन्मिथोऽनुगमनादनुवर्तनाद्धेतो गमादिभिर्नयैरक्षोभं परवादिभिरजेयं वर्तते / हे जन ! भव्यलोक ! / शान्ति किंभूताम् ? अतुलां निरुपमाम् / (प्रवचन) मतं किंभूतम् ? छितमदं छिन्नदर्पमुदीर्णमुच्छ्रितमङ्गानामाचारादीनां जालं समूहो यत्र तत् / (दृप्यत्) माद्यत्कुवादिश्रेणिः सैव क्रूरात्मकत्वाद् रक्षो राक्षसस्तस्य भंजनैङ्ककारिभिर्हेतुभिर्लाञ्छितं मण्डितम् / अदः प्रत्यक्षदृश्यम् / शीर्णमदनैः श्रमणादिभिरलंकृतम् / मिथोऽनुगमनादित्यत्र ‘गुणादस्त्रियां न च (वा)' इति पञ्चमी / / 3 / / श्रुतदेवता-स्मरणम्शीतांशुत्विषि यत्र नित्यमदधद् गन्धाढ्यधूलीकणा नाली केसरलालसा समुदिताऽऽशु भ्रामरीभासिता / पायाद् वः श्रुतदेवता निदधती तत्राब्जकान्ती क्रमौ नालीके सरलाऽलसा समुदिता शुभ्रामरीभासिता // 4 // 4 // ___ - शार्दूल० 1. 'द्वादशाङ्गी स्याद् गणिपिटकाया' इति श्रीअभिधानचिन्तामणिः (का० 2, श्लो० 159) / 2. इदं श्रीसिद्धहेमशब्दानुशासनस्य (2 / 277) सूत्रम् / 3. 'भ्रामरी भासिता' इत्यपि पदच्छेदः समीचीनः / Page #54 -------------------------------------------------------------------------- ________________ श्रीऋषभजिनस्तुतयः ज० वि०-शीतांशुत्विषीति / श्रुतदेवता-वाग्देवी वः-युष्मान् पायात्-रक्षतु इति क्रियाकारकसम्बन्धः / अत्र ‘पायात्' इति क्रियापदम् / का कर्जी ? 'श्रुतदेवता' / कान् कर्मतापन्नान् ? ‘वः' / श्रुतदेवता किं कुर्वती ? निदधती' स्थापयन्ती / कौ ? 'क्रमौ' चरणौ / कथंभूतौ ? 'अब्जकान्ती' अब्जंकमलं तद्वत् कान्तिर्ययोस्तौ अब्जकान्ती / कस्मिन् ? 'नालीके' कमले / कथंभूते ? 'तत्र' तस्मिन् / यत्तदोर्नित्याभिसम्बन्धात् तत्र कुत्र ? 'यत्र' यस्मिन् नालीके / कथंभूते यत्र ? 'शीतांशुत्विषि' शीतांशुःचन्द्रः तद्वत् त्विट्-प्रभा यस्य तत् तथा तस्मिन् / भ्रामरी-भ्रमरसम्बन्धिनी आली-श्रेणी गन्धाढ्यधूलीकणान्-गन्धेनाढ्याः-सम्पन्ना ये धूलीकणाः-किञ्जल्कबिन्दवस्तान् नित्यं सततं आशु-शीघ्रं अदधत्पीतवती / अत्र ‘अदधत्' इति क्रियापदम् / का की ? 'आली' / किं सम्बन्धिनी ? 'भ्रामरी' / कान् कर्मतापन्नान् ? 'गन्धाढ्यधूलीकणान्' / कुत्र ? 'यत्र' / यत्र कथंभूते ? 'शीतांशुत्विषि' / कथम् ? 'नित्यम्' / पुनः कथम् ? 'आशु' नित्यम् / आश्वित्यव्यवरूपस्य पदद्वयस्य पायादित्यनेनाप्यन्वयो युक्त एव / आली कृथंभूता ? / 'केसरलालसा' केसरेषु तदर्भपक्ष्मसु बकुलेषु वा लालसा-लम्पटा / पुनः कथंभूता ? 'समुदिता' मिलिता पिण्डीभूतेत्यर्थः / पुनः कथंभूता ? 'इभासिता' इभेषु-हस्तिषु आसितास्थिता मदलौल्यात् / यद्वा इभवदसिता-श्यामा / श्रुतदेवता कथंभूता ? 'सरला' कौटिल्यरहिता / पुनः कथंभूता ? 'अलसा' विश्रब्धा / स्वास्थ्यवतीत्यर्थः / पुनः कथंभूता ? 'समुदिता' मुदितं-हर्षितं तेन सह वर्तमाना / पुनः कथंभूता ? 'शुभ्रा' शुक्लच्छविः / पुनः कथं० ? अमरीभासिता' अमरीभिः-अप्सरोभिः भासिता-शोभिता / / अथ समासः-शीता अंशवो यस्य स शीतांशुः ‘बहुव्रीहिः' / शीतांशोरिव त्विट् यस्य तत् शीतां० 'बहुव्रीहिः' / तस्मिन् शीतां० / गन्धेनाढ्या गन्धाढ्याः 'तत्पुरुषः' / धूलीनां कणाः धूलीकणाः 'तत्पुरुषः' / गन्धाढ्याश्च ते धूलीकणाश्च गन्धा० 'कर्मधारयः' / तान् गन्धा० / केसरेषु लालसा केसरलालसा 'तत्पुरुषः' / इभेष्वासिताइभासिता तत्पुरुषः' यद्वा इभवदसिता इभासिता 'तत्पुरुषः' / श्रुतस्य देवता श्रुतदेवता 'तत्पुरुषः' / अब्जवत् कान्तिर्ययोस्तौ अब्जकान्ती 'बहुव्रीहिः' / सह मुदितेन वर्तते या सा समुदिता 'तत्पुरुषः' / अमरीभि सिता अमरीभासिता 'तत्पुरुषः' / इति काव्यार्थः / / 4 / / ___ इति श्रीमवृद्धपण्डितश्रीदेवविजयगणिशिष्यपण्डितजयविजयगणिविरचितायां श्रीशोभनस्तुतिवृत्तौ श्रीऋषभस्तुतिवृत्तिः // 4 / 1 / 04 // (2) सि० वृ०-शीतांशुत्विषीति-श्रुतदेवता श्रुतस्य-शास्त्रस्य देवता-वाग्देवी / “श्रुतं शास्त्रा• वधृतयोः” इत्यमरः (श्लो० 2488) / वो-युष्मान् पायात्-रक्षेत् इत्यन्वयः / ‘पा रक्षणे' धातोः Page #55 -------------------------------------------------------------------------- ________________ 24 शोभनस्तुति-वृत्तिमाला 'विधिसंभावनयोः' (सा० सू० 699) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् / पा अग्रे यात् पायात् इति सिद्धम् / लिङ् इति संज्ञा पाणिनीयानाम् / तृतीयस्वरमध्यः कवर्गपञ्चमान्त्यश्च / अत्र ‘पायात्' इति क्रियापदम् / का की ? | श्रुतदेवता / कान् कर्मतापन्नान् ? / वः / कीदृशी श्रुतदेवता ? / सरलाकौटिल्यरहिता / यथोक्ताविहितोपासनानपि सद्वासनान् सेवकजनान् कृतार्थीकरणेन ऋजुत्वादिति भावः / पुनः कीदृशी ? / अलसा-आलस्ययुक्ता / अधिगतसर्वेच्छत्वादिति भावः / पुनः कीदृशी ? | 'समुदिता' मुदितं-हर्षितं तेन सह वर्तमाना समुदिता, मनसैव सकलचिन्तितार्थोत्पत्तेः / पुनः कीदृशी ? / 'शुभ्रा' शुक्ला, गौरवर्णेत्यर्थः / पुनः कथंभूता ? | ‘अमरीभासिता' अमर्यो-देववध्वः ताभिर्भासिताशोभिता / अङ्गरक्षादिनियोजितानां तासां सर्वदैव समीपवृत्तित्वादितिभावः / किं कुर्वती श्रुतदेवता ? / निदधती-स्थापयन्ती / कौ ? / क्रमौ-चरणौ / कथंभूतौ ? / 'अब्जकान्ती' अब्जं-कमलं तदिव कान्तिः ययोः तौ अब्जकान्ती / स्वभावतः तयोररुणवर्णत्वेन कमलकान्त्युपमानम् / अब्जानां कान्तिः याभ्यां तौ अब्जकान्ती इति वा / पूजार्थपरिमुक्ताब्जादप्यतिशयितसुकुमारत्वेन अतिशयितारुणत्वेन च ताभ्यां तस्यापि कान्त्युत्कर्षापादनादिति भावः / कस्मिन् ? नालीके-कमले / “नालीकं पद्मखण्डेऽब्जे, नालिकः शरतल्पयोः” इति विश्वः / कथंभूते ? / तत्र-तस्मिन् / यत्तदोर्नित्याभिसम्बन्धात् तत्र कुत्र ? / यस्मिन् नालिके / कथंभूते ? / यत्र ‘शीतांशुत्विषि' शीतांशुः-चन्द्रः तद्वत् त्विट्-प्रभा यस्य तत् तथा तस्मिन् / भ्रमराणां इयं भ्रामरी / 'तस्येदम्' (पा० अ० 4, पा० 3, सू० 120) इत्यण् भ्रमरसम्वन्धिनीत्यर्थः / धातोरनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् दिप 'दिवादावट' (सा० सू०७०७) 'धेटो दधादेशश्च वा वक्तव्यः' इत्यनेन धेटो दधादेशे 'वावसाने' (सा० सू० 240) इति दकारे अदधत् इति सिद्धम् / वा धेटां शोछोषोघाधेट्' एभ्यः परस्य सेर्लोपो वा भवति, इत्यनेन सेर्लोपे ‘सन्ध्यक्षराणामा' (सा० सू० 803) इत्यात्वे च अधात् / सेर्लोपाभावपक्षे अधासीदिति रूपत्रयं भवतीति ज्ञातव्यम् / अत्र ‘अदधत्' इति क्रियापदम् / का की ? | आली / किं सम्बन्धिनी ? / भ्रामरी / कान् कर्मतापन्नान् ? / गन्धाढ्यधूलीकणान् / “लवलेशकणाणवः” इत्यमरः (श्लो० 2148) / कुत्र ? / यत्र यत्र कथंभूते ? / शीतांशुत्विषि / कथम् ? / नित्यम् / कथम् ? | आशु-नित्यम् / कथमाश्वित्यव्ययरूपस्य पदद्वयस्य पायादित्यनेनापि अन्वयो युक्त एव / आली कथम्भूता ? / 'केसरलालसा' / केसरं किञ्जल्कम् / “किञ्जल्कः केसरोऽस्त्रियाम्” इत्यमरः (श्लो० 552) / तस्मिन् लालसा तृष्णातिरेकः औत्सुक्यं वा यस्याः सा केसरलालसा इति ‘बहुव्रीहिः' / “तृष्णातिरेके औत्सुक्ये, लालसा लोलयाञ्चयोः” इति विश्वः / केसरशब्दोऽत्र दन्त्यमध्यः / क्वचित्तालव्यमध्योऽपि / “आन्दोलकुसुमकेशरशरेण तन्वी” इति वासवदत्तायां दर्शनात् / पुनः कथंभूता ? / समुदिता-मिलिता / इतस्ततः समेत्य एकीभूतेत्यर्थः / “असितं सितिनीलं स्यात्" इत्यमरः / शार्दूलविक्रीडितं छन्दः / ‘सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति तल्लक्षणम् / / 4 / / Page #56 -------------------------------------------------------------------------- ________________ श्रीऋषभजिनस्तुतयः इति पादसाहश्रीअकब्बरसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधायकमहामहोपाध्यायश्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादसाहश्रीअकन्वरप्रदत्तपुस्पुहमापराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणिविरचितायां शोभनस्तुतिवृत्तौ श्रीऋषभदेवस्तुतिवृत्तिः / / 4 / 1 / 04 / / . सौ० वृ०-शीतांश्चिति / श्रुतदेवता अमरी वः-युष्मान् पायादित्यन्वयः / 'पायात्' इति क्रियापदम् / 'पायात्' रक्षतात् / का की ? / 'श्रुतदेवता' शासनाधिष्ठायिका / कान् कर्मतापन्नान् ? / 'वः' युष्मान् / किंविशिष्टा श्रुतदेवता ? | ‘अमरी' सुरी / पुनः किंविशिष्टा श्रुतदेवता ? / इभो-गजः तत्र आसिता-स्थिता 'इभासिता' / गजवाहना इत्यर्थः / पुनः किंविशिष्टा श्रुतदेवता ? / 'शुभ्रा' गौरवर्णा / किं कुर्वती ? | 'निदधती' स्थापयन्ती / कौ कर्मतापन्नौ ? / 'क्रमौ' चरणौ / किंविशिष्टौ क्रमौ ? / अब्ज-कमलं तद्वत् कान्तिः-प्रभा ययोः तौ ‘अब्जकान्ती' / कुत्र ? / 'तत्र' नालीके-कमले / यत्र कमले भ्रामरी-भ्रमरसम्बन्धिनी आली-श्रेणिः अदधत्-पीतवती / कान् कर्मतापन्नान् ? / 'गन्धाढ्यधूलीकणान्' गन्धेन-सुरभिगन्धेन आढ्या-व्याप्ता या धूली-परागः तस्याः कणाः-लवाः तान् / कथम् ? / 'नित्यं' सदा / कुत्र ? / यत्र नालीके / कथंभूते नालीके ? / शीतांशुः चन्द्रः तद्वत् त्विट्-कान्तिर्यस्य तत् शीतांशुत्विट् तस्मिन् शीतांशुत्विपि / किंविशिष्टा भ्रामरी आली ? / केसरं-किञ्जल्कं केसरा वा तत्र लालसा-गृभुः / पुनः किंविशिष्टा आली ? / 'समुदिता' उद्यता / कथम् ? / 'आशु' शीघ्रम् / पुनः किंविशिष्टा भ्रामरी आली ? / इभासिताऽपि / कथंभूता श्रुतदेवता ? | ‘भासिता' दीप्तिमती | पुनः किंविशिष्टा श्रुतदेवता ? / 'समुदिता' सहर्षा | इति पदार्थः / / .. अथ पदविग्रहः-शीता-शीतला अंशवो यस्य स शीतांशुः, शीतांशुवत् त्विट् यस्य तत् शीतांशुत्विट्, तस्मिन् शीतांशुत्विपि / अदधत् धेटो दधादेशः सौ परे' / अदधत इति सिद्धम् / गन्धेन आढ्या गन्धाढ्या, गन्धाढ्या चासौ धूली च गन्धाढ्यधूली, गन्धाढ्यधूल्याः कणाः गन्धाढ्यधूलीकणाः, तान् गन्ध्याढ्यधूलीकणान् / केसरेषु लालसा केसरलालसा / सम्यग् उदिता समुदिता / भ्रमराणां इयं भ्रामरी / श्रुतस्य देवता श्रुतदेवता / अब्जवत् कान्तिर्ययोः तौ अब्जकान्ती / किंविशिष्टा श्रुतदेवता ? / 'सरला' अवक्रा / पुनः किंविशिष्टा श्रुतदेवता ? | ‘अलसा' मन्थरगामिनी / मुद् संजाता अस्या इति मुदिता तया सहिता समुदिता / इभे आसिता इभासिता / अत्र वृत्तचतुष्टये मध्यात् पदयमकालङ्कारः / / 4 / / श्रीमयुगादिदेवस्य, स्तुतेरो लिवीकृतः / सौभाग्यसागराख्येण, सूरिणा गुणभूरिणा // 1 // // इति प्रथमऋषभदेवस्य स्तुतिः // 4 / 1 / 04 // Page #57 -------------------------------------------------------------------------- ________________ 26 शोभनस्तुति-वृत्तिमाला . (4) दे० व्या०-शीतांशुत्विषीति / श्रुतदेवता-भारतीदेवी वो-युष्माकं आशु-शीघं यथा स्यात् तथा पायात्-रक्षतात् इत्यन्वयः / ‘पायात्' इति क्रियापदम् / का कर्जी ? | श्रुतदेवता / केषाम् ? / वः / किंविशिष्टा श्रुतदेवता ? | ‘सरला' अवक्रा कैतवाभावात्, गात्रस्य ऋजुत्वाद् वा / पुनः किंविशिष्टा ? / 'अलसा' मन्थरा मन्थरगतित्वात् / पुनः किंविशिष्टा ? / समुदिता-सहर्षा / पुनः किं० ? / शुभ्रा-गौरा, वर्णेन इति शेषः / “अवदातगौरशुभ्र” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 29) / पुनः किंविशिष्टा ? | ‘अमरीभासिता' अमर्यः-देववध्वः ताभिः भासिता-शोभिता / यद्वा अमरीणां भा-कान्तिः तया सिता-बद्धा तासां सपर्याकारित्वेन समीपतरवृत्तित्वात् / “कीलितो यन्त्रितः सितः" इत्यभिधानाचिन्तामणिः (का० 3, श्लो० 102) किं कुर्वती श्रुतदेवता ? / निदधती-स्थापयन्ती / कौ ? / क्रमौ-चलनौ / “पादोऽछि (पर्दोऽह्नि ?) श्चलनः क्रमः” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 280) / कस्मिन् ? / तत्र नालीके-तस्मिन् कमले / तत्र कुत्रेत्याह-योति / यत्र-यस्मिन् नालीके भ्रामरी-भ्रमरसंबन्धिनी आली-श्रेणिः गन्धाढ्यधूलीकणान् नित्यं-अनवरतं यथा स्यात् तथा अदधत्- : पपौ / 'धेटू पाने' धातुः / ‘अदधत्' इति क्रियापदम् / का की ? / भ्रामरी आली / कान् कर्मतापन्नान् ? / 'गन्धाढ्यधूलीकणान्' गन्धेन आढ्या-व्याप्ता ये धूलीकणाः-पुष्परजांसि तान् / धूलीत्यत्र ‘कृदिकारा-दक्तेरीप् [वा वक्तव्यः]' (सा० सू० 400) इत्यनेनेप् / किंविशिष्टे नालीके ? / ‘शीतांशुत्विषि' शीतांशुः-चन्द्रः तद्वत् त्विट्-कान्तिः यस्य तत् तस्मिन्, चन्द्रवदुज्ज्वले इति निष्कर्षः / किंविशिष्टा भ्रामरी आली ? / केसरलालसा / केसरं-किञ्जल्कं तत्र लालसा-लम्पटा / “किंजल्कः केसरोऽस्त्रियाम्” इत्यमरः / पुनः किंविशिष्टा ? / समुदिता-मिलिता / पुनः किंविशिष्टा ? / इभासिता इभः-करी तद्वत्-असिता / “कृष्णः स्यादसितः सितेतरः” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 33) / यदा तु इभे-गजे आसिता-विश्रब्धा इत्यर्थः तदा पूर्वं इति शेषः / किंविशिष्टौ क्रमौ ? / ‘अब्जकान्ती' अब्जं-कमलं तद्वत् कान्तिः-श्रीः ययोः तौ / / 4 / 1 / 04 / / ध० टीका-शीतांश्चिति / 'शीतांशुत्विपि' मृगाङ्कभासि / 'यत्र' यस्मिन् / 'नित्यमदधत्' सततं पीतवती / 'गन्धाढ्यधूलीकणान्' गन्धेन आढ्या ये धूलीकणाः-किअल्कबिन्दवस्तान् / 'आली' पङ्क्तिः / 'केसर-लालसा' केसरेषु-पद्मगर्भपक्ष्मसु बकुलेषु वा लालसा-लम्पटा / 'समुदिता'-मिलिता | 'आशु' शीघ्रम् / 'भ्रामरी' भ्रमरसम्बन्धिनी / 'इभासिता' इभेषु द्विपेष्वासिता स्थिता मदलौल्यात्, Page #58 -------------------------------------------------------------------------- ________________ श्रीऋषभजिनस्तुतयः 27 इभवत् असिता वा / भ्रमरावल्या विशेषणानि / 'पायात्' रक्षतु / 'वः' युष्मान् / श्रुतदेवता' वाग्देवी / 'निदधती' स्थापयन्ती / 'तत्राब्जकान्ती क्रमौ' तत्र तस्मिन् अब्जकान्ती-पद्मद्युती क्रमौ-पादौ / 'नालीके' पङ्कजे / 'सरला' कौटिल्यहीना / ‘अलसा' विश्रब्धा / ‘समुदिता' मुदितं-हर्षः सह मुदितेन वर्तते या सा / 'शुभ्रा' शुक्लच्छविः / ‘अमरीभासिता' अमरीभिः-अप्सरोभि सिता / वाग्देवीविशेषणानि / यत्राली भ्रामरी गन्धाढ्यधूलीकणान् अदधत् तत्र नालीके क्रमौ निदधती श्रुतदेवता पायात् व इति संबन्धः / / 4 / 104 / / अवचूरिः यत्र नालीके चन्द्रतुल्यरुचि भ्रामरी भ्रमरसंबन्धिनी आली श्रेणिर्गन्धाढ्यकिंजल्कबिन्दूनदधत् पपौ / किंभूता / केसरेषु लालसा लम्पटा / समुदिता मिलिता / आशु शीघम् / इभेषु मदलौल्यादासिता विश्रब्धा / तत्र.नालीके क्रमौ निदधती श्रुतदेवता वः पातु / किंभूता / समुदिता सहर्षा / शुभ्रा शुक्ला छविर्यासां ताश्च ता अमर्यश्च ताभिः शोभिता / (सरला अलसा च) / / 4 / 1 / 04 / / Page #59 -------------------------------------------------------------------------- ________________ 28 शोभनस्तुति-वृत्तिमाला 2. श्रीअजितजिनस्तुतयः अथ अजितनाथ-प्रणामःतमजितमभिनौमि यो विराजद वनघनमेरुपरागमस्तकान्तम् / निजजननमहोत्सवेऽधितष्ठावनघनमेरुपरागमस्तकान्तम् // 1 // 5 // पुष्पिताग्रा (1) . ज० वि०-तमजितमिति / अहं तं अजितं-द्वितीयं तीर्थंकरं अभिनौमि-अभिष्टुवे इति क्रियाकारकयोगः / अत्र अभिनौमि' इति क्रियापदम् / कः कर्ता ? 'अहम्' / कं कर्मतापन्नम् ? अजितम्' / यत्तदोः परस्परसापेक्षत्वात् तं कम् ? यः अजितजिनः निजजननमहोत्सवे-स्वकीयजन्ममहामहे विराजद्वनघनमेरुपरागमस्तकान्तं-विराजन्ति-शोभनानि यानि वनानि तैर्घनो-निरन्तरो यो मेरुलक्षणः परागःप्रधानपर्वतः तस्य मस्तकान्तं-शिखराग्रं,यद्वा विराजद्वनाः-शोभमानाम्भसो घना-मेघा यस्मिन् तादृशो यो मेरुपरागस्तस्य मस्तकान्तं अधितष्ठौ-अधिष्ठितवान्, आश्रितवानित्यर्थः / अत्र ‘अधितष्ठौ' इति क्रियापदम् / कः कर्ता ? 'यः' / कं कर्मतापन्नम् ? 'विराजद्वनघनमेरुपरागमस्तकान्तम्' / कस्मिन् ? 'निजजननमहोत्सवे' / विराज० कथंभूतम् ? 'अनधनमेरुपरागम्' अनघः-अनवद्यः नमेरूणां-देववृक्ष Page #60 -------------------------------------------------------------------------- ________________ श्रीअजितजिनस्तुतयः विशेषाणां परागः-रेणुर्यत्र स तथा तम् / पुनः कथंभूतम् ? 'अस्तकान्तम्' अस्तः-अस्तगिरिः-मन्दरः तद्वत् कान्तं-कमनीयम् / यद्वा अस्ता-उज्झिताः कान्ताः-स्त्रियो येनेति अजित स्वामिन एवेदं विशेषणम् / / अथ समासः-विराजन्ति च तानि वनानि च विराज० 'कर्मधारयः' / विराजद्वनैर्घनो विराज० 'तत्पुरुषः' / परश्चासौ अगश्च परागः ‘कर्मधारयः' / मेरुश्चासौ परागश्च मेरु० 'कर्मधारयः' / विराजद्वनघनश्चासौ मेरुपरागश्च विराज० 'कर्मधारयः' / विराजद्वनघनमेरुपरागस्य मस्तकं विराज० 'तत्पुरुपः' / विराजद्वनघनमेरुपरागमस्तकस्यान्तो विराज० 'तत्पुरुषः' / तं विराज० / यद्वा विराजद् वनं येषु ते विराजद्वनाः ‘बहुव्रीहिः' / विराजद्वनाः घना यस्मिन् स विराज० 'बहुव्रीहिः' / शेषं मेर्वादिकं पूर्ववत् समस्यते / महांश्चासावुत्सवश्च महोत्सवः ‘कर्मधारयः' / जननस्य महोत्सवो जनन० 'तत्पुरुषः' / तस्मिन् जनन० / नमेरूणां परागो नमेरूप० 'तत्पुरुषः' / न विद्यतेऽघं यस्मिन् सोऽनघः ‘बहुव्रीहिः' / अनघो नमेरुपरागो यस्मिन् सोऽनघनमेरुपरागः ‘बहुव्रीहिः' / तमनघनमेरु० / अस्तवत् कान्तोऽस्तकान्तः 'तत्पुरुपः' / तमस्तकान्तम् / जिनविशेषणपक्षे तु अस्ताः कान्ता येन सोऽस्तकान्तः ‘बहुवीहिः' / तमस्तकान्तम् / / इति काव्यार्थः / / 5 / / . सि० वृ०--तमजितमभिनौमीति / अहं तं-अजितनाथं अभिनौमि-अभिष्टुवे इत्यर्थः / अभिपूर्वक 'नु स्तुतौ' धातोर्वर्तमाने कर्तरि परस्मैपदे उत्तमपुरुषैकवचनं मिप्, 'अप् कर्तरि' (सा० सू० 691), 'अदादेर्लुक्' (सा० सू० 880), 'ओरौ' (सा० सू० 193) इत्युकारस्य औकारः / तथा च अभिनौमि इति निष्पन्नम् / अत्र ‘अभिनौमि' इति क्रियापदम् / कः कर्ता ? | अहम् / कं कर्मतापन्नम् ? / अजितम् / परीषहादिभिर्न जित इत्यजितः तम् / यत्तदोः परस्परं सापेक्षत्वात् तं कम् ? / योऽजितजिनो निजजननमहोत्सवे-स्वकीयजन्ममहामहे विराजद्वनघनमेरुपरागमस्तकान्तं अधितष्ठौ-अधिष्ठितवान् आश्रितवान् इत्यर्थः / अधिपूर्वकस्य 'ष्ठा गतिनिवृत्तौ' इति धातोः परोक्षायां कर्तरि परस्मैपदे प्रथमपुरुषैकवचने णप् / ‘आदे: ष्णः स्नः' (सा० सू० 748) इति षकारस्य सकारः / 'निमित्ताभावे नैमित्तिकस्याप्यभावः' इति ठकारस्य थकारः / 'द्विश्च' (सा० सू० 710) इति द्वित्वम् स्थ-स्था-णप् इति स्थिते 'झपानां जवचपाः' (सा० सू० 714) 'इति थकारस्य तकारः / ‘आतो णप्डौ' (सा० सू० 804) इति णपः डौ डित्वाच्च टिलोपः / ‘अडभ्यासव्यवायेऽपि' (का० वा० 3699) इति षत्वम् / इति प्रक्रियासूत्रण अधितष्ठौ इति सिद्धम् / सारस्वते तु अधितस्थौ इत्येव भवति इति / वयं तु ‘प्रादेश्च तथा तौ सुनमाम्' (सा० सू० 750) इत्यनेनाडागमः / द्वित्वव्यवधानेऽपि धातोः सस्य षत्वे 'ष्टुभिः ष्टुः' (सा० सू० 79) इति टत्वे च सारस्वतेऽप्यधितष्ठाविति भवति / ‘लोकाच्छषेस्य सिद्धिः०' (सा० सू० Page #61 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला 1494) इत्युक्तेः इति ब्रूमः / अत एव रघौ अपि षष्ठे सर्गे अधितष्ठावित्यत्र संजीविनीकारोऽपि 'अडभ्यासव्यवायेऽपि षत्वम्' इत्येवालीलिखत् / अत्र 'अधितष्ठौ' इति क्रियापदम् / कः कर्ता ? | अजितः / कं कर्मतापन्नम् ? / 'विराजद्वनघनमेरुपरागमस्तकान्तम्' विराजन्ति-शोभनानि यानि वनानि तैर्घनो-निविडो यो मेरुलक्षणः परागः-परः-प्रकृष्टः स चासौ अगः-पर्वतः तस्य मस्तकान्तं-शिखराग्रम् / यद्वा विराजद्वनाः-शोभमानाम्भसः, “वनं कानननीरयोः” इति विश्वः, “स्यात् षण्डं काननं वनं” इति हैमः (का० 4, श्लो० 176), घनाः-मेघाः यस्मिन् / शेषं पूर्ववत् / कस्मिन् ? / 'निजजननमहोत्सवे' महांश्चासावुत्सवश्च महोत्सवः, निजजननस्य महोत्सवो निजजननमहोत्सवः, तस्मिन् निजजननमहोत्सवे / कीदृशम् ? / 'अनघनमेरुपरागम्' अनघाः-पवित्रा ये नमेरवो-देववृक्षाः तेषां परागः-पुष्परेणुर्यत्र स तथा तम् / “नमेरुः सुरपुन्नाग” इत्यमरः / पुनः कथंभूतम् ? / 'अस्तकान्तं' अस्तः-अस्तगिरिः-मन्दरः तद्वत् कान्तं-कमनीयम् / “अस्तस्तु चरमः क्ष्माभृत्” इत्यमरः (श्लो० 637) / अथवा अस्ता-उज्झिताः कान्ताःस्त्रियो येन इत्यजितजिनस्यैवेदं विशेषणम् / पुनः कीदृशम् ? / तम् / तच्छब्दस्य 'त्यादेष्टेरः स्यादौ' (सा० सू० 175) इति टेरात्वे 'अम्शसोरस्य' (सा० सू० 126) इत्यकारलोपे च अमो रूपम् / / 5 / / . (3) सौ० वृ०-तमजितमिति / यः वृषेण-धर्मेण-आत्मस्वरूपेण भाति स कर्मभिरजितो भवति / अनेन संबन्धेन आयातस्य अजितदेवस्य स्तुतिः प्रारभ्यते / तमजितमिति / अहं तं अजितं-अजिताभिधानं तीर्थंकरं [अभिनौमि] / अभिनौमि' इति क्रियापदम् / कः कर्ता ? / 'अहम्' मल्लक्षणः / अभि-त्रिकरणशुद्ध्या स्तवीमि / कं कर्मतापन्नम् ? / अजितम् / किंविशिष्टं अजितम् / 'तं' प्रसिद्धम् / तं कम् ? / यो भगवान् निजं-स्वकीयं यत् जननं-जन्म तस्य महोत्सवः तस्मिन् निजजननमहोत्सवे विराजन्तिशोभमानानि यानि वनानि भद्रशाल-सौमनस-नन्दन-पाण्डुकप्रभृतीनि तैः घनः-निचितः एतादृशो यो मेरुः परः-प्रकृष्टो यः अगः-पर्वतः तस्य मस्तकं-शिखरं तस्य अन्तः-अग्रभागः शिखराग्रं अधितष्ठौ इत्यन्वयः / 'अधितष्ठौ' इति क्रियापदम् / कः कर्ता ? / 'यः' भगवान् / 'अधितष्ठौ' अधिष्ठितवान् / कं कर्मतापन्नम् ? / विराजद्वनघनमेरुपरागमस्तकान्तम् / कस्मिन् ? / 'निजजननमहोत्सवे' स्वकीयजन्मक्षणे / किंविशिष्टं विराज०मस्तकान्तम् ? / अनघा-निरवद्या-निष्पापा नमेरवः-कल्पतरवः शालवृक्षा वा तेषां परागो-मकरन्दो यस्मिन् स अनघनमेरुपरा०, तं अनघनमेरुपरागम् / किंविशिष्टं अजितम् ? / अस्ता उज्झिताः त्यक्ताः कान्ताः-स्त्रियो येन सः अस्तकान्तः, तं 'अस्तकान्तं', पक्षे विराजद्वनाः-शोभमानाम्भसो घनाः-मेघा यत्र एतादृशो मेरुः तस्य शिखरं इति छायार्थः / इति पदार्थः / Page #62 -------------------------------------------------------------------------- ________________ श्रीअजितजिनस्तुतयः 1 . अथ समासः-न जितः अजितः, तं अजितम् / गर्भस्थे भगवति राज्ञा अक्षक्रीडायां मातुः अजितत्वात् अजित इति नामाजनि / विराजन्ति च तानि वनानि विराजद्वनानि, विराजद्वनैः घनः विराजद्वनघनः विराजद्वनघनश्चासौ मेरुश्च विराजद्वनघनमेरुः, विराजद्वनघनमेरुश्चासौ परागश्च विराजद्वनघनमेरुपरागः, विरा० परागस्य मस्तकं विरा० परागमस्तकं, विराज० मस्तकस्य अन्तः विरा० मस्तकान्तः, तं विरा० मस्तकान्तम् / निजस्य जननं निजजननम्, महांश्चासौ उत्सवश्च महोत्सवः, निजजननस्य महोत्सवो निजजननमहोत्सवः, तस्मिन् निजजननमहोत्सवे / अनघाश्च ते नमेरवश्च अनघनमेरवः, अनघनमेरूणां परागो यस्मिन् सः अनघनमेरुपरागः, तं अनघनमेरुपरागम् / अस्ता कान्ता येन सः अस्तकान्तः, तं अस्तकान्तं अथवा अस्तं-स्वर्णं तद्वत् कान्तो-रम्यः तं अस्तकान्तम् / “अस्तं स्वर्णसुमाम्भसः” इत्यनेकार्थः / ‘अस्तं सुवर्णे वनोपान्ते' इति व्याडिः / अत्रोपजातौ मत्तमयूर (पुष्पि-ताग्रा ?) च्छन्दसा प्रथमवृत्तार्थः / / द्वितीयान्तपदयोः यमकालङ्कारः / / 5 / / दे० व्या०-तमजितमिति / तं अजितं-अजितनाथं अहं नौमि-स्तवीमि इत्यन्वयः / 'नु स्तुतौ' धातुः / 'अभिनौमि' इति क्रियापदम् / कः कर्ता ? | अहम् / कं कर्मतापन्नम् ? / अजितम् / यत्तदोर्नित्याभिसम्बन्धात् यः अजितः निजजननमहोत्सवे विराजद्वनघनमेरुपरागमस्तकान्तं अधितष्ठौस्थितवान् / ‘ष्ठा गतिनिवृत्तौ' धातुः / 'अधितष्ठौ' इति क्रियापदम् / कः कर्ता ? / अजितः / कं कर्मतापन्नम् ? / 'विराजद्वनघनमेरुपरागमस्तकान्तम्' विराजन्ति च तानि वनानि चेति ‘कर्मधारयः' / तैः घनो-निबिडः, यद्वा विराजन्तः-शोभमाना वनघनाः-सजला मेघा यत्र, स चासौ मेरुपरागः-मेरुनामा प्रकृष्टपर्वतः तस्य मस्तकान्तं-शिखराग्रप्रदेशम् / कस्मिन् ? / 'निजजननमहोत्सवे' निजजननस्यस्वकीयप्रसूतेः महान्-प्रकृष्टो यः उत्सवः-क्षणः तस्मिन् / किंविशिष्टं विराजद्वनघनमेरुपरागमस्तकान्तम् ? / अनघनमेरुपरागम्' अनघाः-पवित्रा ये नमेरवो-देववृक्षास्तेषां परागः-पुष्परेणुः यत्र स तम् / पुनः किंविशिष्टम् ? / 'अस्तकान्तम्' अस्तगिरिवत् कान्तं-कमनीयम्, अस्ता-त्यक्ता कान्ता-ललना येनेति जिनविशेषणं वा / / इति प्रथमवृत्तार्थः / / 5 / / ध० टीका-तमजितमिति / 'तं अजितं' तं अजिताभिधानं जिनं 'अभिनौमि' अभिष्टुवे / 'यो विराजद्वनघनमेरुपरागमस्तकान्तं' यो भगवान् विराजगिर्वनैः काननैर्घनो-निरन्तरो मेरुलक्षणो यः परागः प्रधानपर्वतः तस्य मस्तकान्तं-शिखराग्रं, अथवा विराजद्वनाः-शोभमानाम्भसो घना-मेघा यस्मिन् तत् तथाभूतं मेरुसम्बन्धिनं परागं-प्रधानद्रुमं मस्तकान्तम् / 'निजजननमहोत्सवे' स्वजन्ममहामहे / Page #63 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला 'अधितष्ठौ' अधिष्ठितवान् / 'अनघनमेरुपरागं' अनघो-निरवद्यो नमेरूणां-देववृक्षविशेषाणां परागोरेणुर्यत्र तं तथोक्तम् / 'अस्तकान्त' अस्तगिरिर्मन्दरस्तद्वत् कान्तं-कमनीयं, कदाचिदस्ता उज्झिताः कान्ता योषितो येनेति भगवतो विशेषणमित्यादि / / 5 / / अवचूरिः यः स्वामी निजजन्मोत्सवेऽधितष्ठौ / किं कर्म / विराजगिर्वनैर्घनो निरन्तरः अथवा शोभमानाम्भसो घना यत्र स चासौ मेरुपरागो मेरुपरमपर्वतस्तस्य शिखराग्रम् / किंभूतम् / अनघा नमेरवो देववृक्षविशेपास्तेषां रेणुर्यत्र तत्तथा / किंभूतं शिखराग्रम् / अस्तोऽस्तगिरिस्तद्वत् कान्तं कमनीयम् / अथवा जिनविशेषणम् / अस्ता कान्ता येन तम् / / 5 / / जिनकदम्बकाभिनुतिःस्तुत जिननिवहं तमर्तितप्ता ध्वनदसुरामरवेण वस्तुवन्ति / यममरपतयः प्रगाय पार्थ ध्वनदसुरामरवेणव स्तुवन्ति // 2 // 6 // ___ - पुष्पि० ज० वि०-स्तुत जिननिवहमिति / भो भव्याः ! यूयं तं जिननिवहं-जिनसमूहं स्तुत-स्तवनविषयीकुरुतेति क्रियाकारकघटना / अत्र 'स्तुत' इति क्रियापदम् / के कर्तारः ? 'यूयम्' / कं कर्मतामापन्नम् ? 'जिननिवहम्' / यत्तदोः परस्परं सापेक्षत्वात् तं कम् ? यं अमरपतयः-इन्द्राः स्तुवन्तिस्तुतिविषयीकुर्वन्ति / अत्र ‘स्तुवन्ति' इति क्रियापदम् / के कर्तारः ? 'अमरपतयः' / कं कर्मतापन्नम् ? 'यम्' / कथंभूता अमरपतयः ? 'पार्श्वध्वनदसुरामरवेणवः' पार्थेषु-पर्यन्तेषु ध्वनन्तः-शव्दायमानाः असुराणां अमराणां च वेणवो-वंशा येषां ते तथोक्ताः / अमरपतीनां पार्थेषु स्थिता असुराः अमराश्च वंशान् वादयन्तीत्यर्थः / किं कृत्वा स्तुवन्ति ? 'प्रगाय' प्रकर्षण गीत्वा / कानि ? 'वस्तुवन्ति' छन्दोविशेषान् / केन कृत्वा ? 'अर्तितप्ताध्वनदसुरामरवेणवः' अतिः-पीडा तया तप्ताः-तापव्याकुलीभूताः पान्थादयस्तेषामध्वनदो-मार्गहृदतुल्यः शैत्याधायकत्वात् एतादृशो यः सुरामरवः-सुष्ठु रमणीयो ध्वनिस्तेन / इदं हिपदं करणभूतं स्तुत प्रगायेत्युभयोः क्रिययोर्मध्ये यत्र योज्यते तत्र युक्तिमत् / / Page #64 -------------------------------------------------------------------------- ________________ श्रीअजितजिनस्तुतयः ___ अथ समासः-जिनानां निवहो जिननिवहः 'तत्पुरुषः' / तं जिन० / अा तप्ताः अर्तितप्ताः 'तत्पुरुषः' / अध्वनो नदः अध्वनदः 'तत्पुरुषः' / अर्तितप्तानामध्वनदः अर्तितप्ता० 'तत्पुरुषः' / सुष्ठु रामः सुरामः ‘तत्पुरुषः' / सुरामश्चासो रवश्च सुरामरवः ‘कर्मधारयः' / अर्तितप्ताध्वनदश्चासौ सुरामरवश्च अर्ति० 'कर्मधारयः' / तेन अर्ति० / अमराणां पतयः अमरपतयः 'तत्पुरुषः' / असुराश्च अमराश्च असुरामराः 'इतरेतरद्वन्द्वः' / असुरामराणां वेणवः असुरा० 'तत्पुरुषः' / ध्वनन्तश्च तेऽसुरामरवेणवश्च ध्वनदसुरामरवेणवः ‘कर्मधारयः' / पार्श्वे ध्वनदसुरामरवेणवो येषां ते पार्श्वध्व० ‘बहुव्रीहिः' / / इति काव्यार्थः / / 6 / / सि० वृ०-स्तुत जिननिवहमिति / भो भव्याः ! यूयं तं जिननिवहं-जिनसमूहं स्तुत-स्तुतिविषयीकुरुतेत्यर्थः / ‘ष्टुञ् स्तुतौ' इति धातोः ‘आशीः प्रेरणयोः (सा० सू० 103)' कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनम् / ष्टुञ् अग्रे अप् ‘अदादेर्लुक्' (सा० सू० 880) / ‘आदेः ष्णः स्नः' (सा० सू० 748) इति षकारस्य सकारः / 'निमित्ताभावे नैमित्तिकस्याप्यभावः' इति टकारस्य तकारः / तथा च ‘स्तुत' इति सिद्धम् / अत्र ‘स्तुत' इति क्रियापदम् / के कर्तारः ? / यूयम् / कं कर्मतापन्नम् ? / जिननिवहम् / जिनानां निवहः-समूहों जिननिवहः, तं जिननिवहम् / “समूहो निवहव्यूह-सन्दोहविसरव्रजाः” इत्यमरः (श्लो० 1065) / यत्तदोः परस्परं सापेक्षत्वात् तं कम् ? / यं जिननिवहं अमरपतयः-इन्द्राः स्तुवन्ति स्तुतिविषयीकुर्वन्ति / 'ष्टुञ् स्तुतौ' अग्रे वर्तमाने अन्ति / ‘आदेः ष्णः नः' (सा० सू० 748) इति पकारस्य सकारः, ततः अप् ‘अदादेर्लुक्' (सा० सू० 880) 'नु धातोः' इत्युव् ‘स्वरहीनम्' (सा० सू० 36) / तथा च ‘स्तुवन्ति' इति सिद्धम् / अत्र ‘स्तुवन्ति' इति क्रियापदम् / के कर्तारः ? / 'अमरपतयः' अमरा-देवाः तेषां पतयः-स्वामिनः अमरपतयः / कं कर्मतापन्नम् ? / यम् / कथंभूता अमरपतयः ? ( 'पार्श्वध्वनदसुरामरवेणवः' पार्थेषु-पर्यन्तेषु ध्वनन्तः-शब्दायमानाः असुरामराणां, असुराश्च अमराश्चेति 'द्वन्द्वः', तेषां वेणवो-वंशाः येषां ते तथोक्ताः, अमरपतीनां पार्थेषु स्थिताः असुरा अमराश्च वंशान् वादयन्तीत्यर्थः / “वेणुर्वंशे नृपान्तरे” इति विश्वः / किं कृत्वा स्तुवन्ति ? / 'प्रगाय' प्रकर्षण गीत्वा / कानि ? / वस्तुवन्ति-छन्दोविशेषाणि / केन कृत्वा ? / 'अर्तितप्ताध्वनदसुरामरवेण' अर्तिः-पीडा तया तप्ताः-तापव्याकुलीभूताः पान्थादयः तेषां अध्वनदो-मार्गह्रदतुल्यः शैत्याधायकत्वात् एतादृशो यः सुरामरवः-सुष्ठु रामो-मनोज्ञः रवः-ध्वनिः तेन / "रामः पशुविशेषे स्यात, जामदग्न्ये हलायुधे / राघवे चासितश्वेत-मनोज्ञेषु च वाच्यवत् / / " Page #65 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला इति विश्वः / इदं हि पदं करणभूतं स्तुत प्रगायेत्युभयोः क्रिययोर्मध्ये यत्र योज्यते तत्र युक्तिमत्, अथवा अर्तितप्ताः इति संबोधनम् हे अर्तितप्ताः ! स्तुत इति संबन्धः / ध्वनन्-नानार्थान् ध्वनितान् कुर्वन् असून्-प्राणान् रामयति असुरामः तादृशो यो रवः स ध्वनदसुरामरवः तेन स्तुवन्ति अर्थवन्ति प्रगाय इति व्याख्येयम् / / 6 / / (3) सौ० वृ०-स्तुत इति / यूयं तं जिननिवहं स्तुत इत्यन्वयः / 'स्तुत' इति क्रियापदम् / के कर्तारः ? / यूयम् / 'स्तुत' प्रणुत / कं कर्मतापन्नम् ? / 'जिननिवहं' तीर्थंकरवृन्दम् / किं कृत्वा ? / 'प्रगाय' प्रकर्षण गीत्वा / कानि कर्मतापन्नानि ? / वस्तु-छन्दोविशेषः तद्वन्ति गीतानि 'वस्तुवन्ति' / केन ? / अर्तितप्ता . अा-पीडया तप्ता-वाधिता ये प्राणिनः तेषां सुखदायकत्वात् अध्वनद इव-मार्गह्रद इव सुष्ठु-शोभनः रामःरमणीयः रवः-शब्द: तेन ‘अर्तितप्ताध्वनदसुरामरवेण' / किंविशिष्टं जिननिवहम् ? / 'तं' प्रसिद्धम् | तं कम् ? अमरपतयः-सुरेन्द्रा यं जिननिवहं स्तुवन्ति इत्यन्वयः / 'स्तुवन्ति' इति क्रियापदम् / के कर्तारः ? / अमरपतयः / 'स्तुवन्ति' वन्दन्ते / कं कर्मतापन्नम् ? / 'यं जिननिवहम्' / किंविशिष्टा अमरपतयः ? | पार्श्व-समीपे ध्वनन्तः-शब्दायमानाः असुराभुवनपत्यादयः अमराः-वैमानिकादयः तेषां वेणवो-वंशाः येषां ते 'पार्श्वध्वनदसुरामरवेणवः' / तथा 'व्यत्यये लुग् वा रेफस्य लुक्' (सि० अ० 1, पा० 3, सू० 56) इति सूत्रेण विसर्गलोपः / इति पदार्थः / अथ समासः-जिनानां निवहः जिननिवहः, तं जिननिवहम् / अर्त्या तप्ताः अर्तितप्ताः, अध्वनि नदः अध्वनदः, अर्तितप्तानां अध्वनदः अर्तितप्ताध्वनदः, रमते असौ रामः, सु-शोभनो रामः सुरामः, अर्तितप्ताध्वनदवत् सुरामः अर्तितप्ताध्वनदसुरामः, अर्तितप्ताध्वनदसुरामश्चासौ रवश्च अर्तितप्ताध्वनदसुरामरवः, तेन अर्तितप्ताध्वनदसुरामरवेण / वस्तूनि विद्यन्ते येषु तानि वस्तुवन्ति / अमराणां पतयः अमरपतयः / गीयते इति गायः, प्रकर्षण गीयते इति प्रगाय[:] / असुराश्च अमराश्च असुरामराः, असुरामराणां वेणवः असुरामरवेणवः, पार्श्वे ध्वनन्तः पार्श्वध्वनन्तः, पार्श्वध्वनन्तः असुरामरवेणवो येषां ते पार्थध्वनदसुरामरवेणवः / / इति द्वितीयवृत्तार्थः / / 6 / / (4) दे० व्या०-स्तुत जिननिवहमिति / तं जिननिवहं-तीर्थंकरसमूहं यूयं स्तुत-स्तुतिगोचरी-. कुरुतेत्यन्वयः / 'स्तुञ् स्तुतौ' धातुः / ‘स्तुत' इति क्रियापदम् / लोट् परस्मैपदमध्यमपुरुषबहुवचनान्तम् / के कर्तारः ? / 'यूयम्' / कं कर्मतापन्नम् ? / 'जिननिवह' जिनानां निवहं जिननिवहम् इति Page #66 -------------------------------------------------------------------------- ________________ श्रीअजितजिनस्तुतयः समासः / यत्तदोर्नित्याभिसम्बन्धात् यं जिननिवहं अमरपतयः-सुरेन्द्राः स्तुवन्ति-स्तुतिविषयीकुर्वन्ति इत्यन्वयः / 'स्तुवन्ति' इति क्रियापदम् / के कर्तारः ? / 'अमरपतयः' अमराणां पतयः अमरपतयः इति विग्रहः / कं कर्मतापन्नम् ? / जिननिवहम् / किं कृत्वा ? / प्रगाय-प्रकर्षण गीत्वा / प्रशब्देनात्र भक्तिश्रद्धातिशयलक्षणः प्रकर्षो द्योत्यते / कानि ? / वस्तुवन्ति-छन्दोविशेषणानि / केन ? / 'अर्तितप्ताध्वनदसुरामरवेण' अा-पीडया तप्तानां शैत्याधायकत्वेन अध्वनद इव यः सुतरां रमणीयो रवो-ध्वनिविशेषः तेन, अथवा-अर्तितप्ता इति सम्बोधनम् हे अर्तितप्ताः ! / स्तुत इति सम्वन्धः / ध्वनन्नानार्थान् ध्वनितान् कुर्वन्, असून्-प्राणान् रमयति इति असुरामः, तादृशो यो रवः स ध्वनदसुरामरवः, तेन वस्तुवन्ति-अर्थवन्ति प्रगाय इति व्याख्येयम् / किंविशिष्टा अमरपतयः ? | 'पार्श्वध्वनदसुरामरवेणवः' असुराश्च अमराश्चेति पूर्वं 'द्वन्द्वः' / ततः पार्थे-समीपे ध्वनन्तो-वाद्यमाना असुरामराणां वेणवो-वंशा येषां ते तथा / / इति द्वितीयवृत्तार्थः / / 6 / / ध० टीका-स्तुत जिननिवहमिति / 'स्तुत' प्रणुत / 'जिननिवहं' तीर्थंकरनिकरम् / तं 'अर्तितप्ताध्वनदसुरामरवेण' अा-पीडया तप्तानां शैत्याधायकतया साक्षात् अध्वनदः-मार्गनदो यः सुरामः-सुष्ठुरमणीयो रवः-शब्दस्तेन करणभूतेन / करणता चास्य प्रगायेति क्रियापेक्षया, स्तुतेतिक्रियया वा / 'वस्तुवन्ति' छन्दोजातिविशेषान् / 'यममरपतयः' यं भगवन्तं अमरपतयः-सुराधिपाः / ('प्रगाय') प्रकर्षण गीत्वा / 'पार्श्वध्वनदसुरामरवेणवः' पार्थेषु-पर्यन्तेषु ध्वनन्तः-शब्दायमाना असुराणाममराणां च वेणवः-वंशा येषां ते तथोक्ता / 'स्तुवन्ति' वन्दन्ते / अमरपतयो वस्तुवन्ति प्रगाय यं स्तुवन्ति तं जिननिवहं स्तुतेति सम्बन्धः / / 6 / / (6) अवचूरिः हे लोकाः, तं जिनवृन्दं स्तुत / यं जिनव्रजममरेन्द्राः स्तुवन्तीति संबन्धः / किं कृत्वा / अर्त्या पीडया तप्तानां शैत्याधायकतया साक्षादध्वनदो मार्गह्रदः सुरामः सुष्ठु रमणीयो यो रवः शब्दस्तेन करणभूतेन / वस्तुवन्ति छन्दोजातिविशेषवन्ति गीतानि प्रगाय गीत्वा / किंभूताः / पार्थे समीपे ध्वनन्तोऽसुरामराणां वेणवो वंशा येषां ते तथा / 'व्यत्यये लुग्वा' इति रेफस्य लुक् / / 6 / / 1. इदं सूत्रं श्रीसिद्धहेमशब्दानुशासने (1 / 3 / 56). Page #67 -------------------------------------------------------------------------- ________________ 36 शोभनस्तुति-वृत्तिमाला जिनमतविचार:प्रवितर वसतिं त्रिलोकबन्धो ! गमनययोगततान्तिमे पदे हे। जिनमत ! विततापवर्गवीथी गमनययो ! गततान्ति मेऽपदेहे // 3 // 7 // - पुष्पि० . (1) ज० वि०-प्रवितरेति / हे जिनमत !-तीर्थंकरागम ! त्वं मे-मम अन्तिमे पदे-चतुर्दशरज्जुप्रमाणस्यं लोकस्यान्त्ये स्थाने मोक्ष इत्यर्थः, अपदेहे-अपगतशरीरे तत्र प्राप्तानां सिद्धानां देहपञ्चकस्यापगमेनोपचारात् तत्पदमप्यपदेहमेवोच्यते, तत्र वसतिं-वासं गततान्ति-अपगतग्लानि यथा स्यात् तथा, क्रियाविशेषणमेतत्, प्रवितर-प्रकर्षण देहीति क्रियाकारकान्वयः / अत्र ‘प्रवितर' इति क्रियापदम् / किं कर्तृ ? 'त्वम्' / कां कर्मतापन्नाम् ? 'वसतिम्' / कस्मिन् ? 'पदे' / कथंभूते ? 'अन्तिमे' / पुनः कथंभूते ? अपदेहे' / कस्य ? 'मे' / कथम् ? 'गततान्ति' / अपराणि सर्वाणि जिनमतस्य सम्बोधनानि / तेषां व्याख्या यथा'हे त्रिलोकवन्धो' !त्रयो लोकाः स्वर्ग-मर्त्य-पाताललक्षणास्तेषां बन्धुरिव बन्धुः, त्राणैकचिन्तापरत्वात् / तस्य सम्बोधनं हे त्रिलो० / हे ‘गमनययोगतत' ! गमाः-सदृशपाठाः नयाः-नैगमसंग्रहादयस्तैर्योगःसम्बन्धस्तेन ततं-विस्तीर्णं-विशालं, तत्सम्बो० हे गम० / हे 'विततापवर्गवीथिगमनययो' ! वितताविस्तृता याऽपवर्गवीथी-मोक्षपदवी तत्र गमनं-यानं तत्र ययुः-तुरङ्गमः तत्र सुखेन प्रापकत्वात्, तत्सम्बो० हे वित० / अत्र गततान्तीति यत् क्रियाविशेषणत्वेनाभिहितं तत् जिनमतस्य सम्बोधनं विशेषणं वाऽपि युज्यत एव / तथा द्वितीयपदस्यान्तर्वर्ती हेशब्दस्त्वाभिमुख्याभिव्यक्तये सर्वेषां सम्वोधनानामादौ योज्यते / / __ अथ समासः-त्रयश्च ते लोकाश्च त्रिलोकाः ‘कर्मधारयः' / त्रिलोकानां बन्धुस्त्रिलोकवन्धुः 'तत्पुरुषः' / तत्सम्वो० हे त्रिलो० / गमाश्च नयाश्च गमनयाः ‘इतरेतरद्वन्द्वः' / गमनयानां योगो गमन० 'तत्पुरुषः' / गमनययोगेन ततं गमन० 'तत्पुरुषः' / तत्सम्बो० हे गमन० / जिनानां मतं जिनमतम् 'तत्पुरुषः' / तत्सम्बो० हे जिन० / अपवर्गस्य वीथी अपवर्गवी० 'तत्पुरुषः' / वितता चासावपवर्गवीथी च वितता० 'कर्मधारयः' / विततापवर्गवीथ्यां गमनं विततापव० 'तत्पुरुषः' / विततापवर्गवीथीगमने ययुः विततापव० 'तत्पुरुषः' / तत्सम्बो० हे विततापव० / गता तान्तिर्यस्मात् तद् गततान्ति 'वहुव्रीहिः' / अपगतो देहो यस्मात् तद् अपदेहम् ‘बहुव्रीहिः' / तस्मिन्नपदेहे / / इति काव्यार्थः / / 7 / / 1. 'गम ! नययोग०' इत्यपि पदच्छेदः / दोषाऽऽकुलमिदम, कः कर्ता ? इति पदरचनाऽत्र घटते / Page #68 -------------------------------------------------------------------------- ________________ श्रीअजितजिनस्तुतयः (2) सि० वृ०-प्रवितरेति / हे जिनमत !-तीर्थंकरागम ! त्वं मे-मम अन्तिमे पदे-चतुर्दशरज्जुप्रमाणस्य लोकस्यान्ते स्थाने-मोक्षे इत्यर्थः, गततान्ति-अपगतग्लानि यथा स्यात् तथा वसतिं-वासं प्रवितरप्रकर्षणार्पयेत्यर्थः / प्रपूर्वक तृप्लवनतरणयोः' इति धातोः ‘आशी:प्रेरणयोः (सा० सू०७०३), कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् / तृ अग्रे हिः ‘अप्' 'गुणः' (सा० सू० 691-692), 'अतः' (सा० सू० 705) इति हेर्लुक्, 'स्वरहीनम्०' (सा० सू० 36) / तथा च प्रवितर इति क्रिया निष्पन्ना / अत्र 'प्रवितर' इति क्रियापदम् / कः कर्ता ? | त्वम् / कां कर्मतापन्नाम् ? / वसतिम् / “वसतिः स्थानवेश्मनोः” (वसती रात्रिवेश्मनोः ?) इत्यमरः (श्लो० 2468) / कस्मिन् ? / पदे-स्थाने / “पदं व्यवसितत्राणस्थानलक्ष्मांघ्रिवस्तुषु” इत्यमरः (श्लो० 2521) / कस्य ? / मे-मम | कथम् ? / गततान्ति / कीदृशे पदे ? | 'अपदेहे' अपगतो देह:-कायो यस्मिन स तथा तस्मिन् इति 'बहुव्रीहिः' / देहस्यापि दुःखान्तर्भूतत्वेन मोक्षे तदभावादिति भावः / “नित्यानन्दसुखाभिव्यक्तिः” इति श्रुतेः / अपराणि सर्वाणि जिनमतस्य सम्वोधनानि / तेषां व्याख्या त्वेवम्-'हे त्रिलोकवन्धो' ! त्रयश्च ते लोकाश्च-स्वर्गमृत्यु (मर्त्य ?)पाताललक्षणाः तेषां बन्धुरिव वन्धुस्त्रिलोकबन्धुः, तस्य सम्बो० हे त्रिलोकवन्धो ! / हे ‘गमनययोगतत' ! गमाः-सदृशंपाठाः, नया-नैगमसंग्रहादयः, गमाश्च ते नयाश्च गमनयाः ‘इतरेतरद्वन्द्वः', तेषां योगः-सम्बन्धः, तेन ततो-विस्तीर्णः, तस्य सम्बोधनं हे गमनययोगतत ! / “गमः सदृशपाठे स्याद्, गमस्तु गमने स्मृतः” इति नानार्थः / हे 'विततापवर्गवीथीगमनययो' वितता-विस्तृता या अपवर्गवीथी अपवर्गस्य-मोक्षस्य वीथी-वर्त्म तत्र गमनं-यानं तत्र ययुरिव ययुः-अश्वः, तस्य सं० हे विततापवर्ग० | “ययुरश्वोऽश्वमेधीयः” इति हैमः (का० 4, श्लो० 309) / यथा ययुना स्वस्वामी समीहितं पदं नीयते * तथा जिनागमेनापि श्रद्धाध्ययनाध्यापनश्रवणासक्तो जनो मोक्षं प्राप्यत इति भावः / “वीथी वर्त्मनि पंक्ती च, गृहाङ्गे नाट्यरूपके” इति हैमानेकार्थः / / 7 / / ___ (3) सौ० वृ०-प्रवितरेति / 'हे त्रिलोकबन्धो' !-हे जगभ्रातः ! / गमाः-सदृशपाठाः-सिद्धान्तालापकाः नया नैगमादयः तेषां योगाः-सम्बन्धाः तैः ततं-विस्तीर्णं हे ‘गमनययोगतत' ! / हे 'जिनमत' ! जिनप्रवचन ! / विततो-विस्तीर्णो अपवर्गो-मोक्षः तस्य वीथी-मार्गः तत्र गमनं-प्रापणं तत्र ययुरिव ययुःअश्वमेधीयः-तुरगः शीघ्रप्रापकत्वात् हे 'विततापवर्गवीथीगमनययो' ! / गततान्ति-गतक्लमं यथा स्यात् तथा मे मां त्वं अन्तिमे पदे-मोक्षे-लोकाग्रे वसति-वासं प्रवितरेति अन्वयः / ‘प्रवितर' इति क्रियापदम् / 1. अस्योल्लेखोऽमरेऽपि (श्लो० 1558) Page #69 -------------------------------------------------------------------------- ________________ 38 शोभनस्तुति-वृत्तिमाला कः कर्ता ? / त्वम् / 'प्रवितर' प्रकर्षण दद / कां कर्मतापन्नाम् ? / 'वसतिं' स्थानम् / कस्मिन् ? | 'अन्तिमे पदे' मोक्षस्थाने / कस्मै ? / 'मे' मह्यम् / कथंभूते अन्तिमे पदे ? / 'अपदेहे' गतशरीरे / / इति पदार्थः / / ___ अथ समासः-त्रयाणां लोकानां समाहारस्त्रिलोकं, त्रिलोकस्य बन्धुः त्रिलोकबन्धुः, तस्य सं० हे त्रिलोकवन्धो ! / गमाश्च नयाश्च गमनयाः, गमनयानां योगाः गमनययोगाः, गमनययोगैः ततं गमनययोगततं, तस्य सं० हे गमनययोगतत ! / अन्ते भवः अन्तिमः, तस्मिन् अन्तिमे / जिनानां मतं जिनमतं, तस्य सं० हे जिनमत ! / अपवर्गवीथी अपवर्गस्य वीथी, वितता चासौ अपवर्गवीथी च विततापवर्गवीथी, विततापवर्गवीथ्यां गमनं विततापवर्गवीथीगमनं, विततापवर्गवीथीगमनें ययुरिव ययुः विततापर्गवीथीगमनययुः, तस्य सं० हे विततापवर्गवीथीगमनययो ! / गता तान्तिर्यस्मात् तत् गततान्ति यथा स्यात् तथा / अपगता देहाः कार्मणादयो यस्मिन् तत् अपदेहं, तस्मिन् अपदेहे / “ययुरश्वोऽश्वमेधीयः" इति हैमः (का० 4, श्लो० 309) / / इति तृतीयवृत्तार्थः / / 7 / / (4) दे० व्या०-प्रवितरेति / हे जिनमत ! त्वं मे-मम अन्तिमे-सर्वोत्कृष्ट पदे-स्थाने वसति-निवासं प्रवितर-प्रकर्षण देहीत्यन्वयः / तृप्लवनतरणयोः' इति धातुः / प्रवितर' इति क्रियापदम् / कः कर्ता ? | त्वम् / कां कर्मतापन्नाम् ? / वसतिम् / कस्मिन् ? / पदे / किंविशिष्टे ? | ‘अन्तिमे' मोक्षे इति निष्कर्षः / पुनः किंविशिष्टे ? | ‘अपदेहे' अपगतो देहः-शरीरं यत्र तत् तस्मिन्, मोक्षे शरीराभावात् / 'त्रिलोकबन्धो !' इति / त्रिलोकस्य बन्धुरिव बन्धुः यः स तस्यामन्त्रणम्, हितोपदेशकत्वात् / ‘गमनययोगतत !' इति / गमाः-सदृशपाठाः, नयाः-नैगमादयः पूर्वं 'द्वन्द्वः', तेषां योगः-सम्बन्धः, तेन ततो-विस्तीर्णो यः स तस्यामन्त्रणम् / 'विततापवर्गवीथीगमनययो !' इति वितता-विस्तीर्णा या अपवर्गवीथी-मोक्षमार्गस्तत्र गमने ययुरिव ययुर्यः स तस्यामन्त्रणम् “ययुरश्वोऽश्वमेधीयः” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 309) / यथा तुरङ्गमः स्वस्वामिनः समीहितपदं नयति तथाऽयं सिद्धान्तोऽपि स्वाध्येतुः मोक्षं प्रापयतीत्यभिप्रायः / एतानि सर्वाण्यपि जिनमतस्य सम्बोधनपदानि / 'गततान्ति' इति ‘तमुच् ग्लानौ' इति धातोर्गततान्तीति अपेतग्लानिर्यथा स्यात् तथेति क्रियाविशेषणम् / / इति तृतीयवृत्तार्थः / / 7 / / ध० टीका-प्रवितरेति / प्रवितर दिश / 'वसतिं' आवासम् / त्रिलोकबन्धो!' जगत्त्रयीबान्धव ! / 'गमनययोगतत !' गमाः-सदृशपाठाः, नया-नैगमादयस्तैर्योगः-सम्वन्धः तेन तत-विस्तीर्ण ! / 'अन्तिमे 1. दोषाऽऽविष्टोऽयं प्रयोगः, 'देहि' इत्यत्र संभाव्यते / Page #70 -------------------------------------------------------------------------- ________________ श्रीअजितजिनस्तुतयः पदे' अन्त्ये स्थाने लोकान्ते इत्यर्थः / 'हे' इत्यामन्त्रणे / जिनमत !' सर्वज्ञागम ! / 'विततापवर्गवीथीगमनययो !' वितता-विस्तृता या अपवर्गवीथी-मोक्षपदवी तत्र गमनं-यानं तस्मिन् सुखप्रापकत्वात् ययोतुरङ्गम ! / 'गततान्ति' अपेतग्लानि यथा भवत्येवम् / 'मे' मह्यम् / ‘अपदेहे' अपगता देहाः-शरीराणि यत्र तस्मिन् / हे जिनमत ! अन्तिमे पदे वसतिं मे गततान्ति प्रवितरेति सम्बन्धः / / 7 / / अवचूरिः अन्तिमे मोक्षलक्षणे पदे हे जिनमत ! मे मम वासं देहि / हे गम ! हे सदृशपाठ, नया निगमादयस्तैोगः संबन्धस्तेन तत विस्तीर्ण ! विपुलशिवमार्गगमने ययो अश्व ! / 'ययुरश्वोऽश्वमेधीयः' इति वचनात् / 'तमोऽवग्लानौ' इति धातोस्तान्तिग्लानिः / आपदित्यर्थः / गततान्ति अपगतग्लानि यथा स्यात् / किंभूते पदे / अपदेहे देहमुक्ते / / 7 / / मानसीदेव्याः प्रार्थनासितशकुनिगताऽऽशु मानसीद्धा ऽऽत्तततिमिरम्मदभासुराजिताशम् / वितरतु दधती पविं क्षतोद्यत् तततिमिरं मदभासुराजिता शम् // 4 // 8 // - पुष्पि० (1) ज० वि०-सितशकुनीति / मानसी-मानस्याख्या देवी शं-सुखं वितरतु-सम्पादयतु इति क्रियाकारकसम्बन्धघटना / तत्र ‘वितरतु' इति क्रियापदम् / का की ? 'मानसी' / किं कर्मतापन्नम् ? 'शं' सुखम् / कथम् ? 'आशु' शीघ्रम् / अत्र केषामित्याकाङ्क्षायां तु भव्यानां युष्माकं वाऽस्माकं वेत्यादिकमध्याहृत्य ज्ञेयम् / मानसी किं कुर्वती ? 'दधती' धारयन्ती / किं कर्मतापन्नम् ? 'पविं' वज्रम् / कथंभूतं पविम् ? 'क्षयोद्यत्तततिमिरम्' क्षतं-ध्वंसितं उद्यत्-उद्गच्छत् ततं-विस्तीर्णं तिमिरं-अन्धकारो येन स तथा 1. एतद् श्रीअभिधानचिन्तामणी (4 / 308) 2. ०मदभा सुराजिताशम्' इत्यपि पदच्छेदः / . 3. भासुराऽजिता०' इत्यपि पाठः / Page #71 -------------------------------------------------------------------------- ________________ 40 शोभनस्तुति-वृत्तिमाला तम् / अत एव पुनः कथंभूतम् ? 'सुराजिताशम्' सुष्ठु राजिताः-शोभिता आशा-दिशो येन स तथा तम् / पुनः कथं० ? -- इद्धात्तततिम्' इद्धा-दीप्ता आत्ता-गृहीता ततिः-विस्तारो येन स तथा तम् / मानसी कथंभूता ? 'सितशकुनिगता' सितः-श्वेतः शकुनिः-पक्षी हंसः, न बकादिः, तत्रैवास्य शब्दस्य रूढेः, तत्र गता-प्राप्ता, हंसारूढेति हृदयम् / पुनः कथंभूता ? 'इरम्मदभा' / इरम्मदो-जलदाग्निः / “मेघवहिरिरम्मदः” . इत्यभिधानचिन्तामणिवचनात् (का०४, श्लो० 167) / तद्वत् भा-दीप्तिर्यस्याः सा तथा | पुनः कथं० ? 'मदभासुराजिता' मदेन-दर्पण भासुरा-रुद्रास्तैरजिता-अनभिभूता / / अथ समासः-सितश्चासौ शकुनिश्च सित० 'कर्मधारयः' / सितशकुनौ गता सित० 'तत्पुरुषः' / इद्धा चासौ आत्ता च इद्धात्ता 'कर्मधारयः' / इद्धात्ता ततिर्येन स इद्धा० 'तत्पुरुषः' / तमिद्धात्त० ... इरम्मदवद् भा यस्याः सा इरम्मदभा 'बहुव्रीहिः' | सुष्ठुराजिता सुराजिता 'तत्पुरुषः' / सुराजिता आशा येन स सुरा० 'बहुव्रीहिः' / तं सुरा० / ततं च तत् तिमिरं च तत० 'कर्मधारयः' / उद्यच्च तत् तततिमिरं च उद्य० 'कर्मधारयः' / क्षतं उद्यत्तततमिरं येन स क्षतोद्य० 'बहुव्रीहिः' / तं क्षतोद्य० / मदेन भासुरा मदभासुरा 'तत्पुरुषः' / न जिता अजिता 'तत्पुरुषः' / मदभासुरैरजिता मदभा० 'तत्पुरुषः' / / इति काव्यार्थः / / 8 / / // इति श्रीशोभनस्तुतिवृत्तौ श्रीअजितजिनस्तुतिवृत्तिः / / 4 / 2 / 08 // . सि० वृ०-सितशकुनीति / मानसी-मानसीदेवी शं-सुखं आशु-शीघ्रं वितरतु-ददातु इत्यर्थः / विपूर्वक 'तृ प्लवनतरणयोः' इति धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703.) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् / तृ अग्रे तुप् ‘अप् कर्तरि' (सा० सू० 691) इत्यव्, 'गुणः' (सा० सू० 692) इति गुणः / ‘स्वरहीनम्०' (सा० सू० 36) इति क्रियानिष्पत्तिप्रकारः / अत्र ‘वितरतु' इति क्रियापदम् / का की ? / मानसी / किं कर्मतापन्नम् ? / शम् / कथम् ? / आशु / केषाम् ? इत्याकाङ्क्षायां तु भव्यानां युष्माकं अस्माकं वा इत्यादिकमध्याहृत्य ज्ञेयम् / मानसी किं कुर्वती ? / दधती-धारयन्ती / किं कर्म ? / पविं-वज्रम् / “वजं त्वशनि दिनी स्वरुः / शतकोटिः पविः शंवः” (का० 2, श्लो० 94) इति हैमः / “दम्भोलिः (ह्रादिनी ?) वज्रमस्त्री स्यात्, कुलिशं भिदुरं पविः” इत्यमरः (श्लो० 93) कीदृशं पविम् ? / 'क्षतोद्यत्तततिमिरम्' क्षतं-ध्वस्तं उद्यत्-उद्गच्छत् तच्च ततं-विस्तीर्णं तिमिरं-अन्धकारो येन स तथा तम् / अत एव पुनः कीदृशम् ? / 'सुराजिताशम्' सुष्ठुराजिताः-शोभिताः प्रकाशिता वा आशादिशो येन स तथा तम् / “काष्ठाऽऽशा दिक् हरित् ककुप्” इति हैमः (का०२,श्लो०८०)।आशाशब्दस्य 'स्त्रियाः पुंवद्राषितपुंस्कत्वात्' (पा० अ० 6, पा० 3, सू० 34) पुंवद्भावेन च स्त्रीप्रत्ययलोपः / पुनः Page #72 -------------------------------------------------------------------------- ________________ श्रीअजितजिनस्तुतयः कथंभूतम् ? / 'इद्धात्तततिम्' इदा-दीप्ता आत्ता-गृहीता ततिः-विस्तारो येन स तथा तम् / मानसी कीशी ? / 'सितशकुनिगता' सितः-श्वेतः यः शकुनिः-पक्षी, “विहगो विहंगम-खगौ पत[तं]गो विहंगः, शकुनिः शकुन्ति-शकुनौ वि-वयः-शकुन्तः” इति हैमः (का० 4, श्लो० 382), अर्थात् हंसः, न वकादि: तत्रैवास्य शब्दस्य रूढत्वात् तत्र गता-प्राप्ता, हंसारूढेत्यर्थः / पुनः कथंभूता ? / 'इरम्मदभा' इरम्मदोवर्षाग्निः तद्वत् भा-दीप्तिः यस्याः सा इरम्मदभा / “मेघवहिरिरम्मदः” इति हैमः (का० 4, श्लो० 167) / 'उग्रंपश्येरम्मद [पाणिन्धमाश्च]' (पा० अ० 3, पा० 2, सू० 37) इति निपातः / “इरा भूवाक्सुराप्सु स्यात्” इत्यमरः (श्लो० 2687) / पुनः कीदृशी ? | ‘मदभासुराजिता' मदेन-दर्पण भासुरा-रुद्राः तैः न जिता अजिता-अनभिभूतेत्यर्थः / अथवा मदेन-अहंकारेण भासुरः-शोभनशीला, मानिनीनां प्रायो मानस्यापि रम्यत्वादिति भावः / पुष्पिताग्राच्छन्दः / 'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति तल्लक्षणम् / / 8 / / इति पादसाहश्रीअकब्बरसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधायकमहामहोपाध्यायश्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादसाहश्रीअकब्बरप्रदत्तषुस्पुहमापराभिधानमहोपध्यायश्रीसिद्धिचन्द्रगणिविरचितायां शोभनस्तुतिवृत्तौ श्रीअजितस्तुतिवृत्तिः।।४।२।०८ / / . सौ० वृ०-सितशकुनीति / मानसी शं-सुखं वितरतु इत्यन्वयः / ‘वितरतु' इति क्रियापदम् / का की ? / 'मानसी' देवी / ‘वितरतु' / किं कर्मतापन्नम् ? / 'शं' सुखम् / कथम् ? / 'आशु' शीघ्रम् / किंविशिष्टा मानसी ? / सितो-धवलः शकुनिः-पक्षी राजहंस इत्यर्थः, तत्र गता-स्थिता ('सितशकुनिगता') / पुनः किंविशिष्टा मानसी ? / ‘इद्धा' दीप्ता / पुनः किंविशिष्टा मानसी ? / इरम्मदोमेघवह्निः तद्वद् भा-कान्तिर्यस्याः सा 'इरम्मदभा' / पुनः किंविशिष्टा मानसी ? / मदेन-दर्पण भासुराःदीप्ता ये देवाः तैः अजिता-अनभिभूता ‘मदभासुराजिता' / मानसी किं कुर्वती ? / 'दधती' धारयन्ती / किं कर्मतापन्नम् ? / 'पविं' वज्रम् / किंविशिष्टं पविम् ? आत्ता-गृहीता ततिः-विस्तारो येन स आत्तततिः तं 'आत्तततिम्' / पुनः किंविशिष्टं पविम् ? / सुष्ठु-शोभनं यथा स्यात् तथा राजिताः-भ्राजिताः आशादिशो येन स सुराजिताशः तं 'सुराजिताशम्' / पुनः किं० पविम् ?।क्षतं-गतं उद्यत्-उद्गच्छत् ततं-विस्तीर्ण तिमिरं-ध्वान्तं-तमो येन स क्षतोद्यत्तततिमिरः तं 'क्षतो०तिमिरम्' / “मेघवहिरिरम्मदः” इति हैमः (का० 4, श्लो० 167) / “शं सुखे बलवत् सुष्ठु” इति हैमः (का० 6, श्लो० 171) / / इति पदार्थः / / अथ समासः-सितश्चासौ शकुनिश्च सितशकुनिः, सितशकुनौ गता सितशकुनिगता / आत्ता ततिर्येन स आत्तततिः, तं आत्तततिम् / इरम्मदवद् भा यस्याः सा इरम्मदभा / सुष्ठु राजिता आशा Page #73 -------------------------------------------------------------------------- ________________ 42 शोभनस्तुति-वृत्तिमाला ++++++++++++++++++++++++++++++ दिशो येन स सुराजिताशः, तं सुराजिताशम् / ततं च तत तिमिरं च तततिमिरं, उद्यत् च तत् तततिमिरं च उद्यत्तततिमिरं, क्षतं उद्यत्तततिमिरं येन स क्षतोद्यत्तततिमिरः, तं क्षतोद्यत्तततिमिरम् / मदेन भासुरा मदभासुरा, न जिता अजिता, मदभासुरैः अजिता मदभासुराजिता / यमकालङ्कारः / / इति चतुर्थवृत्तार्थः / / 8 / / वैजये जयिनेशस्य, स्तुतेरर्थो लिवीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना // // इति अजितजिनस्तुतिः // 4 / 2 / 08 // दे० व्या०-सितशकुनीति / मानसी देवी शं-सुखं आशु-शीघ्रं यथा स्यात् तथा वितरतु-ददातु इत्यन्वयः / 'तृ प्लवनतरणयोः' इति धातुः / 'वितरतु' इति क्रियापदम् / का की ? / मानसी / किं कर्मतापन्नम् ? / शम् / किंविशिष्टा मानसी ? / 'सितशकुनिगता' सितः-शुक्लो यः शकुनिः-पतत्त्री तस्मिन् गता-आरूढा / “श्वेतः श्येतः सितः शुक्लः” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 28) / पुनः किंविशिष्टा ? / इद्धा-दीप्ता / पुनः किं० ? / 'इरम्मदभा' इरम्मदो-मेघवह्निः तद्वद् भा-कान्तिर्यस्याः सा तथा / “मेघवहिरिरम्मदः” इत्यभिधानचिन्तामणिः (का० 4, श्लो०.१६७) / पुनः किंविशिष्टा ? / 'मदभासुरा' मदो-मुन्मोहसंभेदस्तेन भासुरः-शोभमाना / “मदो मुन्मोहसंभेदः” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 226) / पुनः किंविशिष्टा ? / 'अजिता' अपराजिता न जिता अजिता इति ‘नञ् समासः' / अन्यैरिति शेषः / यद्वा मदेन भासुरा ये ते तथा तैः अजिता-अनभिभूतेत्येकमेव पदम् / एतेन शौर्यातिशयः सूचितः / मानसी किं कुर्वती ? / दधती / कम् ? / पविं-वज्रम् / “स्याद् वज्रं कुलिशं पविः” इत्यमरः (श्लो० 93) / पुनः किंविशिष्टं पविम् ? | ‘आत्तततिम्' आत्ता-गृहीता ततिः-विस्तारो येन स तम् / पुनः किंविशिष्टम् ? / 'सुराजिताशम्' सुष्ठु राजिताः-शोभिता आशा-दिशो येन स तम् / पुनः किंविशिष्टम् ? / 'क्षतोद्यत्तततिमिरम्' क्षतं-ध्वस्तं उद्यत्-उद्रच्छत् ततं-विस्तृतं तिमिरं-ध्वान्तं येन स तम् / / इति चतुर्थवृत्तार्थः / / 8 / / 4 / 2 / 08 / / ध० टीका-सितेति / 'सितशकुनिगता' सितशकुनिः-हंसस्तत्र गता-अधिरूढा / 'आशु'शीघ्रम् / 'मानसी' मानस्याख्या देवता / 'इद्धात्ततति' इद्धा-दीप्ता आत्ता-गृहीता ततिः-विस्तारो-येन तम् / 'इरमदभा' इरंमदः-जलदाग्निः तद्वद् भा-दीप्तिर्यस्याः सा / 'सुराजिताशं' सुष्ठु राजिता आशा-दिशो येन Page #74 -------------------------------------------------------------------------- ________________ श्रीअजितजिनस्तुतयः तम् / 'वितरतु' ददातु | ‘दधती' धारयन्ती / 'पविं' वज्रम् / 'क्षतोद्यत्तततिमिरं' हतोत्कटान्धकारं येन तम् / ‘मदभासुराजिता' मदभासुरै-दर्परौद्रैरजिता-अनभिभूता / 'शं' सुखम् / पविं दधती आशु मानसी शं वितरतु इति संबन्धः / / 8 / / 4 / 2 / 08 / / अवचूरिः हंसारूढा मानसी देवी पविं वज्रं दधती शं सुखं प्रवितरतु / पविं किंभूतम् / इद्धा दीप्ता आत्ता गृहीता ततिर्विस्तारो येन तत् तथा / इरंमदो जलदाग्निस्तद्वत् कान्तिर्यस्याः सा | सुष्ठु शोभिता आशा दिशो येन / क्षतं विनष्टमुद्यदुद्रच्छत् ततं विस्तीर्णं ध्वान्तं यस्मात् तत् तथा / देवी दर्पोक्षुरैरपराभूता / / 8 / / 4 / 2/08 // Page #75 -------------------------------------------------------------------------- ________________ 44 शोभनस्तुति-वृत्तिमाला 3. श्रीशम्भवजिनस्तुतयः अथ श्रीशम्भवस्याभ्यर्थनानिर्भिन्नशत्रुभवभय ! शं भवकान्तारतार ! तार ! ममारम् / वितर त्रातजगत्त्रय ! शम्भव ! कान्तारतारतारममारम् // 1 // 9 // ___ - आर्यागीतिः (1) ज० वि०-निर्भिन्नेति / हे शम्भव ! शम्भवाख्यतीर्थपते ! त्वं मम अरं-शीघ्रं शं-सुखं वितर-देहि इति क्रियाकारकयोजना / अत्र वितर' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / किं कर्मतापन्नम् ? 'शम्' / कस्य ? 'मम' / कथम् ? 'अरम्' / शं कथंभूतम् ? 'अरममारम्' न रमते इत्यरमः, अरमो मारः-कामो यस्मिन् तत् तथा, अविषयद्वारकं अपवर्गसम्बन्धीति यावत् / अपराणि सर्वाणि शम्भवस्वामिनः सम्बोधनानि / तेषां व्याख्या यथा-हे 'निर्भिन्नशत्रुभवभय' ! निर्भिन्नं-निःशेषेण छिन्नं शत्रुभ्यः-वैरिभ्यो भवं-समुत्पन्नं भयं-भीतिर्येन, यद्वा शत्रवो-वैरिणो भवः-संसारो भयं च भीतिर्येन / यद्वा निर्भिन्नं शत्रुरूपस्य भवस्य भयं येन / शत्रुरूपत्वं च भवस्य दुःखदायित्वेन यौक्तिकमेव / यद्वा निर्भिन्नं शत्रुभ्यो भवाच्च 1. आर्योपगीतिजात्याच्छन्दः' इति श्रीसौभाग्यसागराः, 'स्कन्धकं' इति तु श्रीसिद्धिचन्द्रगणयः / Page #76 -------------------------------------------------------------------------- ________________ श्रीशंम्भवजिनस्तुतयः सकाशात् भयं येन स तथा / तत्सम्वो० हे निर्भिन्न० / हे भवकान्तारतार' ! भवः-संसारः स एव रुद्रत्वात् दुरवगाहत्वाच्च कान्तारं-अरण्यं तस्मात् तारयति-उद्धरति स तथा / तत्सम्बोधनं हे भव० / हे 'तार' ! सकलकालुष्यराहित्येन निर्मल ! / तत्सम्बो० हे तार ! / हे 'त्रातजगत्त्रय' ! त्रातं-रक्षितं जगत्त्रयं-त्रिभुवनं येन स तथा / तत्सम्बो० हे त्रात० / हे ‘कान्तारतारत' ! कान्ता-योषितः तासु रतं-कामक्रीडा तस्मिन् अरतः-अनासक्तः / तत्सम्बो० हे कान्ता० / / अथ समासः-शत्रुभ्यो भवं शत्रुभवं 'तत्पुरुषः'। शत्रुभवं च तद् भयं च शत्रु० 'कर्मधारयः' / निर्भिन्नं शत्रुभवभयं येन ‘बहुव्रीहिः' / यद्वा शत्रवश्च भवश्च भयं च शत्रुभवभयानि ‘इतरेतरद्वन्द्वः' / निर्भिन्नानि शत्रुभवभयानि येन / यद्वा शत्रुश्चासौ भवश्च शत्रुभवः ‘कर्मधारयः' / शत्रुभवस्य भयं शत्रुभ० 'तत्पुरुषः' / निर्भिन्नं शत्रुभवभयं येन / यद्वा शत्रवश्च भवाश्च शत्रुभवाः ‘इतरेतरद्वन्द्वः' / शत्रुभवेभ्यो भयं शत्रु० तत्पुरुषः' / निर्भिन्नं शत्रुभवभयं येन स तथा / पक्षचतुष्टयेऽपि कर्मधारयः' एव / तत्सम्बो० हे निर्भि० / हे भवकान्तारतार ! भवश्चासौ कान्तारं च भव० / भव एव कान्तारं भव० इति वा, उभयथाऽपि 'कर्मधारयः' / भवकान्तारात् तारयतीति भव० 'तत्पुरुषः' / तत्सम्वो० हे भव० / जगतां त्रयं जगत्त्रयम् / त्रातं जगत्त्रयं येन सत्रात० ‘बहुव्रीहिः' / तत्सम्वो० हे त्रात० / कान्तासु रतं कान्ता० 'तत्पुरुषः' / न रतः अरतः ‘तत्पुरुषः' / कान्तारतेऽरतः कान्ता० 'तत्पुरुषः' / तत्सम्वो० हे कान्ता० / अरमो मारो यस्मिन् तत् अरममारम् ‘बहुव्रीहिः' / तत् अरममारम् / / इति काव्यार्थः / / 9 / / . (2) सि० वृ०-निर्भिन्नेति / हे शम्भव ! शं-सुखं भवत्यस्मिन् स्तुते इति शम्भवः / 'शमि धातोः संज्ञायाम्' (पा० अ० 3, पा० 2, सू० 14) इत्यच् / शं-सुखं भवत्यस्मादिति योगेन यद्यप्यायाति तथापि रूढिसहकृतेन योगेन शम्भवनाथ एव प्राप्यते / त्वं मम अरं-शीघ्रं शं-सुखं वितर-देहीत्यर्थः / विपूर्वक 'तृ प्लवनतरणयोः' इति धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम्, तृ अग्रे हिः ‘अप् [कर्तरि]' (सा० सू० 691), 'गुणः' (सा० सू० 692), 'अतः' (सा० सू० 705) इति हेर्लुक् / तथा च ('वितर' इति सिद्धम्) अत्र ‘वितर' इति क्रियापदम् / कः कर्ता ? / त्वम् / कं कर्मतापन्नम् ? | शम् / शम् इत्यव्ययम् / “शं कल्याणे सुखेऽपि च” इति विश्वः / कस्य ? / मम / अस्मच्छब्दस्य षष्ठ्येकवचने 'तव मम ङसा' (सा० सू० 337) इति ममादेशः / कथम् ? / अरम् / शं कीदृशम् ? अरममारम् / न रमत इत्यरमः, अरमः-अक्रीडन् मासे-मदनो यस्मिन् तत् तथा / “मदनो मन्मथो मारः” इत्यमरः (श्लो० 49) / “मदनो जराभीरुरनङ्गमन्मथौ” इति हैमः (का० 2, श्लो० 141) / अपराणि सर्वाणि शम्भवनाथस्य सम्बोधनानि / तेषां व्याख्या यथा-हे 'निर्भिन्नशत्रुभवभय' ! निर्भिन्न Page #77 -------------------------------------------------------------------------- ________________ 46 शोभनस्तुति-वृत्तिमाला स्फेटितं शत्रुभ्यो-वैरिभ्यो भवं-समुत्पन्नं भयं-भीतिर्येन / यद्वा निर्भिन्नाः शत्रवो-वैरिणो भवश्व-संसारो भयंभीतिर्येन / यद्वा निर्भिन्नं शत्रुरूपस्य भवस्य भयं येन, शत्रुरूपत्वं च भवस्य दुःखदायित्वेन यौक्तिकमेव। यद्वा निर्भिन्नं शत्रुभ्यो भवाच्च सकाशात् भयं येन स तथा तस्य सम्बोधनं हे निर्भिन्नशत्रुभवभय ! / “भयं भीभीतिरातङ्कः” इति हैमः (का०२, श्लो० 215) / हे 'भवकान्तारतार' ! / भवः-संसारः स एव रुद्रत्वात् / दुरवगाहत्वाच्च कान्तारं-अरण्यं तस्मात् तारयति-समुद्धरति स तथा तस्य सम्बोधनं हे भवकान्तारतार ! “महारण्ये पुण्यपथे, कान्तारे पुनपुंसकम्” इत्यमरः / / “वाक्षं च गहनं झषः / कान्तारं विपिनं कक्षः” इति हैमः / (का० 4, श्लो० 176) / हे 'तार' ! सकलकालुष्यराहित्येन निर्मलः, तस्य सम्बोधनं हे तार ! / यद्वा तारयति संसारमिति तारः, तस्य सम्बोधनं हे तार ! / “तारो मुक्तादिसंशुद्धौ, तरणे. शुद्धमौक्तिके” इति विश्वः / हे 'त्रातजगत्त्रय' ! त्रातं-रक्षितं जगतां त्रयं येन स तथा तस्य सम्बोधनं हे त्रातजगत्त्रय ! हे ‘कान्तारतारत' ! कान्तायाः-कामिन्याः रतं-सुरतं कामक्रीडेत्यर्थः, तस्मिन् अरतःअनासक्तः तस्य सम्बोधनं हे कान्तारतारत ! / “रतं सुरतगुह्ययोः” इति विश्वः / / 9 / / (3) सौ० वृ०-यः कर्मभिरजितो भवति स समग्रसुखप्रभुर्भवति / अनेन सम्बन्धन आयातस्य : तृतीयस्य श्रीशम्भवजिनस्य स्तुतिव्याख्यानं पटूक्रियते / निर्भिन्नेति / निर्भिन्न-भेदितं शत्रुभ्यो-रागादिभ्यो भवं-उत्पन्नं भयं-भीतिर्येन स निर्भिन्नशत्रुभवभयः, तस्य सं० हे 'निर्भिन्नशत्रुभवभय' ! / भवः-संसारः तदेव कान्तारं-वनं तं प्रति तरति-तारयति-पारं प्राप्नोति यः स भवकान्तारतारः, तस्य सं० हे 'भवकान्तारतार' ! / हे 'तार' ! उज्ज्वल ! निरुपाधिकस्वभावत्वात् / त्रात-रक्षितं योगक्षेमकरत्वात् जगत्त्रयं-विश्वत्रयं येन स तस्य सं०. हे 'त्रातजगत्त्रय'! | शं-सुखं भवति अस्मात इति शंभवः, तस्य सं० हे 'शंभव' !| कान्ताः-स्त्रियः तासां रतं-मैथुन-संभोगः तस्मिन अरतःअनासक्तः, तस्य सं० हे ‘कान्तारतारत' ! / मम अरं-अत्यर्थं त्वं सुखं अरमः-अरमणीयः मारःइन्द्रियजनितः कामः-पञ्चेन्द्रियविषयसुखाभिलाषः यस्मिन् तत् अरममारं एतावता अतीन्द्रियं निरुपाधिकं अक्षयं सुखं देहि इति तात्पर्यार्थः / इति पदार्थः / / ___अथ समासः-शत्रुभ्यो भवं शत्रुभवं, शत्रुभवं च तद् भयं च शत्रुभवभयं, निर्भिन्नं शत्रुभवभयं येन स निर्भिन्नशत्रुभवभयः, तस्य सं० हे निर्भिन्नशत्रुभवभय ! / भव एव कान्तारं भवकान्तारं, भवकान्तारं तारयतीति भवकान्तारतारः, तस्य सं० भवकान्तारतार ! / जगतां त्रयं जगत्त्रयं, त्रातं जगत्त्रयं येन स त्रातजगत्त्रयः, तत्सं० हे त्रातजगत्त्रय ! / कान्तानां रतानि कान्तारतानि, कान्तारतेषु अरतः कान्तारतारतः, तस्य सं० हे कान्तारतारत ! | रमते इति रमः, न रमः अरमः, अरमो मारो यस्मिन् तत् अरममारम् / अस्यां स्तुतौ आर्योपगीतिजात्याच्छन्दः / / इति प्रथमवृत्तार्थः / / 9 // Page #78 -------------------------------------------------------------------------- ________________ श्रीशम्भवजिनस्तुतयः 47 (4) दे० व्या०-निर्भिन्नेति / हे शम्भव ! त्वं मम शं-सुखं अरं-अत्यर्थं यथा स्यात् तथा वितर-देहीत्यन्वयः / 'तृ प्लवनतरणयोः' इति धातुः / 'वितर' इति क्रियापदम् / कः कर्ता ? / त्वम् / किं कर्मतापन्नम् ? / शम् / किंविशिष्टम् ? / 'अरममारं' न रमते इति अरमः ‘रमु क्रीडायाम्' धातुः, तेन अरममाणः मारः-कंदर्पो यत्र तत् / “मदनो मन्मथो मारः” इत्यमरः (श्लो० 49) / 'निर्भिन्नशत्रुभवभय !' इति / निः-नितरां भिन्न-भेदितं शत्रुभ्यो भवं-उत्पन्नं भयं-दरो येन स तस्योमन्त्रणम् / 'भवकान्तारतार !' इति / भवः-संसारः स एव यत कान्तारं-दुर्गवनं तत् तारयति यः स तस्यामन्त्रणम् / ‘तार !' इति / तारो-निर्मलमानसत्वात् उज्ज्वलो यः स तस्यामन्त्रणम् / 'त्रातजगत्त्रय !' इति / त्रातं-रक्षितं जगत्रयंत्रिभुवनं येन स तस्यामन्त्रणम् / ‘कान्तारतारत !' इति / कान्तायाः-स्त्रियः रतं-मैथुनसुखं तस्मिन् अरतः-अनासक्तः तस्यामन्त्रणम् / “सुरतं मोहनं रतम्” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 200) / एतानि सर्वाणि भगवतः सम्वोधनपदानि / / इति प्रथमवृत्तार्थः / / 9 / / (5) ध० टीका-निर्भिन्नेति / 'निर्भिन्नशत्रुभवभय' विदारितारातिप्रभवभीते ! / 'शं' सुखम्। 'भवकान्तारतार !' संसारारण्यतारक ! / 'तार !' उज्जवल ! / 'ममारं' मे शीघ्रम् / 'वितर' देहि / ‘त्रातजगत्त्रय !' रक्षितत्रैलोक्य ! / 'शम्भव' तृतीयजिन ! / ‘कान्तारतारत !' कान्तारतेषु योषित्सुरतेषु अरत अनासक्त ! / 'अरममारं' न रमत इत्यरमः, अरमो मारः-कामो यत्र तत् अविषयद्वारकमित्यर्थः / हे शम्भव ! अरममारं शं अरं मे वितरेति सम्बन्धः / / 9 / / अवचूरिः हे निर्भिन्नशत्रुसंभूत(उत्पन्न)भय, हे संसारकान्तारतारक, हे तार उज्जवल, अरं शीघ्रं मम शं सुखं देहि / हे रक्षितजगत्त्रय, शंभव जिन, योषित्सुरतेष्वरत कान्तामैथुनानासक्त, न रमत इत्यरमोऽरममाणोऽक्रीडन् मारः कामो यत्र / / 9 / / जिनवराणामाश्रयालक्ष्मी:आश्रयतु तव प्रणतं विभया परमा रमाऽरमानमदमरैः / Page #79 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला स्तुत ! रहित ! जिनकम्बक ! विभयापरमार ! मारमानमदमरैः // 2 // 10 // - आर्या ज० वि०-आश्रयत्विति / हे जिनकदम्बक !-जनसमूह ! तव प्रणतं-भवतो विनतं नरं रमालक्ष्मीः अरं-शीघ्रं आश्रयतु-आ-समन्तात् श्रयतु निजास्पदत्वेनाङ्गीकरोत्विति हृदयम् इति क्रियाकारकसंटङ्कः / अत्र ‘आश्रयतु' इति क्रियापदम् / का कर्ची ? 'रमा' / कं कर्मतापन्नम् ? 'प्रणतम्' / कस्य ? 'तव' / कथंभूता रमा ? 'परमा' उत्कृष्टा / कया ? 'विभया' प्रभया दीप्त्येति यावत् / अपराणि सर्वाणि जिनस्य सम्बोधनानि / तेषां व्याख्या त्वेवम्-हे 'स्तुत' ! वन्दित ! / कैः ? 'आनमदमरैः' आनमन्तः-प्रणमन्तो ये अमराः-देवास्तैः / हे 'रहित' ! त्यक्त ! / कैः ? 'मारमानमदमरैः' मारः-कन्दर्पः, मानः-अभिमानः, मदः-जात्याद्यष्टविधः, मरो-मारी तैः / हे 'विभय' ! विगतभीते ! / न परान् प्राणिनो मारयतीति तत्सम्बो० हे 'अपरमार' ! / / अथ समासः-प्रकर्षेण नतः प्रणतः 'तत्पुरुषः' / विगतं भयं यस्मात् तत् विभयम् ‘बहुव्रीहिः' / आनमन्तश्च तेऽमराश्च आनम० 'कर्मधारयः' / तैः आनम० / परान् मारयतीति परमारम् 'तत्पुरुषः' / न परमारं अपरमारम् / तत्सम्बो० हे अपर० / मारश्च मानश्च मदश्च मरश्च मार० 'इतरेतरद्वन्द्वः' / तैर्मार० / / इति काव्यार्थः / / 10 / / (2) ___ सि० वृ०-आश्रयत्विति / हे 'जिनकदम्बक' ! जिनानां कदम्ब एव-समूह एव कदम्बकः / स्वार्थे कः / तस्य सम्वोधनं हे जिनकदम्वक ! / “कदम्बमाहुः सिद्धार्थे, नीषेऽपि निकुरम्वके” इति विश्वः / “हलिप्रियः नीपः कदम्बः” इति हैमः (का० 4, श्लो० 204) / तव प्रणतं-भवतो विनतं रमा-लक्ष्मीः अरं-शीघ्रं आ-समन्तात् आश्रयतु-भजतु / निजास्पदत्वेनाङ्कीकरोत्वित्यर्थः / ‘श्रिञ् सेवायाम्' धातोः कर्तरि ‘आशी:प्रेरणयोः' (सा० सू० 703) परस्मैपदे प्रथमपुरुषैकवचनम् / तुप् / 'अप् कर्तरि' (सा० सू० 691) इत्यप् / ‘गुणः' (सा० सू० 692) इति गुणः / अत्र ‘आश्रयतु' इति क्रियापदम् / का की ? / रमा / कं कर्मतापन्नम् ? / प्रणतम् / कस्य ? / तव / युष्मच्छब्दस्य पष्ठ्यैकवचने “तव मम ङसा” (सा० सू० 337) इति तवादेशः / कीदृशी रमा ? / परमा उत्कृष्टा / कया ? / विभया-प्रभयादीप्त्या इति यावत् / अपराणि सर्वाणि जिनस्य सम्बोधनानि / तेषां व्याख्या त्वेवम्-हे 'स्तुत' ! स्तुतिविषयीकृत ! / कैः ? / 'आनमदमरैः' आनमन्तः-प्रणमन्तो ये अमरा-देवाः ते आनमदमराः, तैः Page #80 -------------------------------------------------------------------------- ________________ श्रीशम्भवजिनस्तुतयः आनमदमरैः / हे 'रहित' ! त्यक्त ! / कैः ? / 'मारमानमदमरैः' मारः-कामः मानः-अभिमानः मद:मुन्मोहसम्भेदः जात्याद्यष्टविधो वा मरो-मरणं तैः / मारश्च मानश्च मदश्च मरश्च इति 'द्वन्द्वः' / हे 'विभय' ! विगतं भयं यस्मात् स विभयः, तस्य सम्बोधनं हे विभय ! / हे 'अपरमार' ! परान् प्राणिनः शत्रून् वा मारयतीति परमारः, न परमारः अपरमारः, तस्य संवोधनं हे अपरमार ! / “शत्रौ प्रतिपक्षः परो रिपुः / शात्रवः प्रत्यवस्थाता” इति हैमः (का० 3, श्ला० 392) / समशत्रुत्वादिति भावः / / 10 / / सौ० वृ०-आश्रयत्विति / हे 'जिनकदम्बक' / तीर्थंकरसमूह ! / आनमन्तः-प्रणमन्तः ये अमरादेवाः तैः ‘आनमदमरैः' / हे 'स्तुत' ! हे वन्द्य ! | मारः-कामः मानो-दर्पः मदश्च अष्टविधो जात्याद्यवलेपः मरः-मारी तैः मारमानमदमरैः' कृत्वा हे 'रहित' ! त्यक्त ! / हे 'विभय' ! त्यक्तभय ! / परान्-परजनान् मारयतीति परमारः, न परमारः अपरमारः, तस्य सं० हे 'अपरमार' ! सर्वजीवरक्षक ! इत्यर्थः / रमालक्ष्मीः तव प्रणतं-तीर्थंकरवन्दनशीलं जनं अरं-अत्यर्थं आश्रयतु इत्यन्वयः / ‘आश्रयतु' इति क्रियापदम् / का कर्जी ? / रमा / ‘आश्रयतु' आलिङ्गतु / कं कर्मतापन्नम् ? / 'प्रणतं' नतं जनम् / कस्य ? | 'तव' भवतः / कथम् ? / 'अरं' अत्यर्थम् / किंविशिष्टा रमा ? / ‘परमा' प्रकृष्टा / कया ? / विशिष्ट: शोभया कृत्वा / इति पदार्थः / / अथ समासः-प्रकर्षण नतः प्रणतः, तं प्रणतम् / विशिष्टा भा-कान्तिः यस्याः सा विभा, तया विभया / परैः-योगिभिः मीयते-ज्ञायते इति परमा / आङ् मर्यादया / विधिपूर्वकं नमन्त आनमन्तः, आनमन्तश्च ते अमराश्च आनमदमराः, तैः आनमदमरैः / जिनानां कदम्बकं जिनकदम्बकं, तस्य सं० हे जिनकदम्बक ! / विगतं भयं यस्मात् स विभयः, तस्य सं० हे विभय ! / न परान् मारयतीति अपरमारः, तस्य सं० हे अपरमार ! / मारश्च मानश्च मदश्च मरश्च मारमानमदमराः, तैः मारमानमदमरैः / / इति द्वितीयवृत्तार्थः / / 10 / / दे० व्या०-आश्रयत्विति / जिनानां तीर्थंकराणां कदम्ब एव कदम्बकः-समूहः तस्यामन्त्रणम् हे जिनकदम्वक' ! / रमा-लक्ष्मीः ते-तव प्रणतं-प्रह्वीभूतं जनमिति शेषः, आश्रयतु-भजतु इत्यन्वयः / श्रिञ् सेवायाम्' धातुः / ‘आश्रयतु' इति क्रियापदम् / का की ? / रमा / “लक्ष्मीः पद्मा रमा” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 140) / कं कर्मतापन्नम् ? / जनम् / किंविशिष्टं जनम् ? | प्रणतम् / कस्य ? / तव / किंविशिष्टा रमा ? / 'विभया' विगतं भयं यस्याः सा तया / पुनः किंविशिष्टा ? / परमा-सर्वोत्कृष्टा / तयैव सर्वेषामुत्कृष्टत्वेन दर्शनात् / विभया-रोचिषा परमा-प्रकृष्टेत्यर्थो Page #81 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला वा / हे 'स्तुत' ! स्तुतिगोचरीकृत ! / कैः ? / 'आनमदमरैः' आ-समन्तात् नमन्तः-प्रणामं कुर्वन्तः ये अमराः-देवाः तैः / कथम् ? / अरं-अत्यर्थं यथा स्यात् तथेति क्रियाविशेषणम् / हे रहित' ! हे विमुक्त ! / कैः ? | ‘मारमानमदमरैः' मारः-कामः, मानः-स्मयः, मदो-मुन्मोहसंभेदः, मरो-मरणं एतेषां द्वन्द्वः तैः / हे 'विभय' ! विगतं भयं यस्य, यस्मात् वा स तस्यामन्त्रणम् / हे 'अपरमार' ! परान्-शत्रून् मारयतीति परमारः, न परमारः अपरमारः तस्यामन्त्रणम् / “प्रतिपक्षः परो रिपुः” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 392) / / इति द्वितीयवृत्तार्थः / / 10 / / / ध० टीका-आश्रयत्चिति / ‘आश्रयतु' आलीयताम् / 'तव प्रणतं' भवतो विनतम् / 'विभया. परमा' प्रभया प्रकृष्टा / 'रमा' लक्ष्मीः / ‘अरं' शीघ्रम् / 'आनमदमरैः' आनमन्तश्च ते अमराश्च तैः / 'स्तुत !' वन्दित ! / 'रहित !' त्यक्त ! / 'जिनकदम्बक !' तीर्थकृत्समाज ! / 'विभय !' विगतत्रास ! / 'अपरमार!' न परान् मारयति यस्तस्यामन्त्रणम् / ‘मारमानमदमरैः' मारश्च मानश्च मदश्च मरश्चेति द्वन्द्वः / हे जिनकदम्बक ! आनमदमरैः स्तुत ! मारमानमदमरैः रहित ! तव प्रणतं रमा आश्रयतु इति सम्बन्धः / / 10 // अवचूरिः हे जिनकदम्बक ! जिनसमूह, रमा लक्ष्मीस्तव प्रणतं नरमाश्रयतु / किंभूता / विभया रोचिषा परमा प्रकृष्टा / अरं शीघमानमन्तश्च ते सुराश्च तैः स्तुत वन्दित ! / हे विगतभय ! / हे न परान् मारयतीत्यपरमार सर्वजन्तुरक्षक ! / हे रहित त्यक्त ! / कैः / काममानमदमरणैः / / 10 // जिनमतस्य प्राधान्यम्जिनराज्या रचितं स्ता दसमाननयानया नयायतमानम् / शिवशर्मणे मतं दध दसमाननयानयानया यतमानम् // 3 // 11 // - आर्या 1. 'नयाऽऽयतमानम्' इत्यपि पाठः / 'नयायतमानम्' इत्यपि पाठः / Page #82 -------------------------------------------------------------------------- ________________ श्रीशम्भवजिनस्तुतयः ज० वि०-जिनराज्येति / जिनराज्या-तीर्थकरपङ्क्तया रचितं-कृतं प्रणीतमिति यावत् मतं-दर्शनं नः-अस्माकं शिक्शर्मणे-मोक्षमुखाय स्तात्-भवत्विति क्रियाकारकयोजना / अत्र 'नः' इति पदं अस्मच्छब्दस्य षष्ठीबहुवचनम् / तच्च द्वितीयपदान्ते वर्तमानात् तथा यतमानमित्यस्मात् पदात् ‘स्वरे यत्वं वा' (सा० सू० 112) इति सूत्रेण कृतं सन्धि विश्लिष्य ज्ञेयम् / तथाऽत्र ‘स्तात्' इति क्रियापदम् / किं कर्तृ ? 'जिनमतम्' / कस्मै ? 'शिवशर्मणे' / केषाम् ? 'नः' / मतं कथंभूतम् ? 'रचितम्' / कया ? 'जिनराज्या' / मतं किं कुर्वत् ? 'दधत्' धारयत् / कान् कर्मतापन्नान् ? 'असमाननयान्' असमानाअसाधारणा ये नया-नैगमसंग्रहप्रभृतयः तान् / जिनमतं पुनः कथंभूतम् ? 'आयतमान' आयतं-अलघु मान-प्रमाणं यस्य तत् तथा / पुनः कथंभूतम् ? 'यतमानम्' यत्नं कुर्वाणम् / जिनराज्या कथंभूतया ? 'असमाननयानया' आननं-मुखं यानं-गमनं गतिरिति यावत्, ते असमे-असाधारणे यस्याः सा तथा तया / पुनः कथंभूतया ? 'अयानया' यानं-वाहनं तत् न विद्यते यस्याः सा तथा तया / अवाहनत्वं चास्याः सर्वपरिग्रहपरित्यागादुचितमेव / / अथ समासः-जिनानां राजी जिनराजी 'तत्पुरुषः' / तया जिन० / आननं च यानं च आननयाने : 'इतरेतरद्वन्द्वः' / असमे आननयाने यस्याः सा असमा० 'बहुव्रीहिः' / तया असमा० / आयतं मानं यस्य तत् आयतमानम् बहुव्रीहिः' / शिवस्य शर्म शिवशर्म 'तत्पुरुषः' / तस्मै शिव० / असमानाश्च ते नयाश्च असमा० 'कर्मधारयः' / तान् असमा० / न विद्यते यानं यस्याः सा अयाना 'बहुव्रीहिः' / तया अयानया / / इति काव्यार्थः / / 11 / / (2) ____ सि० वृ०-जिनराज्येति / जिनानां राजिः जिनराजिः, तया जिनराज्या-जिनपङ्क्तया रचितं-प्रणीतं मतं-दर्शनं नः-अस्माकं शिवशर्मणे-मोक्षसुखाय स्तात्-भवतु इत्यर्थः / “शिवं निःश्रेयसं श्रेयो, निर्वाणं ब्रा निर्वृतिः” इति हैमः / ‘अस् भुवि' धातोः ‘आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् तुप् / 'तुह्योस्तात (सा० सू० 704) इति तुह्योस्तातङ्, 'नमसोऽस्य' (सा० सू० 899) इत्यकारलोपः / तथा च ‘स्तात्' इति सिद्धम् / अत्र ‘स्तात्' इति क्रियापदम् / किं कर्तृ ? / जिनमतम् / कस्मै ? / 'शिवशर्मणे' शिवस्य-मोक्षस्य शर्म शिवशर्म, तस्मै शिवशर्मणे / केषाम् ? / नः / अत्र नः इति पदम् अस्मच्छब्दस्य षष्ठीबहुवचनस्य अस्माकं इत्यस्य विशेषादेशः / तच्च द्वितीयपदान्ते वर्तमानात् नयायतमानं इत्यस्मात् पदात् ‘स्वरे यत्वं वा' (सा० सू० 112) इति सूत्रेण कृतसंधि विश्लिष्य 1. 'तथा यतमान' इति पदरचनायाः प्रकरणार्थनिरपेक्षत्वादत्र 'नयायतमान' इति पदन्यासः प्राकरणिकः भासते / Page #83 -------------------------------------------------------------------------- ________________ 52 शोभनस्तृति-वृत्तिमाला ज्ञेयम् / कीदृशं मतम् ? / रचितम् / कया ? / जिनराज्या / मतं किं कुर्वत् ? दधत्-धारयत् / कान् ? / 'असमाननयान्' असमाना-असाधारणा ये नया-नैगमसंग्रहप्रभृतयः तान् / पुनः कीदृशं जिनम् ? / 'आयतमानम्' आयतं-अलघु मान-प्रमाणं पूजा वा यस्य तत् तथा / “मानं प्रमाणे पूजादौ, मानश्चित्तोन्नती गृहे” इति विश्वः / पुनः कीदृशम् ? / यतमानम्-यत्नं कुर्वाणम् / कीदृश्या-जिनराज्या ? | ‘असमाननयानया' आननं-मुखं यानं-गमनं, आननं च यानं च आननयाने 'इतरेतरद्वन्द्वः' ततः असमे आननयाने यस्याः सा तथा तया असमाननयानया इति 'वहुव्रीहिः' / पुनः कथंभूतया ? | ‘अयानया' यानं-वाहनं तन्न विद्यते यस्याः सा अयाना, तया अयानया / अवाहनत्वं चास्याः सर्वपरिग्रहत्यागादुचितमेव / “यानं गतौ वाहनेऽपि” इति विश्वः / / 11 // (3) सौ० वृ०-जिनराज्येति / जिनराज्या-जिनश्रेण्या रचितं-अर्थोपगतं मतं-प्रवचनं नः-अस्माकं शिवशर्मणे-मोक्षसुखाय स्तात् इत्यन्वयः / 'स्तात्' इति क्रियापदम् / किं कर्तृ ? मतम् / ‘स्तात्' भूयात् / कस्मै ? / शिवशर्मणे / केपाम् ? / 'नः' अस्माकम् / कथंभूतं मतम् ? / रचितम् / कया ? / जिनराज्या / किंविशिष्टया जिनराज्या ? / असमाने-निरुपमे आनन-मुखं यानं-गमनं मोक्षप्राप्तिलक्षणं यस्याः सा असमाननयाना, तया ‘असमाननयानया' / पुनः किंविशिष्टं मतम् ? / आयतः-विस्तीर्णः मानः-प्रमाणः पूजाविधिर्वा यत्र तत् ‘आयतमानम्' / मतं किं कुर्वत् ? / 'दधत्' धारयत् / कान् कर्मतापन्नान् ? | असमानाः-असदृशाः अतिगहनत्वात् नया-नैगमाद्याः द्रव्यास्तिकपर्यायास्तिकभेदाः, तान् ‘असमाननयान्' / किंविशिष्टया जिनराज्या ? / 'अयानया' अवाहनया / मतं किं कुर्वाणम् ? / 'यतमानं' यत्नं कुर्वाणम् / नः इत्यत्र विसर्जनीयस्य ‘स्वरे (परे) यत्वं वा' (सा० सू० 112) इत्यनुभूतिः, रोर्यः' (सि० अ० 1, पा०३, सू० 26) इति रस्य यः, 'स्वरे वा' इति हैमः (सि० अ० 1, पा० 3, सू० 24) / इति पदार्थः // अथ समासः-जिनानां राजिः जिनराजिः, तया जिनराज्या / आननं च यानं च आननयाने, न समाने असमाने, असमाने आननयाने यस्याः सा असमाननयाना, तया असमाननयानया / आयतो मानो यस्मिन् तत् आयतमानम् / शिवस्य शर्म शिवशर्म, तस्मै शिवशर्मणे / दधातीति दधत् / न समानाः असमानाः, असमानाश्च ते नयाश्च असमाननयाः, तान् असमाननयान् / नास्ति यानं यस्याः सा अयाना, तया अयानया / यतते तत् यतमानम् / / इति तृतीयवृत्तार्थः / / 11 / / अत्र यथाक्रम (1) असमे, (2) समे, (3) असमे, (4) असमे एवं पदशुद्धिर्भाव्यताम् / Page #84 -------------------------------------------------------------------------- ________________ श्रीशम्भवजिनस्तुतयः 53 (4) दे० व्या०-जिनराज्येति / मतं-गणिपिटकलक्षणं नः-अस्माकं इत्यध्याहारः, शिवशर्मणे मुक्तिसुखाय स्तात्-भूयादित्यन्वयः / ‘अस् भुवि' धातुः / ‘स्तात्' इति क्रियापदम् / किं कर्तृ ? / मतम् / कस्मै ? / शिवशर्मणे / शिवस्य शर्म शिवशर्म इति षष्ठीतत्पुरुषः' तस्मै / केषाम् ? / नः / किंविशिष्टं मतम् ? / 'आयतमानम्' आयतो-विपुलो मानः-पूजा परिमाणं वा यस्य तत् / पुनः किंविशिष्टम् ? / यतमान-प्रयत्नं कुर्वाणम् / पुनः किंविशिष्टम् ? / रचितं-प्रथितम् / कया ? / 'जिनराज्या' जिनानांतीर्थंकराणां राजिः श्रेणिः तया अर्थतस्तद्धाषि(त)त्वात् / किंविशिष्टया जिनराज्या ? / 'असमाननयानया' आननं-मुखं यानं-गमनं अनयोः पूर्वं 'द्वन्द्वः', ततः असमे-अनन्यकल्पे आननयाने यस्याः सा तया / किंविशिष्टया ? / अनया-प्रत्यक्षोपलक्ष्यमाणया / अत्र ‘रोर्यः' (सि० अ० 1, पा० 3, सू० 26) इति सूत्रेण इकारस्य यकारादेशः / पुनः किंविशिष्टया ? | ‘अयानया' नास्ति यानं-वाहनं यस्याः सा तया / पूर्वपदे यानपदेन गमनमेव व्याख्येयम् / अन्यथा अनेन सह विरोधः स्यात् / मतं किं कुर्वत् ? / दधत् / कान् ? / 'असमाननयान्' असमाना-अनन्यकल्पा ये नया नैगमादयः तान् / / इति तृतीयवृत्तार्थः / / 11 / / : ध० टीका-जिनराज्येति / "जिनराज्या रचितं' अर्हत्पङ्क्तया कृतम् / ‘स्तात्' भवतु / 'असमाननयानया' आननं-मुखं यानं-गमनं ते असमे-अद्वितीये आननयाने यस्यास्तया / 'नः' अस्माकम् / 'आयतमानं' अलघुप्रमाणम् / 'शिवशर्मणे' मोक्षसुखाय / ‘मतं' दर्शनम् / 'दधद्' धारयमाणम् / 'असमाननयान्' अनन्यसदृशनयान् / 'अयानया' अवाहनया / 'यतमान' प्रयलं कुर्वाणम् / जिनराज्या रचितं मतं शिवशर्मणे यतमानं न स्तादिति सम्बन्धः / / 11 / / (6) अवचूरिः (जिनराज्या) जिनानां राज्या श्रेण्या रचितं अर्थस्य तदुक्तत्वात् कृतं मतं शासनं नोऽस्माकं शिवसुखाय स्तात् भूयात् / किंभूतया / असमे निरुपमे आननयाने मुखगमने यस्यास्तया / नः इत्यत्र 'रोयः' इति रस्य यः / ‘स्वरे वा' इति विकल्पत्वात् तस्यात्र न लुक् / मतं किभूतम् / आयतो विपुलो 'मानः पूजा प्रमाणं वा यस्य तत् तथा / दधत् धारयत् / कान् / असमाननयान् असशनयान् / किंभूतया जिनराज्या / अयानया अवाहनया / मतं किंभूतम् / यतमानं प्रयत्नं कुर्वाणम् / / 11 // 1-2. इमे सूत्रे श्रीसिद्धहेमशब्दानुशासनस्य (अ० 1, पा० 3, सू० 26, 24). Page #85 -------------------------------------------------------------------------- ________________ 54 शोभनस्तुति-वृत्तिमाला वज्रशृङ्खलायै प्रणामःशृङ्खलभृत् कनकनिभा या तामसमानमानमानवमहिताम् / श्रीवज्रशृङ्खलां कज यातामसमानमानमानवमहिताम् // 4 // 12 // - आर्या ज० वि०-शृङ्खलभृदिति / भो भव्य !-प्राणिन् ! त्वं तां श्रीवज्रशृङ्खलां-श्रीवज्रशृङ्खलाभिधां देवतां, श्रीशब्दो महत्त्वप्रतिपादकः पूज्यनामादौ लोके प्रयुज्यते, आनम-प्रणम प्रणामं कुरुष्वेत्यर्थः / कथम् ? 'असमानं' असाहङ्कारं यथा स्यात् तथा। अथवा असमानं-अनन्यसदृशं यथा स्यात् तथेति आनम / अत्र ‘आनम' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कां कर्मतापन्नाम् ? श्रीवज्रशृङ्खलाम्' / कथम् ? 'असमानम्' / तामिति तच्छब्दसाचिव्याद् यच्छब्दघटनामाह-या वज्रशृङ्खला / 'शृङ्खलभृत्' शृङ्खलं बिभर्तीति शृङ्खलभृत् / 'कनकनिभा' कनकस्य-सुवर्णस्येव निभा-सादृश्यं यस्याः सा तथा / कान्तिकमनीयत्वसाम्यात् / अत्र वाक्येऽस्तीति क्रियाऽध्याहियते / “अहा विना न सूर्यः सूर्यविहीनश्च वासरो नास्ति / कर्तृक्रिये तथैव हि, सम्पृक्ते सर्वदा भवतः // " - आर्या इति वचनात् / ततश्च ‘अस्ति' इति क्रियापदम् / का की ? 'या' / कथंभूता ? / 'शृङ्खलभृत्' / पुनः कथंभूता ? 'कनकनिभा' / तां वज्रशृङ्खलां कथंभूताम् ? 'असमानमानमानवमहिताम्' असमानःअसाधारणो मानः-पूजा बोधो वा येषां ते तथा, तादृशैर्मानवैः-नरैः, तेषां उपलक्षणत्वादन्यैर्देवादिभिरपि महितां-पूजिताम् / पुनः कथंभूताम् ? 'कजयाताम्' कजं-कमलं तत्र यातां-प्राप्ताम् / पङ्कजाधिरूढामित्यर्थः / पुनः कथंभूताम् ? 'अनवमहिताम्' अवमं-पापं न विद्यते येषां तेऽनवमास्तेभ्यो हितांहितकारिणीम् / यद्वा असमौ-असाधारणौ आनमानौ-प्राणाहङ्कारौ येषां ते तथा तादृशेर्मानवैर्महितापूजिताम् / आस्तां तावदन्ये प्राणाहकारवर्जिता नराः, बहुप्राणाहकारवद्भिरपि महितामित्यर्थः / / अथ समासः-शृङ्खलं बिभर्तीति शृङ्खलभृत् 'तत्पुरुषः' / कनकस्येव निभा यस्याः सा कन० 'बहुव्रीहिः' / न विद्यते समानं यस्य सोऽसमानः ‘बहुव्रीहिः' / असमानं मानं येषां ते असमा० 'बहुव्रीहिः' / Page #86 -------------------------------------------------------------------------- ________________ श्रीशम्भवजिनस्तुतयः असमानमानाश्च ते मानवाश्च असमा० 'कर्मधारयः' / असमानमानमानवैर्महिता असमा० 'तत्पुरुषः' / तां असमा० / कजे याता कजयाता ‘तत्पुरुषः' / तां कज० / सह मानेन वर्तते यत् तत् समानम् 'तत्पुरुषः' / न समानं असमानम् ‘तत्पुरुषः' / यद्वा न विद्यते समानं यस्य तत् असमानम् ‘बहुव्रीहिः' / न विद्यते अवमं येषां तेऽनवमाः ‘बहुव्रीहिः' / अनवमानां हिता अनव० 'तत्पुरुषः' / तां अनव० / यद्वा आनश्च मानश्च आनमानौ 'इतरेतरद्वन्द्वः' / असमौ आनमानौ येषां ते असमानमानाः ‘बहुव्रीहिः' / असमानमानाश्च ते मानवाश्च असमा० 'कर्मधारयः' / असमानमानमानवैर्महिता असमा० 'तत्पुरुषः' / तां असमा० / / इति काव्यार्थः / / 12 / / / // इति श्रीशोभनस्तुतिवृत्तौ श्रीशम्भवजिनस्तुतिवृत्तिः // 4 / 3 / 12 // सि० वृ०-शृङ्खलभृदिति / भो भव्य ! प्राणिन् ! तां श्रीवज्रशृङ्खलां-वज्रशृङ्खलाभिधां देवतां, श्रीशब्दो महत्त्वप्रतिपादकः पूज्यनामादौ लोके प्रयुज्यते, असमानं-अनन्यसदृशं यथा स्यात् तथा आनमप्रणामं कुरु इत्यर्थः / आयूर्वक ‘णम प्रह्वीभावे' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् / हिः / ‘अप् कर्तरि' (सा० सू० 691) अप् / ‘आदेः ष्णः स्नः' (सा० सू०७४८) इति णकारस्य नकारः / अतः' (सा० सू०७०५) इति हेर्लुक् / तथा च आनम' इति सिद्धम् / लोट् इति संज्ञा पाणिनीयानाम् त्रयोदश स्वरमध्यः (?) / अत्र ‘आनम' इति क्रियापदम् / कः कर्ता ? | त्वम् / कां कर्मतापन्नाम् ? / वज्रशृङ्खलाम् / कथम् ? | असमानाम् / तामिति तच्छब्दस्याभिव्याप्य यच्छन्दघटनामाह-या वज्रशृङ्खला शृङ्खलभृत्-शृङ्खलं विभीति शृङ्खलभृत्, कनकनिभा-कनकस्यसुवर्णस्येव निभा-सादृश्यं यस्याः सा तथा / कान्तिकमनीयत्वसाम्यात् / “कल्याणं कनकं महारजतरैगांगेयरुक्माण्यपि” इति हैमः (का० 4, श्लो० 109) / अत्र वाक्ये अस्तीति क्रियाऽध्याह्रियते / "अहा विना न सूर्यः, सूर्यविहीनश्च वासरो नास्ति / कर्तृक्रिये तथैव हि, संपृक्ते सर्वदा भवतः // " __ - आर्या इति वचनात् / ततश्च ‘अस्ति' इति क्रियापदम् / का की ? या / कथंभूता ? / शृङ्खलभृत् / पुनः कथंभूता ? कनकनिभा / तां वज्रशृङ्खलां कथंभूताम् ? 'असमानमानमानवमहिताम्' असमानःअसाधारणो मानः पूजा बोधो वा येषां ते असमानमानाः, तादृशैः मानवैः-मनुष्यैः तेषामुपलक्षणत्वादन्यैर्देवादिभिरपि महिता-पूजिता ताम् / यद्वा असमौ-असाधारणौ आनमानौ-प्राणाहङ्कारौ येषां ते तथोक्ताः, तादृशैः मानवैः महितां-पूजिताम् / आस्तां तावदन्ये प्राणाहङ्कारवर्जिता नराः बहुप्राणाह Page #87 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला कारवद्भिरपि मानवैः पूजितामित्यर्थः / पुनः कथंभूताम् ? ।'कजयातां' कजं-कमलं तत्र यातां प्राप्तां, पङ्कजस्थितामित्यर्थः / पुनः कथंभूताम् ? / 'अनवमहिताम्' अवमं-पापं न विद्यते येषां ते अनवमाःअनघाः तेभ्यो हितां-हितकारिणीम् / “अपकृष्टं प्रतिकृष्टं याप्यं रेफोऽवमं बुवम्” इति हैमः (का० 6, श्लो० 78) / स्कन्धकं छन्दः / / 12 / / // इति शम्भवजिनस्तुतिवृत्तिः // 4 / 3 / 12 // (3) सौ० वृ०-शृङ्खलभृदिति / हे भव्य ! त्वं तां वज्रशृङ्खलाभिधानां देवीं असमानं-गताहङ्कारं यथा स्यात् तथा आनम इत्यन्वयः / ‘आनम' इति क्रियापदम् / कः कर्ता ? / त्वम् / ‘आनम' प्रणम | कां कर्मतापन्नाम् ? / श्रीवज्रशृङ्खलाम् / श्रीशब्दो महत्त्वप्रतिपादकः पूज्यनाम्नां आदौ लोके प्रयुज्यते / कथम् ? / असमानं यथा स्यात् तथा / किंविशिष्टां वज्रशृङ्खलाम् ? / असमानः-असदृशः मानो-गर्वो येषां ते तादृशाः मानवा-मनुष्याः तैः महिता-पूजिता असमानमानमानवमहिता, तां ‘असमानमानमानवमहिताम्' / पुनः किंविशिष्टां श्रीवज्रशृङ्खलाम् ? / 'कजयातां' पद्मासनाम् / पुनः कथंभूतां श्रीवज्रशृङ्खलाम् ? / 'तां' प्रसिद्धाम् / तां काम् ? / या देवी 'शृङ्खलभृत्' शृङ्खलाभरणधारिणी / पुनः कथं० ? / 'कनकनिभा' सुवर्णच्छविः / पुनः किंविशिष्टां श्रीवज्रशृङ्खलाम् ? / अवमं-पापं तन्नास्ति येषां ते अनवमाः-निरवद्याः तादृशा ये मानवाः तेभ्यो हिता-हितकारिणी, अनवमहिता तां 'अनवमहिताम्' / अथवा इदं व्याख्यानम्, असमौ-असदृशौ आनमानौ-प्राणाहकारौ येषां ते तादृशा मानवाः तैः महिता ताम् / इति वृत्तार्थः / / ____ अथ समासः-शृङ्खलं बिभर्तीति शृङ्खलभृत् / कनकवत् निश्चिता,भा-कान्तिः यस्याः सा / अथवा कनकवत् निभा-सदृशा / न समानः असमानः असमानो मानो येषां ते असमानमानाः, असमानमानाश्च ते मानवाश्च असमानमानमानवाः, असमानमानमानवैः महिता असमानमानमानवमहिता, तां असमानमानमानवमहिताम् / श्रिया युक्ता वज्रशृङ्खला श्रीवज्रशृङ्खला, तां श्रीवज्रशृङ्खलाम् / कजेन यातं-गमनं यस्याः सा कजयाता. तां कजयाताम | मानेन सहितः समानः स न विद्यते यत्र तत असमानं, असमानं यथा स्यात् तथा। न विद्यते अवमं-पापं येषां ते अनवमाः / अनवमाश्च ते मानवाश्च अनवममानवाः, अनवममानवेभ्यः हिता अनवममानवहिता, तां अनवममानवहिताम् / अथवा असमानौअसदृशौ आनौ-प्राणौ येषां ते तादृशाः मानवाः तैर्महिता इत्यपि समासः / / इति चतुर्थवृत्तार्थः / / 12 / / श्रीशम्भवजिनेशस्य, स्तुतेरर्थः स्फुटीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना // 1 // 1. अयं विग्रहः सूत्रनिरपेक्षो भासते / 2. न चैतादृशं पदमस्मिन् पद्ये, तस्मात् ‘अनवमानां हिता अनवम०, तां अनवम०' इति प्रतिभाति / Page #88 -------------------------------------------------------------------------- ________________ श्रीशम्भवजिनस्तुतयः (4) दे० व्या०-शृङ्खलभृदिति / तां श्रीवज्रशृङ्खलां देवीं असमानं-निरहङ्कारं यथा स्यात् तथा त्वं आनम-नमस्कुरु इत्यन्वयः / ‘णम प्रतीभावे' धातुः / ‘आनम' इति क्रियापदम् / कः कर्ता ? / त्वम् / कां कर्मतापन्नाम् ? | श्रीवज्रशृङ्खलाम् / श्रीशब्दोऽत्र महत्त्वख्यापकः / यत्तदोर्नित्याभिसंबन्धात् या वज्रशृङ्खला शृङ्खलाभरणभृत् कनकनिभा च / अस्तीत्यध्याहारः / ‘अस्ति' इति क्रियापदम् / का की ? / वज्रशृङ्खला / किंविशिष्टा वज्रशृङ्खला ? / 'शृङ्खलाभरणभृत्' शृङ्खला-आभरणविशेषः तां बिभर्तीति शृङ्खलाभृत् / क्विप्प्रत्ययान्तो निर्देशः / ‘कनकनिभा' सुवर्णसदृशा, कनकेन निभा कनकनिभा इति समासः / पुनः किंविशिष्टाम् ? / 'असमानमानमानवमहिताम्' असमानः-असाधारणः मानः-पूजा बोधः स्मयो वा येषां एवंविधा ये मानवाः-मास्तैः पूजितां-महिताम् / पुनः किंविशिष्टाम् ? | 'कजयातां' कजे-कमले यातां-प्राप्ताम्, उपविष्टामिति यावत् / पुनः किंविशिष्टाम् ? / 'अनवमहितां' अवमं-पापं न विद्यते येषां ते अनवमा-निष्पापाः, तेषां हितां वत्सलाम् / / इति चतुर्थवृत्तार्थः / / आर्यावृत्तम् / / : "लक्ष्मैतत् सप्तगणा, गोपेता भवति नेह विषमे यः (जः ?) / षष्ठोऽयं च न लघु वा, प्रथमेऽर्धे नियतमार्यायाः // " इति तल्लक्षणम् (वृत्तरत्नाकरे) // 12 // 4 / 3 / 12 // * 'ध० टीका-शृङ्खलभृदिति / 'शृङ्खलभृत्' शृङ्खलधारिणी / 'कनकनिभा' काञ्चनच्छाया / 'या' देवता 'तां' / 'असमानमानमानवमहितां' असमानः-असाधारणो मानः-पूजा बोधो वा येषां ते असमानमानास्ते च ते मानवाश्च तैर्महितां-पूजिताम् / 'श्रीवज्रशृङ्खला' वज्रशृङ्खलाभिधानां, 'श्री' शब्दो महत्त्व-प्रतिपादकः पूज्यनामादौ लोके प्रयुज्यते / 'कजयातां' पङ्कजगताम् / 'असमानमानम' असमानं-असाहङ्कारं यथा भवत्येवं आनम-प्रणम / 'अनवमहिता' अवमं पापं तद् न विद्यते येषां ते अनवमास्तेभ्यो हितां-हितकारिणीम् / इदं वा व्याख्यानं असमानौ-असदृशौ आनमानौ-प्राणाहंकारौ येषां ते असमानमानाः, ते च ते मानवाश्च तैर्महिताम् / 'असमानं' अनन्यसदृशं यथा भवत्येवम् / आनम | 'अनवमहितां' अनवमस्य हिताम् // 12 // 4 / 3 / 12 // 1. 'शृङ्खलभृत्' इति प्रतिभाति / Page #89 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला अवचूरिः या देवी शृङ्खलाभरणभृत् सुवर्णवर्णा चास्ति तां श्रीवज्रशृङ्खलां वज्रशृङ्खलाभिधानामानम / किंभूताम् ? / असमानोऽसाधारणो मानः पूजा बोधो वा येषां, अथवा असदृशौ आनमानौ प्राणाहंकारौ येषां ते असमानमानाः ते च मानवाश्च तैर्महिता पूजिता ताम् / कजयातां पङ्कजगताम् / असमानं निरहंकारं यथा स्यात् एवम् / आनम नमस्कुरु / अवमं पापं तन्न विद्यते येषां तेऽनवमास्तेभ्यो हिताम् // 12 // 4 / 3 / 12 // Page #90 -------------------------------------------------------------------------- ________________ श्रीअभिनन्दनजिनस्तुतयः ___4. श्रीअभिनन्दनजिनस्तुतयः अथ अभिनन्दनस्य प्रार्थनात्वमशुभान्यभिनन्दन ! नन्दिता ऽसुरवधूनयनः परमोदरः / ..स्मरकरीन्द्रविदारणकेसरिन् / सुरव ! धूनय नः परमोऽदरः // 1 // 13 // - द्रुतविलम्बितम् (1) ज० वि०-त्वमशुभेति / हे अभिनन्दन !-अभिनन्दननामन् ! त्वं भवान् नः-अस्माकं अशुभानिअसुकृतानि पापानीति यावत् धूनय-कम्पय, लक्षणया दूरीकुरुष्वेत्यर्थः, इति क्रियाकारकप्रयोगः / अत्र 'धूनय' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कानि कर्मतापन्नानि ? 'अशुभानि' / केषाम् ? 'नः' / त्वं कथंभूतः ? 'नन्दितासुरवधूनयनः' नन्दितानि-प्रमोदितानि असुरवधूनां-देवविशेषसम्बन्धिनीनां स्त्रीणां नयनानि-लोचनानि येन स तथा / यद्वा नन्दितासुः अवधूनयनश्चेति पृथगेव द्वे विशेषणे / तयोश्चायमर्थः-नन्दिता असवो येन स तथा / अत्र यद्यपि असुशब्देन प्राणा एव प्रतिपाद्यन्ते, आनन्दस्य त्वात्मधर्मत्वेन तेष्वसम्भवः, तथापि धर्मधर्मिणोः कथंचिदभेदप्रतिपादनात् असुशब्देनासुमन्तोऽप्युच्यन्ते इत्युपपन्नमेवेदम् / तथा न विद्यते वधूषु-स्त्रीषु विषयेषु नयने यस्य स तथा / ब्रह्मचारित्वेन स्त्रीणां Page #91 -------------------------------------------------------------------------- ________________ 60 शोभनस्तुति-वृत्तिमाला निभालने पराङ्मुखत्वात् / पुनः कथंभूतः ? 'परमोदरः' परेभ्यः-आत्मनोऽन्येभ्यः प्राणिभ्यः मोदं-हर्ष राति-ददाति इति परमोदरः / पुनः कथं० ? 'परमः' उत्कृष्टः / पुनः कथं० ? 'अदरः' न विद्यत दरोभयं यस्य यस्माद् वा स तथा / यद्वा परमोदर इत्येकमेवेदं विशेषणम् / तथा चायमर्थः-परमं-उत्कृष्टं महदिति यावत् उदरं-कुक्षिर्यस्य स तथा / भूयसां परमर्मभिदां रहस्यानां ज्ञातृत्वेऽप्यन्यत्राप्रकटनाद् गम्भीर इति भावार्थः / अवशिष्टे च द्वे सम्बोधने तयोश्चायमर्थः-हे 'स्मरकरीन्द्रविदारणकेसरिन्' ! स्मरःकन्दर्पः स एव दुर्धरत्वात् करीन्द्रो-गजेन्द्रः तस्य यद् विदारणं-छेदनं तत्र केसरीव-सिंह इव केसरी तत्सम्बोधनं हे स्मर० / हे 'सुरव !' सुष्ठु रवः-शब्दो यस्य स तथा तत्सम्बो० हे सुरव ! / / अथ समासः-न शुभानि अशुभानि 'तत्पुरुषः' / असुराणां वध्वः असुरवध्वः 'तत्पुरुषः' / असुरवधूनां नयनानि असुर० 'तत्पुरुषः' / नन्दितानि असुरवधूनयनानि येन स नन्दिता० ‘बहुव्रीहिः' / पृथग् विशेषणपक्षे त्वेवम्-नन्दिता असवो येन स नन्दितासुः ‘बहुव्रीहिः' / वधू' नयने यस्य स वधूनयनः 'बहुव्रीहिः' / न वधूनयनोऽवधूनयनः 'तत्पुरुषः' / मोदं रातीति मोदरः 'तत्पुरुषः' / परेभ्यो मोदरः परमोदरः 'तत्पुरुषः' / करिणामिन्द्रः करीन्द्र: 'तत्पुरुषः' / स्मर एव करीन्द्रः स्मरकरीन्द्र: / स्मरश्चासौ करीन्द्रश्च स्मरकरीन्द्र इति वा / उभयथाऽपि ‘कर्मधारयः' / स्मरकरीन्द्रस्य विदारणं स्मरकरीन्द्रवि० 'तत्पुरुषः' / स्मरकरीन्द्रविदारणे केसरी स्मरकरीन्द्रविदारणके० 'तत्पुरुषः' / तत्सम्बो० हे स्मरक० / शोभनो रवो यस्य स सुरवः ‘बहुव्रीहिः' / न विद्यते दरो यस्य सोऽदरः ‘बहुव्रीहिः' / एकविशेषणपक्षे त्वेवम्-परमं उदरं यस्य स परमोदरः ‘बहुव्रीहिः' / / इति काव्यार्थः / / 13 / / सि० वृ०-त्वमशुभेति / हे अभिनन्दन ! / अभिनन्द्यते-स्तूयते देवेन्द्राद्यैः इत्यभिनन्दनः / नन्द्यादेयुः / योश्चानादेशः / तस्य सम्बोधनं हे अभिनन्दन ! / इत्यत्र ‘हैहयोः स्वरे सन्धिर्न वक्तव्यः' (सा० सू० 70) / अभिनन्दननामजिन ! त्वं नः-अस्माकं अशुभानि-असुकृतानि पापानि इति यावत् धूनयकम्पय लक्षणया दूरीकुरुष्वेत्यर्थः / ण्यन्त 'धूञ् कम्पने' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् / धूञ् अग्रे हि: 'चुरादेः' (सा० सू० 1031) इति जिः / 'प्रीञ्धूजोर्नुक्' (सा० सू० 1055), धूहि जाते सति ‘अप् कर्तरि' (सा० सू० 691), ‘गुणः' (सा० सू० 692), ‘ए अय्' (सा० सू० 41) 'अतः' (सा० सू० 705) इति हेर्लुक्, 'स्वरहीनं०' (सा० सू० 36) / तथा च 'धूनय' इति सिद्धम् / अत्र 'धूनय' इति क्रियापदम् / कः कर्ता ? / त्वम् / कानि कर्मतापन्नानि ? / अशुभानि / केषाम् ? / नः / अस्मच्छब्दस्य षष्ठीबहुवचने अस्माकमित्यस्य नसादेशः / 1. पचिनन्दिग्रहादेरयुणिनि (सा० सू० 1199) / Page #92 -------------------------------------------------------------------------- ________________ श्रीअभिनन्दनजिनस्तुतयः कथंभूतस्त्वम् ? / 'नन्दितासुरवधूनयनः' नन्दितानि-प्रमोदितानि असुरवधूनां-देवविशेषसम्बन्धिनीनां स्त्रीणां नयनानि-लोचनानि येन स तथा / यद्वा नन्दितासुः अवधूनयनश्चेति पृथगेव द्वे विशेषणे / ततश्चायमर्थः-नन्दिताः असवः-प्राणिनो येन स तथा / यद्यपि असुशब्देन प्राणा एवोच्यन्ते आनन्दस्य चात्मधर्मत्वात् तेष्वसम्भवः, तथापि धर्मधर्मिणोः कथंचिदभेदादसुशब्देनासुमन्त एवोच्यन्ते इत्युपपन्नमेवैतत् / तथा न विद्यते वधूषु-स्त्रीषु विषयेषु नयने यस्य स तथा / ब्रह्मचारित्वेन स्त्रीणां निभालने पराङ्मुखत्वादिति भावः / पुनः कथंभूतः ? | ‘परमोदरः' परेभ्यः-आत्मनोऽन्येभ्यः प्राणिभ्यः मोदं-हर्षं राति-ददातीति परमोदरः / 'क्वचित्' (सि० अ०५, पा० 1, सू० 171) इति डः / पुनः कथंभूतः ? / 'अदरः' नास्ति दरः-भयं यस्माद् यस्य वा सः अदरः / “दरोऽस्त्रियां भये श्वभ्रे” इत्यमरः (श्लो० 2704) यद्वा परमोदर इत्येकमेवेदं विशेषणम् / तथा चायमर्थः-परमं-उत्कृष्टं महदिति यावत् उदरं-कुक्षिर्यस्य स तथा / भूयसां परमर्मभिदा-रहस्यानां ज्ञातृत्वेऽप्यन्यत्राप्रकाशनाद् गम्भीर इति हार्दम् / अवशिष्टे द्वे सम्बोधने / तयोश्चायमर्थः-हे ‘स्मरकरीन्द्रविदारणकेसरिन्' ! स्मरः-कामः स एव दुर्धरत्वात् करीन्द्रोगजेन्द्रः तस्य यद् विदारणं-पाटनं द्वैधीकरणमिति यावत् तत्र केसरीव केसरी-सिंहः तस्य सं० हे स्मर० केसरिन् ! / 'उपमितं व्याघा [दिभिः सामान्याप्रयोगे]' (पा० अ० 2, पा० 1, सू० 56) इति समासः हे 'सुरव' ! सुष्टु शोभनो रवो-देशनाध्वनिः यस्य स तथा तस्य सम्बोधनं हे सुरव ! / / 13 / / - सौ० वृ०-त्वमशुभेति / यः सकलसुखकृद् भवति स जिनः सर्वजनाभिनन्दनो भवति / अनेन सम्बन्धेन आयातस्य श्रीअभिनन्दनजिनस्य स्तुतिंव्याख्यानं प्रारभ्यते / हे 'अभिनन्दन' ! जगदानन्दकारक ! / स्मरः-कामः स एव करीन्द्रः-हस्ती तस्य विदारणं-भेदनं तत्र केसरी-सिंह इव सिंहः तस्य सम्बोधनं हे ‘स्मरकरीन्द्रविदारणकेसरिन्' ! / सुष्ठु-शोभनो रवः-शब्दो यस्य स पञ्चत्रिंशद्वारगुणयुक्तत्वात् तस्य सं० 'सुरव' ! / त्वं नः-अस्माकं अशुभानि-अपुण्यानि धूनय-अवधूनय इत्यन्वयः / 'धूनय' इति क्रियापदम् / कः कर्ता ? / 'त्वं' भवान् / 'अवधूनय' स्फेटय-कम्पय / कानि कर्मतापन्नानि ? / 'अशुभानि' शुभेतराणि / केषाम् ? / 'नः' अस्माकम् / किंविशिष्टः त्वम् ? / नन्दिता-आनन्दिता असवःप्राणा येन स नन्दितासुः' / धर्मधर्मिणोरभेदोपचारात् असुशब्देन प्राणिन एव उच्यन्ते / पुनः किंविशिष्टः त्वम् ? / न स्तः वधूषु नयने-लोचने यस्य सः ‘अवधूनयनः' / यद्वा नन्दितानि आनन्दितानि असुरवधूनां-देवस्त्रीणां नयनानि येन स 'नन्दितासुरवधूनयनः' / पुनः किंविशिष्टः त्वम् ? / परेभ्यःअन्येभ्यः मोदं-हर्षं राति-ददाति इति ‘परमोदरः' / पचादित्वादप्रत्ययः / पुनः किंविशिष्टः त्वम् ? | 'परमः' प्रकृष्टः-प्रधानः / पुनः किं० त्वम् ? / 'अदरः' निर्भयः / यद्वा परमं-प्रकृष्टं उदरं-जठरं सकलप्रवचनोद्भूतवाक्याधारत्वात् / / इति पदार्थः / / Page #93 -------------------------------------------------------------------------- ________________ १२.aaaaaaaaaaaaaaaaaaaa..शाभनस्तुति वृत्तिमाला ____ अथ समासः-अभि-सामस्त्येन सर्वप्रकारेण नन्दयतीति अभिनन्दनः, तस्य सं० हे अभिनन्दन ! / नन्दिता असवः-प्राणिनो येन स नन्दितासुः / नास्ति वधूषु नयनं यस्य सः अवधूनयनः / यद्वा एकत्र विशेषणे असुराणां वध्वः असुरवध्वः, असुरवधूनां नयनानि असुरवधूनयनानि, नन्दितानि असुरवधूनयनानि येन स नन्दितासुरवधूनयनः / परैः-योगिभिः मीयते-ज्ञायते इति परमः / यद्वा परान्शत्रून् रागद्वेषादीन् मीनाति-हिनस्तीति परमः / अथवा परा-प्रकृष्टा मा-लक्ष्मीः यस्य स परमः / न विद्यते दरो-भयं यस्य सः अदरः / यद्वा एकत्र विशेषणे परमं उदरं यस्य स परमोदरः / करः एषां अस्तीति करिणः, करिणां इन्द्रः करीन्द्रः, स्मर एव करीन्द्रः स्मरकरीन्द्रः, स्मरकरीन्द्रस्य विदारणं स्मरकरीन्द्रविदारणं, स्मरकरीन्द्रविदारणे केसरीव केसरी स्मरकरीन्द्रविदारणकेसरी, तस्य सं० हे स्मरकरीन्द्रविदारणकेसरिन् ! | सुष्ठुरवो यस्य स सुरवः, तस्य सं० हे सुरव ! / परेभ्यो मोदं राति-ददाति इति परमोदरः / द्रुतविलम्बितच्छन्दसा स्तुतिरियम् / / इति प्रथमवृत्तार्थः / / 13 / / . (4) दे० व्या०–त्वमशुभेति / हे अभिनन्दन ! त्वं नः-अस्माकं अशुभानि-पापानि धूनय-विनाशय इत्यन्वयः 'धूञ् कम्पने' धातुः। 'धूनय' इति क्रियापदम् / कः कर्ता ? / त्वम् / कानि कर्मतापन्नानि ? | अशुभानि / “कर्णिका स्यादथाशुभम्” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 16) / केषाम् ? / नः / किंविशिष्टस्त्वम् ? / 'नन्दितासुः' नन्दिताः-आनन्दं प्रापिताः असवः-प्राणिनो येन स तथा / धर्मधर्मिणोः कथञ्चिदभेदादसुशब्देन असुमन्त एवोच्यन्ते / पुनः किंविशिष्टः ? / अवधूनयनः वधूषु-दारासु न विद्यते नयने लोचने यस्य स तथा / प्रत्याहारत्वेन तत्संभवात् / “दाराः क्षेत्रं वधूर्भार्याः' इत्यभिधानचिन्तामणिः (का० 3, श्लो० 177) यद्वा नन्दितानि-आनन्दं प्रापितानि असुरवधूनां-दानवस्त्रीणां नयनानि येन स तथेत्येकमेव पदम् / पुनः किंविशिष्ट: ? / 'परमोदरः' परेभ्यो मोदं-हर्षं राति-ददाति 'क्वचित्' (सि० अ० 5, पा० 1, सू० 171) इतिडप्रत्यये परमोदरः / यद्वा परमं-परमगभीरत्वेन प्रकृष्टं उदरं यस्य स तथेत्यर्थः / पुनः किंविशिष्ट: ? / 'परमोदरः' परमः-प्रकृष्ट: अदरो-निर्भयः विशेषणद्वयम् / ‘स्मरकरीन्द्रविदारणकेसरिन् !' इति / स्मरः-कामः स एव करीन्द्रः-चतुर्दन्तः तस्य विदारणे-विस्फोटने केसरीव केसरी तस्यामन्त्रणम् / 'सुरव !' इति / सुष्टु-शोभनो जगदाह्लादकारित्वात् रवो-देशनाध्वनिः यस्य स तस्यामन्त्रणम् / भगवतः सम्बोधनपदद्वयम् / / इति प्रथमवृत्तार्थः / / 13 // ध० टीका-त्वमिति / 'त्वं' 'अशुभानि' पापानि ‘अभिनन्दन !' / 'नन्दितासुरवधूनयनः' नन्दितानि असुरवधूनां नयनानि येन सः / अथवा 'नन्दितासुः' आनन्दितप्राणः, प्राणिनामिति अर्थाद् Page #94 -------------------------------------------------------------------------- ________________ श्रीअभिनन्दनजिनस्तुतयः गम्यते, अथवा धर्मधर्मिणोः कथंचिदभेदादसुशब्देन असुमन्त एवोच्यन्ते; 'अवधूनयनः' न वधूषु नयने यस्य सः / ‘परमोदरः' परेभ्यो मोदरो-हर्षदः / ‘स्मरकरीन्द्रविदारणकेसरिन् !' स्मर एव करीन्द्रस्तस्य विदारणे केसरिन्-सिंह ! / 'सुरव !' चारुध्वने ! / 'धूनय' कम्पय / 'नः' अस्माकम् / ‘परमोऽदरः' परमः-उत्कृष्टः अदरः-निर्भयः / अथवा परमं उदरं यस्य सः यत एव केसरी अतः सुरवः परमोदरश्चेति विशेषितः / हे अभिनन्दन ! जिन ! त्वं अशुभानि धूनय इति योगः / / 13 / / अवचूरिः हे अभिनन्दन जिन, त्वमशुभान्यशिवान्यकल्याणान्यपुण्यानि वा नोऽस्माकं धूनय कम्पय विनाशय / किंभूतः / नन्दिता असवः प्राणाः प्राणिनां येन / अथवा धर्मधर्मिणोः कथंचिदभेदादसुशब्देनासुमन्त एवोच्यन्ते / तथा न वधू' नयने यस्य स तथा / यद्वा नन्दितानि असुरवधूनयनानि येन सः / तथा परेभ्यो मोदं राति ददाति यः / यद्वा परमुदरं यस्य / हे सुरव, जगदाह्रादित्वात् वर्यदेशनाध्वने ! / परमः प्रधानः / अदरो निर्भयश्च / / 13 / / समग्रजिनेश्वराणामभ्यर्थनाजिनवराः ! प्रयतध्वमितामया मम तमोहरणाय महारिणः / प्रदधतो भुवि विश्वजनीनता..ममतमोहरणा यमहारिणः // 2 // 14 // ___ - द्रुत० (1) . ज० वि०-जिनवरा इति / हे जिनवराः ! जिनः-सामान्यकेवलिनः तेषु वराः-मुख्यास्तीर्थकरास्तत्सम्बो० हे जिनवराः ! भुवि-पृथिव्याम् यूयं मम तमोहरणाय तमः पापं अज्ञानं वा तस्य हरणंअपहारस्तस्मै प्रयतध्वं-प्रयत्नं कुरुध्वम् / कस्याम् ? भुवि' पृथिव्याम् / इदं पदं अग्रे वक्ष्यमाणया प्रदधत इत्यनयापि क्रियया योजयितुं युक्तमेवेति क्रियाकारकान्वयः / तत्र ‘प्रयतध्वम्' इति क्रियापदम् / के कर्तारः ? 'यूयम्' / कस्मै ? 'तमोहरणाय' / कस्य ? 'मम' / जिनवराः किं कुर्वन्तः ? प्रदधतः' धारयतः धारयन्तो वा / कां कर्मतापन्नाम् ? 'विश्वजनीनताम्' विश्वे-सर्वे जना-लोकाः विश्वजनानां हितो Page #95 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला विश्वजनीनस्तस्य भावो विश्वजनीनता ताम् / जिनवराः कथंभूताः ? 'इतामयाः' इता-गता आमया-रोगा येभ्यस्ते तथा / पुनः कथंभूताः ? 'महारिणः' महान्ति-महत्प्रमाणानि अरीणि-चक्राणि धर्मचक्राणि येषां ते तथा / पुनः कथं० ? 'अमतमोहरणाः' अमतौ-अनभिप्रेतौ मोहरणौ-अज्ञानसंग्रामौ येषां ते तथा / अथवा मतानि-सांख्यादीनि तत्र यो मोहो-मूढत्वं तस्मात् यो रणः-कलहो वादलक्षणः ततो न मतोमोहरणो येषां ते तथा / पुनः कथं० ? 'यमहारिणः' यमः-कृतान्तः मरणमिति यावत् तं हरन्तीत्येवंशीला यमहारिणः / अथवा यमा अहिंसादयः / “अहिंसासूनृतास्तेयब्रह्याकिञ्चनता यमाः” इत्यभिधानचिन्तामणिवचनात् (का० 1 श्लो० 81) / तैः हारिणः-मनोहराः / एतानि सर्वाण्यपि विशेषणानि चेत् सम्बोधनपुरस्कारेण व्याख्यायन्ते तथापि न्याय्यमेव / ___ अथ समासः-जिनानां जिनेषु वा वराः 'तत्पुरुषः' ।इता आमया येभ्यस्ते इतामयाः ‘बहुव्रीहिः' / तमसो हरणं तमोहरणं 'तत्पुरुषः' / तस्मै तमो० / महान्ति अरीणि येषां ते महारिणः ‘बहुव्रीहिः' / विश्वे च ते जनाश्च विश्वजनाः ‘कर्मधारयः' / विश्वजनानां हितो विश्वजनीनः / विश्वजनीनस्य भावो विश्व० 'तत्पुरुषः' / तां विश्व० / मोहश्च रणश्च मोहरणौ ‘इतरेतरद्वन्द्वः' / न मतौ अमतौ 'तत्पुरुषः' / अमतौ मोहरणौ येषां ते अमतमोहरणाः ‘बहुव्रीहिः' / यद्वा मतेषु मोहो मतमोहः तत्पुरुषः' / मतमोहात् रणो मतमोहरणः 'तत्पुरुषः' / न विद्यते मतमोहरणो येषां ते अमत० 'बहुव्रीहिः' / यमस्य हारिणो यमहारिणः / यमहरन्तीति यमहारिण इति वा / उभयथाऽपि तत्पुरुषः' / अथवा यमैर्हारिणो यमहारिणः 'तत्पुरुषः' / इति काव्यार्थः / / 14 // सि० वृ०-जिनवरा इति / जिनाः-सामान्यकेवलिनः तेषु वराः-प्रधानाः तीर्थङ्कराः तेषां सम्बोधनं हे जिनवराः ! / यूयं मम तमोहरणाय तमः-पापं अज्ञानं वा तस्य हरणं-अपहारः तस्मै भुवि-पृथिव्यां प्रयतध्वं-प्रयत्नं कुरुध्वम् इत्यर्थः / 'यती प्रयत्ने' धातोः ‘आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि आत्मनेपदे मध्यमपुरुषबहुवचनम् / प्रपूर्वकः यत् अग्रे ध्वम् / ‘अप्०' (सा० सू० 691), 'स्वरहीनं०' (सा० सू० 36) / तथा च प्रयतध्वमिति सिद्धम् / अत्र ‘प्रयतध्वम्' इति क्रियापदम् / के कर्तारः ? / यूयम् / कस्मै ? / तमोहरणाय / कस्य ? / मम / जिनवराः किं कुर्वन्तः ? / प्रदधतः-धारयतः / कां कर्मतापन्नाम् ? / 'विश्वजनीनतां' विश्वजनानां-सर्वलोकानां हितं विश्वजनीनम्, तस्य भावः तत्ता तां विश्वजनीनताम् / 'आत्मविश्वमातृभोगोत्तरपदात्' इति खः खस्य च ईनादेशः / कस्याम् ? / भुविपृथिव्याम् / कथंभूता जिनवराः ? / 'महारिणः' महान्ति-तेजोवन्ति अरीणि-चक्राणि येषां ते महारिणः धर्मचक्रवर्तिनः, तेषां पुरो धर्मचक्रचालनादिति भावः / “अरं शीघे च चक्राङ्गे शीघ्रगे पुनरन्यवत्” इति विश्वः / पुनः कथंभूताः ? / 'अमतमोहरणाः' मोहश्च रणश्च मोहरणौ ‘इतरेतरद्वन्द्वः' / अमतौ-अनभिप्रेती Page #96 -------------------------------------------------------------------------- ________________ श्रीअभिनन्दनजिनस्तुतयः मोहरणौ-अज्ञानसङ्ग्रामौ येषां ते अमतमोहरणाः इति ‘बहुव्रीहिः' / “अस्त्रियां समरानीकरणाः कलहविग्रहौ” इत्यमरः (श्लो० 1676) / यद्वा मतानि साङ्ख्यादीनि चार्वाकादीनि वा तत्र यो मोह:मूढत्वं स्वदर्शनपक्षपातित्वमिति वा तस्माद् यो रणः-कलहः वाग्वादरूपः, ततो न मतमोहरणो येषां ते तथा / पुनः कीदृशाः ? / 'यमहारिणः' यमः-कृतान्त इति यावत् तं हरन्तीत्येवंशीला यमहारिणः / “यमः कृतान्तः पितृदक्षिणाशा [प्रेतात्पतिः]” इति हैमः (का० 2, श्लो० 98) / अथवा यमाः-अहिंसादयः, “अहिंसासत्यमस्तेयब्रह्माकिञ्चनता यमाः” इति (अभि० का० 1, श्लो० 81) वचनात् / तैः यमैः हारिणो मनोहरा यमहारिणः-एतानि सर्वाण्यपि विशेषणानि चेत् सम्बोधनपुरस्कारेण व्याख्यायन्ते न्याय्यमेव तथापि / / 14 / / सौ० वृ०-जिनंवरा इति / हे जिनवराः ! यूयं मम तमोहरणाय-अज्ञानापनोदनाय प्रयतध्वं इत्यन्वयः / ‘प्रयतध्वम्' इति क्रियापदम् / के कर्तारः ? / यूयम् / ‘प्रयतध्वं' प्रकर्षेण यत्न-प्रयत्न कुरुध्वम् / कस्मै ? / तमोहरणाय / कस्य ? / मम / किंविशिष्टा जिनवराः ? / इता-गता आमयारोगा येभ्यः ते ‘इतामयाः' / पुनः किं० जिनवराः ? / महान्ति-प्रौढानि अरीणि-धर्मचक्रादीनि येषां ते 'महारिणः' / जिनवराः किं कुर्वन्तः ? / 'प्रदधतः प्रकर्षेण दधतः-धारयन्तः / कां कर्मतापन्नाम् ? / 'विश्वजनीनतां' सकलजनेषु मैत्रीभायम् / कस्याम् ? / 'भुवि' पृथिव्याम् / किं विशिष्टा जिनवराः ? / अमतौ-अमान्यौ मोहो-मोहनीयकर्म रणः-संग्रामः तौ द्वौ येषां ते 'अमतमोहरणाः' / पुनः किं० जिनवराः ? / 'यमहारिणः' मृत्युहरणशीलाः / अथवा मतमोहो-दर्शनमूढत्वं तस्मात् रणः-कलहो वादलक्षणो येषां ते ‘अमतमोहरणाः' / तथा यमा-अहिंसासूनृतास्तेयब्रह्माकिञ्चनताः तैः हारिणो मनोहराः 'यमहारिणः' / इति पदार्थः / / ____ अथ समासः-जयन्ति रागादीन् शत्रून् इति जिनाः-सामान्यकेवलिनः, तेषु वरा जिनवराःतीर्थंकरनामकर्मोदयवर्तिनः / इताः-क्षयं गता आमया-रोगा येभ्यः ते इतामयाः / तमसो हरणं तमोहरणं, तस्मै तमोहरणाय / महान्ति अरीणि चक्राणि येषां ते महारिणः / विश्वजनेषु हितं इति विश्वजनीनं, विश्वजनीनस्य भावो विश्वजनीनता, तां विश्वजनीनताम् / हितवात्सल्यार्थे जनीनप्रत्ययः / मोहश्च रणश्च मोहरणौ, न मतौ अमतौ, अमतौ मोहरणौ येषां ते अमतमोहरणाः / यद्वा मतस्य मिथ्यादर्शनस्य मोहः मतमोहः, मतमोहात् रणः मतमोहरणः, न विद्यते मतमोहरणो येषां ते अमतमोहरणाः / यमं हारयन्तीति यमहारिणः, अथवा यमाः पञ्च महाव्रतानि तैः कृत्वा हारिणः-शोभमानाः यमहारिणः // इति द्वितीयवृत्तार्थः / / 14 / / 1. 'जनीन' एवंरुपः कोऽपि प्रत्ययो न वर्तते / अत्र त जनशब्देन साकं हित-वात्सल्यार्थे 'ईन' प्रत्ययः प्रयुक्तोऽस्ति / Page #97 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला (4) दे० व्या०-जिनवरा इति / हे जिनवराः !- तीर्थंकराः ! यूयं मे-मम तमोहरणाय प्रयतध्वं-प्रकर्षण यलं कुरुध्वम् इत्यन्वयः / 'यती प्रयत्ने' धातुः / ‘प्रयतध्वम्' इति क्रियापदम् / के कर्तारः ? / यूयम् / कस्मै ? / 'तमोहरणाय' तमः-अज्ञानं पापं वा तस्य हरणं-अपनयनं तस्मै / कस्य ? / मम / किंविशिष्टा जिनवराः ? / 'इतामयाः' इता-गता आमया-रोगा येभ्यस्ते तथा / “आम आमय आकल्पः” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 927) / पुनः किंविशिष्टाः ? / 'महारिणः' महान्ति-प्रकृष्टानि अरीणिचक्राणि येषां ते तथा धर्मचक्रवर्तित्वात् / पुनः किंविशिष्टाः ? | ‘अमतमोहरणाः' मोहो-भ्रमः रणःसंग्रामः अनयोः पूर्वं द्वन्द्वः, ततः अमतौ-अनभिप्रेतौ मोहरणौ येषां ते तथेति समासः / अमो-रोगः तमःअज्ञानम् ते हरन्ति-नाशयन्ति इति अमतमोहरणाः इत्यर्थो वा / पुनः किंविशिष्टाः ? / 'यमहारिणः' यमाः महाव्रतानि तैः हारिणः-मनोहराः 'अहिंसासत्यमस्तेयब्रह्माकिंचनता यमाः” इत्यभिधानचिन्तामणिः (का० 1, श्लो० 81) / यमा एव हारः-कण्ठभूषणं येषां ते तथा / यम-मृत्युं हरन्तीत्येवंशीला यमहारिणः इति प्राञ्चः / जिनवराः किं कुर्वन्तः ? | प्रदधतः / काम् ? / 'विश्वजनीनतां' विश्वस्य-जगतः जनीनतांहितकारिताम् / कस्याम् ? / भुवि / / इति द्वितीयवृत्तार्थः / / 14 / / घ० टीका-जिनवरा इति / 'जिनवराः' जिनवरेन्द्राः / ‘प्रयतध्वं' प्रयत्नं कुरुध्वम् / ‘इतामया' गतरोगाः / 'मम तमोहरणाय' मे अज्ञानापनयनार्थम् / ‘महारिणः' महान्ति अरीणि-चक्राणि धर्मचक्रलक्षणानि येषां ते / ‘प्रदधतो' धारयतः, धारयन्तो वा / 'भुवि' पृथिव्याम् / 'विश्वजनीनतां' सकलजनहितत्वम् / 'अमतमोहरणा' न मतौ-नाभिप्रेतौ मोहरणौ-अज्ञानसङ्ग्रामौ येषां ते / 'यमहारिणः' मृत्युहरणशीलाः / अथवा मतमोहो-दर्शनमूढत्वं तस्माद् रणः-कलहो वादलक्षणो न विद्यते येषां ते अमतमोहरणाः / ‘यमहारिणः' यमाः-अहिंसासत्यास्तेयब्रह्मचर्याहारलाघवलक्षणास्ते हारिणो-मनोहराः येषां ते यमहारिणः / हे जिनवराः ! मम तमोहरणाय प्रयतध्वमित्यन्वयः / / 14 / / (6) अवचूरिः हे जिनवराः ! मम तमोहरणायाज्ञानापगमाय यूयं प्रयतध्वं प्रयत्नं कुरुध्वम् / किंभूताः / इतामया गतरोगाः / पुनः किंभूताः / महान्ति अरीणि चक्राणि धर्मचक्रलक्षणानि येषां ते / किं कुर्वाणाः / दधानाः Page #98 -------------------------------------------------------------------------- ________________ श्रीअभिनन्दनजिनस्तुतयः पृथिव्यां विष्टपजनहितत्वम् / अमतावनभिप्रेतौ मोहसङ्ग्रामौ येषां ते / यमहारिणो मृत्युहरणशीलाः / यद्वा यमानि महावतानि तैर्मनोहराः / / 14 / / / आगमस्तुतिःअसुमतां मृतिजात्यहिताय यो जिनवरागम ! नो भवमायतम् / प्रलघुतां नय निर्मथितोद्धता- . ऽऽजिनवरागमनोभवमाय ! तम् // 3 // 15 // - द्रुत० (1) ज० वि०-असुमतामिति / हे जिनवरागम ! - हे तीर्थंकरसिद्धान्त ! त्वं नः-अस्माकं तं भवं-संसार प्रलघुतां-इसीयस्त्वं नय-प्रापय इति क्रियाकारकसम्बन्धः / अत्र 'नय' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कं कर्मतापन्नम् ? 'भवम्' / नीधातोद्धिकर्मकत्वात् द्वितीयं कर्म आह-कां कर्मतापन्नाम् ? 'प्रलघुताम्' / केषाम् ? 'नः' / यत्तदोरभिसम्बन्धात् तं कम् ? यो भवः असुमतां-प्राणिनां मृतिजात्यहितायमृतिः-मरणं जातिः-जन्म तद्रूपं यद् अहितं-अपथ्यं तस्मै भवतीति क्रियाध्याहारः / चतुर्थी चेयं तादर्थ्य ज्ञेया / अत्र ‘भवति' इति क्रियापदम् / कः कर्ता ? ‘यः' / कस्मै ? 'मृतिजात्यहिताय' / केषाम् ? 'असुमताम्' / नः इति शब्दोऽस्मच्छब्दस्य षष्ठीबहुवचनान्तत्वेन व्याख्यातः स निषेधार्थत्वेनापि व्याख्येयः / तथाहि-यो भवः असुमतां मृतिजात्यहिताय नो भवति-प्राणिसम्बन्धिन्यौ ये मृतिजाती तयोरहिताय न भवति, किन्तु तयोरुपचयहेतुत्वात् द्वितीय एव भवतीति भावः / अवशिष्टं त्वेकं जिनवरागमस्य सम्बोधनम् / तस्य चायमर्थः-हे 'निर्मथितोद्धताजिनवरागमनोभवमाय !' उद्धतः-उद्दामः आजिः-संग्रामः नवो-नूतनो रागो-द्रव्यादावभिलाषः मनोभवः-कन्दर्पः माया-वञ्चनिका एतानि निर्मथितानि अर्थात् निरस्तानि येन / अथवा उद्धताजौ नवरागयुक्तं यन्मनः-चित्तं तत्र भवा-संजाता या माया सा निर्मथिता येन / यद्वा 'उद्धताजिनः' उत्क्षिप्तचर्मा, ‘वरागमनाः' वरागः-प्रधानशैलः अर्थात् कैलासस्तत्र मनो यस्य, एतादृशो यो भवः-शंकरः तस्य माया-संसारलक्षणा सा निर्मथिता येन तत्सम्बो० हे निर्म० / अत्र तृतीयपक्षे भवस्तु सत्यकिनामा पुरुषविशेषो ज्ञेयः / तस्य संसारनिर्मथनं तु 1. ०मायतम्' इत्येकं पदं वा / Page #99 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला भगवदागमश्रवणमहिम्ना भविष्यति / भाविनि च भूतोपचाराद् भूतमेवेति युक्तमेवेदमागमस्य सम्वोधनम् / उद्धताजिनवरागमनोरूपं भवस्य विशेषणद्वयं तु लोकयुक्त्यनुसारेण घटत एव / / ___ अथ समासः-मृतिश्च जातिश्च मृतिजाती इतरेतरद्वन्द्वः / न हितं अहितं 'तत्पुरुषः' / मृतिजाती एवाहितं मृति० 'कर्मधारयः' / यद्वा मृतिश्च जातिश्च मृतिजाति समाहारद्वन्द्वः' ।मृतिजाति एवाहितं मृतिक 'कर्मधारयः' / तस्मै मृतिः / यद्वा मृतिजात्योर्मृतिजातिनो वाऽहितं मृतिजा० 'तत्पुरुषः' / तस्मै मृतिजा० / जिनानां जिनेषु वा वरा जिनवराः 'तत्पुरुषः' / जिनवराणामागमः जिनवरा० 'तत्पुरुषः' / तत्सम्बो० हे जिनवरा० / प्रकर्षण लघुता प्रलघुता 'तत्पुरुषः' / तां प्रलघुताम् / उद्धतश्चासावाजिश्च उद्धताजि० 'कर्मधारयः' / नवश्चासौ रागश्च नवरागः 'कर्मधारयः' / उद्धताजिश्च नवरागश्च मनोभवश्च माया च उद्धताजिनवरागमनोभवमायाः ‘इतरेतरद्वन्द्वः' / निर्मथिता उद्धताजि० येन स निर्मथितोद्धताजिनवरागमनोभवमायः ‘बहुव्रीहिः' / अथवा उद्धताजौ नवरागो यस्य तत् उद्धता० ‘बहुव्रीहिः' / उद्धताजिनवरागं च तन्मनश्च उद्धताजि० 'कर्मधारयः' / उद्धताजिनवरागमनसि भवा उद्धताजि० 'तत्पुरुषः' / उद्धताजिनवरागमनोभवा चासौ माया च उद्धताजि० 'कर्मधारयः' / निर्मथिता उद्धताजिनवरागमनोभवमाया येन स निर्मथितोद्धता० ‘बहुव्रीहिः' / यद्वा उद्धतं आजिनं यस्य उद्धताजिनः 'बहुव्रीहिः' / वरश्चासावगश्च वरागः ‘कर्मधारयः' / वरागे मनो यस्य स वरागमनाः ‘बहुव्रीहिः' / उद्धताजिनश्चासौ वरागमनाश्च उद्धता० 'कर्मधारयः' / उद्धताजिनवरागमनाश्चासौ भवश्च उद्धता० ‘कर्मधारयः' / उद्धताजिनवरागमनोभवस्य माया उद्धता० 'तत्पुरुषः' / निर्मथिता उद्धताजिनवरागमनोभवमाया येन स निर्मथितो० 'बहुव्रीहिः' / तत्सम्बो० हे निर्मथितो० / / इति काव्यार्थः / / 15 / / ___(2) सि० वृ०-असुमतामिति / जिनेषु वराः जिनवराः, तेषां आगमः-सिद्धान्तः तस्य सम्बोधनं हे जिनवरागम ! - तीर्थङ्करसिद्धान्त ! त्वं नः-अस्माकं तं भवं-संसारं आयतं दीर्घत्वं स च (दीर्घ सन्तं ?) प्रलघुतां-ह्रस्वीयत्वं (हसीयस्त्वं ?) नय-प्रापयेत्यर्थः / ‘णीञ् प्रापणे' धातोः ‘आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् / णीञ् अग्रे हिः / ‘आदेः ष्णः स्नः' (सा० सू० 748) इति णकारस्य नकारः, ‘अप्०' (सा० सू० 691), 'गुणः' (सा० सू० 692), 'ए अय्' (सा० सू० 41), 'अतः' (सा० सू० 705) इति हेर्लुक्, ‘स्वरहीनं०' (सा० सू० 36) / तथा च 'नय' इति निष्पन्नम् / अत्र ‘नय' इति क्रियापदम् / कः कर्ता ? / त्वम् / कं कर्मतापन्नम् ? / भवम् / 'भुवश्च वाच्यः' इति णत्वाभावपक्षे अच् / “भवः संसारसत्ताप्ति-श्रेयःशंकरजन्मसु” इति विश्वः / नीधातोद्धिकर्मकत्वाद् द्वितीयं कर्माह-कां कर्मतापन्नाम् ? / 'प्रलघुतां' प्रकर्षण लघुता प्रलघुता तां प्रलघुताम् / केषाम् ? | Page #100 -------------------------------------------------------------------------- ________________ श्रीअभिनन्दनजिनस्तुतयः नः / यत्तदोरभिसम्बन्धात् तं कम् ? / यो भवः असुमतां-प्राणिनां मृतिजात्यहिताय-मृतिः-मरणं जातिःजन्म मृतिश्च जातिश्च मृतिजाती ‘इतरेतरद्वन्द्वः', तद्रूपं यत् अहितं-अपथ्यं तस्मै भवतीति क्रियाध्याहारः / “कर्तृकर्मक्रियादीनामवकाशो न चेद् यदि / अध्याहारस्तदा कार्यो, मुख्यार्थप्रतिपत्तये // " इति प्रायः / चतुर्थी चेयं तादर्थ्य ज्ञेया / 'भू सत्तायाम्' धातुः / अकर्मकोऽयम् / अग्रे परस्मैपदे प्रथमपुरुषैकवचनं तिप् / ‘अप् कर्तरि' (सा० सू० 691) इत्यप् / 'गुणः' (सा० सू० 692) इति गुणः / अवादेशः / 'स्वरहीनं०' (सा० सू०३६) / तथा च भवतीति सिद्धम् / अत्र 'भवति' इति क्रियापदम् / कः कर्ता ? / यः / कस्मै ? / मृतिजात्यहिताय / केषाम् ? असुमताम् / नोशब्द: अस्मच्छब्दस्य षष्ठीबहुवचनान्तत्वेन व्याख्यातः स निषेधार्थत्वेनापि व्याख्येयः / तथाहि-यो भवः असुमतां मृतिजात्यहिताय नो भवति प्राणिसम्बन्धिन्यौ ये मृतिजाती तयोः अहिताय न भवति / अवशिष्टं त्वेकं जिनवरागमसम्बोधनम् / तस्य चायमर्थ:-हे 'निर्मथितोद्धताजिनवरागमनोभवमाय' ! उद्धतः-उद्दामः आजिः-संग्रामः नवः-नूतनः रागः-द्रव्यादावभिलाषः मनोभवः-कन्दर्पः माया-बन्ध(वञ्च?)निका उद्धताजिश्च नवरागश्च मनोभवश्च माया च उद्धताजिनवरागमनोभवमायाः ‘इतरेतरद्वन्द्वः' / निर्मथिताः उद्धताजिनवरागमनोभवमायाः येन स निर्मथितोद्धताजिनवरागमनोभवमायः, तस्य सम्बोधनम् / अथवा उद्धताजौ नवरागो यस्य तत् उद्धताजिनवरागं, उद्धताजिनवरागं च तन्मनश्च उद्धताजिनवरागमनः, उद्धताज़िनवरागमनसि भवा उद्धताजिनवरागमनोभवा, उद्धताजिनवरागमनोभवा चासौ माया चेति 'कर्मधारयः', ततो निर्मथिता उद्धताजिनवरागमनोभवमाया येन स तथा / “आजिः स्त्री समभूमौ च सङ्ग्रामे” इति मेदिनिः / / 15 / / सौ० वृ०-असुमतामिति / हे जिनवरागम ! - तीर्थकरप्रवचन ! नः-अस्माकं आयतं-विस्तीर्णं भवं-संसारं (त्वं) प्रलघुतां-प्रकर्षण लघुतां-अल्पीयस्त्वं नय इत्यन्वयः / 'नय' इति क्रियापदम् / कः कर्ता ? / त्वम् / 'नय' प्रापय / कं कर्मतापन्नम् ? | ‘भवं' संसारम् / कां कर्मतापन्नाम् ? / 'प्रलघुतां' प्रकर्षेण ह्रस्वत्वम् / अत्र ‘णीञ् प्रापणे' इत्यस्य धातोर्द्विकर्मकत्वम् / केषाम् ? / 'नः' अस्माकम् / किविंशिष्टं भवम् ? / 'आयतं' विस्तीर्णम् / पुनः किंविशिष्टम् ? / तम् / तं कम् ? / यो भवः-संसारः असुमतां प्राणिनां मृतिः-मरणं जातिः-जन्म ते एव अहितं-अपथ्यं तस्मै मृतिजात्यहिताय अस्तीत्यन्वयः / 'अस्ति' इति क्रियापदम् / कः कर्ता ? / यो भवः / ‘अस्ति' विद्यते / किमर्थं-कस्मै ? / 'मृतिजात्यहिताय' मरणजन्माकुशलाय | केषाम् ? / 'असुमता' प्राणिनाम् / पुनः किंविशिष्टं भवम् ? / निर्मथिता-उन्मूलिता उद्धता आजिः-संग्रामः नवरागो-द्रव्याभिलाषो मनोभवः-कामः मायता-वञ्चनात्मिका यस्मिन् स Page #101 -------------------------------------------------------------------------- ________________ 70 शोभनस्तुति-वृत्तिमाला 'निर्मथितोद्धताजिनवरागमनोभवमायतम्' / यद्वा निर्मथितः उद्धत आजौ-संग्रामे नवो-नूतनो यो रागः एतादृशं यन्मनः-चित्तं तस्माद् भवा-उत्पन्ना या मायता-वञ्चनिका यस्मिन् तद् ‘निर्मथितोद्धताजिनवरागमनोभवमायतम् / पक्षे भवः-शिवः तस्य मायता-वञ्चनिका तस्याः प्रलघुतां-ह्रस्वत्वं त्वं नय / लोकोक्त्या ईश्वरस्य जगत्कर्तृत्वं प्रतीयते / “शिवेन निर्मिता माया, मायया निर्मितं जगत्” इति तद्विदः / तत्पक्षे इदमपि वक्ष्यमाणं युक्तम्-निर्मथितं उद्धतं-उत्पाटितं अजिनं-चर्म तद्वद् वरः अगः-पर्वतः कैलासः तादृशं मनो यस्य स तादृशो यो भवः-शिवः तस्य माया-वञ्चना तस्या लघुतां नय इत्यपि छायार्थेन आगतम् / यो भवः-शिवः प्राणिनां जन्ममृत्यहितहेतुः इति माया अस्ति लोके / हे जिनवरागम ! नः भवं प्रलघुतां प्रापय / इति पदार्थः / / ___अथ समासः-असवः-प्राणा विद्यन्ते येषां ते असुमन्तः, तेषां असुमताम् / मृतिश्च जातिश्च मृतिजाती, मृतिजाती एव अहितं मृतिजात्यहितं, तस्मै मृतिजात्यहिताय / जिनवराणां आगमः जिनवरागमः, तस्य सं० हे जिनवरागम ! / लघो वो लघुता, प्रकर्षण लघुता प्रलघुता, तां प्रलघुताम् / आजिश्च नवरागश्च मनोभवश्च मायता च आजिनवरागमनोभवमायताः, निर्मथिता उद्धता आजिनवरागमनोभवमायता यस्मिन् तद् निर्मथितोद्धताजिनवरागमनोभवमायतम् / यद्वा निर्मथितः-उन्मूलितः उद्धतः आजौ-संग्रामे नवरागो-द्रव्याभिलाषः मनोभवः-कामः मायता-कपटता निर्मथिता-उन्मूलिता उत्कटतानवरागमनोभवमायता यस्मिन् तद् निर्मथितोद्धताजिनवरागमनोभवमायतम् / / इति तृतीयवृत्तार्थः / / 15 / / दे० व्या०-असुमतामिति / हे 'जिनवरागम !' जिनवराणां आगमः जिनवरागमः तस्यामन्त्रणम्, त्वं नः-अस्माकं तं भवं-संसारं प्रलघुतां-प्रकर्षेण ह्रस्वतां नय-प्रापयेत्यन्वयः / ‘णीञ् प्रापणे' धातुः / 'नय' इति क्रियापदम् / कः कर्ता ? / त्वम् / कं कर्मतापन्नम् ? / भवम् / आयतं-प्रबलम् / यत्तदोर्नित्याभिसम्बन्धात् यो भवः असुमतां-प्राणिनां मृतिजात्यहिताय स्यात् इत्यध्याहारः / ‘स्यात्' इति क्रियापदम् / कः कर्ता ? / भवः / कस्मै ? 'मृतिजात्यहिताय' मृतिः-मरणं जातिः-जननम् अनयोर्द्वन्द्वः तयोः अहितं अपथ्यम् (तस्मै) / केषाम् ? / असुमताम् / यथा कुपथ्यकरणाद् रोगिणां रोगवृद्धिः तथा भवकारणात् प्राणिनां मरणजननवृद्धिरिति भावः / 'निर्मथितोद्धताजिनवरागमनोभवमाय' ! इति / आजिः-संग्रामः नवरागः-नूतनोऽभिलाषः मनोभवः-कामः माया-कैतवम् एतेषां पूर्वं 'द्वन्द्वः', ततः उद्धतपदेन 'कर्मधारयः', ततो निर्मथिता-निर्दलिता उद्धता आजिनवरागमनोभवमाया येन इति ‘बहुव्रीहिः' / आगमसम्बोधनमेतत् / निर्मथितोद्धताजौ-उत्कटसंग्रामे नवरागो यस्य एतादृशं यन्मनस्तत्र भवा मायानिकृतिर्येनेत्यर्थो वा / प्रतिपदं उद्धतपदस्य सम्वन्धः इत्यपि कश्चित् / / इति तृतीयवृत्तार्थः / / 15 / / Page #102 -------------------------------------------------------------------------- ________________ श्रीअभिनन्दनजिनस्तुतयः 71 ध० टीका-असुमतामिति / ‘असुमतां' प्राणिनाम् / ‘मृतिजात्यहिताय' मृतिजाती-मरणजन्मनी ते एव अहितं-अपथ्यं तस्मै यः तादर्थ्यचतुर्थीयम् / 'जिनवरागम !' अर्हत्प्रवचनम् / 'नः' अस्माकम् / ‘भवं' संसारम् / 'आयतं' दीर्घम् / 'प्रलघुतां नयं' ह्रसीयस्त्वं प्रापय / 'निर्मथितोद्धताजिनवरागमनोभवमाय !' 'तं' उद्धताजिः-उद्दामसङ्ग्रामः नवरागो-नूतनो द्रव्यादावभिलाषः मनोभवः-कामः माया-वञ्चनिका ते निर्मथिता येन, अथवा उद्धताजौ नवरागं नवो रागो यस्य तन्मनस्तत्र भवा या माया सा निर्मथिता येन, यदिवा उद्धताजिनः-उत्क्षिप्तचर्मा, वरागमनाः-वरागः-प्रधानशैलो अर्थात् कैलासः तत्र मनो यस्य, माया संसारलक्षणा, निर्मथिता उद्धता-जिनस्य वरागमनसो ‘भव'स्य माया येन तस्यामंत्रणम् / इदमपि व्याख्यानं लोकयुक्त्यनुसारेण घटत एव / हे जिनवरागम ! यो मृतिजात्यहिताय असुमतां तं भवं नः प्रलघुतां नयेति सम्बन्धः / अथवा नो इति प्रतिषेधे / मृतिजात्योरसुमतां सम्वन्धिन्योरहिताय यो नो भवति, किं तर्हि तदुपचयहेतुत्वात् हिताय, तं भवं प्रलघुतां नयेति व्याख्यायते / / 15 / / अवचूरिः ___ यो भवोऽसुमतां मृतिजाती मरणजन्मनी ते एवाहितमपथ्यं तस्मै मरणजन्माहिताय स्यात् / हे जिनेन्द्रसिद्धान्त ! नोऽस्माकं तं भवं संसारमायतं प्रबलं लघीयस्त्वं प्रापय / आजिः सङ्ग्रामः, नवरागो द्रव्यादौ नूतनोऽभिलाषः / यद्वा उद्धताजौ नवरागो यस्य तच्च तन्मनस्तत्र भवा या माया सा निराकृता येन / यद्वा मुक्तसङ्ग्रामनूतनरागकाममाय ! / / 15 / / श्रीरोहिण्यै नमःविशिखशङ्खजुषा धनुषाऽस्तसत् सुरभिया ततनुन्नमहारिणा / परिगतां विशदामिह रोहिणी सुरभियाततनुं नम हारिणा // 4 // 16 // .. -द्वत० Page #103 -------------------------------------------------------------------------- ________________ 72 शोभनस्तुति-वृत्तिमाला ज० वि०-विशिखशवेति / भो भव्य ! प्राणिन् ! त्वं इह-अस्मिन् जगति रोहिणीं-रोहिण्याख्या देवी नम-प्रणिपातविषयीकुरु / अत्र ‘नम' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कां कर्मतापन्नाम् ? 'रोहिणीम्' / कुत्र ? ‘इह' / कथंभूताम् ? 'परिगतां' परिवारिताम्, समन्वितामिति यावत् / केन ? 'धनुषा' कार्मुकेण / कथंभूतेन धनुषा ? 'विशिखशङ्खजुषा' विशिखो-बाणः शङ्ख:-कम्बुः तौ जोषते इति विशिखशङ्खजुट् तेन विशिखशङ्खजुषा / तथा तेन पुनः कथंभूतेन ? 'अस्तसत्सुरभिया' अस्ता-निरस्ता सतां-उत्कृष्टानां सुराणां-देवानां भीः-भयं येन तत् तथा तेन / पुनः कथं० ? 'ततनुन्नमहारिणा' तताःप्रसृताः नुन्नाः-प्रेरिताः-निर्जिता महान्तोऽरयो-वैरिणो येन तत् तथा तेन / पुनः कथं० ? 'हारिणा' मनोहरेण / रोहिणी पुनः कथंभूताम् ? 'विशदां' शुक्लवर्णाम् / पुनः कथं० ? 'सुरभियाततर्नु' सुरभिःधेनुः तस्यां याता-प्राप्ता-स्थिता तनुः-शरीरं यस्याः सा तथा ताम्, धेनुसमधिरूढामित्यर्थः / / अथ समासः-विशिखश्च शङ्खश्च विशिखशङ्खौ ‘इतरेतरद्वन्द्वः' / विशिखशङ्खौ जोषते इति विशिखशङ्खजुट् 'तत्पुरुषः' / तेन विशि० / सन्तश्च ते सुराश्च सत्सुराः 'कर्मधारयः' / सत्सुराणां भीः सत्सुरभीः 'तत्पुरुषः' / अस्ता सत्सुरभीः येन तत् अस्तसत्० 'बहुव्रीहिः' / तेन अस्तसत् / तताश्च ते नुन्नाश्च ततनुन्नाः ‘कर्मधारयः' / महान्तश्च तेऽरयश्च महारयः ‘कर्मधारयः' / नतनुन्ना महारयो येन तत् ततनुन्न० 'बहुव्रीहिः' / तेन ततनुन्नमहारिणा | सुरभौ याता सुरभियाता 'तत्पुरुषः' / सुरभियाता तनुर्यस्याः सा सुरभि० ‘बहुव्रीहिः' / तां सुरभि० / / इति काव्यार्थः / / 16 / / // इति श्रीशोभनस्तुतिवृत्तौ श्रीअभिनन्दनजिनस्तुतिवृत्तिः // 4 / 4 / 16 // सि० वृ०-विशिखशवेति / भो भव्य प्राणिन् ! त्वं इह-अस्मिञ्जगति रोहिणीं-रोहिणीनाम्नी देवीं नम-प्रणामविषयीकुरुष्वेत्यर्थः / ‘णम प्रवीभावे' धातोः 'आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् / णम् अग्रे हिः / ‘आदे: ष्णः स्नः' (सा० सू० 748) इति णस्य नः / 'अप्' (अतः) हेर्लुक् / तथा च 'नम' इति सिद्धम् / अत्र ‘नम' इति क्रियापदम् / कः कर्ता ? / त्वम् / कां कर्मतापन्नाम् ? / ‘रोहिणीं' रोहयत्यवश्यं रोहिणी, तां रोहिणीम् / कुत्र ? / इह / कथंभूतां रोहिणीम् ? / परिगतां-परिवारितां समन्वितामिति यावत् / केन ? / धनुषा-चापेन / 'धनार्तिचक्षिपवपितपिजनियजिभ्य उस् प्रत्ययो भवति' (सा० सू० 1397) / कीदृशेन धनुषा ? / 'विशिखशङ्खजुषा' विशिखः-शरः शङ्खः-कम्बुः विशिखश्च शङ्खश्च विशिखशौ ‘इतरेतरद्वन्द्वः', विशिखशी जोषते इति विशिखशङ्खजुट, तेन विशिखशङ्खजुषा / 'जुषी प्रीतिसेवनयोः' / 'अस्तसत्सुरभिया' अस्ता-निरस्ता Page #104 -------------------------------------------------------------------------- ________________ श्रीअभिनन्दनजिनस्तुतयः सत्सुराणां-प्रकृष्टदेवानां भीः-भयं येन तत् तथा / तेन भीशब्दोऽत्र स्त्रियां संपदादिक्विबन्तः / क्विबन्ता धातुत्वं नो जहत' इति ‘य्वोर्धातोः [इयुवौ स्वरे]' (सा० सू० 180) इति इयङ् / पुनः कथंभूतेन ? / 'ततनुन्नमहारिणा' तताः-प्रसृताः ते च ते नुन्नाः-प्रेरिताः-निर्जिताः महान्तः अरयो-वैरिणो येन तत् तथा तेन / पुनः कथंभूतेन ? / हारिणा-मनोहरेण / पुनः कथंभूतां रोहिणीम् ? / विशदां-निर्मलां, शरीरमनसोर्निर्मलत्वादिति भावः / पुनः कथंभूताम् ? / 'सुरभियाततर्नु' सुरभिः-धेनुः तस्यां याता-प्राप्ता तनुः-शरीरं यस्याः सा तथा तां, धेनुसमधिरूढामित्यर्थः / 'सुरभिर्गवि च स्त्रियां' इत्यमरः (श्लो० 2608) / द्रुतविलम्बितं छन्दः / ‘द्रुतविलम्बितमाह नभौ भरौ' इति तल्लक्षणम् / / 16 / / // इति श्रीशोभनस्तुतिवृत्तौ श्रीअभिनन्दनस्तुतिवृत्तिः // 4 / 4 / 16 // सौ० वृ०-विशिखशवेति / रोहिणीं देवीं इह-संसारे त्वं नम | 'नम' इति क्रियापदम् / कः कर्ता ? | त्वम् / ‘नम' प्रणम / कां कर्मतापन्नाम् ? / 'रोहिणीं' रोहिणीनाम्नी देवीम् / किंविशिष्टां रोहिणीम ? | 'परिगता' परिमण्डितां-व्याप्ताम् / केन ? / 'धनुषा' कार्मुकेण / किंविशिष्टेन धनुषा ? / विशिखः-शरः शङ्कः-कम्बुः ताभ्यां जुट्-सहितं तेन 'विशिखशङ्खजुषा' / पुनः किंविशिष्टेन धनुषा ? / अस्ता-ध्वस्तानिराकृता सत्सुराणां-शोभनदेवानां भीः-भयं येन सः अस्तसत्सुरभीः तेन ‘अस्तसत्सुरभिया' / पुनः किं० धनुषा ? / तता-विस्तृता नुन्ना-प्रेरिता महान्तो रयाः-वेगाः तथा अरयः-शत्रवो वा येन तत् ततनुन्नमहारि, तेन 'ततनुन्नमहारिणा' / पुनः किंविशिष्टां रोहिणीम् ? / 'विशदां निर्मलाम्' गौरवर्णामित्यर्थः / पुनः किं० रोहिणीम् ? / सुरभिणा-गवा याता-उत्पाटिता तनुः-शरीरं यस्याः सा सुरभियाततनुः, तां 'सुरभियाततनुम्' / पुनः किंविशिष्टेन धनुषा ? / 'हारिणा' मनोहरेण-मनोज्ञेन / इति पदार्थः / / अथ समासः-विशिखश्च शङ्खश्च विशिखशङ्खौ, विशिखशङ्खौ जुषति-योजयतीति विशिखशङ्खजुट्, तेन विशिखशङ्खजुषा / सन्तश्च ते सुराश्च सत्सुराः, सत्सुराणां भीः सत्सुरभीः, अस्ता सत्सुरभीर्येन सः अस्तसत्सुरभीः, तेन अस्तसत्सुरभिया / महान्तश्च ते रयाश्च महारयाः, तता-नुन्ना महारया येन स ततनुन्नमहारिः, तेन ततनुन्नमहारिणा / सुरभिणा याता तनुः यस्याः सा सुरभियाततनुः, तां सुरभियाततनुम् / हरति चित्तं इति हारि, तेन हारिणा / / इति चतुर्थवृत्तार्थः / / 16 / / - अभिनन्दनदेवस्य, स्तुतेरर्थो लिवीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना // 1 // // इति अभिनन्दनजिनस्तुतिवृत्तिः // 4 / 4 / 16 // 1. 'क्विबन्तं धातुत्वं न जहाति' इति प्रतिभाति / Page #105 -------------------------------------------------------------------------- ________________ 74 शोभनस्तुति-वृत्तिमाला दे० व्या०-विशिखशवेति / इह-अस्मिन् लोके रोहिणीं देवीं त्वं नम-नमस्कुरु इत्यन्वयः / ‘णम प्रवीभावे' धातुः / 'नम' इति क्रियापदम् / कः कर्ता ? / त्वम् / कां कर्मतापन्नाम् ? | रोहिणीम् / किंविशिष्टाम् ? / विशदाम्-निर्मलाम् शरीरेण मनसा वा / पुनः किंविशिष्टाम् ? / 'सुरभियाततनुम्' सुरभौ-गवि याता-प्राप्ता तनुः-शरीरं यस्याः सा ताम् / “माहा सुरभिरर्जुनी” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 33) गवि आरूढामिति निष्कर्षः / अत्र 'वोर्गुणात्' इति पाक्षिक ईभावः / पुनः किंविशिष्टाम् ? | परिगतां-सहिताम् / केन ? | धनुषा-चापेन / किंविशिष्टेन धनुषा ? | 'विशिखशङ्खजुषा' विशिखो-बाणः शङ्खः प्रसिद्धः अनयोः 'द्वन्द्वः' ताभ्यां जुषतीति. तेन विशिखशवजुषा / “वाणे प्रकर्षविशिखौ” इत्यमरः / पुनः किंविशिष्टेन ? | ‘अस्तसत्सुरभिया' अस्ताध्वस्ता सत्सुराणांप्रकृष्टदेवानां भीः-भयं येन तत् तेन / पुनः किंविशिष्टेन ? | 'ततनुन्नमहारिणा' तताःप्रसृताः नुन्नाः-प्रेरिताः महान्तः-प्रकृष्टा अरयः-शत्रवो येन तत् तथा तेन / पुनः किंविशिष्टेन ? / हारिणामनोहरेण / इति चतुर्थवृत्तार्थः / द्रुतविलम्वितं छन्दः / ‘द्रुतविलम्बितमाह नभौ भरौ' इति तल्लक्षणम् / / 16 / / 4 / 4 / 16 // ध० टीका-विशिखशंखेति / 'विशिखशङ्खजुषा' शरकम्बुभाजा / 'धनुषा' कार्मुकेण / 'अस्तसत्सुरभिया' अस्ता सत्सुराणां उत्कृष्टामराणां भीर्येन तेन / 'ततनुन्नमहारिणा' तता नुन्नाः-प्रेरिताः महान्त अरयो येन तेन / 'परिगतां' परिवीताम् / 'विशदां' शुक्लवर्णाम् / ‘इह' अत्र जगति / 'रोहिणीं' रोहिण्यभिधानाम् / 'सुरभियाततर्नु' सुरभिस्थितदेहाम् / ‘नम' प्रणिपत / 'हारिणा' रुचिरेण / धनुषा परिगतां रोहिणी नमेति सम्बन्धः / / 16 / / 4 / 4 / 16 // . अवचूरिः धनुषा मण्डितहस्तां रोहिणीं देवीं नम / धनुषा किंभूतेन / शरशङ्कसहितेन / अस्ता ध्वस्ता सत्सुराणां प्रकृष्टदेवानां भीर्येन / तताः प्रसृता नुन्नाः प्रेरिता महान्तोऽरयो येन / परिगतां परिवारिताम् / विशदां शुक्लवर्णाम् / इहात्र जगति / रोहिणी रोहिण्यभिधानाम् / सुरभिर्गास्तत्र याता प्राप्ता तनुर्यस्यास्तां देवी नम प्रणिपत / धनुषा किंभूतेन / हारिणा मनोहरेण / / 16 / / 4 / 4 / 16 // Page #106 -------------------------------------------------------------------------- ________________ श्रीसुमतिजिनस्तुतयः 75 ... 5 श्रीसुमतिजिनस्तुतयः अथ श्रीसुमतिनाथस्य स्तुतिः मदमदनरहित ! नरहित !. . सुमते ! सुमतेन ! कनकतारेतारे ! / दमदमपालय ! पालय दरादरातिक्षतिक्षपातः पातः ! // 1 // 17 // - आर्यागीतिः (1) ज० वि०-मदमदनेति / हे सुमते !-सुमतितीर्थपते ! त्वं दमदं-प्रशमदायिनं, अर्थात् श्रमणश्रमणीनां बहुत्वेऽपि जातिमपेक्ष्यैकवचनप्रयोगः, दरात्-त्रासात् पालय-रक्षेतिक्रियाकारकसम्बन्धः / अत्र ‘पालय' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कं कर्मतापन्नम् ? -- दमदम्' / कस्मात् ? ‘दरात्' / अपराणि सर्वाण्यपि सुमतितीर्थपतेः सम्बोधनानि / तेषां व्याख्या त्वेवम्-हे 'मदमदनरहित !' / मद:जात्यादिभेदादष्टविधः मदनः कन्दर्पः ताभ्यां रहितः-त्यक्तः तत्सम्बो० हे मद० / हे 'नरहित !' नरेभ्यो हितो-हितकारी तत्सम्बो० हे नर० / हे ‘सुमतेन !' सुमतं-शोभनागमः तस्य इनः-प्रभुः तस्य स्वातन्त्र्येण प्रणेतृत्वात् तत्सम्बो० हे सुमतेन ! / हे 'कनकतार !' कनकं-सुवर्णं तद्वत् तार !-उज्ज्वल ! / यद्वा सुमतेन कनकतार इत्येकमेव सम्बोधनम् / तथा चैवं व्याख्यानम्-सुमतेन करणभूतेन कृत्वा कनकतार ! / हे ' Page #107 -------------------------------------------------------------------------- ________________ 76 शोभनस्तुति-वृत्तिमाला इतारे !' इताः-गताः अरयो-वैरिणो यस्मात् स तथा तत्सम्बो० हे इतारे ! / हे 'अपालय !' अपगत आलयो यस्मात् स तथा तत्सम्बो० हे अपालय ! / हे पातः' पातीति पाता-रक्षकः तत्सम्बो० हे पातः ! / कस्मात् ? 'अरातिक्षतिक्षपातः' अरातयो-वैरिणः तेभ्यः समुत्पन्ना या क्षतिः-उपमर्दः सैव रौद्रात्मकत्वात् क्षपारात्रिस्तस्याः सकाशात् / / अथ समासः-मदश्च मदनश्च मदमदनौ ‘इतरेतरद्वन्द्वः' / मदमदनाभ्यां रहितः मद० 'तत्पुरुषः' / तत्सम्बो० हे मद० / नरेभ्यो हितो नरहितः 'तत्पुरुषः' / तत्सम्बो० हे नरहित ! / शोभना मतिर्यस्य स सुमतिः ‘बहुव्रीहिः' / तत्सम्बो० हे सुमते ! / शोभनं मतं सुमतं 'तत्पुरुषः' / सुमतस्य इनः सुमतेनः 'तत्पुरुषः' / तत्सम्बो० हे सुमतेन ! / यद्वा शोभनं मतं सुमतं 'तत्पुरुषः' / तेन सुमतेन / कनकवत् तारः कनकतारः 'तत्पुरुषः' / तत्सम्बोधनं हे कनक० / इता अरयो यस्मात् स इतारिः ‘बहुव्रीहिः' / तत्सम्बोधनं हे इतारे ! / दमं ददातीति दमदः ‘तत्पुरुषः' / तं दमदम् / अपगतः आलयो यस्मात् सोऽपालयः ‘बहुव्रीहिः' | तत्सम्बो० हे अपालय ! / अरातिभ्यः क्षतिः अरातिक्षतिः 'तत्पुरुषः' / अरातिक्षतिरेव क्षपा अराति० 'कर्मधारयः' / तस्याः अराति० / / इति काव्यार्थः / / 17 / / / सि० वृ०-मदमदनेति / शोभना मतिरस्येति सुमतिः, तस्य सम्बोधनं हे सुमते !-सुमतितीर्थपते ! त्वं दमदं-प्रशमदायिनं अर्थान्मुनिमेव श्रमणम्, बहुत्वेऽपि जातिमपेक्ष्यैकवचनप्रयोगः, “दमस्तु दमथे दण्डे, कर्दमे दमनेऽपि च” इति विश्वः, दरात्-त्रासात् पालय-रक्षेत्यर्थः / ‘पाल पालने' धातोः ‘आशी:प्रेरणयोः' (सा० सू०७०३) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः / 'चुरादेः' (सा० सू०१०३१) ञिः, ‘अप्०' (सा० सू० 691), 'गुणः' (सा० सू० 692) “ए अय्' (सा० सू० 41), अंतः' (सा० सू० 705) इति हेर्लुक / तथा च ‘पालय' इति सिद्धम् / अत्र ‘पालय' इति क्रियापदम् / कः कर्ता ? / त्वम् / किं कर्मतापन्नम् ? / दमदम् / कस्मात् ? / दरात् अर्थात् संसारभयात् / “आतङ्कस्तु दरत्रासौ, भीतिभॊः साध्वसं भयम्” इति वैजयन्ती / अन्यानि सर्वाण्यपि सुमतिजिनस्य सम्बोधनानि / तेषां व्याख्या त्वेवम्-हे 'मदमदनरहित !' मद:-जात्यादिभेदादष्टविधः, मदनः-कन्दर्पः, मदश्च मदनश्च मदमदनौ ‘इतरेतरद्वन्द्वः' ! ताभ्यां रहितो मदमदनरहितः, तस्य सम्बोधनं हे मदमदनरहित ! / हे 'नरहित !' नरेभ्यो हितः-हितकारी, तस्य सम्बोधनं हे नरहित ! / हे 'सुमतेन !' सुमतं-शोभनं मतं, तस्य इनः-प्रभुः स्वातन्त्र्येण प्रणेतृत्वात्, तस्य सम्बोधनं हे सुमतेन ! / “इनः सूर्य नृपे पत्यौ” इति विश्वः / कनकं-सुवर्णं तद्वत् तारः-उज्ज्वलः, तस्य सम्बोधनं हे कनकतार ! / इता-गता अरयो-वैरिणो यस्मात् स तथा, तस्य सम्बोधनं हे इतारे ! / अपगतः आलयो-गृहं यस्मात् सः अपालयः, तस्य सम्बोधनं हे 'अपालय !' / पातीति पाता-रक्षकः, तस्य सं० हे 'पातः !' / कस्मात् ? / 'अरातिक्षतिक्षपातः' अरातयो-वैरिणः तेभ्यः समुत्पन्ना या क्षतिः Page #108 -------------------------------------------------------------------------- ________________ श्रीसुमतिजिनस्तुतयः उपमर्दः सैव रौद्रात्मकत्वात् क्षपा रात्रिः तस्याः सकाशात् / सार्वविभक्तिकस्तस् / “निशा निशीथिनी रात्रिः, शर्वरी क्षणदा क्षपा” इति हैमः (का० 2, श्लो० 55) / / 17 / / सौ० वृ०-यः अभिनन्दनो भवति स सुमतिरेव भवति / अनेन सम्बन्धेनायातस्य श्रीसुमतिनाथपञ्चमजिनस्य स्तुतिव्याख्यानं लिख्यते / मदमदनेति / मदो-मानःजात्याद्यष्टविधो वा, मदनः-कामः ताभ्यां रहितो-वियुक्तः तस्य सं० हे 'मदमदनरहित !' / नरा-मनुष्याः तेषां हितः-सुखकृत् तस्य सं० हे 'नरहित !' / सु-शोभना मतिः यस्य स सुमतिः, तस्य सं० हे 'सुमते !' / भगवति गर्भस्थे सति एकसुतसपनीद्वयस्य कलहभञ्जनात् / सुमतं सम्यग् दर्शनं स्याद्वादमयं तस्य इनः-स्वामी सुमतेनः, तस्य सं० ‘सुमतेन !' / कनकं-स्वर्णं तद्वत् तारः-उज्जवलः-गौरः कनकतारः, तस्य सं० हे 'कनकतार !' / इताः-क्षयं गताः अरयो यस्य स इतारिः, तस्य सं० हे इतारे !' / अपगतः-उज्झितः आलयो-गृहं येन सः अपालयः तस्य सं० हे 'अपालय !' | त्वं दमदं-प्रशमदं पुरुषं दरात्बाह्याभ्यन्तरभयात् सुमतेन-करणभूतेन पालय इत्यन्वयः / ‘पालय' इति क्रियापदम् / कः कर्ता ? | त्वम् / 'पालय' रक्ष / कं कर्मतापन्नम् ? | दमदम् / कस्मात् ? / दरात / हे 'पातः !' हे रक्षक ! / कस्मात् ? / अरातिः-शत्रुः तदेव क्षतिः-क्लेशानर्थदायित्वात् प्रहरणं सैव क्षपा-रात्रिः तस्याः अरातिक्षतिक्षपातः सर्वविघ्नोपशामकः / इति पदार्थः / / अथ समासः-मदश्च मदनश्च मदमदनौ, मदमदनाभ्यां रहितः मदमदनरहितः, तस्य सं० हे मदमदनरहित ! / नराणां नरेभ्यो वा हितः नरहितः, तस्य सं० हे नरहित ! | सु-शोभना मतिर्यस्य स सुमतिः, तस्य सं० हे सुमते ! / सुष्ठु मतं सुमतं, तस्य इनः सुमतेनः, तस्य सं० हे सुमतेन ! / कनकवत् तारः कनकतारः, तस्य सं० हे कनकतार ! / इता-गता अरयो यस्मात् यस्य वा इतारिः, तस्य सं० हे इतारे ! / दम-इन्द्रियनोइन्द्रियविषयप्रशमरूपं ददातीति दमदः, तं दमदम् / अपगतः आलयो यस्मात् यस्य वा अपालयः, तस्य सं० हे अपालय ! / अरातय एव क्षतिः अरातिक्षतिः, अरातिक्षतिरेव क्षपा अरातिक्षतिक्षपा, तस्याः अरातिक्षतिक्षपातः, पातीति पाता / तस्य सं० हे पातः ! / अस्यां स्तुतौ आर्याछन्दः / सर्वेष्वपि पादेषु यमकालंकारः / / इति प्रथमवृत्तार्थः / / 17 / / दे० व्या०-मदमदनेति / हे सुमते ! - सुमतिनाथ ! त्वं दमदं-प्रशमदम्, जनमितिशेषः, दरात्इहलोकादिभेदभिन्नसाध्वसात् पालय-रक्षेत्यन्वयः / अत्र ‘पालय' इति क्रियापदम् / कः कर्ता ? / त्वम् / कं कर्मतापन्नम् ? | दमदं जनम् / कस्मात् ? / दरात् / 'मदमदनरहित' ! इति / मदः पूर्वोक्तः मदनः Page #109 -------------------------------------------------------------------------- ________________ 78 शोभनस्तुति-वृत्तिमाला कामः अनयोः 'द्वन्द्वः' ताभ्यां रहितो-विमुक्तः तस्यामन्त्रणम् हे मदमदनरहित ! / 'नरहित !' इति / नराणां-मनुष्याणां हितो-हितकारकः तस्यामन्त्रणम् हे नरहित ! / 'सुमतेन !' इति / सुष्ठु-शोभनं मतंप्रवचनं येषां ते सुमताः-मुनयः तेषाम् / यद्वा सुष्ठु-शोभनं यन्मतं-राद्धान्तः तस्य इनः-प्रभुः तस्यामन्त्रणम् / यद्वा सुमतेन करणभूतेन / ‘कनकतार !' इति / कनक-सुवर्णं तद्वत् तारः-उज्जवलः तस्यामन्त्रणम् / ‘इतारे !' इति / इता-गता अरयः-शत्रवः यस्य स तस्यामन्त्रणम् / ‘अपालय !' इति / अपगतः आलयो-गृहं यस्य स तस्यामन्त्रणम् / ‘पातः !' / इति / पाति-रक्षति इति पाता तस्यामन्त्रणम् / कस्मात् ? / 'अराति-क्षतिक्षपातः' अरातिभ्यः-शत्रुभ्यः क्षतिः-उपमर्द: सैव रौद्रात्मकत्वात् क्षपा-रात्रिः तस्याः सकाशात् / “शर्वरी क्षणदा क्षपा” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 55) / एतानि सर्वाणि भगवतः सम्बोधनपदानि / / इति प्रथमवृत्तार्थः / / 17 / / ध० टीका-मदमदनेति / 'मदमदनरहित !' मदः-अहङ्कारः मदनः-कामः ताभ्यां रहितः तस्य सम्वोधनम् / 'नरहित !' नरेभ्यो हित ! / 'सुमते' सुमत्यभिधान ! / ‘सुमतेन’ सुमतस्य सदागमेन स्वामिन् अथवा सुमतेन करणभूतेन / 'कनकतार' तपनीयोज्ज्वल ! / 'इतारे' गतशत्रो ! / 'दमदं' प्रशमदम् / ‘अपालय' अपगतनिलय ! / 'पालय' रक्ष / 'दरात्' त्रासात् / ‘अरातिक्षतिक्षपातः' अरातिक्षतिः-शत्रुभ्य उपमर्द: सैव रौद्रात्मकत्वात् क्षपा-रात्रिः तस्याः सकाशात् / ‘पातः !' त्रायक ! | हे सुमते ! दराद् दमदं पालयेति सम्बन्धः / / 17 / / (6) अवचूरिः हे मदकामाभ्यां त्यक्त ! हे नरेभ्यो हित ! हे सुमतिजिन ! दमदं प्रशमदं नरं दरादिहलोकादिभेदभिन्नसाध्वसात् पालय रक्ष / हे सुमतेन सुसिद्धान्तस्वामिन् ! / यद्वा सुमतेन करणभूतेन / हे अपालय अपगतनिलय ! / हे कनकतार तपनीयोज्ज्वल ! / हे इतारे गतशात्रव ! / हे पातस्त्रायक ! / अरातिक्षतिः शत्रुभ्य उपमर्दः सैव रौद्रात्मकत्वात् क्षपा रात्रिस्तस्याः सकाशात् / / 17 // समग्रजिनेश्वराणां विज्ञप्तिःविधुतारा ! विधुताराः ! सदा सदाना ! जिना ! जिताघाताघाः ! / 1. 'तेषां' पदस्याऽनन्तरं 'इनः यः स तस्य संबोधन' मिति वाक्यपूर्तिरत्राऽपेक्षते / Page #110 -------------------------------------------------------------------------- ________________ श्रीसुमतिजिनस्तुतयः 79 तनुतापातनुतापा ! हितमाहितमानवनवविभवा ! विभवाः ! // 2 // 18 // - आर्या० ज० वि०-विधुतेति / हे जिनाः ! - तीर्थंकराः ! यूयं हितं-पथ्यं सदा-नित्यं तनुत-विस्तारयत / अत्र 'तनुत' इति क्रियापदम् / के कर्तारः ? 'यूयम्' / किं कर्मतापन्नम् ? 'हितम्' | कथम् ? 'सदा' नित्यम् / कथंभूता जिनाः ? 'विधुताराः' विधुतं-निरस्तं आरं-अरीणां समूहो यैस्ते तथा / यद्वा अरणंआरो-भ्रमणं अर्थात् संसारः स विधूतो यैस्ते तथा / पुनः कथं० ? 'विधुताराः' विधुवत्-चन्द्रवत् ताराउज्ज्वलाः / पुनः कथं० ? 'सदानाः' सह दानेन वर्तमानाः / पुनः कथं०? 'जिताघाताघाः' अघातंघातवर्जितम्, केनापि हन्तुमशक्यमित्यर्थः, एतादृशं यत् अघ-पापं तत् जितं यैस्ते तथा / पुनः कथं० ? ‘अपातनुतापाः' अतनुः-महान् तापः-सन्तापः, अतनुतापः सोऽपगतो येभ्यस्ते तथा। पुनः कथं० ? 'आहितमानवनवविभवाः' आहितो-जनितो मानवानां-नराणां नवः-प्रत्यग्रः विभवः-ऐश्वर्यं यैस्ते तथा / पुनः कथं० ? 'विभवाः' विगतो भवः-संसारो येभ्यस्ते तथा / एतानि सर्वाण्यपि जिनानां विशेषणानि सम्बोधनपुरस्कारेणापि व्याख्यातुं घटन्ते / / अथ समासः-विधुतं आरं आरो वा यैस्ते विधु० ‘बहुव्रीहिः' / विधुवत् तारा विधु० 'तत्पुरुषः' / सह दानेन वर्तन्ते ये ते सदानाः ‘बहुव्रीहिः' / न विद्यते घातो यस्य तत् अघातं 'बहुव्रीहिः' / अघातं च तद् अघं च अघाताचं कर्मधारयः' / जितं अघाताचं यैस्ते जिताघाताघाः ‘बहुव्रीहिः' / न तनुः अतनुः 'तत्पुरुषः' / अतनुश्चासौ तापश्च अतनुतापः ‘कर्मधारयः' / अपगतः अतनुतापो येभ्यस्ते अपा० 'बहुव्रीहिः' / नवश्चासौ विभवश्च नवविभवः ‘कर्मधारयः' / मानवानां नवविभवो मानव० 'तत्पुरुषः' / आहितो मानवनवविभवो यैस्ते आहि० ‘बहुव्रीहिः' / विगतो भवो येभ्यस्ते विभवाः ‘बहुव्रीहिः' / / इति काव्यार्थः / / 18 / / (2) सि० वृ०-विधुतेति / हे जिनाः ! जयन्ति रागद्वेषानिति जिनाः-तीर्थङ्कराः ! यूयं हितं पथ्यं सदानित्यं तनुत-विस्तारयतेत्यर्थः / 'तनु विस्तारे' 'आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनम् / 'तनादेरुप्' (सा० सू० 997) / तथा च 'तनुत' इति सिद्धम् / अत्र 'तनुत' इति क्रियापदम् / के कर्तारः ? | यूयम् / किं कर्मतापन्नम् ? हितम् / कथम् ? / सदा इति क्रियाविशेषणम् / कथंभूता जिनाः ? / 'विधुताराः' विधुतं-निरस्तं अरीणां समूहः आरम्, समूहार्थे अण् यैस्ते तथा / Page #111 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला अत्रारपदेन इन्द्रियरूपा एव शत्रवो ग्राह्याः, तेषामेवालयत्वात् / तथा चेति। विधुताः-स्ववशे कृताः यैरिति भावः / यद्वा विधुतं 'ऋ गतौ' इति धातोः अरणं आरः-भ्रमणं अर्थात् सांसारिकं यैस्ते विधुतारा इत्यर्थः / पुनः किंविशिष्टा विधुताराः ? / ' विधुताराः' विधुः-चन्द्रः तद्वत् तारा विधुताराः चन्द्रवन्निर्मला इत्यर्थः / पुनः कथंभूताः ? / 'सदानाः' सह दानेन वर्तमानाः सदानाः / पुनः कथंभूताः ? / 'जिताघाताघाः' न विद्यते घातो यस्य तत् अघातं-घातवर्जितं केनापि हन्तुमशक्यमित्यर्थः, एतादृशं यद् अघ-पापं तद् जितं यैस्ते तथा / अघातं च तद् अघं चेति ‘कर्मधारयः' / अन्यागमोक्तहिंसाप्रधानकर्मसु पापत्वप्रदर्शनेन दयाया एव सर्वोत्कृष्टत्वप्रदर्शनमुखेन च हिंसाजन्यसकलपापविध्वंसका इत्यर्थः / पुनः कथंभूताः ? / 'अपातनुतापाः' अतनुः-महान् चासौ तापः-सन्तापः अतनुतापः सोऽपगतो येभ्यः ते तथा / पुनः कथंभूताः ? / 'आहितमानवनवविभवाः' आहितो-जनितो मानवानां-मनुष्याणां नवः-प्रत्यग्रः स चासौ विभवः-ऐश्वर्यं यैस्ते तथा / पुनः कथंभूताः ? / विभवाः' विगतो भवः-संसारो येभ्यस्ते विभवाः / एतानि सर्वाण्यपि विशेषणानि सम्वोधनपुरस्कारेणापि व्याख्यातुं घटन्ते / / 18 / / ___ सौ० वृ०-विधुतारा इति / जिनाः ! - तीर्थंकराः ! हितं-पथ्ये तनुत-विस्तारयत इत्यन्वयः / 'तनुत' इति क्रियापदम् / के कर्तारः ? / जिनवराः / किं कर्मतापन्नम् ? / 'हितं' पथ्यम् / किंविशिष्टा जिनाः ? / विधुतं-त्यक्तं अरीणां समूहः आरं, अथवा अरणं भ्रमणं आरं चतुर्गतिलक्षणं यैस्ते 'विधुताराः' / पुनः किंवि० जिनाः ? / विधुः-चन्द्रः तद्वत् तारा-उज्ज्वलाः ‘विधुताराः' / पुनः किंवि० जिनाः ? | ‘सदानाः' सत्यागाः / कथम् ? / 'सदा' नित्यम् / पुनः किंवि० जिनाः ? / जितं अघातं-न घातयोग्यं अघं-पापं यैस्ते ‘जिताघाताघाः' / पुनः किंवि० जिनाः ? / अपगतः अतनुः-महान् तापो येषां ते 'अपातनुतापाः' / पुनः किंवि० जिनाः ? / आहितः-स्थापितः दत्तो वा मानवानां-मनुष्याणां नवः-प्रत्यग्रो विभवः-ऐश्वर्यं यैः ते 'आहितमानवनवविभवाः' / पुनः किंवि० जिनाः ? / विगतः-विशेषेण गतो भवः-संसारो येपां ते 'विभवाः' / एवंविधा जिनाः ! हितं विस्तारयत / इति पदार्थः / / ___ अथ समासः-अरीणां समूहो आरम्, अथवा अरणं-भ्रमणं आरं, विधुतं आरं यैस्ते विधुताराः / विधुवत् ताराः विधुताराः / दानेन सहिताः सदानाः / घात्यते इति घातं, न घातं अघातं, अघातं च तद् अघं च अघाताचं, जितं अघाताचं यैस्ते जिताघाताघाः / न तनुः अतनुः, अतनुश्चासौ तापश्च अतनुतापः, अपगतः अतनुतापो येभ्यः ते अपातनुतापाः / नवश्चासौ विभवश्च नवविभवः, मानवानां नवविभवः मानवनवविभवः, आहितः मानवनवविभवो यैस्ते आहितमानवनवविभवाः / विगतो भवः संसारो येषां ते विभवाः / / इति द्वितीयवृत्तार्थः / / 18 / / Page #112 -------------------------------------------------------------------------- ________________ श्रीसुमतिजिनस्तुतयः (4) __दे० व्या०-विधुतारा इति / हे जिनाः-तीर्थंकराः ! यूयं हितं-पथ्यं सदा-निरन्तरं यथा स्यात् तथा तनुत-विस्तारयत इत्यन्वयः ! 'तनु विस्तारे' इति धातुः / 'तनुत' इति क्रियापदम् / के कर्तारः ? / यूयम् / किं कर्मतापन्नम् ? / हितम् / किंविशिष्टा यूयम् ? / विधुताराः' अरीणां-शत्रूणां समूहः आरम्, विशेषण धुतं-कम्पितं आरं यैः ते तथा / अत्र आरपदेन इन्द्रियरूपा एव शत्रवो ग्राह्याः, तेषामेवाजेयत्वात् / तथा च ते विधुताः-स्ववशे कृताः यैरिति भावः / पुनः किंविशिष्टाः? / 'विधुताराः' विधुः-चन्द्रः तद्वत् ताराःउज्ज्वलाः निखिलकर्ममलापगमात् सर्वदा मलोज्झितशरीरत्वाच्चेति भावः / पुनः किंविशिष्टाः ? / 'सदानाः' दानं-वितरणं तेन सह वर्तमानाः सांवत्सरिकदानदायकत्वात् / पुनः किंविशिष्टा जिनाः ? | 'जिताघाताघाः' जितं-पराजितं अघातं-घातरहितं अघं-पापं यैः ते तथा / हिंसाप्रधानस्याघस्य सर्वदैव निरस्तत्वात् तद्भिन्नमप्यघं यैर्हरातापास्तमिति भावः / वस्ततस्तु जितं आघाताचं आघातः-प्राणिवधः तत्संवन्धि अघं-पापं यैस्ते तथा / अन्यागमोक्तहिंसाप्रधानमुपायत्वप्रदर्शनेन दयाया एव सर्वोत्कृष्टत्वप्रदर्शनमुखेन च हिंसाजन्यसकलपापविध्वंसका इत्यर्थः / पुनः किंविशिष्टाः ? / 'अपातनुतापाः' अपगतः अतनुः-प्रचुरः तापः-सन्तापो येभ्यस्ते तथा / तदनु क्रोधादीनां मूलतः छिन्नत्वात् / पुनः किंविशिष्टाः ? | ‘आहितमानवनवविभवाः' आहितः-पूरितो मानवानां-मनुष्याणां नवः-प्रत्यग्रः अपूर्व इति यावत् विभवः-ऐश्वर्यं यैस्ते तथा / पुनः किंविशिष्टाः ? / 'विभवाः' विगतो भवः-संसारो येषां ते तथा / / इति द्वितीयवृत्तार्थः / / 18 / / (5). ध० टीका-विधुतारेति / 'विधुताराः' विधुतं आरं अरीणां समूहः, अरणं वा आरः भ्रमणं अर्थात् संसारे यैस्ते / 'विधुताराः' चन्द्रोज्ज्वलाः / 'सदा' सर्वकालम् / 'सदानाः' दानसहिताः / 'जिनाः' तीर्थकृतः / 'जिता-घाताघाः' जितं अघातं-घातवर्जितं अघ-पापं यैस्ते / 'तनुत' विस्तारयत / 'अपातनुतापा' अपगतो अतनु-महान् तापो येषां ते / ‘हितं' पथ्यम् / ‘आहितमानवनवविभवाः' आहितो-जनितो मानवानां नवविभवः-प्रत्यग्रैश्वर्यं यैस्ते / 'विभवाः' विगतसंसाराः / हे जिनाः हितं तनुतेति सम्बन्धः / / 18 / / अवचूरिः विधुतारा हे जिनाः ! हितं तनुत कुरुत / विधुतमारमरीणां समूहोऽरणं वा अरो भ्रमणमर्थात् संसारो यैस्ते / तथा विधुश्चन्द्रस्तद्वदुज्ज्वलाः / सदानाः सत्यागाः / जितमघातं घातवर्जितमघं पापं यैस्ते / Page #113 -------------------------------------------------------------------------- ________________ 82 शोभनस्तुति-वृत्तिमाला अपगतमहातापाः / आहितो विस्तीर्णो मानवानां नवविभवो नवः प्रत्यग्रो विभव ऐश्वर्यं यैस्ते / तथा विगतसंसाराः / / 18 / / सर्वज्ञस्य सिद्धान्तस्य स्मरणम्मतिमति जिनराजि नरा ऽऽहितेहिते रुचितरुचि तमोहेऽमोहे / मतमतनूनं नूनं. स्मरास्मराधीरधीरसुमतः सुमतः // 3 // 19 // - आर्या० ज० वि०-मतिमतीति / अत्र यत्तदोरध्याहारं विधाय व्याख्यानं कार्यम् / भो भव्यात्मन् ! यद् मतं-दर्शनं जिनराजि-जिनेन्द्रविषयेऽस्ति तत् त्वं नूनं-निश्चितं स्मर-ध्यायेति क्रियाकारकयोजना / अत्र 'स्मर' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / किं कर्मतापन्नम् ? ‘मतम्' / कथं ? 'नूनम्' / मतं कथंभूतं ? 'तत्' / तत् किम् ? / यज्जिनराजि अस्ति / अत्रापि ‘अस्ति' इति क्रियापदम् / किं कर्तृ ? 'यत्' / कस्मिन् ? 'जिनराजि' / मतं पुनः कथंभूतं ? 'अतनूनम्' तनु च ऊनं च यन्न भवति तत् तथा / जिनराजि कथंभूते ? ‘मतिमति' गर्भवासादिष्वप्यवस्थासु सातिशयमतियुक्ते / नित्ययोगादावयं मतुप्प्रत्ययः / पुनः कथं० ? 'नराहितेहिते' नराणां आहितं-कृतं ईहितं-वाञ्छितं येन स तथा तस्मिन् | पुनः कथं० ? रुचितरुचि' रुचिता-अभीष्टा रुक्-दीप्तिर्यस्य स तथा तस्मिन् / पुनः कथं० ? 'तमोहे' तमः-अज्ञानं हन्ति जहाति वा स तमोहस्तस्मिन् / पुनः कथं० ? 'अमोहे' मोहरहिते / त्वं कथंभूतः सन्नित्याह / 'अस्मराधीरधीः' न स्मरेण अधीरा धीर्यस्य स तथा / तादृशस्यैव स्मरणोचितत्वात् / पुनः कथं० 'सुमतः' प्राणिरक्षादिक्रियया सुष्ठु अभिप्रेतः संमत इत्यर्थः / कस्य ? 'असुमतः' प्राणिनः / अत्रैकवचनस्य तु जात्यपेक्षया प्रयोगः / / अथ समासः-जिनेषु राजत इति जिनराट् 'तत्पुरुषः' / यद्वा जिनानां जिनेषु वा राट् 'तत्पुरुषः' / आहितं ईहितं येन स आहितेहितः ‘बहुव्रीहिः' / नराणां आहितेहितः नराहि० 'तत्पुरुषः' / तस्मिन् नराहि० / रुचिता रुक् यस्य स रुचितरुक् ‘बहुव्रीहिः' / तस्मिन् रुचि० / तमो हन्ति जहाति वा तमोहः 'तत्पुरुषः' / तस्मिन् तमोहे / न विद्यते मोहो यस्य सोऽमोहः 'तत्पुरुषः' / तस्मिन्नमोहे / तनु च तत् Page #114 -------------------------------------------------------------------------- ________________ श्रीसुमतिजिनस्तुतयः ऊनं च तनूनं 'कर्मधारयः' / न तनूनं अतनूनं तत्पुरुषः' / न धीरा अधीरा 'तत्पुरुषः' / स्मरेण अधीरा स्मराधीरा 'तत्पुरुषः' / स्मराधीरा धीर्यस्य स स्मराधीरधीः ‘बहुव्रीहिः' / न स्मराधीरधीः अस्मरा० 'तत्पुरुषः' सुष्ठु मतः सुमतः 'तत्पुरुषः' / / इति काव्यार्थः / / 19 / / (2) सि० वृ०-मतिमतीति / अत्र यत्तदोरध्याहारं विधाय व्याख्यानं कार्यम् / भो भव्यात्मन् ! यन्मतं दर्शनं जिनानां जिनेषु वा राजते इति जिनराट्, तस्मिन् जिनराजि, जिनेन्द्रविषयेऽस्ति तत् त्वं नूनंनिश्चितं स्मर-ध्यायेत्यर्थः / ‘स्मृ चिन्तायाम्' इति धातोः ‘आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् / अत्र ‘स्मर' इति क्रियापदम् / कः कर्ता ? / त्वम् / किं कर्मतापन्नम् ? / मतम् / कथम् ? / नूनम् / कीदृशं मतम् ? / तत् / तत् किम् ? / यत् जिनराजि अस्ति / अत्रापि 'अस्ति' इति क्रियापदम् / किं कर्तृ ? / यत् / कस्मिन् ? / जिनराजि / मतं पुनः कथंभूतम् ? / 'अतनूनं' तनु च ऊनं च यन्न भवति तथा / यद्वा परैर्दूषयितुं शक्यं ऊनं परमतापेक्षया सकलार्थाप्रकाशं तादृशं न किन्तु परैर्दूषयितुमशक्यं यावदर्थप्रकाशकं चेत्यर्थान्तरम् / जिनराजि कथंभूते ? / 'मतिमति' गर्भवासादिष्ववस्थासु सातिशयमतियुक्ते / नित्ययोगादावयं मतुप् / पुनः कथंभूते ? / 'नराहितेहिते' नराणां आहितं-पूरितं ईहितं-वाञ्छितं येन स तथा तस्मिन् / पुनः कथंभूते ? / 'रुचितरुचि' रुचिताअभीष्टा रुक-दीप्तिर्यस्य स तथा तस्मिन् / पुनः कथंभूते ? / 'तमोहे' तमः-अज्ञानं हन्ति जहाति वा स तमोहः, क्वचित्' (सि० अ० 5, पा० 1, सू० 171) इति डः, तस्मिन् / पुनः कथंभूते ? / 'अमोहे' न विद्यते मोहो यस्य सः अमोहः तस्मिन् / त्वं कथंभूतः सन् इत्याह- अस्मराधीरधीः' न स्मरेण-कामेन अधीरा-विह्वला धीः मतिर्यस्य स तथा / तादृशस्यैव स्मरणोचितत्वात् / पुनः कीदृशः ? / असुमतःप्राणिनः / जातावत्रैकवचनम् / रक्षादिक्रियायां सुमतः / सुतरामभिप्रेत इत्यर्थः / / 19 / / - सौ० वृ०-मतिमतीति / त्वं जिनराजि सर्वज्ञमतं शासनं दर्शनं वा नूनं-निश्चितं स्मर इत्यन्वयः / ‘स्मर' इति क्रियापदम् / कः कर्ता ? / 'त्वम्' / ‘स्मर' ध्याय / किं कर्मतापन्नम् ? / 'मतं' प्रवचनम् / कस्मिन् ? | 'जिनराजि' जिनाः-सामान्यकेवलिनः तेषु राजते इत्येवंशीलो यः स जिनराट् तस्मिन् जिनराजि / कथम् ? / 'नूनं' इति निश्चितम् / किंविशिष्टस्त्वम् ? / 'सुमतः' शोभनः मतः सुमतः रक्षकः / कस्य ? / 'असुमतः' प्राणिनः / जातावेकवचनम् / पुनः किंविशिष्टस्त्वम् ? / अस्मरा-अस्मरणशीला धीरा-निश्चला धी:-बुद्धिः यस्य सः ‘अस्मराधीरधीः' / किंविशिष्टं मतम् ? / तनु-कृशं ऊनं-असंपूर्णं ते द्वे यत्र न स्तः तत् ‘अतनूनं' महत्, संपूर्णं इत्यर्थः / किंविशिष्टे जिनराजि ? / मतिमति' गर्भवासादारभ्य Page #115 -------------------------------------------------------------------------- ________________ 84 शोभनस्तुति-वृत्तिमाला संपूर्णबुद्धिमति / पुनः किंविशिष्टे जिनराजि ? | नराणां-मनुष्याणां आहितं-स्थापितं दत्तं वा ईहितंवाञ्छितं येन स नराहितेहितः तस्मिन् ‘नराहितेहिते' पुनः किंविशिष्टे जिनराजि ? / रुचिता-सर्वजनानां अभीष्टा रुक् कान्तिा यस्य स रुचितरुक् तस्मिन् ‘रुचितरुचि' / पुनः किंविशिष्टे जिनराजि ? | तमः-अज्ञानं हन्तीति तमोहः तस्मिन् ‘तमोहे' / पुनः किंविशिष्टे जिनराजि ? / न विद्यते मोहो-मूर्छा भ्रान्तिर्वा यस्य सः अमोहः तस्मिन् ‘अमोहे' / इति पदार्थः / / अथ समासः-मतिः विद्यते यस्य स मतिमान्, तस्मिन् मतिमति / अत्र अस्त्यर्थे मतुः' इत्यनुभूतिः (सा० सू० 606) / जिनेषु राजते इति जिनराट्, तस्मिन् जिनराजि / नराणां नरेषु वा आहितं ईहितं येन स नराहितेहितः, तस्मिन् नराहितेहिते / रुचिता रुग् यस्य स रुचितरुक्, तस्मिन् रुचितरुचि / तमो हन्तीति तमोहः, तस्मिन् तमोहे | न मोहः अमोहः, तस्मिन् अमोहे / तनु च ऊनं च तनूने, न विद्यते तनूने यस्मिन् तद् अतनूनम् / न धीरा अधीरा, अधीरा चासौ धीश्च अधीरधीः, न विद्यते स्मरे-स्मरणे अधीरधीः यस्य असौ अस्मराधीरधीः / असवः-प्राणा विद्यन्ते यस्य असौ असुमान्, तस्य असुमतः / सुष्ठु मतं यस्य स सुमतः / / इति तृतीयवृत्तार्थः / / 19 / / . (4) दे० व्या०–मतिमतीति / हे जन ! - हे लोक ! त्वं जिनराजि-सार्वविषये मतं-प्रवचनं नूनं-निश्चितं स्मरस्मृतिगोचरीकुरु इत्यन्वयः / 'स्मृ चिन्तायाम्' इति धातुः / ‘स्मर' इति क्रियापदम् / कः कर्ता ? / त्वम् / किं कर्मतापन्नम् ? / मतम् / कस्मिन् ? / 'जिनराजि' जिनेषु-तीर्थंकरेषु राजते इति जिनराट् तस्मिन् / किंविशिष्टे जिनराजि ? / ‘मतिमति' मतिः-बुद्धिः सा विद्यते यस्मिन् स तस्मिन् / पुनः किंविशिष्टे ? / 'नराहितेहिते' नराणां-मनुष्याणां आहितं-पूरितं हितं-वाञ्छितं येन स तस्मिन् / पुनः किंविशिष्टे ? / 'रुचितरुचि' रुचिता सर्वेषामाहादकत्वेन रुक्-कान्तिर्यस्य स तस्मिन् / पुनः किंविशिष्टे ? | तमोहे-अज्ञाननाशके / पुनः किंविशिष्टे ? / ‘अमोहे' मोहो मौढ्यं तेन रहिते / “मोहो मौढ्यं चिन्ता ध्यानं” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 234) / किंवि० मतम् ? / 'अतनूनम्' तनु-परैः हापयितुं शक्यम् ऊनं परमतापेक्षया सकलार्थाप्रकाशकं तादृशं न किन्तु परैर्हापयितुं अशक्यम् / यावदर्थप्रकाशकं चेति भावः / किंविशिष्टस्त्वम् ? / 'अस्मराधीरधीः' नास्ति स्मरेणकन्दर्पण अधीरा-चञ्चला धी:-बुद्धिः यस्य स तथा / पुनः किंविशिष्ट: ? / सुमतः-सुन्दराभिप्रेतः / कस्य ? / असुमतः-प्राणिनः / असवो विद्यन्ते यस्यासौ असुमान् तस्य इति व्युत्पत्तिः / जातावेकवचनम् / / इति तृतीयवृत्तार्थः / / 19 / / Page #116 -------------------------------------------------------------------------- ________________ श्रीसुमतिजिनस्तुतयः (5) ध० टीका-मतिमतीति / ‘मतिमति' गर्भवासादिष्वप्यवस्थासु सातिशयमतियुक्ते / नित्ययोगादावयं मतुप्प्रत्ययः / 'जिनराजि’ जिनाः-केवलिनस्तेषु राजते यस्तस्मिन् / 'नराहितेहिते' नराणां आहितेहिते-कृतसमीहिते / 'रुचितरुचि' रुचिता-अभीष्टा रुक्-दीप्तिर्यस्य सम्बन्धिनी तस्मिन् / 'तमोहे' अज्ञानघातिनि / ‘अमोहे' मोहरहिते / ‘मतं' दर्शनम् / ‘अतनूनं' तनु च ऊनं च यन्न भवति तत् / 'नूनं' निश्चितम् / ‘स्मर' ध्याय / ‘अस्मराधीरधीः' न स्मरेण अधीरा धीर्यस्य सः / ‘असुमतः' प्राणिनः / ‘सुमतः' प्राणिरक्षादिक्रियया सुष्ठु अभिप्रेतः / स्मरेति मध्यमैकवचनप्रयोगात् त्वमिति लभ्यते / तेन त्वं अस्मराधीरधीः असुमतः सुमतः सन् जिनराजि जिनेन्द्रविषये यन्मतं तत् स्मरेति सम्बन्धः / / 19 / / . अवचूरिः जिनराजि सर्वज्ञे मतं त्वं स्मरेति संबन्धः / किंभूते / मतिमति सातिशयज्ञानयुक्ते / नराणामाहितं पूरितमीहितं वाञ्छितं येन तस्मिन् / रुचिता परेषां प्रमोदकारित्वादभीष्टा रुक् कान्तिर्यस्य तस्मिन् / तमोहे अज्ञानघातिनि / अमोहे ममत्वमुक्ते / मतं किंभूतम् / तनु तुच्छमूनमपूर्णं च तनूननं न एवंविधमतनूनम् / नूनं निश्चितम् / त्वं किंभूतः / न स्मरेणाधीरा धीर्यस्य सः / असुमतः प्राणिनः ! जातावेकत्वम् / सुमतो रक्षाक्रियायां सुष्ठु अभिप्रेतः / / 19 / / कालीदेव्यै प्रार्थनानगदामानगदा मा महो ! महोराजिराजितरसा तरसा / घनघनकाली काली बतावतादूनदूनसत्रासत्रा // 4 // 20 // - आर्या 1. 2. दाऽमा०' इत्यपि पाठः / 'सत्रा' इति पृथक् पदं वा / Page #117 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला ज० वि०-नगदामेति / 'अहो' इत्यामन्त्रणे विस्मये वा, बतेति विस्मये, काली-काल्यभिधाना देवी मां तरसा-वेगेन बलेन वा अवतात्-रक्षतात् इति क्रियाकारकप्रयोगः / अत्र ‘अवतात्' इति क्रियापदम् | का कर्जी ? 'काली' / कं कर्मतापन्नम् ? ‘माम्' / केन ? 'तरसा' अवतादित्यत्र बवयोरैक्यं तु यमकवशादवसेयम् / “यमकश्लेषचित्रेषु ववयोर्डलयोन भित्” इति वचनात् / काली कथंभूता ? 'नगदामानगदा' नगान् द्यति-खण्डयतीति नगदा, अमाना-अप्रमाणा महतीत्यर्थः, एतादृशी गदाप्रहरणविशेषो यस्याः सा तथा / पुनः कथंभूता ? 'महोराजिराजितरसा' महांसि-तेजांसि तेषां राजिःततिः तया राजिता-शोभिता रसा-पृथिवी यया सा तथा / पुनः कथंभूता देवी ? 'घनघनकाली' घनाःसान्द्राः घनाः-मेघास्तद्वत् काली-श्यामा / पुनः कथं० ? 'ऊनदूनसत्रासत्रा' ऊनाः-स्तोकाःपरिवारराहित्येनाल्पाः दूनाः-उपतप्ताः-संतापवन्तः सत्रासाः-सभयाः तान् त्रायत इति ऊनदूनसत्रासत्रा / / अथ समासः-नगान् द्यतीति नगदा 'तत्पुरुषः' / न विद्यते मानं यस्याः सा अमाना ‘बहुव्रीहिः' / अमाना चासौ गदा च अमानगदा 'कर्मधारयः' / नगदा अमानगदा यस्याः सा नगदा० 'बहुव्रीहिः' / महसां राजिमहोराजिः 'तत्पुरुषः' / महोराज्या राजिता महोरा० 'तत्पुरुषः' / महोराजिराजिता रसा यया सा महोरा० 'बहुव्रीहिः' / घनाश्च ते घनाश्च घनघनाः ‘कर्मधारयः' / घनघनवत् काली घन० 'तत्पुरुषः' / ऊनाश्च दूनाश्च सत्रासाश्च ऊनदूनसत्रासाः ‘इतरेतरद्वन्द्वः' / ऊनदूनसत्रासान् त्रायते इत्यूनदूनसत्रासत्रा 'तत्पुरुषः' / / इति काव्यार्थः / / 20 / / // इति श्रीशोभनस्तुतिवृत्तौ श्रीसुमतिजिनस्तुतिवृत्तिः / / 4 / 5 / 20 // सि० वृ०-नगदामेति / अहो इत्यामन्त्रणे / “अहो बतानुकम्पायां, खेदे सम्बोधनेऽपि च” इति विश्वः / बतेति विस्मये / “खेदानुकम्पासन्तोष-विस्मयामन्त्रणे बत” इत्यमरः (श्लो० 2823) / कालीकाल्यभिधाना देवी मां तरसा-वेगेन बलेन वा अवतात्-रक्षतादित्यर्थः / 'अव रक्षणे' धातोः 'आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे तातङि प्रथमपुरुषैकवचनम् / अवतादित्यत्र बवयोरैक्यं तु यमकवशादवसेयम्, “यमकश्लेषचित्रेषु बवयोर्डलयोन भित्” इति वचनात् / काली कथंभूता ? / 'नगदामानगदा' नगान्-पर्वतान् द्यति-खण्डयतीति नगदा सा चासावमाना-अप्रमाणा महतीत्यर्थः गदा-प्रहरणविशेषो यस्याः सा तथा / पुनः कथंभूता ? | ‘महोराजिराजितरसा' महांसितेजांसि तेषां राजिः-ततिः तया राजिता-शोभिता रसा-पृथिवी यया सा तथा / “राजिलेखा ततिर्वीथी, मालाल्यावलिपङ्क्तयः” इति हैमः (का० 6, श्लो० 59) / “सर्वसहा रत्नगर्भा, जगती मेदिनी रसा" इति हैमः (का० 4, श्लो० 3) / पुनः कथंभूता ? / 'घनघनकाली' घनाः-सान्द्राः ते च ते घना-मेघाः Page #118 -------------------------------------------------------------------------- ________________ श्रीसुमतिजिनस्तुतयः 87 तद्वत् काली-श्यामा / पुनः कथंभूता ? / 'ऊनदूनसत्रासत्रा' ऊनाः-स्तोकाः परिवारराहित्येनाल्पाः, दूनाःउपतप्ताः-सन्तापवन्तः, सत्रासाः-सभयाः, ऊनाश्च दूनाश्च सत्रासाश्च ऊनदूनसत्रासाः ‘इतरेतरद्वन्द्वः' तान् ऊनदूनसत्रासान् त्रायते इत्यूनदूनसत्रासत्रा 'तत्पुरुषः' / 'स्कन्धकं' छन्दः / / 4 / / / / इति महोपाध्यायश्रीभानुचन्द्रगणिशिष्यमहोपाध्यायश्रीसिद्धिचन्द्रगणिविरचितायां श्रीशोभनस्तुतिवृत्तौ श्रीसुमतिजिनस्तुतिवृत्तिः // 4 / 5 / 20 // सौ० वृ०-नगदामेति / 'अहो' इति आश्चर्ये कोमलामन्त्रणे वा / कालीनाम्नी देवी मां अवतात् इत्यन्वयः / 'अवतात्' इति क्रियापदम् / का की ? | 'काली' / 'अवतात्' रक्षतु / कं कर्मतापन्नम् ? / 'माम्' / कथम् ? / 'तरसा' वेगेन / कथम् ? / ‘बत' इति खेदे / किंविशिष्टा काली ? / नगान्-पर्वतान् धति-खण्डयति इति 'नगदा' / पुनः किंविशिष्टा काली ? / 'अमाना' अप्रमाणा / गदा-प्रहरणविशेषो यस्याः सा ‘अमानगदा' / पुनः किंविशिष्टा काली ? / महोभिः-तेजोभिः राजिता-शोभिता रसा-पृथ्वी यया सा ‘महोराजितंरसा' | पुनः किं० काली ? | घनो-निचितः जलेन पूर्णः एतादृशो यो घनः-मेघः तद्वत् काली-वर्णेन श्यामा 'घनघनकाली' | पुनः किं० काली ? | ऊना-हीनाः सौभाग्यादिना दूनादुःखिताः सत्रासाः-सभयाः तान् प्रति त्रायते-रक्षतीति ‘ऊनदूनसत्रासत्रा' / एतादृशी काली विद्यादेवी मां अवतात् / इति पदार्थः / / ...अथ समासः-नगान् द्यति-खण्डयति इति नगदा / अमाना गदा यस्याः सा अमानगदा / यद्वा माने-साहंकारे जने गदा इव गदा मानगदा / महोभिः राजिता रसा यया सा महोराजितरसा / घनश्चासौ घनश्च घनघनः, यद्वा घनेन-जलेन घनः घनघनः, घनघनवत् काली घनघनकाली / त्रासेन सहिताः सत्रासाः, ऊनाश्च दूनाश्च सत्रासाश्च ऊनदूनसत्रासाः, ऊनदूनसत्रासान् त्रायते इति ऊनदूनसत्रासत्रा / “तरसा बलवेगयोः” इति महीपः / “कीलालं भुवनं वनं घनरसः” इति हैमः (का० 4, श्लो० 135) / "बासस्त्वाकस्मिकं भयं” इति हैमः (का० 2, श्लो० 235) / अस्यां स्तुतौ औपच्छन्दसिकजात्या द्वित्र्यक्षरैः यमकालंकारः / / इति चतुर्थवृतार्थः / / 20 / / श्रीपञ्चमजिनेशस्य, स्तुतेरर्थो लिवीकृतः / सौभाग्यसागराख्येण सूरिणा ज्ञानसेविना // // इति सुमतिजिनस्तुतिवृत्तिः // 4 / 5 / 20 // दे० व्या०–नगदामेति / 'अहो' इत्याश्चर्ये / 'बत' इति विस्मये / काली देवी मां तरसा-शीघ्र अवतात्-रक्षतात् इत्यन्वयः / अव रक्षणे' इति धातुः / अवतात्' इति क्रियापदम् / का की ? / 'काली' Page #119 -------------------------------------------------------------------------- ________________ 88 शोभनस्तुति-वृत्तिमाला देवी / कं कर्मतापन्नम् ? / माम् / अवतादित्यत्र बवयोरैक्यात् वकारस्थाने बकारग्रहणम् / किंविशिष्टा काली ? / 'नगदामानगदा' नगं-पर्वतं द्यति-खण्डयतीति नगदा एवंविधा अमाना-अप्रमाणा विपुलत्वात् गदा-प्रहरणविशेषो यस्याः सा तथा / पुनः किंविशिष्टा ? / ‘महोराजिराजितरसा' महसः-प्रभायाः राजिः-पंक्तिः तया राजिता-शोभिता रसा-पृथिवी यया सा तथा / “जगती मेदिनी रसा" इत्यभिधानचिन्तामणिः (का० 4, श्लो० 3) / पुनः किंविशिष्टा ? / 'घनघनकाली' घनो-निविडो यो घनो-मेघः तद्वत् काली-कृष्णवर्णा | पुनः किंविशिष्टा ? / 'ऊनदूनसत्रा' ऊना-अपूर्णा धनैरिति शैषः, अत एव दूनाः-दुःखिताः तेषां सत्रं-धनं यस्याः सा तथा। पुनः किंविशिष्टा ? / सत्रा-सुशीला / “सत्रं गृहं धनं सत्रं, सत्रं दानमिहेरितम् / सत्रं नाम वनं सत्रं, सत्रं सच्चरितं मतम् // " इत्यनेकार्थः / अथवा ऊना धनादिना दूना रोगादिना सत्रासाः-सभयाः विपक्षादिना तान् त्रायतेरक्षतीत्येकमेव पदम् / / इति चतुर्थवृत्तार्थः / / 20 / / 4 / 5 / 20 // ध० टीका-नगदेति / 'नगदाऽमानगदा' नगान्-पर्वतान् द्यति इति नगदा, अमाना-अप्रमाणा गदा-प्रहरणविशेषो यस्याः सा / 'मां' 'अहो' इत्यामन्त्रणे विस्मये वा / 'महोराजिराजितरसा' महोराजिभिः-तेजस्ततिभिः राजिता-शोभिता रसा-पृथ्वी यया सा / 'तरसा' वेगेन बलेन वा। 'घनघनकाली' घनाः-सान्द्रा ये घनाः तद्वत् काली-श्यामा / कालीति नाम्ना / ‘बत' बतेति विस्मये | 'अवतात्' रक्षतु / 'ऊनदूनसत्रासत्रा' ऊनाः-स्तोकाः दूनाः-उपतप्ताः सत्रासाः-सभयाः तांस्त्रायते या सा | काली तरसा मां अवतादित्यन्वयः / / 20 / / 4 / 5 / 20 // अवचूरिः अहो इति संबोधने विस्मये वा / काली देवी मामवताद् रक्षतात् / किंभूता / नगदा 'दो अवच्छेदने' इति धातोः पर्वतभेत्री / अमाना अप्रमाणा गदा प्रहरणविशेषो यस्याः सा / कान्तिराज्या राजिता शोभिता रसा भूमिर्यया सा / तरसा बलेन शीघ्रं वा / घनो मेघस्तद्वद् घनकाली प्रभूतकालवर्णा / बतेति विस्मये / ऊना अपूर्णाः दूना विपक्षैः सत्रासाः सभयास्तांस्त्रायते रक्षति या // 20 / / 4 / 5 / 20 // Page #120 -------------------------------------------------------------------------- ________________ श्रीपद्मप्रभजिनस्तुतयः 6 श्रीपद्मप्रभजिनस्तुतयः अथ श्रीपद्मप्रभाय विनविःपादद्वयी दलितपद्ममृदुः प्रमोद मुन्मुद्रतामरसदामलतान्तपात्री / पाद्मप्रभी प्रविदधातु सतां वितीर्ण मुन्मुद्रतामरसदा मलतान्तपात्री // 1 // 21 // - वसन्ततिलका (8, 6) ज० वि०-पादद्वयीति / ‘पाद्मप्रभी' पद्मप्रभस्येयं पाद्मप्रभीति व्युत्पत्तेः पद्मप्रभतीर्थकरसम्बन्धिनी पादद्वयी-चरणद्वितयी प्रमोदं-आनन्दं प्रविदधातु-प्रकर्षेण विदधातु-करोत्विति क्रियाकारकान्वयः / अत्र ‘प्रविदधातु' इति क्रियापदम् / का की ? ‘पादद्वयी' / कं कर्मतापन्नम् ? 'प्रमोदम्' / पादद्वयी किं सम्बन्धिनी ? ‘पाद्मप्रभी' / पादद्वयी कथंभूता ? 'दलितपद्ममृदुः' दलानि जातान्यस्येति दलितं-विकसितं यत् पद्म-कमलं तद्वन्मृदुः-कोमला / पुनः कथं० ? 'उन्मुद्रंतामरसदामलतान्तपात्री' उन्मुद्राणि-विकसितानि, उद्गता मुद्रा-मुद्रणं येभ्यः इति व्युत्पत्तेः, उन्मुद्राणि यानि तामरसानि-महोत्पलानि तत्सम्बन्धीनि यानि दामानि लतानामन्तानि-प्रान्तानि कुसुमानीत्यर्थः तेषां पात्री-भाजनम्-आधार इत्यर्थः / सुरासुरादिभिः कमलकुसुमादिभिः कृत्वा पूजितत्वेन भगवत्पादद्वय्यां तामरसानां कुसुमानां च Page #121 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला सत्त्वात् / अथवा उन्मुद्रतामरसदामान्येव प्रलम्बत्वात् लता-वल्लयः तासामन्तपात्री-समीपभाजनम् / यदिवा उन्मुद्रतामरसदा आमलतान्तपात्री चेति विशेषणद्वयमेव / तथा चायमर्थः-उन्मुद्राणि-अपर्यन्तानि तामरसानि-कमलानि दयत इत्युन्मुद्रतामरसदा / यद्वा उन्मुत्-उद्गतहर्षं यद् रतं-सुरतं तत्र आमः-प्रत्यग्रो यो रसः-अभिलाषः तं द्यति-खण्डयतीति उन्मुद्रतामरसदा / तथा ‘आमलतान्तपात्री' आमलता-रोगवल्ली तस्या अन्तो-विनाशस्तस्य पात्री-भाजनम् / पुनः कथंभूता पादद्वयी ? 'वितीर्णमुत्' वितीर्णा-दत्ता मुत्प्रीतिर्यया सा तथा / केषाम् ? ‘सतां' सत्पुरुषाणाम् / पुनः कथं० ? 'मुद्रतामरसदा' मुदा-हर्षेण रता अमरसदः-सुरसभा यस्याः सा मुद्रतामरसदा | पुनः कथं० ? 'मलतान्तपात्री' मलेन-कर्मलक्षणेन तान्तान्ग्लानान् पाति-रक्षतीत्येवंशीला मलतान्तपात्री / / अथ समासः-पादयोद्धयी पादद्वयी तत्पुरुषः' / दलितं च तत् पद्मं च दलितपद्मं कर्मधारयः' / दलितपद्मवन्मृदुः दलितपद्ममृदुः 'तत्पुरुषः' / उद्ता मुद्रा येभ्यस्तान्युन्मुद्राणि 'बहुव्रीहिः' / उन्मुद्राणि च तानि तामरसानि च उन्मुद्र० 'कर्मधारयः' / उन्मुद्रतामरसानां दामानि उन्मुद्र० 'तत्पुरुषः' / लतानामन्तानि लतान्तानि 'तत्पुरुषः' / उन्मुद्रतामरसदामानि च लतान्तानि च उन्मुद्र० ‘इतरेतरद्वन्द्वः' / उन्मुद्रतामरसदामलतान्तानां पात्री उन्मुद्र० 'तत्पुरुषः' / यद्वा उन्मुद्रतामरसदामान्येव लता उन्मुंद्र० 'कर्मधारयः' / उन्मुद्रतामरसदामलतानामन्तः उन्मुद्र० 'तत्पुरुषः' / उन्मुद्रतामरसदामलतान्तस्य पात्री उन्मुद्र० 'तत्पुरुषः' / विशेषणद्वयपक्षे त्वेवं समासः / उन्मुद्रतामरसानि दयत इति उन्मुद्रतामरसदा 'तत्पुरुषः' / यद्वा उद्गतां मुद् यस्मात् तद् उन्मुत् ‘बहुव्रीहिः' / उन्मुत् च तत् रतं च उन्मुद्रतं कर्मधारयः' / आमश्चासौ रसश्च आमरसः ‘कर्मधारयः' / उन्मुद्रते आमरसः उन्मुद्रतामरसः 'तत्पुरुषः' / उन्मुद्रतामरसं द्यतीति उन्मुद्रतामरसदा 'तत्पुरुषः' / मलेन तान्ता मलतान्ताः 'तत्पुरुषः' / मलतान्तान् पातीत्येवंशीला मलतान्तपात्री 'तत्पुरुषः' / यद्वा पातीति पात्री मलतान्तानां पात्री मल० 'तत्पुरुषः' / / इति काव्यार्थः / / 21 / / (2) सि० वृ०-पादद्वयीति / पद्मप्रभस्येयं पाद्मप्रभी-पद्मप्रभतीर्थंकरसम्बन्धिनी पादयोर्द्वयी पादद्वयीचरणद्वितयी प्रमोदं-आनन्दं प्रविदधातु-प्रकर्षेण करोत्वित्यर्थः / प्रविपूर्वक 'डुधाञ् धारणपोषणयोः' इति धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'अप्०' (सा० सू० 691), 'द्विश्च' (सा० सू० 710) इति धकारस्य द्वित्वम्, ‘ह्रस्वः' (सा० सू० 713) इति पूर्वधकारस्य ह्रस्वत्वम्, 'झपानां जबचपाः' (सा० सू० 714) इति पूर्वधकारस्य दकारः / अत्र 'प्रविदधातु' इति क्रियापदम् / का कर्जी ? | पादद्वयी / कं कर्मतापन्नम् ? / प्रमोदम् / पादद्वयी Page #122 -------------------------------------------------------------------------- ________________ श्रीपद्मप्रभजिनस्तुतयः किंसम्बन्धिनी ? / पाद्मप्रभी / कथंभूता पादद्वयी ? | ‘दलितपद्ममृदुः' दलानि जातान्यस्येति दलितं विकसितं वा यत् पद्म-कमलं तदिव मृदुः-सुकुमारा कोमलेति यावत् / 'वोतो गुणवचनात्' (पा० अ० 4, पा० 1, सू० 44) इति पाक्षिक ईबभावे मृदुरिति मन्तव्यम् / पुनः कथंभूता ? | ‘उन्मुद्रतामरसदामलतान्तपात्री' उन्मुद्राणि-विकसितानि, उद्गता मुद्रा-मुद्रणं येभ्य इति व्युत्पत्तेः, उन्मुद्राणि यानि तामरसानिमहोत्पलानि तत्सम्बन्धीनि यानि दामानि लतानामन्तानि प्रान्तानि च कुसुमानीत्यर्थः, तेषां पात्री-भाजनं आधारेत्यर्थः / “योग्यभाजनयोः पात्रं” इत्यमरः / सुरासुरादिभिः कमलकुसुमादिभिः कृत्वा पूजितत्वेन भगवत्पादद्वय्यां तामरसानां कुसुमानां च सदा सत्त्वादिति भावः / अथवा उन्मुद्रतामरसदामान्येव प्रलम्वत्वाद् लता-वल्लयस्तासामन्तपात्री-समीपभाजनम् / यदिवा उन्मुद्रतामरसदा आमलतान्तपात्री चेति विशेषणद्वयमेव / तथा चायमर्थः-उन्मुद्राणि-अपर्यन्तानि सुरासुरनिर्मितानि रेखात्मकानीव तामरसानि दयत इत्युन्मुद्रतामरसदा / यद्वा उद्गता मुद् यस्मात् तद् उन्मुद् उन्मुद्-हर्षदं यद् रतं-सुरतं तस्मिन् आमःप्रत्यग्रो यो रसः-अभिलाषस्तं द्यति-खण्डयतीति उन्मुद्रतामरसदा / उन्मुच्च तद् रतं च उन्मुद्रतं 'कर्मधारयः' आमश्चासौ रसश्च आमरसः ‘कर्मधारयः' / तथा 'आमलतान्तपात्री' आमो-रोगः तल्लक्षणा लता-वल्ली तस्या अन्तः-विनाशस्तस्य पात्री-भाजनं योग्या चेत्यर्थः / पुनः कथंभूता ? / 'वितीर्णमुत्' वितीर्णा दत्ता मुत्-प्रीतिर्यया सा तथा'। केषाम् ? | सतां-सत्पुरुषाणाम् / पुनः कथंभूता ? / 'मुद्रतामरसदा' मुदा-हर्षेण रता-आसक्ता अमराणां-देवानां सत्(दः)-सभा यस्याः सा तथा / “समाजः परिषत् सदः” इति हैमः (का० 3, श्लो० 146) / पुनः कथंभूता ? / 'मलतान्तपात्री' मलेन-पापलक्षणेन तान्तान्-ग्लानान् पाति-रक्षतीत्येवंशीला मलतान्तपात्री / शीलार्थेऽञ् / यद्वा पातीति पात्री मलतान्तानां पात्री मलतान्तपात्रीत्यर्थः / “मलोऽस्त्रियाम(स्त्री पाप ?) विकिट्टा" इत्यमरः (श्लो० 2729) / / 21 / / .. (3) - सौ० वृ०–यः सुमतिः भवति तस्य विकसितपद्मवत् मुखप्रभा भवति / अनेन सम्बन्धेन आयातस्य षष्ठस्य पद्मप्रभजिनस्य स्तुतिव्याख्यानं लिख्यते / पादद्वयीति / पादद्वयी-चरणद्वितयी सतां-सज्जनानां प्रमोदं-हर्षं प्रविदधातु इत्यन्वयः / 'प्रविदधातु' इति क्रियापदम् / का की ? / 'पादद्वयी' / 'प्रविदधातु' करोतु / कं कर्मतापन्नम् ? / 'प्रमोदं' प्रकर्षण हर्षम् / केषाम् ? / ‘सताम्' / किंविशिष्टा पादद्वयी ? / दलितं-विकसितं यत् पद्म-कमलं तद्वन्मृदुःकोमला ‘दलितपद्ममृदुः' / पुनः किंविशिष्टा पादद्वयी ? | उन्मुद्राणि स्मेराणि यानि तामरसानि-कमलानि तेषां दामानि-मालाः सैव लम्बायमानत्वात् लता-वल्ली तासां अन्तः-स्वरूपं निकटं वा तेषां पात्रीव पात्री१. 'ता एव लम्बायमानत्वात् लता-वल्लयस्तासां अन्तः स्वरूपं निकटं वा तस्य' इति प्रतिभाति / Page #123 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला भाजनं 'उन्मुद्रतामरसदामलतान्तपात्री' / पुनः किंविशिष्टा पादद्वयी ? / 'पाद्मप्रभी' पद्मप्रभजिनसंबन्धिनी / पुनः किंविशिष्टा पादद्वयी ? / वितीर्णा-दत्ता मुद्-आह्लादो यया सा 'वितीर्णमुद्' / पुनः किं० पादद्वयी ? / उद्तं यद् रतं-सुरतं तथा रागता तदेव आमरसः-अपक्वो यो रसः तं प्रति द्यतिखण्डयतीति 'उद्रतामरसदा' / यद्वा उत्-प्राबल्येन रतो-रागो उद्रतः, उद्रता अमरसदः-सुरसभा यस्यां सा 'उद्रतामरसदा' / यद्वा उन्मुद्राणि-विकस्वराणि तामरसानि-कमलानि सुरनिर्मितानि रेखात्मकानि वा दयतेप्रापयते इति ‘उन्मुद्रतामरसदा' / पुनः किंविशिष्टा पादद्वयी ? / मलः-कर्मजनितमलः तस्य भावः मलता (न मलता अमलता) तस्याः अन्तो नाशः तस्य पात्री-स्थानं ‘(अ) मलतान्तपात्री' कर्मनाशकृदित्यर्थः / यद्वा मलेन-कर्मरजसा तान्ताः-श्रान्ताः तान् पात्री-रक्षणशीला / यद्वा आमो-रोगः स एव लता-वल्ली तस्या अन्तो-नाशः तस्य पात्री-स्थानम् / इति पदार्थः / / अथ समासः-द्वयोः समाहारो द्वयी, पादयोर्द्वयी पादद्वयी / दलितं च तत् पद्मं च दलितपद्मम्, दलितपद्मवत् मृदुः दलितपद्ममृदुः / प्रकृष्टश्चासौ मोदश्च प्रमोदः, तं प्रमोदम् / उन्मुद्राणि च तानि तामरसानि च उन्मुद्रतामरसानि, उन्मुद्रतामरसानां दामानि उन्मुद्रतामरसदामानि, उन्मुद्रतामरसदामान्येव लता उन्मुद्रतामरसदामलताः, उन्मुद्रतामरसदामलतानां अन्तः उन्मुद्रतामरसदामलतान्तः उन्मु०लतान्तस्य पात्री उन्मु०लतान्तपात्री / यद्वा उन्मुद्रतामरसानि दयते इति उन्मुद्रतामरसदा / पद्मप्रभस्य इयं पाद्मप्रभी / वितीर्णा मुद् यया सा वितीर्णमुद् / उत्-प्राबल्येन रत उद्रतः, आमश्चासौ रसश्च आमरसः, उद्रत एव आमरसः उद्रतामरसः, उद्रतामरसं द्यति-खण्डयति इति उद्रतामरसदा / मलेन तान्ता मलतान्ताः, मलतान्तान् पातीति मलतान्तपात्री / यद्वा आमो-रोगः स एव लता आमलता, आमलताया अन्तो-नाशः आमलतान्तः, आमलतान्तस्य पात्री आमलतान्तपात्री / द्वितीयचतुर्थपादेषु यमकालङ्कारः / वसन्ततिलकाच्छन्दसा वृत्तमिदम् / / इति प्रथमवृत्तार्थः / / 21 / / दे० व्या०-पादद्वयीति / पाद्मप्रभी पादद्वयी प्रमोदं प्रविदधातु-करोतु इत्यन्वयः / 'डुधाञ् धारणपोषणयोः' इति धातुः / 'प्रविदधातु' इति क्रियापदम् / का की ? पादद्वयी / कं कर्मतापन्नम् ? / प्रमोदम् / किंविशिष्टा पादद्वयी ? / पाद्मप्रभी-पद्मप्रभसम्बन्धिनी / पुनः किंविशिष्टा ? / 'दलितपद्ममृदुः' दलितं-विकसितं यत् पद्म-कमलं तद्वत् मृदुः-कोमला / “दलितं स्फुटितं स्फुटं” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 194) / 'वोर्गुणात्' (सा० सू० 404) इति सूत्रस्य विकल्पितत्वेनात्र ईबभावः / पुनः किंविशिष्टा ? | ‘उन्मुद्रतामरसदामलतान्तपात्री' उन्मुद्राणि-विकसितानि यानि तामरसदामानिकमलमालाः लतान्ताः-पल्लवाः तेषां पात्रीव पात्री-भाजनम् / “पात्रामत्रे तु भाजनम्” इत्यभिधानचिन्तामाणिः (का० 4, श्लो० 92) / पुनः किंविशिष्टा ? / 'वितीर्णमुद्' वितीर्णा-दत्ता मुद्-आनन्दो Page #124 -------------------------------------------------------------------------- ________________ श्रीपद्मप्रभजिनस्तुतयः यया सा तथा / केषाम् ? | सतां-सज्जनानाम्, दुर्जनानां तदसम्भवात् / पुनः किंविशिष्टा ? | 'मुद्रतामरसदा' मुदा-हर्षेण रता-आसक्ता अमरसदो-देवसभा यस्याः सा तथा / पुनः किंविशिष्टा ? | 'मलतान्तपात्री' मलेन कर्मणा तान्तान्-ग्लानान् पाति-रक्षतीत्येवंशीला / / इति प्रथमवृत्तार्थः / / 21 / / ध० टीका-पादद्वयीति / ‘पादद्वयी' चरणद्वितयी / ‘दलितपद्ममृदुः' विकसिताब्जकोमला / 'प्रमोद' आनन्दम् / 'उन्मुद्रतामरसदामलतान्तपात्री' उन्मुद्राणि-विकसितानि तामरसदामानि-कमलमाला लतान्तानि-कुसुमानि तेषां पात्री-भाजनं, अथवा उन्मुद्रतामरसदामान्येव लम्बत्वाल्लतास्तासामन्तपात्रीसमीपभाजनम् / कदाचिद् उन्मुद्राणि-अपर्यन्तानि तामरसानि सुरनिर्मितानि रेखात्मकानि वा दयत इति उन्मुद्रतामरसदा, यदिवा उन्मुत्-उद्गतहर्षं, यद् रतं तत्र आमः-प्रत्यग्रो यो रसोऽभिलाषस्तं द्यतीति उन्मुद्रतामरसदा / ‘आमलतान्तपात्री' आमलता-रोगवल्ली तस्या अन्तो-विनाशस्तस्य पात्री-भाजनम् / 'पाद्मप्रभी' पद्मप्रभसंबन्धिनी / 'प्रविदधातु' करोतु / ‘सतां साधूनाम् / ‘वितीर्णमुत्' दत्तप्रीतिः / 'मुद्रतामरसदा' मुदा रता अमरसदः-सुरसभा यस्याः सा / 'मलतान्तपात्री' मलेन-कर्मणा तान्तान्-ग्लानान् पात्री-रक्षणशीला / पाद्मप्रभी पावद्वयी प्रमोदं प्रविदधातु इति संबन्धः / / 21 / / अवचूरिः ____ पद्मप्रभसंबन्धिनी पादद्वयी प्रमोद प्रविदधातु / किंभूता / दलितं विकसितं यदब्जं तद्वत् कोमला | उन्मुद्राणि-विकसितानि तामरसदामानि-कमलमाला लतान्तानि-कुसुमानि तेषां पात्रीव पात्री भाजनम् / यद्वा उन्मुद्रतामरसदामान्येव लम्बत्वाल्लतास्तासामन्तपात्री समीपभाजनम् / सतां वितीर्णमुद् दत्तप्रीतिः / मुदि मुदा वा रता अमरसदा-देवसभा यस्याः सा / मलेन कर्मणा तान्तान्-ग्लानान् पातीति मलतान्तपात्री // 21 / / . समग्रजिनेश्वराणां स्तुतिःसा मे मतिं वितनुताज्जिनपङ्क्तिरस्त मुद्राऽऽगताऽमरसभाऽसुरमध्यगाऽऽद्याम् / - मुद्रा 1. 'मुद्रा गताऽमरसभा सुरमध्यगाद्याम्' इत्यपि पाठः / Page #125 -------------------------------------------------------------------------- ________________ 94 शोभनस्तुति-वृत्तिमाला रत्नांशुभिर्विदधती गगनान्तराल मुद्रागतामरसभासुरमध्यगाद् याम् / / 2 // 22 // - वसन्त० ज० वि०-सा मे मतिमिति / सा जिनपङ्क्तिः -अर्हतां श्रेणी मे-मम मतिं-प्रज्ञां वितनुतात्विस्तारयतात् इति क्रियाकारकयोजना / अत्र ‘वितनुतात्' इति क्रियापदम् / का की ? 'जिनपङ्क्तिः ' कां कर्मतापन्नाम् ? ‘मतिम्' / यत्तदोः परस्परमभिसम्बन्धात् सा का ? यां जिनपङ्क्तिं सुरसभा-देवपर्षत् अध्यगात्-प्राप्तवती / अत्रापि ‘अध्यगात्' इति क्रियापदम् / का की ? 'सुरसभा' / कां कर्मतापन्नाम् ? 'याम्' / यां कथंभूताम् ? आद्याम् / सुरसभा कथंभूता ? 'अस्तमुद्रा' अस्ता-क्षिप्ता मुद्रा-पर्यन्तो यया सा तथा / अप्रमाणेत्यर्थः / पुनः कथंभूता ? 'आगता' आयाता / अर्थात् स्वर्गत इति ज्ञेयम् / अनेन विशेषणेन ननु सुरसभायाः सुरलोके सद्भावः जिनपङ्क्तिस्त्विहेति कथं जिनपङ्क्तिं प्रति सुरसभाया अधिगमनं सम्भवेत् ? इति शङ्का व्युदस्ता / पुनः कथंभूता ?. 'असुरमध्यगा' असुराणांभवनवासिदेवविशेषाणां मध्यगा-मध्यवर्तिनी / मुक्तवैरेत्यर्थः / अथवा असुरमध्यगाद्यामिति जिनपङ्क्तेरेव विशेषणम् / तथा चैवं व्याख्या-असुरमध्यगानामाद्यां-प्रथमाम् / प्रथमं पूज्यतयाऽसुरमध्ये जिनपङ्क्तिरेव गच्छति, ततोऽन्ये गणधरादय इति / अत्र यदि अकारप्रश्लेषो न विधीयते तदा सुरमध्यगाद्यामिति विशेषणं भवति तदपि यौक्तिकमेव / अमरसभा किं कुर्वती ? 'विदधती' कुर्वाणा / किं कर्मतापन्नम् ? 'गगनान्तरालं' अन्तरिक्षोदरम् / कथंभूतम् ? 'उद्रागतामरसभासुरम्' उद्रागं-उद्गतरागं यत् तामरसंमहोत्पलं तद्वद्भासुरं-दीप्रम् / रक्तच्छायमित्यर्थः / कैः कृत्वा ? 'रलांशुभिः'.रत्नानां-मुकुटाद्याभरणस्थितानां मणीनां ये अंशवः-किरणास्तैः / इयं विदधतीति क्रिया आगतेत्यनया क्रियया योज्यते / तथा चायं फलितार्थः-मणिमयूखैः अन्तरिक्षोदरं रक्तच्छायं कुर्वन्ती (कुर्वती) आगता सती यामध्यगादिति / / अथ समासः-जिनानां पङ्क्तिः जिनपङ्क्तिः 'तत्पुरुषः' / अस्ता मुद्रा यया सा अस्तमुद्रा 'बहुव्रीहिः' / अमराणां सभा अमरसभा 'तत्पुरुषः' / मध्ये गच्छतीति मध्यगा 'तत्पुरुषः' / असुराणां मध्यगा असुरमध्यगा, यद्वा असुराणां मध्यं असुरमध्यं 'तत्पुरुषः' / असुरमध्यं गच्छतीति असुर० 'तत्पुरुषः' / जिनपङ्क्तिपक्षे तु असुरमध्यगानां सुरमध्यगानां वा आद्या असुरमध्यगाद्या, सुर० वा 'तत्पुरुषः' / तां असुर०, सुर० वा / रत्नानामंशवो रत्नांशवः 'तत्पुरुषः' / तैः रत्नांशुभिः / गगनस्यान्तरालं गगनान्तरालं 'तत्पुरुषः' / तत् गग० / उद्तो रागो यस्मात् तत् उद्रागं 'बहुव्रीहिः' / उद्रागं च तत् तामरसं च उद्राग० 'कर्मधारयः' / उद्रागतामरसवद् भासुरं उद्राग० 'तत्पुरुषः / तत् उद्राग० / / इति काव्यार्थः / / 22 / / Page #126 -------------------------------------------------------------------------- ________________ श्रीपद्मप्रभजिनस्तुतयः (2) सि० वृ०-सा मे मतिमिति / सा जिनपङ्क्तिः -अर्हतां श्रेणिः मे-मम मतिं-प्रज्ञां वितनुतात्विस्तारयतादित्यर्थः / विपूर्वक 'तनु विस्तारे' धातोः ‘आशी:प्रेरणयोः' (सा० सू०७०३) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् / अत्र ‘वितनुतात्' इति क्रियापदम् / का कर्जी ? / 'जिनपङ्क्तिः ' जिनानां पङ्क्तिः जिनपङ्क्तिः इति 'तत्पुरुषः' / कां कर्मतापन्नाम् ? / मतिम् / कस्य ? / मम / यत्तदोः परस्परमभिसम्बन्धात् सा का ? / यां जिनपति अमरसभा-देवपर्षत् अध्यगात्-प्राप्तवतीत्यर्थः / अधिपूर्वक ‘इण् गतौ' इति धातोः भूते सौ कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप्। ‘दादे: पे' (सा० सू० 725) इति सिलोपे, ‘इणः (णिकोः) सिलोपे गा वक्तव्यः' (सा० सू० 895) इति गादेशः / 'दिवादावट्' (सा० सू० 707), इयं स्वरे' (सा० सू०३३), 'स्वरहीनं०' (सा० सू० 36) / तथा च ‘अध्यगात्' इति सिद्धम् / अत्र ‘अध्यगात्' इति क्रियापदम् / का कर्जी ? | ‘अमरसभा' अमराणां सभा अमरसभा 'तत्पुरुषः' “स्त्रियां सामाजिके गोष्ठ्या द्युतिमन्दरयोः सभा” इति रभसः / कां कर्मतापन्नाम् ? / याम् / कथंभूतां याम् ? / आदौ भवा आद्या तां आद्यां, आद्यां पूज्यतया प्रथमां इति वा / कथंभूता अमरसभा ? | 'अस्तमुद्रा' अस्ता-अस्तंगता मुद्रा-मानं-इयत्ता यस्याः सा तथा / "मुद्रा स्यादाकृती मुद्रा, मुद्रा मानेऽङ्गुलीयके / पिधानेऽपि भवेन्मुद्रा; मुद्रा कर्णविभूषणे / / " इति नानार्थः / पुनः कथंभूता ? / 'आगता' आयाता अर्थात् स्वर्त [स्वर्गतः] इति ज्ञेयम् / पुनः कथंभूता ? / 'असुरमध्यगा' असुराणां-भवनपतिविशेषाणां मध्ये-विचाले गच्छतीति मध्यगा-मध्यवर्तिनी, मुक्तवैरिणीत्यर्थः / प्राञ्चस्तु असुरमध्यगाद्यामिति जिनपङ्क्तेरेव विशेषणं वदन्ति। तथा च असुरमध्यगानां आद्या-प्रथमां, प्रथमं पूज्यतया असुरमध्ये जिनपङ्क्तिरेव गच्छति, ततोऽन्ये गणधरादय इत्यर्थः / अत्र यद्यकारप्रश्लेषः न क्रियते तदा सुरमध्यगाद्यामितिविशेषणमपि भवति तदपि यौक्तिकमेव / अमरसभा किं कुर्वती ? / विदधती-प्रकुर्वती / किम् ? / 'गगनान्तरालं' गगनस्य-आकाशस्य अन्तरालंमध्यम् / “व्योमान्तरिक्षं गगनं घनाश्रयः” इति हैमः (का० 2, श्लो० 77) / “अभ्यन्तरमन्तरालं, विचालं मध्यमन्तरे” इति हैमः (का०६,श्लो०९६) / कीदृशम् ? | 'उद्रागतामरसभासुरं' उद्रागं-उद्गतरागं यत् तामरसं-महोत्पलं तद्वत् भासुरं-दीप्तं रक्तच्छायमित्यर्थः / उद्गतो रागो यस्मात् तदुद्रागं 'तत्पुरुषः', उद्रागं च तत् तामरसं च इति ‘कर्मधारयः' / कैः कृत्वा ? / 'रत्नांशुभिः' रत्नानां-मुकुटाद्याभरणस्थितानां मणीनां ये अंशवः-किरणास्तैः / “किरणोस्त्रमयूखांशु-गभस्तिधृणिपृश्नयः” इत्यमरः (श्लो० 210) / “रोचिरुस्त्ररुचिशोचिरंशुगोज्योतिरर्चिरुपधृत्यभीशवः” इत्यभिधानचिन्तामणौ (का० 2, श्लो० 13) / इयं विदधतीति क्रिया आगतेत्यनया योज्यते / तथा च मणिमयूखैर्गगनोदरं रक्तच्छायं कुर्वन्ती (कुर्वती) आगता सती यामध्यगादिति फलितार्थः / / 22 / / Page #127 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला सौ० वृ०-सा मे मतिमिति | सा जिनपंक्तिः-तीर्थंकरपरम्परा मम मतिं वितनुतात् इत्यन्वयः / 'वितनुतात्' इति क्रियापदम् / का की ? / 'जिनपंक्तिः' जिनश्रेणिः / 'वितनुतात्' विस्तारयतु / कां कर्मतापन्नाम् ? / मतिं' बुद्धिम् / कस्य ? / 'मम' / किंविशिष्टा जिनपंक्तिः ? / अस्ता-गता मुद्रा-प्रमाणं यस्याः सा ‘अस्तमुद्रा' / अप्रमाणा इत्यर्थः / पुनः कथंभूता जिनपंक्तिः ? | ‘गता' प्राप्ता / ‘अमरसभा' देवपर्षत् / किंविशिष्टा अमरसभा ? / असुराणां मध्ये गच्छतीति असुरमध्यगा / मुक्तवैरेत्यर्थः / (पुनः कथंभूता जिनपंक्तिः ? | ‘आद्या' प्रथमा / ) पुनः किंविशिष्टा जिनपंक्तिः ? | 'सा' प्रसिद्धा / सा का ? / या जिनपंक्तिः यां आद्यां पर्षदं अध्यगात् इत्यन्वयः / ‘अध्यगात्' इति क्रियापदम् / का की ? | जिनपंक्तिः / 'अध्यगात्' आश्रितवती / कां कर्मतापन्नाम् ? / यां गणधरपर्षदम् / अमरसभा किं कुर्वती ? / 'विदधती' निष्पादयती / किं कर्मतापन्नम् ? / 'गगनान्तरालं' अन्तरिक्षोदरम् / किंविशिष्टं गगनान्तरालम् ? / उत्-प्राबल्येन रागो यस्मिन् तत् उद्रागं, तादृशं यत् तामरसं-कमलं तद्वत् भासुरम् / कैः कृत्वा ? / रलानां-पद्मरागादीनां अंशवः-किरणाः तैः ‘रलांशुभिः' / इति पदार्थः / / अथ समासः-जिनानां पंक्तिः जिनपंक्तिः / अस्ता मुद्रा. यस्याः सा अस्तमुद्रा / अमराणां सभा अमरसभा / असुराणां मध्यं असुरमध्यम्, असुरमध्ये गच्छतीति असुरमध्यगा / आदौ भवा आद्या, तां आद्याम् / रलानां अंशवः रत्नांशवः, तैः रलांशुभिः / विशेषेण दधती या सा विदधती / गगनस्य अन्तरालं गगनान्तरालम् / उत्-प्रावल्येन रागो यस्मिन् तत् उद्रागम्, उद्रागं च तत् तामरसं च उद्रागतामरसं, उद्रागतामरसवद् भासुरं उद्रागतामरसभासुरम्, तद् उद्रागतामरसभासुरम् / / इति द्वितीयवृत्तार्थः / / 22 / / दे० व्या०-सा मे मतिमिति / सा जिनपङ्क्तिः -तीर्थंकरश्रेणिः मे-मम मतिं-बुद्धिं वितनुतात्-दद्यात् इत्यन्वयः / 'तनु विस्तारे' धातुः / ‘वितनुतात्' इति क्रियापदम् / का की ? / 'जिनपंक्तिः' जिनानां पंक्तिः जिनपंक्तिः इति विग्रहः / कां कर्मतापन्नाम् ? / मतिम् / कस्य ? / मे-मम / यत्तदोर्नित्याभिसम्बन्धात् यां जिनपंक्तिं अमरसभा-देवपर्षत् अध्यगात्-प्राप्तवतीत्यन्वयः / इण् गतौ' इति धातुः / अध्यगात्' इति क्रियापदम् / का की ? / 'अमरसभा' अमराणां सभा अमरसभा इति विग्रहः / कां कर्मतापन्नाम् ? / जिनपंक्तिम् / किंविशिष्टां जिनपंक्तिम् ? / आद्याम्-आदिकालभवाम् / अथवा आद्यां पूज्यतया प्रथमाम् / किंविशिष्टा अमरसभा ? / 'अस्तमुद्रा' अस्ता-अस्तंगता मुद्रा-प्रमाणं यस्याः सा तथा अस्तमुद्रा चासौ आगता चेति विग्रहः / पुनः किंविशिष्टा ? / 'असुरमध्यगा' असुराणां-देवानां मध्ये गच्छतीति असुरमध्यगा / एतेनासुरदेवतयोः निसर्गवैरत्वात् तत्क्षणे परस्परं निर्वैरत्वं ध्वन्यते / किं कुर्वती Page #128 -------------------------------------------------------------------------- ________________ श्रीपद्मप्रभजिनस्तुतयः अमरसभा ? / विदधती-प्रकुर्वती / किम् ? / 'गगनान्तरालम्' गगनस्य-नभसः अन्तरालं-अभ्यन्तरम् / “अभ्यन्तरमन्तरालम्” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 96) किंविशिष्टं गगनान्तरालम् ? | 'उद्रागतामरसभासुरम्' उत्-प्राबल्येन रागो-रक्तिमा यस्मिन् तत् उद्रागम्, तच्च यत् तामरसं-कमलं तद्वत् भासुरं-दीप्तम् / कैः ? / 'रलांशुभिः' रलानां-हीरकाणां अंशवः-किरणाः तैः / / इति द्वितीयवृत्तार्थः / / 22 / / ध० टीका-सा मे मतिमिति / ‘सा मे मतिं वितनुतात्' सा मम प्रज्ञां विस्तारयतु / 'जिनपङ्क्तिः ' अर्हत्परम्परा / ‘अस्तमुद्रा' अस्ता-क्षिप्ता मुद्रा-पर्यन्तो यया सा अस्तमुद्रा-अपर्यन्ता / 'आगता' आयाता / 'अमरसभा' देवपर्षत् / ‘असुरमध्यगा' असुराणां मध्ये गच्छति या सा, मुक्तवैरेत्यभिप्रायः / ‘आद्यां' आदिकालभवाम् / अथवा असुरमध्यगानां आद्यां-प्रथमां, प्रथमं पूज्यतया असुरमध्ये सा गच्छति, ततोऽन्ये गणधरादय इति / ‘रलांशुभिः' मणिमयूखैः / 'विदधती' कुर्वाणा / 'गगनान्तरालं' अन्तरिक्षोदरम् / ‘उद्रागतामरसभासुरं' उद्रागं-उद्गतरागं यत् तामरसं तद्वत् भासुरं-दीप्तम् / ‘अध्यगात्' प्राप्तवती / ‘यां' / प्रथमान्तानि सर्वाणि अमरसभाविशेषणानि / ता(यां)अध्यगात् अमरसभा सा जिनपङ्क्तिः मे मतिं वितनुतादित्यन्वयः / / 22 / / (6) अवचूरिः सा जिनश्रेणी मम मतिं दद्यात् / अस्तमुद्रा मुक्तप्रमाणा / गता प्राप्ता अमरसभा देवपर्षद जिनपक्तिं अध्यगात् प्राप्तवती / आद्यां प्रथमाम् / किंभूता / असुरमध्यगा असुरमध्ये गच्छतीति / किं कुर्वती / रलांशुभिर्भूषणमणिकान्तिभिर्गगनमध्यं उद्तरागं यत् तामरसं पद्मं तद्वद् भासुरं कुर्वाणा / / 22 / / श्रीसिद्धान्तस्वरूपम्श्रान्तिच्छिदं जिनवरागममाश्रयार्थ माराममानम लसन्तमसङ्गमानाम् / / धामाग्रिमं भवसरित्पतिसेतुमस्त माराममानमलसन्तमसं गमानाम् // 3 // 23 // - वसन्त० Page #129 -------------------------------------------------------------------------- ________________ 98 शोभनस्तुति-वृत्तिमाला (1) ज० वि०-श्रान्तिच्छिदमिति / भो भव्य ! प्राणिन् ! त्वं जिनवरागम-भगवत्सिद्धान्तं आनमप्रणमेति क्रियाकारकसंटङ्कः / अत्र ‘आनम' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कं कर्मतापन्नम् ? 'जिनवरागमम्' / कथंभूतं जिनवरागमम् ? 'श्रान्तिच्छिदं' श्रान्तिः-श्रमः तं छिनत्तीति तथा तम् / पुनः कथं० ? 'आरामम्' आराममिवारामम्, उद्यानमित्यर्थः / 'आश्रयार्थं' संश्रयणार्थम्, संश्रयणहेतोरित्यर्थः / केषाम् ? ‘असङ्गमानां' निःसङ्गानां मुनीनामित्यर्थः / पुनः कथं० ? 'लसन्तं' शोभमानम् / पुनः कथं० ?. ‘धाम' स्थानम् / केषाम् ? 'गमानां' सदृशपाठानाम् / पुनः कथं० ? ‘अग्रिमं' प्रधानम् / पुनः कथं० ? ‘भवसरित्पतिसेतुं' भवरूपो यः सरित्पतिः-समुद्रः तत्र सेतुः-तारणबन्धः ‘पाजि' इति प्रसिद्धस्तम् / पुनः कथं० ? 'अस्तमाराममानमलसन्तमसं' मारः-कामः आमः-रोगः मानः-अभिमानः मलः-कालुष्यं एते एव मलीमसात्मकत्वात् सन्तमसं-तमिस्रं तत् अस्तं येन स तथा तम् / / अथ समासः-श्रान्ति छिनत्तीति श्रान्तिच्छित् 'तत्पुरुषः' तं श्रान्तिच्छिदम् / जिनानां जिनेषु वा वराः जिनवराः 'तत्पुरुषः' / जिनवराणामागमः जिनवरा० 'तत्पुरुषः' / जिन० / आश्रय एव अर्थो यस्य तद् आश्रयार्थम् ‘बहुव्रीहिः' / न विद्यते सङ्गमो येषां असङ्गमाः 'तत्पुरुषः' / तेषामसङ्गमानाम् / सरितां पतिः सरित्पतिः 'तत्पुरुषः' / भव एव सरित्पतिर्भवस० 'कर्मधारयः' / भवसरित्पतौ सेतुर्भवस० 'तत्पुरुषः' / तं भवस० / मारश्च आमश्च मानश्च मलश्च माराममानमलाः ‘इतरेतरद्वन्द्वः' / माराममानमला एव सन्तमसं मारा० 'कर्मधारयः' / अस्तं माराममानमलसन्तमसं येन सः अस्तमारा० 'बहुव्रीहिः' / अस्तमारा० / / इति काव्यार्थः / / 23 / / . (2) सि० वृ०-श्रान्तिच्छिदमिति / हे भव्य ! प्राणिन् ! त्वं जिनवरागम-परमेष्ठिसिद्धान्तं आनमप्रणमेत्यर्थः / आङ्पूर्वक ‘णम प्रहीभावे' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः / ‘अप् कर्तरि' (सा० सू० 691) इत्यप् / 'अतः' (सा० सू० 705) इति हेर्लुक् / तथाच ‘आनम' इति सिद्धम् / अत्र ‘आनम' इति क्रियापदम् / कः कर्ता ? त्वम् / कं कर्मतापन्नम् ? / 'जिनवरागमं' जिनेषु जिनानां वा वराः-श्रेष्ठाः तेषां आगमः-सिद्धान्तस्तं जिनवरागम् / कथंभूतम् जिनवरागमम् ? 'श्रान्तिच्छिदं' श्रान्ति अर्थात् संसारखेदं छिनत्तीति श्रान्तिच्छित्, तं श्रान्तिच्छिदम् / पुनः कथंभूतम् ? 'आरामं' आराममिव आरामं उपवनमित्यर्थः / “आरामः स्यादुपवनं, कृत्रिमं वनमेव यत्” इत्यमरः (श्लो० 652) / किमर्थम् ? / आश्रीयते इत्याश्रयः आश्रय एव अर्थः-प्रयोजनं यस्य Page #130 -------------------------------------------------------------------------- ________________ श्रीपद्मप्रभजिनस्तुतयः तत् आश्रयार्थम् / केषाम् ? | ‘असङ्गमानां' नास्ति सङ्गमः-संसारसम्बन्धो येषां ते असङ्गमा मुनयः तेषां असङ्गमानाम् / पुनः कथंभूतम् ? / लसन्तं-शोभमानम् / पुनः कथंभूतम् ? | ‘धाम' स्थानं गृहं वा / "धामागारं निशान्तं च” इति हैमः (का० 4, श्लो० 58) / केषाम् ? / 'गमानां' गमाःसदृशपाठास्तेषाम् / पुनः कथंभूतम् ? / ‘अग्रिमं' प्रधानं सर्वोत्कृष्टत्वादिति भावः / पुनः कथं० ? 'भवसरित्पतिसेतुं' भवःसंसारः स एव सरित्पतिः-समुद्रः तत्र सेतुः-तारणार्थं बन्धविशेषः ‘पाजि' इति प्रसिद्धस्तद्रूपमित्यर्थः / “सेतो पाल्यालिसंवराः” इति हैमः (का० 4, श्लो० 31) / पुनः कथं० ? / 'अस्तमाराममानमलसन्तमसं' मारःस्मरः आमः-रोगः मानः-गर्वः मलः-पापं मारश्च आमश्च मानश्च मलश्च माराममानमलाः ‘इतरेतरद्वन्द्वः' / “मदनो मन्मथो मारः, प्रद्युम्नो मीन-केतनः” इत्यमरसिंहः (श्लो० 49), “मधुदीपमारौ मधुसारथिः स्मरः” इति हैमः (का० 2, 141) “आम आमय आकल्यः” इति हैमः (का० 3, श्लो० 127) / एत एव मलीमसत्वात् सन्तमसं-अन्धकारं तत् अस्तं-निराकृतं येन स तथा तम् / / 23 / / (3) सौ० वृ०-श्रान्तिच्छिदमिति / भो भव्य ! जिनवरागम-तीर्थंकरप्रवचनं आनम इत्यन्वयः / 'आनम' इति क्रियापदम् / कः कर्ता ? / त्वम्' / 'आनम' प्रणम | कं कर्मतापन्नम् ? / 'जिनवरागमम्' / किंविशिष्टं जिनवरागमम् ? | श्रान्तिः-श्रमः तं छिनत्तीति श्रान्तिच्छित् (तं श्रान्ति०') / पुनः किंविशिष्टं जिनवरागमम् ? | ‘आरामं' उद्यानम् / किमर्थम् ? | ‘आश्रयार्थं' सकलसुखनिवासार्थम् / केषाम् ? / 'असङ्गमानां' जितेन्द्रियाणां-साधूनाम् / किविंशिष्टं आरामम् ? / 'लसन्तं' देदीप्यमानम् / किंवि० जिनवरागमम् ? | ‘धाम' गृहम् ? / केषाम् ? / 'गमानां' सदृशपाठानाम् / किंवि० धाम ? / 'अग्रिमं' प्रधानम् / पुनः किंवि० जिनवरागमम् ? / भवः-संसारः चतुर्गतिलक्षणः स एव सरित्पतिः-समुद्रः तस्य सेतुः-पालिरिव पालिः भवसरित्पतिसेतुः तं भवसरित्पतिसेतुम्' / पुनः किंवि० जिनवरागमम् ? / अस्तागता मारः-कामः आमाः-रोगाः मानः-अहङ्कारः मलः-कर्ममलः सन्तमसं-अज्ञानं, एतानि गतानि यस्मात् सः अस्तमाराममानमलसन्तमसः तं 'अस्तमाराममानमलसन्तमसम्' / एतादृशं जिनवरागमं प्रणम | इति पदार्थः / / अथ समासः-श्रान्ति छिनत्तीति श्रान्तिच्छित्, तं श्रान्तिच्छिदम् / जिनेषु वराः जिनवराः, जिनवराणां आगमः जिनवरागमः, तं जिनवरागमम् / आश्रीयते इत्याश्रयः, आश्रयाय इति आश्रयार्थम् / न विद्यते सङ्गमः-भवाभिष्वङ्गो येषां ते असङ्गमाः, तेषां असङ्गमानाम् / अग्रे भवं अग्रिमम्, तद् अग्रिमम् / सरितां पतिः सरित्पतिः, भव एव सरित्पतिः भवसरित्पतिः, भवसरित्पतौ सेतुरिव सेतुः भवसरित्पतिसेतुः, तं भवसरित्पतिसेतुम् / मारश्च आमश्च मानश्च मलश्च सन्तमसं च माराममानमलसन्तमसानि, Page #131 -------------------------------------------------------------------------- ________________ 100 शोभनस्तुति-वृत्तिमाला अस्तानि माराममानमलसन्तमसानि यस्मिन् अस्तमाराममानमलसंतमसम् / गम्यन्ते-प्राप्यन्ते अर्था एभिः इति गमाः / / इति तृतीयवृत्तार्थः / / 3 / / दे० व्या०-श्रान्तिच्छिदमिति / जिनवरागम-जिनवराणां-तीर्थंकराणां आगम-सिद्धान्तं त्वं आनमनमस्कुरु इत्यन्वयः / ‘णम प्रहीभावे' धातुः / 'आनम' इति क्रियापदम् / कः कर्ता ? / त्वम् / कं कर्मतापन्नम् ? / जिनवरागमम् / किंविशिष्टं जिनवरागमम् ? / आराम-कृत्रिमं वनम् / “आरामः कृत्रिमे वने” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 177) / केषाम् ? / ‘असङ्गमानां' नास्ति सङ्गमः-सम्बन्धो येषां ते असङ्गमाः-मुनयः तेषाम् / किमर्थम् ? / आश्रयार्थ-आश्रयकृते / पुनः किंविशिष्टम् ? | 'श्रान्तिच्छिदम्' श्रान्ति-परिश्रमं छिनत्तीति श्रान्तिच्छित् तम् / पुनः किंविशिष्टम् ? / लसन्तं-शोभमानम् / आगमविशेषणद्वयमेतदिति प्राञ्चः / पुनः किंविशिष्टम् ? / अग्रिमं-प्रधानम् / पुनः किंविशिष्टम् ? / धामगृहम् / “धामागारं निशान्तं च” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 58) / केषाम् ? / 'गमानाम्' गमाः-सदृशपाठाः तेषाम् / केचित् तु अग्रिममिति पदं धाम्नो विशेषणं वदन्ति / पुनः किंविशिष्टम् ? | 'भवसरित्पतिसेतुम्' भवः-संसारः स एव सरित्पतिः-समुद्रः तत्र सैतुं-तरणबन्धम् / पुनः किंविशिष्टम् ? 'अस्तमाराममानमलसन्तमसम्' मारः-कामः अमो-रोगः मानः-अहङ्कृतिः मलः-पापं कर्म वा सन्तमसंअज्ञानम्, एतेषां पूर्वं 'द्वन्द्वः' पश्चात् अस्तं-ध्वस्तं माराममानमलसन्तमसं येनेति 'तृतीयाबहुव्रीहिः' / / इति ‘तृतीयवृत्तार्थः / / 23 / / ध० टीका-श्रान्तिच्छिदमिति / 'श्रान्तिच्छिदं' श्रमहारिणम् / 'जिनवरागम' जिनेन्द्रमतम् / 'आश्रयार्थं' संश्रयहेतोः / ‘आराम' उद्यानम् / 'आनम' प्रणम / 'लसन्तं' शोभायमानम् / ‘असङ्गमानां' निःसङ्गानां मुनीनामित्यर्थः / ‘धाम' स्थानम् / ‘अग्रिमं' प्रधानम् / ‘भवसरित्पतिसेतुं' संसारवारिधितरणबन्धम् / 'अस्तमाराममानमलसन्तमसं' मारश्च आमश्च मानश्च मलाश्च त एव मलीमसात्मकत्वात् सन्तमसं-तमिस्रं तदस्तं येन तम् / 'गमानां' पूर्वोक्तलक्षणानाम् / असङ्गमानामाश्रयार्थं आरामं गमानां धाम जिनवरागममानमेति संबन्धः / / 23 / / अवचूरिः हे लोक ! जिनेन्द्रागममानम / किंभूतम् / श्रमभेदकम् / आश्रयहेतोराराममिवारामम् / लसन्तं Page #132 -------------------------------------------------------------------------- ________________ श्रीपद्मप्रभजिनस्तुतयः 101 पप. शोभमानम् / केषाम् / असंगमानाम् / निःसङ्गानां मुनीनामित्यर्थः / अग्रिमं प्रकृष्टं धाम गृहम् / केषाम् | गमानां सदृशपाठानाम् / संसारसमुद्रसेतुम् / अस्ताः (ध्वस्ताः) कामरोगाहंकारपापाज्ञानानि येन / / 23 / / गान्धारीदेवीस्तुतिःगान्धारि ! वज्रमुसले जयतः समीर पातालसत्कुवलयावलिनीलभे ! ते / कीर्तीः करप्रणयिनी तव ये निरुद्ध पातालसत्कुवलया बलिनी लभेते // 4 // 24 // - वसन्त० ज० वि०-गान्धारीति / हे गान्धारि ! गान्धारीनामिके (?) ! तव करप्रणयिनी-हस्तसङ्गते ते वज्रमुसले-प्रहरणजाती जयतः-जयमनुभवतः इति क्रियाकारकसम्वन्धः / अत्र ‘जयतः' इति क्रियापदम् / के कर्तृणी ? 'वज्रमुसले' / कथंभूते ? 'करप्रणयिनी' / कस्याः ? 'तव' / पुनः कथं० ? 'बलिनी' पराक्रमयुक्ते / बवयोरैक्यं तु यमकवशात् / यत्तदोर्नित्याभिसम्बन्धात् यच्छब्दघटनामाह-ये वज्रमुसले कीर्तीः-साधुवादरूपा लभेते-प्राप्तुतः / अत्रापि ‘लभेते' इति क्रियापदम् / के कर्तृणी ? 'ये' / काः कर्मतापन्नाः ? 'कीर्तीः / कथंभूताः कीर्तीः ? 'निरुद्धपातालसत्कुवलयाः' निरुद्धं-आवृतं पातालसदांरसातलवासिनां कुवलयं-पृथ्वीमण्डलं याभिः / यदिवा पातालं सत्-शोभनं कुवलयं ते निरुद्धे याभिस्तास्तथा ताः / अवशिष्टं त्वेकं गान्धार्या देव्याः सम्बोधनम् / तस्य व्याख्या यथा-'हे समीरपातालसत्कुवलयावलिनीलभे !' समीरपातेन-वातप्रेखोलनेन आलसन्ती-दोलायमाना या कुवलयावलिःकुमुदश्रेणिः तद्वन्नीला भा-दीप्तिर्यस्याः सा तथा तस्याः सम्बो० हे समीर० / / .. अथ समासः-वज्रं च मुसलं च वज्रमुसले 'इतरेतरद्वन्द्वः' / समीरस्य पातः समीरपातः 'तत्पुरुषः' / समीरपातेन आलसन्ती समीरपातालसन्ती 'तत्पुरुषः' / कुवलयानामावलिः कुवल० 'तत्पुरुषः / ' समीरपातालसन्ती चासौ कुवलयावलिश्च समीर० 'कर्मधारयः' / समीरपातालसत्कुवलयावलिवन्नीला समीर० 'तत्पुरुषः' / समीरपातालसत्कुवलयावलिनीला भा यस्याः सा समीर० ‘बहुव्रीहिः' | तत्सम्बो० हे समीर० / करयोः प्रणयिनी कर० 'तत्पुरुषः' / पाताले सीदन्तीति पातालसद: 'तत्पुरुषः' / कोः वलयं कुवलयं 'तत्पुरुषः' / पातालसदां कुवलयं पाताल० 'तत्पुरुषः' / निरुद्धं पातालसत्कुवलयं Page #133 -------------------------------------------------------------------------- ________________ 102 शोभनस्तुति-वृत्तिमाला याभिस्ताः निरुद्ध० 'बहुव्रीहिः' / यद्वा सच्च तत् कुवलयं च सत्कुवलयं 'कर्मधारयः' / पातालं च सत्कुवलयं च पातालसत्कुवलये 'इतरेतरद्वन्द्वः' / निरुद्धे पातालसत्कुवलये याभिस्ताः निरुद्धपा० 'बहुव्रीहिः' / ताः निरुद्धपाता० / / इति काव्यार्थः / / 24 / / // इति श्रीमद्वृद्धपण्डितश्रीदेवविजयगणिशिष्यपण्डितजयविजयगणिविरचितायां श्रीशोभनस्तुतिवृत्तौ श्रीपद्मप्रभजिनस्तुतेर्व्याख्या // 4 / 6 / 24 // // प्रथमांशः समाप्तः // (2) सि० वृ०-गान्धारीति / गां-पृथ्वी धारयतीति गान्धारी पृषोदरादिः, तस्याः सम्बोधनं हे गान्धारि ! / “गौर्गोत्रा भूतधात्री क्ष्मा, गन्धमाताऽचलाऽवनी” इति हैमः (का० 4, श्लो० 2) / गान्धारीनामके ! तव करप्रणयिनी-हस्तसङ्गते ते वज्रमुसले-आयुधविशेषौ जयतः-सर्वोत्कर्षेण जयमनुभवत इत्यर्थः / 'जि जये' धातोः कर्तरि वर्तमाने परस्मैपदे प्रथमपुरुषद्विवचनं तस् / ‘अप् कर्तरि' (सा० सू० 691) इत्यप्, ‘गुणः' (सा० सू० 692), ‘ए अय् (सा० सू० 41), 'स्वरहीनं०' (सा० सू० 36), 'सोर्विसर्गः' (सा० सू० 124) / तथा च ‘जयतः' इति सिद्धम् / अत्र 'जयतः' इति क्रियापदम् / के कर्तृणी ? / 'वज्रमुसले' वजं-कुलिशं मुसलं-शस्त्रविशेषः, वजं च मुसलं च वज्रमुसले 'इतरेतरद्वन्द्वः' / मुसलशब्दोऽदन्त्योऽप्यस्ति / कथंभूते वज्रमुसले ? / 'करप्रणयिनी' करे-हस्ते प्रणयःसौहार्द परिचयो वा विद्यते ययोस्ते करप्रणयिनी / “प्रणयः स्यात् परिचये याञ्चायां सौहृदेऽपि च” इति शाश्वतः / कस्याः ? / तव-भवत्याः / पुनः कथंभूते ? / 'बलिनी' बलः-पराक्रमः सामर्थ्यमिति यावत् विद्यते ययोस्ते बलिनी, पराक्रमयुक्ते इत्यर्थः / “स्थौल्यसामर्थ्यसैन्येषु बलम्" इत्यमरः (श्लो० 2726) / बवयोरैक्यं तु यमकवशात् / यत्तदोः सापेक्षत्वात् सा का ? / ये वज्रमुसले कीर्तीः-साधुवादरूपाः लभेतेप्राप्नुतः / 'लभ लाभे' वर्तमाने कर्तरि आत्मनेपदे प्रथमपुरुषद्विवचनम् / अत्रापि 'लभेते' इति क्रियापदम् / के कर्तृणी ? / ये / काः कर्मतापन्नाः ? / कीर्तीः / “कीर्तिः प्रसादयशसो-विस्तारे कर्दमेऽपि च” इति विश्वः / कथंभूताः कीर्तीः ? / 'निरुद्धपातालसत्कुवलयाः' निरुद्धं-आवृतं पातालसदां-पातालेपृथिव्या अधोभागे सदांसि-गृहाणि येषां ते पातालसदः-रसातलवासिनः तेषां कुवलयं-कोः-पृथिव्याः वलयं कुवलयं याभिः / यद्वा पातालं सत्-शोभनं कुवलयं च याभिस्तास्तथा / “स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च / इन्दीवरं च नीलेऽस्मिन्” इत्यमरः (श्लो० 540-41) / “ज्या कुर्वसुमती मही” इति हैमः (का० 4, श्लो० 2) / अवशिष्टं त्वेकं गान्धार्या देव्याः सम्बोधनम् / तस्यं व्याख्या त्वेवम्-हे 'समीरपातालसत्कुवलयावलिनीलभे !' समीरस्य-वायोः पातेन-प्रेजोलनेन आलसन्ती-दोलायमाना या Page #134 -------------------------------------------------------------------------- ________________ श्रीपद्मप्रभजिनस्तुतयः 103 कुवलयानां-कैरवाणां आवलिः-पङ्क्तिः तद्वन्नीला-हरिता भा-दीप्तिर्यस्याः सा तथा तस्याः सम्बोधनं हे समीर० / वसन्ततिलकाच्छन्दः / “ख्याता वसन्ततिलका तभजा जगौ गः” इति च तल्लक्षणम् / / 24 / / 4 / 6 / 24 // (3) सौ० वृ०-गान्धारीति / हे गान्धारिनाम्नि देवि ! ते वज्रमुशले जयतः इत्यन्वयः / 'जयतः' इति क्रियापदम् / के कर्तृणी ? / वज्रमुशले / 'जयतः' जयं प्राप्नुतः / किंविशिष्टे वज्रमुशले ? / समीरःपवनः तस्य पातः-प्रेढोलनं तेन आ-ईषत् मर्यादया लसन्ती-देदीप्यमाना या कुवलयानां-कमलानां आवलिः-श्रेणिः तद्वत् नीला भा-प्रभा ययोः ते 'समीरपातालसत्कुवलयावलिनीलभे' / पुनः किंविशिष्टे वज्रमुशले ? / ते / ते के ? | ये वज्रमुशले कीर्तीः लभेते इत्यन्वयः / 'जयतः' इति क्रियापदम् / के कर्तृणी ? / ये वज्रमुशले / 'लभेते' प्राप्नुतः / काः कर्मापन्नाः ? / 'कीर्तीः' सर्वदिग्वर्तिनीः श्लाघाः / पुनः किंविशिष्टे वज्रमुशले ? / 'करप्रणयिनी' करस्नेहवती / करस्थे इत्यर्थः / कस्याः ? / 'तव' भवत्याः / निरुद्धपातालसत्कुवलयास्ता निरुद्धपातालसत्कुवलयाः / पुनः किंविशिष्टे वजमुशले ? / 'बलिनी' बलयुक्ते / एवंविधे वज्रमुशले जयतः / इति पदार्थः / / : अथ समासः-पूर्वभवापेक्षया गान्धारदेशोत्पन्नत्वात् गान्धारी, तस्याः सं० हे गान्धारि / वजं च मुशलं च वज्रमुशले / समीरस्य पातः समीरपातः, समीरपातेन आ-ईषत् लसन्ती समीरपातालसन्ती, कुवलयानां आवलिः कुवलयावलिः, समीरपातालसन्ती चासौ कुवलयावलिश्च समीरपातालसत्कुवलयावलिः, समीरपातालसत्कुवलयावलिवत् नीला भा ययोः ते समीरपातालसत्कुवलयावलिनीलभे / करे प्रणयः-स्नेहोऽस्ति ययोः ते करप्रणयिनी / सत् च तत् कुवलयं च सत्कुवलयं, पातालं च सत्कुवलयं च पातालसत्कुवलयं, निरुद्धं पातालसत्कुवलयं याभिस्ता निरुद्धपातालसत्कुवलयाः / बलं विद्यते ययोस्ते बलिनी / / इति तुर्यवृत्तार्थः / / 24 / / श्रीपद्मप्रभदेवस्य, स्तुतेरों लिवीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना // // इति पद्मप्रभजिनस्तुतिवृत्तिः // 4 / 6 / 24 // (4) दे० व्या०-गान्धारीति / हे गान्धारि ! देवि ! ते-तव वज्रमुसले-आयुधे जयतः-सर्वोत्कर्षेण वर्तेते इत्यन्वयः / 'जि जये' धातुः / 'जयतः' इति क्रियापदम् / के कर्तृणी ? / 'वज्रमुसले' वज्रं-कुलिशं मुसलं-शस्त्रविशेषः अनयोर्द्वन्द्वः / किंविशिष्टे वज्रमुसले ? / 'समीरपातालसत्कुवलयावलिनीलभे' Page #135 -------------------------------------------------------------------------- ________________ 104 शोभनस्तुति-वृत्तिमाला समीरस्य वायोः पातः-पतनं तेन आ-समन्तात् लसन्ती-शोभायमाना या कुवलयमाला-कमलश्रेणिः तद्वत् नीला-हरिता भा-कान्तिर्ययोस्ते तथोक्ते / पुनः किंविशिष्टे ? / 'बलिनी' बलं-सारं विद्यते ययोस्ते तथोक्ते / पुनः किंविशिष्टे ? / 'करप्रणयिनी' करे-हस्ते प्रणयः-स्नेहो विद्यते ययोः ते तथोक्ते, अनवरतं तयोर्हस्ते एव धियमाणत्वात् / कस्याः ? | तव-भवत्याः / यत्तदोर्नित्याभिसम्बन्धात् ये वज्रमुसले कीर्ती:यशांसि लभेते-प्राप्नुतः / 'लभ लाभे' धातुः / किंविशिष्टाः कीर्तीः ? / 'निरुद्धपातालसत्कुवलयाः' निरुद्धं-आवृतं पातालसदां-पातालवासिनां कुवलयं-पृथ्वीवलयं आभिः तास्तथोक्ताः / निरुद्धं पातालं सत्-शोभनं कुवलयं-पृथ्वीवलयं च याभिः तास्तथोक्ताः इत्यर्थो वा / इति चतुर्थवृत्तार्थः / / वसन्ततिलकाच्छन्दः / “ख्याता वसन्ततिलका तभजा जगौ गः” इति तल्लक्षणम् / / 24 / / 4 / 6 / 24 // ध० टीका-गान्धारीति / 'गान्धारि !' गान्धारीनामिके ! / 'वज्रमुसले' प्रहरणजाती / ‘जयतः' जयमनुभवतः / ‘समीरपातालसत्कुवलयावलिनीलभे ते' समीरपातेन-वातप्रेढोलनेन आलसन्तीदोलायमाना या कुवलयावलिः तद्वन्नीला भा-दीप्तिर्यस्याः सा / आमन्त्र्यते वज्रमुसले / 'कीर्तीः' साधुवादरूपाः / किंविधे वज्रमुसले ? 'करप्रणयिनी' हस्तस्थिते / 'तव' भवत्याः / 'ये' वज्रमुसले / किंविशिष्टाः कीर्तीः ? 'निरुद्धपातालसत्कुवलयाः' निरुद्धं-आवृतं पातालसदां-रसातलवासिनां कुवलयं-पृथ्वीमण्डलं पाताललक्षणं यकाभिस्ताः, यदिवा निरुद्धं पातालं सत्-शोभनं कुवलयं वेति विग्रहः / 'बलिनी' सारयुक्ते / ‘लभेते' प्राप्तुतः / हे गान्धारि ! तव करप्रणयिनी ते वज्रमुसले जयतो ये कीर्तीः लभेते इति योगः / / 24 / / 4 / 6 / 24 // अवचूरिः हे गान्धारि देवि ! ते वज्रमुसले आयुधे जयतः / किंभूते / वातप्रेढोलनेनालसन्ती या कुवलयमाला तद्वन्नीला भा कान्तिर्ययोः / ये वज्रमुसले कीर्तीर्यशांसि लभेते / किंभूते / तव हस्तस्नेहले / वलिनी बलवती / कीर्तीः किंभूताः / निरुद्धमावृतं पातालं सत्पृथ्वीवलयं च याभिः / / 24 / / 4 / 6 / 24 / / Page #136 -------------------------------------------------------------------------- ________________ श्रीसुपार्श्वजिनस्तुतयः 105 7 श्रीसुपार्धजिनस्तुतयः अथ श्रीसुपार्धजिनस्मरणम्कृतनति कृतवान् यो जन्तुजातं निरस्त स्मरपरमदमायामानबाधायशस्तम् / सुचिरमविचलत्वं चित्तवृत्तेः सुपार्वं स्मर परमदमाया मानवाधाय शस्तम् // 1 // 25 // - मालिनी (8, 7) - ज० वि०-कृतनतीति / हे मानव ! त्वं चित्तवृत्तेः-मनोव्यापारस्य अविचलत्वं एकाग्रतां आधायकृत्वा तं सुपार्वं-सुपार्श्वनामानमर्हन्तं सुचिरं-प्रभूतकालं स्मर-ध्यायेति क्रियाकारकसम्बन्धः / मानवेत्यत्र बवयोरैक्यं तु यमकवशादेव / अत्र ‘स्मर' इति क्रियापदम् / कः कर्ता ? 'त्वम्' | कं कर्मतापन्नम् ? 'सुपार्श्वम्' / कथम् ? 'सुचिरम्' / सुपाश्र्वं कथंभूतम् ? 'शस्तं' शोभनम् / किं कृत्वा ? 'आधाय' / किं कर्मतापन्नम् ? अविचलत्वम् / कस्याः ? 'चित्तवृत्तेः' / कथंभूतायाः ? ‘परमदमायाः' परम-उत्कृष्टो दम-उपशमो यस्याः सा तथा तस्याः / यत्तदोरभिसम्बन्धात् तं कम् ? यः सुपार्श्वः कृतनति-कृतप्रणाम जन्तुजातं-प्राणिसमूहं 'निरस्तस्मरपरमदमायामानबाधायशः' स्मरः-कामः परे-शत्रवः मदोजात्याद्यष्टविधः माया-कपटात्मिका मानः-अभिमानः बाधा-पीडा अयशः-अकीर्तिः एतानि निरस्तानि Page #137 -------------------------------------------------------------------------- ________________ 106 शोभनस्तुति-वृत्तिमाला अपनीतानि येन तत् तथा, एतादृशं कृतवान्-चक्रे इति क्रियाकारकान्वयः / अत्रापि ‘कृतवान्' इति क्रियापदम् / कः कर्ता ? 'यः' / किं कर्मतापन्नम् ? 'जन्तुजातम्' / कथंभूतं कृतवान् ? 'निरस्तरमरपरमदमायामानबाधायशः' / कथंभूतं सत् ? ‘कृतनति' / / अथ समासः-कृता नतिर्येन तत् कृतनति ‘बहुव्रीहिः' / तत् कृतः / जन्तूनां जातं जन्तुजातं 'तत्पुरुषः' / तज्जन्तुजातम् / स्मरश्च परे च मदश्च माया च मानश्च बाधा च अयशश्च स्मरपरमदमायामानबाधायशांसि ‘इतरेतरद्वन्द्वः' / निरस्तानि स्मरपरमदमायामानबाधायशांसि येन तद् निरस्तस्मरपर० 'बहुव्रीहिः' / तन्निरस्तस्मर० / न विचलत्वं अविचलत्वं तत्पुरुषः' / तद् अविचलत्वम् / चित्तस्य वृत्तिः चित्तवृत्तिः 'तत्पुरुषः' / तस्याः चित्तवृत्तेः / शोभनानि पाङनि यस्य स सुपार्श्वः 'तत्पुरुषः' / परमो दमो यस्याः सा परमदमा 'बहुव्रीहिः' / तस्याः परमदमायाः / / इति काव्यार्थः / / 25 / / (2) सि० वृ०-कृतनतीति / मनोः अपत्यं मानवस्तस्य सम्बोधनं हे मानव ! त्वं चित्तवृत्तेःचित्तव्यापारस्य अविचलत्वं-एकाग्रतां आधाय-कृत्वा तं सुपार्श्व-सुपार्श्वनामानमर्हन्तं सुचिरं-प्रभूतकालं स्मर-ध्यायेत्यर्थः / मानवेत्यत्र बवयोरैक्यं तु यमकवशादेव। ‘स्मृ चिन्तायां' 'आशीः प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः / 'अप् कर्तरि' (सा० सू० 691) इत्यप्, ‘गुणः' (सा० सू० 692) इति सूत्रेण गुणः, ‘अतः' (सा० सू० 705) इति हेर्लुक्, ‘स्वरहीनं०' (सा० सू० 36) / तथा च ‘स्मर' इति सिद्धम् / अत्र ‘स्मर' इति क्रियापदम् / कः कर्ता ? / त्वम् / कं कर्तापन्नम् ? / सुपार्श्वम् / कथम् ? / सुचिरम् / कथंभूतं सुपार्शम् ? / शस्तं-शोभनम् / किं कृत्वा ? / आधाय / 'समानकर्तृकयोः [पूर्वकाले]' (पा० अ० 3, पा० 4, सू० 21) इति क्त्वाप्रत्ययः / क्त्वो ल्यप् अव्ययत्वाच्च विभक्तिलोपः / किम् ? / अविचलत्वम् / कस्याः ? / 'चित्तवृत्तेः' चित्तस्य-मनसः वृत्तिःव्यापारः इतस्ततो भ्रमणरूपः तस्याः / कथंभूतायाः चित्तवृत्तेः ? / 'परमदमायाः' परमः-प्रकृष्टः दमःदमनं यस्याः सा तथा तस्याः / यत्तदोरभिसम्बन्धात् तं कम् ? / यः सुपार्थः ‘कृतनति' कृता नतिःप्रणामः येन तत् कृतनति जन्तोः-प्राणिनः जातं-समूहं जन्तुजातं' 'निरस्तस्मरपरमदमायामानबाधायशः' स्मरः-कामः परे-शत्रवः मदो-जात्याद्यष्टविधः माया-कपटात्मिका मानः-अभिमानः, बाधा-पीडा अयशः-दुर्वादः एतानि निरस्तानि-अपनीतानि येन तत् तथा एतादृशं चक्रे-कृतवानित्यर्थः / 'डुकृञ् करणे' धातोः परोक्षायां कर्तरि आत्मनेपदे प्रथमपुरुषैकवचनम् / कृ ए इति स्थिते, 'द्विश्च' (सा० सू० 710) द्वित्वम्, 'रः' (सा० सू० 768 ?) इति पूर्वसम्बन्धिनः [ऋकारस्याकारो भवति], 'कुहोश्चः' (सा० 1. लौकिकमतस्याऽनुवादात्मकमिदं विधानम् जिनप्रवचने तस्याऽस्वीकारात् / 2. कृतवान्' पदस्य श्लोकेनोद्गीर्णत्वादत्र 'चक्रे' इति पदं व्याख्यायां संभवेत् / Page #138 -------------------------------------------------------------------------- ________________ श्रीसुपार्श्वजिनस्तुतयः 107 सू० 746), 'ऋ रं' (सा० सू० 39), 'स्वरहीनं०' (सा० सू० 36) / तथा च 'चक्रे' इति सिद्धम् / स्मरश्च परे च मदश्च माया च मानश्च बाधश्च अयशश्च स्मरपरमदमायामानबाधायशांसि ‘इतरेतरद्वन्द्वः', ततः निरस्तानि स्मरपरमदमायामानबाधायशांसि येन इति ‘बहुव्रीहिः' / / 25 / / सौ० वृ०-यः पद्मप्रभुः-पद्मभासुरः तस्य पार्श्व-समीपं शोभनमेव भवति / अनेन सम्बन्धेनायातस्य सप्तमश्रीसुपार्श्वजिनस्य स्तुतिव्याख्यानं लिख्यते / कृतनतीति / हे मानव ! त्वं सुपार्श्वजिनं स्मर इत्यन्वयः / ‘स्मर' इति क्रियापदम् / कः कः ? / त्वम् / ‘स्मर' ध्याय / कं कर्मतापन्नम् ? | ‘सुपाच' शोभनपार्श्व, सुपार्श्वनामानं जिनम् / किंविशिष्टं सुपार्श्वम् ? / 'शस्तं' प्रशस्तम् / किं कृत्वा ? | 'आधाय' स्थाप्य / किं कर्मतापन्नम् ? / 'अविचलत्वं' स्थिरत्वम् / कथम् ? / 'सुचिरं' शोभनं चिरकालं यथा स्यात् तथा / कस्याः ? / 'चित्तवृत्तेः' मनोव्यापारस्य / किंविशिष्टायाश्चित्तवृत्तेः ? / परमः-प्रकृष्टो दमो-वशीकृतेन्द्रियव्यापारो यस्याः सा यया वा परमदमा तस्याः ‘परमदमायाः' / पुनः किंविशिष्टं सुपार्श्वम् ? / 'तं' प्रसिद्धम् / तं कम् ? / यो जिनः जन्तुजातंप्राणिसमूहं कृतनति-कृतप्रणामं कृतवान् इत्यन्वयः / ‘कृतवान्' इति क्रियापदम् / कः कर्ता ? / 'यः' भगवान् / 'कृतवान्' विहितवान् / किं कर्मतापन्नम् ? / जन्तुजातम् / किंविशिष्टं जन्तुजातम् ? / कृता नतिः-प्रणामो येन तत् ‘कृतनति' / पुनः किं० जन्तुजातम् ? / निरस्ता-निराकृताः स्मरः-कामः परे-शत्रवः मदो-दर्पः माया-वचनात्मिका मानः-अहङ्कारः बाधा-पीडा अयशः-अकीर्तिः निरस्तस्मरपरमदमायामानबाधाऽयशः (?) तत् निरस्तस्मरपरमदमायामानबाधायशः / एवंविधं जन्तुजातं यो जिनः कृतवान् तं सुपार्वं स्मर इति पदार्थः / / . . अथ समासः-कृता नतिर्येन तत् कृतनति / चकार इति कृतवान् / जन्तूनां जातं जन्तुजातम्, तद् जन्तुजातम् / स्मरश्च परे च मदश्च माया च मानश्च बाधा च अयशश्च स्मरपरमदमायामानबाधायशांसि, निरस्तानि स्मरपरमदमायामानबाधायशांसि येन तत् निरस्तस्मरपरमदमायामानबाधायशः / सुष्ठु-शोभनं चिरं यथा स्यात् तथा सुचिरम् / अविचलस्य भावः अविचलत्वम् / चित्तस्य वृत्तिः चित्तवृत्तिः, तस्याः चित्तवृत्तेः / सु-शोभनं पाश्र्वं यस्य स सुपार्श्वः, तं सुपार्श्वम् / परमो दमो यस्याः सा परमदमा, तस्याः परमदमायाः / मनोः अपत्यं मानवः, तस्य संबो० हे मानव ! / इति मालिनीछन्दसा प्रथमवृत्तार्थः / / 25 / / 1. न तु क्रियापदम्, कृदन्तपदमेतद् तच्च क्रियार्थेऽत्र विहितम् / Page #139 -------------------------------------------------------------------------- ________________ 108 शोभनस्तुति-वृत्तिमाला (4) दे० व्या०-कृतनतीति / हे मानव ! त्वं तं सुपार्वं सुचिरं-प्रभूतकालं यथा स्यात् तथा स्मरस्मृतिगोचरीकुरु इत्यन्वयः / ‘स्मृ चिन्तायाम्' धातुः / ‘स्मर' इति क्रियापदम् / कः कर्ता ? / त्वम् / कं कर्मतापन्नम् ? | सुपार्श्वम् / किविशिष्टं सुपार्थम् ? | शस्तं-श्लाघनीयम् / किं कृत्वा ? | आधायविधाय / किम् ? / अविचलत्वम्-स्थिरत्वम् / कस्याः ? / 'चित्तवृत्तेः' चित्तस्य वृत्तिः-व्यापारः तस्याः। किंविशिष्टायाः चित्तवृत्तेः ? / 'परमदमायाः' परमः-प्रकृष्टो दमः-इन्द्रियनियन्त्रणाध्यवसायो यस्याः सा तथा / यत्तदोर्नित्याभिसम्बन्धात् यः सुपार्थः जन्तुजातं-प्राणिसमूहं कृतवान्-निष्पादयामासेत्यन्वयः / 'डुकृञ् करणे' धातुः / ‘कृतवान्' इति क्रियापदम् / कः कर्ता ? / सुपार्श्वः / किं कर्मतापन्नम् ? / 'जन्तुजातम्' जन्तूनां जातं जन्तुजातमिति विग्रहः / किंविशिष्टं जन्तुजातम् ? / 'निरस्तस्मरपरमदमायामानबाधायशः' स्मरः-कामः परे-शत्रवः मदो-मुद् मोहसंभेद: माया-कपटं मानः अहङ्कृतिः बाधा-पीडा अयशः-अपकीर्तिः, एतेषां पूर्वं 'द्वन्द्वः' / ततो निरस्तानि-ध्वस्तानि स्मरपरमदमायामानबाधायशांसि येन इति तृतीयाबहुव्रीहिः / पुनः किंविशिष्टम् ? / 'कृतनति' कृता-विहिता नतिःनमस्कारो येन तत् / यद्वा कृता नतिः-प्रणामो यस्मै तत् / परैः इति शेषः / / इति प्रथमवृत्तार्थः / / 25 / / ध० टीका-कृतनतीति / ‘कृतनति' विहितप्रणामम् / ‘कृतवान्' विहितवान् / 'यो' 'जन्तुजातं' / 'निरस्तस्मरपरमदमायामानबाधायशः' परे-शत्रवः स्मरश्च परे च मदश्च माया च मानश्च बाधा च अयशश्च ते निरस्ता-अपनीता यस्य तत् तथा तम् / 'सुचिरं' प्रभूतकालम् / ‘अविचलत्वं' एकाग्रता / 'चित्तवृत्तेः' मनसः / ‘सुपार्श्व' सुपार्श्वनामानम् / ‘स्मर' ध्याय / ‘परमदमायाः' परमो दमो यस्याः / 'मानव' ! मनुष्य ! | ‘आधाय' कृत्वा / 'शस्तं' शोभनम् / यः कृतनति जन्तुजातं इत्थंभूतं कृतवान् तं सुपाश्र्वं हे मानव ! चित्तवृत्तेः अविचलत्वं आधाय स्मरेति संबन्धः / / 25 / / अवचूरिः यः स्वामी जन्तुजातं (समूह) कृतप्रणामं विहितवान् / किंभूतम् / निरस्तानि कंदर्पवैरिमदमायामानपीडाऽयशांसि येन तम् / तं सुपार्वं देवं हे मानव, नर ! त्वं स्मर / किं कृत्वा / निश्चलत्वमाधाय / कस्याः चित्तवृत्तेर्मनोव्यापारस्य / सुचिरं प्रभूतकालम् / परमो दमो यस्याः शस्तं शोभनम् / / 25 / / Page #140 -------------------------------------------------------------------------- ________________ श्रीसुपार्धजिनस्तुतयः 109 जिनराज्या ध्यानम्व्रजतु जिनततिः सा गोचरे चित्तवृत्तेः सदमरसहिताया वोऽधिका मानवानाम् / पदमुपरि दधाना वारिजानां व्यहार्षीत् __ सदमरसहिता या बोधिकामा नवानाम् // 2 // 26 // - मालिनी ज० वि०-व्रजत्विति / भो भव्याः ! वो-युष्माकं चित्तवृत्तेः-स्मृतेः गोचरे-विषये सा जिनततिःतीर्थकृतां श्रेणी व्रजतु-गच्छतु इति क्रियाकारकप्रयोगः / अत्र 'व्रजतु' इति क्रियापदम् / का की ? 'जिनततिः' कस्मिन् ? ‘गोचरे' / कस्याः ? 'चित्तवृत्तेः' / केषाम् ? 'वः' / बवयोरैक्यं तु प्राग्वत् / कथंभूतायाश्चित्तवृत्तेः ? ‘सदमरसहितायाः' सह दमरसेन-प्रशमरसेन वर्तन्ते ये तेषां हितायाः-हितकारिण्याः / जिनततिः कथंभूता ? ‘अधिका' उत्कृष्टा / केषाम् ? ‘मानवानां' नराणाम् / अत्र निर्धारणे षष्ठी / यत्तदोरभिसम्बन्धात् सा का ? या जिनततिः व्यहार्षीत्-विचचार / अत्रापि 'व्यहार्षीत्' इति क्रियापदम् / का की ? 'या' / किं कुर्वाणा सती ? 'दधाना' सती धारयन्ती सती / किं कर्मतापन्नम् ? 'पदं' चरणन्यासम् / कस्मिन् ? 'उपरि' अग्रभागे / केषाम् ? 'वारिजानां' सुरनिर्मितानां स्वर्णमयानां पङ्कजानाम् / कथंभूतानाम् ? 'नवानां' नवसंख्याकानां नूतनानां वा / पुनर्या कथंभूता ? 'सदमरसहिता' सद्भिः-शोभनैः अमरैः-देवैः सहिता-समन्विता | पुनः कथंभूता ? 'बोधिकामा' बोधिः-धर्मावाप्तिः तत्र कामः-इच्छा यस्याः सा तथा। स्वयमवाप्तबोधित्वादन्येषामिति गम्यते / बोधिकामेत्यनेन विशेषणेन व्यहार्षीदिति क्रियायां प्रयोजनं प्रतिपादितम् / / __ अथ समासः-जिनानां ततिर्जिनततिः 'तत्पुरुषः' / चित्तस्य वृत्तिः चित्तवृत्तिः 'तत्पुरुषः' / तस्याः चित्तवृत्तेः / दमस्य रसो दमरसः 'तत्पुरुषः' / सह दमरसेन वर्तते या सा सदमरसा 'तत्पुरुषः' / सदमरसानां हिता सदमरसहिता 'तत्पुरुषः' / तस्याः सदमरस० / सन्तश्च ते अमराश्च सदमराः 'कर्मधारयः' / सदमरैः सहिता सदमरसहिता 'तत्पुरुषः' / तस्याः सदमरसहितायाः / बोधौ कामो यस्याः सा बोधिकामा ‘बहुव्रीहिः' / / इति काव्यार्थः / / 26 / / Page #141 -------------------------------------------------------------------------- ________________ 110 शोभनस्तुति-वृत्तिमाला (2) सि० वृ०-व्रजत्विति / भो भव्याः ! वः-युष्माकं 'चित्तवृत्तेः' चित्तस्य वृत्तिः स्मरणरूपा तस्याः चित्तवृत्तेरित्यर्थः, गोचरे-विषये सा 'जिनततिः' जिनानां-तीर्थकृतां ततिः-श्रेणिः व्रजतु-गच्छत्वित्यर्थः / 'व्रज गतौ' धातोः कर्तरि आशीःप्रेरणयोः' (सा० सू० 703) लोटि परस्मैपदे प्रथमपुरुषैकवचनं तुपू / 'अप्०' (सा० सू० 691), 'स्वरहीनं०' (सा० सू० 36) / तथा च ‘व्रजतु' इति सिद्धम् / अत्र व्रजतु' इति क्रियापदम् / का की ? / जिनततिः / कस्मिन् ? / गोचरे / कस्याः ? / चित्तवृत्तेः / केषाम् ? / वः / युष्मदः षष्ठीबहुवचने युष्माकमित्यस्य वसादेशः / बवयोरैक्यं तु प्राग्वत् / कथंभूतायाश्चित्तवृत्तेः ? / 'सदमरसहितायाः' सह दमरसेन-इन्द्रियनियन्त्रणाध्यवसायेन विद्यन्ते ये ते सदमरसाः अर्थान्मुनयस्तेषां हिताया-हितकारिण्याः / कथंभूता जिनततिः ? / अधिका-उत्कृष्टा / केषाम् ? / मानवानां-मनुष्याणाम् / अत्र निर्धारणे षष्ठी / यत्तदोरभिसम्बन्धात् सा का ? / या जिनततिः व्यहार्षीत्-विहारं कृतवतीत्यर्थः / 'हृञ् हरणे' धातोः कर्तरि सामान्ये परस्मैपदे प्रथमपुरुषैकवचनम् / 'भूते सिः' (सा० सू० 724), 'दिबादावट्' (सा० सू० 707), 'णित्पे' (सा० सू० 759) सेर्णित्वं णित्वाद् वृद्धिः / ‘सेः' (सा० सू० 736) इत्यनेन ईडागमः / 'क्विलात्पः सः कृतस्य' (सा० सू० 1.41) / तथा च 'व्यहार्षीत्' इति सिद्धम् / अत्रापि 'व्यवहार्षीत्' इति क्रियापदम् / का कर्जी ? / या / किं कुर्वाणा सती ? | दधाना सती-धारयन्ती सती / किं कर्मतापन्नम् ? / पदं-चरणन्यासम् / कस्मिन् ? / उपरि-अग्रभागे / केषाम् / वारिजानांसुरनिर्मितकमलानाम् / कथंभूतानाम् ? / नवाना-नवसंख्याकानां नवीनानां वा / उक्तं च "व्यन्तरा ब्रह्मगुप्तीना-मास्यानीव नव धुवम् / विकासिहैमपद्मानि, स्वामिनोऽग्रे विचक्रिरे // द्वयोर्द्वयोर्यधात् पादौ, चलंस्तेषु जगत्पतिः / सुराः संचारयामासुः, सप्तान्यानि पुरः पुरः // " इति शान्तिचरित्रे | पुनर्या कथंभूता ? / 'सदमरसहिता' सद्भिः-शोभनैः अमरैः-दवैः सहितासमन्विता / “अमरा निर्जरा देवा-स्त्रिदशा विबुधाः सुराः / सुपर्वाणः सुमनस-स्त्रिदिवेशा दिवौकसः // " इत्यमरसिंहः (श्लो० 13, 14) / पुनः कथंभूता ? | ‘बोधिकामा' बोधिः-धर्मावाप्तिस्तत्र कामःइच्छा यस्याः सा / तथा बोधिः 'इश्तिपौ धातुनिर्देशे' (सा० सू० 1472) इति 'बुध ज्ञाने' इति धातुस्तेन Page #142 -------------------------------------------------------------------------- ________________ श्रीसुपार्धजिनस्तुतयः 111 च तदर्थो लक्ष्यते / तथा च बोधं-ज्ञानं कामयते सा बोधिकामा इत्यर्थान्तरम् / स्वयमवाप्तबोधित्वादन्येषामिति गम्यते / बोधिकामेत्यनेन विशेषणेन व्यहार्षीदिति क्रियायां प्रयोजनं प्रतिपादितम् / / 26 / / सौ० वृ०-व्रजत्विति / सा-प्रसिद्धा जिनततिः-तीर्थंकरराजिः वो-युष्माकं चित्तवृत्तेःमनोव्यापारस्य गोचरे-विषये व्रजतु इत्यन्वयः / 'व्रजतु' इति क्रियापदम् / का की ? | 'जिनततिः' / 'व्रजतु' गच्छतु / ‘गोचरे' विषये / कस्याः ? | 'चित्तवृत्तेः' / केषाम् ? / 'वः' युष्माकम् / किंविशिष्टा जिनततिः ? | ‘अधिका' उत्कृष्टा / केषाम् ? / 'मानवानां' मनुष्याणाम् / संसारिणां मध्ये इत्यर्थः / किंविशिष्टायाः चित्तवृत्तेः ? / दमरसः-इन्द्रियविषयदमनलक्षणो दमः तस्य रसो-हर्षः तेन सहिता ये प्राणिनः तेषां हिता-हितक: तस्याः ‘सदमरसहितायाः' / पुनः किंविशिष्टा जिनततिः ? / 'सा' / सा का ? / या जिनततिः व्यहार्षीत् इत्यन्वयः / 'व्यहार्षीत्' इति क्रियापदम् / का कर्ची ? / 'या जिनततिः' / 'व्यहार्षीत्' विचरति स्म / जिनततिः किं कुर्वती ? / 'दधाना' स्थापयन्ती / कं कर्मतापन्नम् ? / ‘पदं' चरणम् / कथम् ? / 'उपरिष्टात्' / केषाम् ? / 'वारिजानां' कमलानाम् / किंविशिष्टानां वारिजानाम् ? / 'नवानां' नवसंख्यानाम् ; नवीनानां वा / पुनः किं० जिनततिः ? / सज्जनाः (?) शोभनाः ये अमरा-देवाः तैः सहिता-संयुक्ता / पुनः किं० जिनततिः ? / बोधिः-अर्हद्धर्मावाप्तिः तं कामयति ददाति वा बोधिकामा, ते स्वयं प्राप्ताः अन्यानपि प्रापयन्ति / इति क्रियापदार्थः / / ___ अथ समासः-जिनानां ततिः जिनततिः / चित्तस्य-वृत्तिः चित्तवृत्तिः, तस्याः चित्तवृत्तेः / दमस्य रसः दमरसः, दमरसेन सहिताः सदमरसाः, सदमरसानां हितं यस्याः सा सदमरसहिता, तस्याः सदमरसहितायाः / अधिका एव अधिका / वारिणि जायन्ते इति वारिजानि, तेषां वारिजानाम् / सन्तश्च ते अमराश्च सदमराः, सदमरैः सहिता सदमरसहिता / बोधिं कामयते इति बोधिकामा / / इति द्वितीयवृत्तार्थः // 26 // (4) . दे० व्या०-व्रजत्विति / सा जिनततिः-जिनपंक्तिः बवयोरैक्यात् वः-युष्माकं चित्तवृत्तेःमानसव्यापारस्य गोचरे-विषये व्रजतु-गच्छतु इत्यन्वयः / 'व्रज गतौ' इति धातुः / 'व्रजतु' इति क्रियापदम् / का की ? / 'जिनततिः' जिनानां ततिः जिनततिः इति समासः / कस्मिन् ? / गोचरे / कस्याः ? / चित्तवृत्तेः / केषाम् ? / वः / किंविशिष्टायाः चित्तवृत्तेः? / 'सदमरसहितायाः' दमस्यउपशमस्य रसेन सह वर्तन्ते ये ते सदमरसाः अर्थात् मुनयः, तेषां हिता-हितकारिणी तस्याः / यत्तदोर्नित्याभिसम्बन्धात् या जिनततिः व्यहार्षीत्-विहारं कृतवतीति सम्बन्धः / 'हृञ् हरणे' धातुः / Page #143 -------------------------------------------------------------------------- ________________ 112 शोभनस्तुति-वृत्तिमाला 'व्यहार्षीत्' इति क्रियापदम् ।का की ? / जिनततिः / किंविशिष्टा जिनततिः ? / अधिका-प्रकृष्टा / केषाम् ? / मानवानां-लोकानाम् / निर्धारणे षष्ठी / पुनः किंविशिष्टा ? / 'सदमरसहिता' सन्तःशोभमाना ये अमरा-देवाः तैः सहिता-संयुक्ता / तदुक्तम् “जघन्यतः कोटिसङ्ख्यास्त्वां सेवन्ते सुरासुराः” (वीतरागस्तोत्रे प्र० 4, श्लो० 14) इति / पुनः किंविशिष्टा ? 'वोधिकामा' 'बुध ज्ञाने' तेन च तदर्थो लक्ष्यते / तथा च बोधः-ज्ञानं कामयते सा तथा / स्वयमवाप्तवोधित्वात् परेषां बोधिः-धर्मप्रदानं तत्र कामो-वाञ्छा यस्याः सा तथेति वा / किं कुर्वाणा जिनततिः ? / दधाना / कम् ? / पदम्-चलनम् / कस्मिन् ? / उपरि / केषाम् ? / वारिजानां-कमलानाम्, मार्गे सुवर्णकमलोपरि चरणधारणात् / किं विशिष्टानां वारिजानाम् ? / नवानाम्-नूतनानाम् / सद्योरचितानामितियावत् / / इति द्वितीयवृतार्थः / / 26 / / ___ध० टीका-व्रजत्विति / 'व्रजतु' गच्छतु / 'जिनततिः' जिनावली / 'सा' / ‘गोचरे' विषये / 'चित्तवृत्तेः' स्मृतेः / 'सदमरसहितायाः' सह दमरसेन वर्तन्ते ये तेषां हितायाः / 'वो' युष्माकम् / 'अधिका मानवानां' उत्कृष्टा नृणाम् / निर्धारणे षष्ठी / ‘पदं' चरणक्षेपम् / उपरि' अग्रभागे / 'दधाना' धारयन्ती / 'वारिजानां' अरविन्दानाम् / 'व्यहार्षीत्' विचचार / 'सदमरसहिता' सद्भिः-शोभनैः अमरैः सहितासमेता / 'या' / 'बोधिकामा' बोधिः-धर्मावाप्तिस्तत्र कामः इच्छा यस्याः सा / स्वयमवाप्तबोधित्वादन्येषामिति गम्यते / ‘नवानां' नवत्वसंख्यावताम् / नूतनानां वा / या वोधिकामा व्यहार्षीत् सा जिनततिः वः चित्तवृत्तेः गोचरे व्रजतु इति योगः / / 26 / / (6) . अवचूरिः सा जिनानां ततिर्वो युष्माकं मनोवृत्तेर्गोचरं व्रजतु गच्छतु / किंभूतायाः / सह दमरसेन वर्तन्ते ये तेषां हितायाः / जिनततिः किंभूता | मानवानां नराणामधिका उत्कृष्टा / या जिनश्रेणिर्व्यहाीद विहारं कृतवती / किंभूता / नवानां नवसंख्यानां नूतनानां (वा) वारिजानां स्वर्णकमलानामुपरिष्टात् पदं स्थापयन्ती / सद्देवयुक्ता / बोधिकामा स्वयमवाप्तबोधित्वात् परेषां बोधिर्धर्मप्राप्तिस्तत्र कामो (वाञ्छा) यस्याः सा / / 26 // Page #144 -------------------------------------------------------------------------- ________________ श्रीसुपार्धजिनस्तुतयः 113 जिनमतप्रशंसा दिशदुपशमसौख्यं संयतानां सदैवो__रु जिनमतमुदारं काममायामहारि ! जननमरणरीणान् वासयत् सिद्धिवासे- ऽरुजि नतम मुदाऽरं काममायामहारि // 3 // 27 // - मालिनी ज० वि०-दिशदिति / भो भव्याः ! यूयं जिनमतं-भगवच्छासनं मुदा-हर्षेण सदैव-निरंतरमेव अरंशीघ्रं काम-अत्यर्थं नमत-प्रणमत इति क्रियाकारकसंटङ्कः / अत्र ‘नमत' इति क्रियापदम् / के कर्तारः ? 'यूयम्' / किं कर्मतापन्नम् ? 'जिनमतम्' / कया ? 'मुदा' / कथम् ? 'सदैव' / पुनः कथम् ? 'अरम्' / पुनः कथम् ? 'काम' अत्यर्थम् / जिनमतं किं कुर्वत् ? 'दिशत्' ददत् / किं कर्मतापन्नम् ? 'उपशमसौख्यं' प्रशमसुखम् / केषाम् ? 'संयतानां' साधूनाम् / पुनः कथंभूतं जिनमतम् ? 'उरु' विशालम् / पुनः कथंभूतम् ? 'उदारं' महाशयम् / पुनः कथंभूतम् ? आयामहारि' आयामेन-दैर्येण हारि-चारु / जिनमतं पुनः किं कुर्वत् ? 'वासयत्' स्थापयत् / कान् ? 'जननमरणरीणान्' जन्ममृत्युभिः श्रान्तान् / कस्मिन् ? 'सिद्धिवासे' मोक्षसद्मनि / कथंभूते ? 'अरुजि' नीरोगे | पुनः कथंभूतं जिनमतम् ? 'काममायामहारि' कामः-कन्दर्पः माया-कषायविशेषः तयोर्महारि-बृहदमित्रभूतं, महाचक्रं वा / यदिवा कामश्च माया च आमो-रोगस्तान् हरतीत्येवंशीलम् / अत्र सदैव अरं काममिति क्रियाविशेषणानि दिशत् वासयदित्यादिष्वपि योज्यन्ते तथापि सम्मतमेव / / .. अथ समासः-उपशमस्य सौख्यं उपशमसौख्यं तत्पुरुषः' / जिनानां मतं जिनमतं 'तत्पुरुषः' / तज्जिन० / आयामेन हारि आयामहारि 'तत्पुरुषः' / तत् आयाम० / जननं च मरणं च जननमरणे 'इतरेतरद्वन्द्वः' / जननमरणाभ्यां रीणाः 'तत्पुरुषः' / तान् जनन० / सिद्धिरेव वासः सिद्धिवासः 'कर्मधारयः' / तस्मिन् सिद्धि० / कामश्च माया च काममाये ‘इतरेतरद्वन्द्वः' / महांश्चासौ अरिश्च महारिः 'कर्मधारयः' / काममाययोर्महारिः काम० 'तत्पुरुषः' / तत् काम० / यदिवा कामश्च माया च आमश्च काममायामाः ‘इतरेतरद्वन्द्वः / ' काममायामान् हरतीति काम० 'तत्पुरुषः' / तत् काम० / / इति काव्यार्थः / / 27 / / 1. अयं विग्रहश्चिन्तनीय इव प्रतिभाति / Page #145 -------------------------------------------------------------------------- ________________ 114 शोभनस्तुति-वृत्तिमाला (2) सि० वृ०-दिशदिति / भो भव्याः ! यूयं जिनमतं-भगवच्छासनं मुदा-हर्षेण सदा-निरन्तरमेव अरंशीघ्रं काम-अत्यर्थं नमत-प्रणमतेति क्रियाकारकसम्बन्धः / ‘णम प्रहीभावे' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनं / ‘अप्०' (सा० सू० 691), 'स्वरहीनं०' (सा० सू० 36), 'आदे: ष्णः स्नः' (सा० सू० 748) इति णकारस्य नकारः / तथा च ‘नमत' इति सिद्धम् / अत्र ‘नमत' इति क्रियापदम् / के कर्तारः ? / यूयम् / किं कर्मतापन्नम् ? / 'जिनमतं' जिनानां मतं जिनमतं इति तत्पुरुषः' / “मतं पूजितसंमते” इति विश्वः / कया ? / मुदा / कथम् ? / सदैव / पुनः कथम् ? / अरम् / पुनः कथम् ? / कामम् / “कामं प्रकामेऽनुमतावसूयानुगमेऽपि च” इति विश्वः / जिनमतं किं कुर्वत् ? / 'दिशत्' दिशतीति दिशत् दददित्यर्थः / किं कर्मतापन्नम् ? / 'उपशमसौख्यम्' उपशमस्य सौख्यं उपशमसौख्यम् 'तत्पुरुषः' प्रशमसुखमित्यर्थः / केषाम् ? / संयतानां-ऋषीणाम् / कथंभूतं जिनमतम् ? / उरु-विशालम्। पुनः कथंभूतम् ? / उदारं महत् / “उदारो दातृमहतोः” इत्यमरः (श्लो० 2719) / पुनः कथंभूतम् ? / 'आयामहारि' आयामेन-दैर्येण हारि-चारु / “दैर्घ्यमायाम आरोहः, परिणाहो विशालता” इत्यमरः (श्लो० 1302) / हेमचन्द्रोऽप्येवमवोचत् / पुनः किं कुर्वत् ? / वासयत्स्थापयत् / कान् ? / 'जननमरणरीणान्' जननं च मरणं च जननमरणे ‘इतरतरद्वन्द्वः', जननमरणाभ्यांजन्ममृत्युभ्यां रीणान्-श्रान्तान् जननमरणरीणान् इति 'तत्पुरुषः' / “स्यन्ने रीणं त्रुतं स्त्रुतं” इति हैमः (का० 6, श्लो० 132) / कस्मिन् ? / सिद्धिवासे-मोक्षसद्मनि / सिद्धिरेव वासः सिद्धिवासः तस्मिन् सिद्धि० / कथंभूते ? / 'अरुजि' नास्ति रुक्-रोगो यस्मिन् स तथा तस्मिन् / पुनः कथंभूतं जिनमतम् ? | 'काममायामहारि' कामः-स्मरः माया-कषायविशेषः कामश्च माया च काममाये ‘इतरेतरद्वन्द्वः' तयोः महांश्वासावरिश्च इति ‘कर्मधारयः' तत् तथा, बृहदमित्रभूतमित्यर्थः / महाचक्रं वा / यदिवा कामश्च माया च आमो-रोगश्च तान् हरतीत्येवंशीलम् / अत्र सदैव अरं कामं इति क्रियाविशेषणानि दिशत् वासयदित्यादिष्वपि योज्यन्ते तथापि संमतमेव / / 27 / / सौ० वृ०-दिशदिति / भो भव्याः ! जिनमतं-तीर्थंकरप्रवचनं यूयं नमत इत्यन्वयः / ‘नमत' इति क्रियापदम् / के कर्तारः ? 'यूयम्' / 'नमत' प्रणमत / किं कर्मतापन्नम् ? 'जिनमतम्' / कया ? / 'मुदा' हर्षेण / कथम् ? / 'अरं' अत्यर्थम् / जिनमतं किं कुर्वत् ? / 'दिशत्' दर्शयत् ददत् वा / कि कर्मतापन्नम् ? / 'उपशमसौख्यं' शान्तरससुखभावम् / केषाम् ? / 'संयतानां' सम्यक् यतनावतां साधूनाम् / कथम् ? / 'सदा' सर्वकालम् / एव' निश्चितम् / पुनः किंवि० जिनमतम् ? / आयाम-दैर्घ्यम् अर्थावबोध Page #146 -------------------------------------------------------------------------- ________________ श्रीसुपार्थजिनस्तुतयः 115 गहनरूपं तेन हारि-शोभमानम् ‘आयामहारि' / पुनः जिनमतं किं कुर्वत् ? | ‘वासयत्' वासं ददत् / कस्मिन् ? / सिद्धिः अक्षयसुखप्राप्तिलक्षणा, सकलकर्माभावं मोक्षं तदेव वासं वसतिस्थानं सिद्धिशिलानामकं तस्मिन् ‘सिद्धिवासे' / कान् प्रति ? जननं-जन्म मरणं-मृत्युः ताभ्यां रीणा:-क्षीणाः जननमरणरीणाः तान् ‘जननमरणरीणान्' एवंविधान् जनान् / किंविशिष्टे सिद्धिवासे ? / 'अरुजि' अरोगे इत्यर्थः / पुनः किंविशिष्टं जिनमतम् ? / कामः-स्मरः माया कपटता तयोः महत् अरि-चक्रमिव चक्रम् / यद्वा महान् अरिः शत्रुरिव शत्रुः ‘काममायामहारि' / एवंविधं जिनमतं नमत इति पदार्थः / / अथ समासः-दिशतीति दिशत् / सुखस्य भावः सौख्यम्, उपशमस्य सौख्यं उपशमसौख्यम् / सम्यक् प्रकारेण यताः संयताः, तेषां संयतानाम् / जिनानां मतं जिनमतं, तद् जिनमतम् / आयामेन हारि आयामहारि / जननं च मरणं च जननमरणे, जननमरणाभ्यां रीणाः जननमरणरीणाः, तान् जननमरणरीणान् / वासयतीति वासयत् / सिद्धिरेव वासः सिद्धिवासः, तस्मिन् सिद्धिवासे / न विद्यन्ते रुजो-रोगा यस्मिन् तद् अरुक्, तस्मिन् अरुजि / कामश्च माया च काममाये, महत् च तद् अरि च महारि, काममाययोः महारि-चक्रमिव चक्रं काममायामहारि / यद्वा काममाययोः महान् अरिः-शत्रुरिव शत्रुः यत् तत् काममायामहारि / / इति तृतीयवृतार्थः / / 27 / / . (4) दे० व्या०-दिशदिति / हे जनाः ! यूयं जिनमतं-भगवत्सिद्धान्तं अरं-अत्यर्थं नमत-प्रणमतेत्यन्वयः / ‘णम प्रह्वीभावे' धातुः / 'नमत' इति क्रियापदम् / के कर्तारः ? / यूयम् / किं कर्मतापन्नम् ? / 'जिनमतम्' जिनानां मतं जिनमतमिति विग्रहः / किं कुर्वत् जिनमतम् ? / दिशत्-ददत्। किम् ? / 'उपशमसौख्यम्' उपशमस्य-क्षमायाः सौख्यं-सुखम् / केषाम् ? / संयतानाम्-ऋषीणाम् / कथम् ? | सदैव-अनवरतम् / किंविशिष्टं जिनमतम् ? / उरु-प्रौढम् / पुनः किंविशिष्टम् ? / उदारं-स्फारम् / पुनः किंविशिष्टम् ? / 'काममायामहारि' कामं-अत्यर्थं आयामेन-विस्तारेण हारि-मनोहरम् / “दैर्घ्यमायाम आनाहः” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 67) / पुनः किंविशिष्टम् ? / 'काममायामहारि' कामः-अनङ्गः माया-निकृतिः अनयोर्द्वन्द्वः, तयोः महारि-प्रकृष्टदुर्जेयम् / जिनमतं किं कुर्वत् ? / वासयत्वासं कारयत् / कान् ? / 'जननमरणरीणान्' जननं-जन्मग्रहणं मरणं-शरीरत्यागः अनयोर्द्वन्द्वः,ताभ्यां रीणान्-खिन्नान्, जनानिति शेषः / कस्मिन् ? / सिद्धिवासे मुक्तिमन्दिरे / कया ? / मुदा-हर्षेण / इति तृतीयवृत्तार्थः / / 27 / / 1. 'सकलकर्माभावो मोक्षः स एव वासः' इति प्रतिभाति / Page #147 -------------------------------------------------------------------------- ________________ 116 शोभनस्तुति-वृत्तिमाला ध० टीका-दिशदिति / 'दिशत् उपशमसौख्यं' ददत् प्रशमसुखम् / ‘संयतानां' संयमवताम् / 'सदैव' सर्वकालमेव / 'उरु' विशालम् / 'जिनमतं' अर्हच्छासनम् / ‘उदारं' उदात्तम् / 'काममायामहारि' कामं-अत्यर्थं आयामहारि-दैर्घ्यशोभि / 'जननमरणरीणान्' जन्ममृत्युभिः श्रान्तान् / 'वासयत्' स्थापयत् / ‘सिद्धिवासे' मुक्तिसद्मनि / 'अरुजि’ नीरोगे / 'नमत' प्रणमत / 'मुदा' हर्षेण / 'अरं' शीघ्रम् / 'काममायामहारि' कामश्च माया च तयोर्महारि-बृहत् अमित्रभूतं महाचक्रं वा निकर्तनहेतुत्वात् / / 27 / / (6) अवचूरिः हे जनाः ! जिनमतं नमत प्रणमत / किंभूतम् / उरु प्रौढं प्रशमसुखं ददत् / केषाम् / संयतानां मुनीनाम् / सदैव सर्वदा / उदारमुदात्तम् / काममत्यर्थम् / आयामहारि दैर्घ्यशोभि / अथवाऽतिशयेन मनोहरम् / अरुजि रोगरहिते सिद्धवासे वासं कारयत् / कान् / जन्ममरणखिन्नान् / मुदा हर्षेण / अरं शीघम् / काममाययोर्महारि महावैरिभूतम् / / 27 // . महामानस्याः स्तुतिःदधति ! रविसपत्नं रत्नमाभास्तभास्वन् नवधनतरवारिं वा रणारावरीणाम / गतवति ! विकिरत्याली महामानसीष्टा नव घनतरवारिं वारणारावरीणाम् // 4 // 28 // - मालिनी ज० वि०-दधतीति / हे महामानसि !-महामानसीनामिके ! त्वं इष्टान्-जिनशासनैकाग्रचित्तवृत्तित्वेन पालनीयतयाऽभिमतान् अव-रक्षेति क्रियाकारकसम्बन्धः / अत्र ‘अव' इति क्रियापदम् / का की ? 'त्वम्' / कान् कर्मतापन्नान् ? 'इष्टान्' / अपराणि सर्वाण्यपि महामानस्या देवतायाः सम्बोधनानि / तेषां चैवं व्याख्या हे 'दधति !' हे धारयमाणे / किं कर्मतापन्नम् ?. 'रलं' माणिक्यम् / 'आभास्तभास्वन्नवघनतरवारिं वा' आभया-कान्त्या अस्तो-निराकृतो भास्वन्नवघनो-दीप्यमाननूतनमेघो Page #148 -------------------------------------------------------------------------- ________________ श्रीसुपार्धजिनस्तुतयः 117 येन एवंविधो यस्तरवारिः-खड्गः तम् / अत्र वाशब्द: समुच्चये / रलं आभास्तभास्वन्नवघनतरवारिं चेत्युभयमपि दधतीत्यर्थः / रलं कथंभूतम् ? 'रविसपत्न' रवेः-सूर्यस्य सपलं-विपक्षभूतं प्रभाधिक्यात् / आभास्तभास्वन्नवघनतरवारिं कथंभूतम् ? 'घनतरवारिं' घनतरं-सान्द्रतरं वारि-पानीयं-तेजो यत्र स तथा तम् / हे 'गतवति !' आरूढे ! / कस्मिन् ? 'वारणारौ' गजवैरिणि केसरिणीत्यर्थः / वारणारौ किं कुर्वति ? 'विकिरति' विक्षिपति / कां कर्मतापन्नाम् ? 'आली' श्रेणीम् / केषां ? 'अरीणां' वैरिणाम् / आली कथंभूताम् ? 'रणारावरीणां' रणसम्बन्धिना रावण-ध्वनिना रीणां-खिन्नाम् / यद्वा रणारावरीणां अरीणां आली विकिरतीति देव्याः सम्बोधनमपि / / ___ अथ समासः-रवेः संपलं रविसपलम् 'तत्पुरुषः' / नवश्चासौ घनश्च नवघनः ‘कर्मधारयः' / भास्वांश्चासौ नवघनश्च भास्व० 'कर्मधारयः' आभया अस्तः आभास्तः 'तत्पुरुषः' / आभास्तः भास्वन्नवघनः येन स आभा० ‘बहुव्रीहिः' / आभास्तभास्वन्नवघनश्चासौ तरवारिश्च आभास्त० 'कर्मधारयः' / तं आभास्त० / रणस्यारावो रणारावः 'तत्पुरुषः' / रणारावेण रीणा रणा० 'तत्पुरुषः' अतिशयेन घनं घनतंरम् / घनतरं वारि यत्र स घनतरवारिः ‘बहुव्रीहिः' / तं घन० वारणानां अरिः वारणारिः ‘तत्पुरुषः' / तस्मिन् वारणारौ / इति काव्यार्थः / / 28 / / // इति श्रीशोभनस्तुतिवृत्तौ श्रीसुपार्धजिनस्तुतेर्व्याख्या // 4 / 7 / 28 // सि० वृ०-दधतीति / हे महामानसि !-महामानसीनामिके ! त्वं इष्टान्-अभिमतान् अवरक्षेत्यर्थः / 'अव रक्षणे' धातोः ‘आशीःप्रेरणयोः' (सा० सू०७०३) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः / 'अप् कर्तरि' (सा० सू० 691) इत्यप् / 'अतः' (सा० सू० 705) इति हेर्लुक् / 'स्वरहीनं०' (सा० सू० 36). / तथा च 'अव' इति सिद्धम् / अत्र ‘अव' इति क्रियापदम् / का कर्जी ? / त्वम् / कान् कर्मतापन्नान् ? / इष्टान् / अपराणि सर्वाणि महामानस्या देवतायाः सम्बोधनानि / तेषां चैवं व्याख्या-हे दधति !-धारयमाणे ! / किं कर्म ? / रत्नं-माणिक्यम् / “रत्नं स्वजातिश्रेष्ठेऽपि, मणावपि नपुसंकम्” इति मेदिनी / 'आभास्तभास्वन्नवघनतरवारिं वा' / अत्र वाशब्दः समुच्चये / तथा च रत्नं 'आभास्तभास्वन्नवघनतरवारिं चेत्युभयमपि दधतीत्यर्थः / आभा-कान्तिः तया अस्तः-निराकृतः भास्वन्नवघनः-दीप्यमाननूतनमेघो येन स एतादृशो यस्तरवारिः-खड्गस्तम् / “तरवारिर्मतः खड्गः” इति धरणिः / नवश्चासौ घनश्च नवघनः, भास्वांश्चासौ नवघनश्च भास्वन्नवघनः इति पूर्वं 'कर्मधारयः' / रत्नं कीदृशम् ? / 'रविसपलम्' सूर्यस्य सपत्नं-विपक्षं रविसपलं, प्रभाधिक्यादितिभावः / आभास्तभास्वन्नवघनतरवारिं कथंभूतम् ? / 'घनतरवारिं' अतिशयेन घनं घनतरं सान्द्रतरमित्यर्थः वारि-पानीयं तेजः Page #149 -------------------------------------------------------------------------- ________________ 118 शोभनस्तुति-वृत्तिमाला तीक्ष्णता वा यत्र तथा तम् / हे गतवति !-आरूढे ! / कस्मिन् ? / 'वारणारौ' वारणानां-गजानां अरिः वारणारिः तस्मिन् वारणारौ / वारणारौ किं कुर्वति ? / विकिरति-विक्षिपति / कां कर्मतापन्नाम् ? | आलींश्रेणिम् / “आलिः पंक्तौ च संख्यायां-सेतौ च परिकीर्तिता / विशदायेऽपि स्यादालिः” इति विश्वः / केषाम् ? अरीणां-वैरिणाम् / कथंभूतां आलीम् ? / 'रणारावरीणां' रणारावेण-रणसम्बन्धिना आरावेण रीणां-खिन्नाम् / यद्वा रणारावरीणां अरीणां आलीं विकिरति इति देव्याः सम्बोधनमपि / मालिनीच्छन्दः “वसुयतिरियमुक्ता मालिनी नौ मयौ यः” इति च तल्लक्षणम् / / 28 / / // इति श्रीमहोपाध्यायश्रीभानु० श्रीसुपार्धजिनस्तुतिवृत्तिः समाप्ता // 4 / 7 / 28 // (3) सौ० वृ०-दधतीति / हे महामानसि-महामानसीनाम्नि ! देवि ! त्वं इष्टान्-अभिमतान् जनान् अव इत्यन्वयः / ‘अव' इति क्रियापदम् / का की ? | 'त्वम्' / 'अव' रक्षतात् / कान् कर्मतापन्नान् ? / 'इष्टान्' / हे 'दधति !' धारयति ! / किं कर्मतापन्नम् ? / 'रलं' माणिक्यम् / 'वा' समुच्चये / 'वा' अथवा नवो-नवीनो यो घनो-मेघः तद्वत् घनतरं वारि-पानीयं यत्र तत् तादृशः घनः-निबिडः तरवारिः-करवालं 'घनतर वारि (?)' / एकेन पाणिना रनं धारयति अपरेण पाणिना तरवारिं धारयतीति गम्यम् / कीदृशं रत्नम् ? / रविः-सूर्यः तस्य सपलं-प्रतिपक्षं प्रभाधिक्यत्वात् वृत्तत्वाद् वा / पुनः कीदृशं रत्नम् ? / आभाकान्तिः तया अस्तो-निराकृतः भास्वान्-सूर्यो येन तत् 'आभास्तभास्वत्' / पुनः हे महामानसि किं कुर्वति ? / 'विकिरति !' विक्षिपति ! / निराकृतवतीत्यर्थः / कां कर्मतापन्नाम् ? | ‘आलीं' श्रेणीम् / केषाम् ? / 'अरीणां' शत्रूणाम् / कीदृशी आलीम् ? / रणः-संग्रामः तस्य आरवः-शब्दः तेन रीणा-क्षीणा तां ‘रणारावरीणां' संग्रामे निःशब्दाम् / इति पदार्थः / / . अथ समासः-दधातीति दधती, तस्याः सं० हे दधति ! / रवेः सपनं रविसपलम् / आभया अस्तो भास्वान् येन तत् आभास्तभास्वत् / नवश्चासौ घनश्च नवघनः, अतिशयेन नवघनं इति नवघनतरम्, नवघनतरं वारि यस्मिन् स नवघनतरवारिः, तं नवघनतरवारिम् / रणस्य आरावः रणारावः, रणारावेण रीणा रणारावरीणा, तां रणारावरीणाम् / विकिरतीति विकिरती, तस्याः सं० हे विकिरति ! महत् मानसं यस्याः सा महामानसी, तस्याः सं० हे महामानसि ! घनश्चासौ तरवारिश्च घनतरवारिः, तं घनतरवारिम् / वारणस्य अरिः वारणारिः, तस्मिन् वारणारौ / / इति चतुर्थवृत्तार्थः / / 28 / / श्रीसुपार्श्वजिनेन्द्रस्य, स्तुतेरर्थो लिवीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना / / // इति सुपार्धजिनस्तुतिवृत्तिः // 4 / 7 / 28 // Page #150 -------------------------------------------------------------------------- ________________ श्रीसुपार्श्वजिनस्तुतयः 119 (4) दे० व्या०-दधतीति / हे महामानसि ! देवि ! इष्टान्-अभिमतान्, जनानिति शेषः, त्वं अव-रक्ष इत्यन्वयः / अव रक्षणे' इति धातुः / अव' इति क्रियापदम् / का की ? / त्वम् / कान् कर्मतापन्नान् ? / इष्टान् / हे गतवति !-प्राप्नुषि ! / कस्मिन् ? / 'वारणारौ' वारणानां-गजानां अरिः सिंहः तस्मिन्, सिंहवाहनत्वात् / हे दधति !-धारिके ! / किम् ? / रलं-मणिम् / 'आभास्तभास्वन्नवघनतरवारिम्' आभाकान्तिः तया अस्तः-तिरस्कृतो भास्वान्-दीप्यमानो नवः-प्रत्यग्रो घनो-मेघो येन एवंविधो यः तरवारिःखड्गः तम् / किंविशिष्टं तरवारिम् ? / 'घनतरवारिम्' अतिशयेन घनं घनतरं वारि-पानीयम् अर्थात् धारात्मकं यस्मिन् स तम् / किंविशिष्टं रत्नम् ? / 'रविसपलम्' रवेः-सूर्यस्य सपलं-प्रतिपक्षम्, प्रभाधिक्यात् / किं कुर्वत् ? / 'वारणारौ विकिरति !-विक्षिपति ! / काम् ? ।आलीं-श्रेणीम् / केषाम् ? ।अरीणांशत्रूणाम् / किंविशिष्टां आलीम् ! ‘रणारावरीणाम्' रणस्य-संग्रामस्य आरावण-शब्देन रीणां-खिन्नाम् / इति चतुर्थवृत्तार्थः / / मालिनीच्छन्दः / “वसुयतिरियमुक्ता मालिनी नौ मयौ यः” इति तल्लक्षणम् // 47 / 28 // . ध० टीका-दधतीति / 'दधति.!' धारयमाणे ! / 'रविसपलं' रवेः सपलभूतं, प्रभाधिक्यात् / 'रत्नं' माणिक्यम् / 'आभास्तभास्वन्नवघनतरवारिंवा' आभया-छायया अस्तभास्वन्नवघनः तिरस्कृततारतरुणमेघो यः तरवारिः-कृपाणस्तं वा / वाशब्द: समुच्चये / 'रणारावरीणां' रणसम्बन्धिना रावण रीणां-खिन्नाम् / 'गतवति !' आरूढे ! / 'विकिरति' विक्षिपति / एतत् सिंहस्य देव्या वा विशेषणम् / ‘आली' सन्ततिम् / 'महामानसि' ! महामानस्यभिधाने ! / 'इष्टान्' अभिमतान् / 'अव' रक्ष / 'घनतरवारिं' सान्द्रतरपानीयम् / 'वारणारौ' मृगपतौ / ‘अरीणाम्' हे महामानसि ! रविसपलं रलं घनतरवारिं वा दधति ! अरीणां आली विकिरति वारणारौ गतवति ! इष्टान् अवेत्यन्वयः // 47 / 28 // अवचूरिः हे महामानसि देवि ! इष्टानभिमतान् नरादीन् अव-रक्ष / हे गतवति प्राप्नुषि ! / कस्मिन् / वारणारौ सिंहे / हे दधति धारयति ! / किम् / रत्नं मणिम् / किंभूतम् / रविसपलं रविप्रतिपक्षं प्रभाधिक्यात् / आभया कान्त्या अस्तो भास्वान् सूर्यो येन स चासौ नवो नूतनो घनो निबिडस्तरवारिः खड्गश्च तम् / वा समुच्चये | सिंहे किं कुर्वति / अरीणां वैरिणामालीं श्रेणिं विकिरति क्षिपति / किंभूतामालीम् / रणस्यारावेण (ध्वनिना) रीणां क्षीणाम् / खड्गं किंभूतम् / घनतरवारिं सान्द्रतरपानीयम् / रनविशेषणं वा // 47 / 28 // Page #151 -------------------------------------------------------------------------- ________________ 120 शोभनस्तुति-वृत्तिमाला 8. श्रीचन्द्रप्रभजिनस्तुतयः अथ चन्द्रप्रभप्रभवे प्रणामःतुभ्यं चन्द्रप्रभ ! जिन ! नमस्तामसोज्जृम्भितानां हाने कान्तानलसम ! दयावन् ! दितायासमान ! / विद्वत्पङ्क्तया प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्तानलसमदया वन्दितायासमान ! // 1 // 29 // . - मन्दाक्रान्ता (4, 6, 7) ज० वि०-तुभ्यमिति / हे चन्द्रप्रभजिन ! चन्द्रप्रभाभिध ! तीर्थंकर ! तुभ्यम्भवते नमो-नमस्कारः, अस्त्विति क्रियाऽध्याह्रियते / ततश्च ‘अस्तु' इति क्रियापदम् / किं कर्तृ ? 'नमः' / कस्मै ? 'तुभ्यम्' / कथंभूताय तुभ्यम् ? 'वन्दिताय' स्तुताय / कया ? 'विद्वत्पङ्क्त्या ' पण्डितश्रेण्या / कथंभूतया ? 'अनलसमदया' न विद्यते अलसमदौ-तन्द्राहंकारौ यस्याः सा तथा तया / अत्र यद्यपि अलसशब्देन धर्मी आलस्यशब्देन च धर्मः, “आलस्यः शीतकोऽलसः” (अमर० श्लो० 1965), तथा 'आलस्यं तन्द्रा कौसीचं' इत्यभिधानचिन्तामणिवचनात् (का० 2, श्लो० 229) तथापि धर्मधर्मिणोः कथंचिदभेदादलसशब्देनाप्यालस्यं प्रतिपाद्यते / अपराणि सर्वाण्यपि श्रीचन्द्रप्रभस्य संबोधनानि / तेषां चैवं व्याख्या-हे ‘कान्तानलसम !' कान्तः-कमनीयोऽनलो-वह्निः तेन सम !-सदृश ! / कस्मिन् ? 'हाने' Page #152 -------------------------------------------------------------------------- ________________ श्रीचन्द्रप्रभजिनस्तुतयः 121 अपगमे / केषाम् ? 'तामसोज्जृम्भिताना' तामसानि-तमःसंबन्धीनि यानि उज्जृम्भितानि-विस्फूर्जितानि तेषाम् / हे 'दयावन् !' कृपयान्वित ! / हे 'दितायासमान !' आयासः-खेदः मानो-गर्वः तौ दितौ खण्डितौ येन स तथा तत्संबो० हे दिता० / हे ‘प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्त !' पृथवो वितताः स्पष्टाःस्फुटाः दृष्टान्ता-निदर्शनानि हेतवः-कारणानि ऊहाः-वितर्काः अनेकान्तः-स्याद्वादः, ततः पृथवः स्पष्टाः दृष्टान्तहेतूहा यस्मिन् स तादृशः अनेकान्तः स प्रकटितः-प्रकाशितो येन स तथा तत्संबोधनं हे प्रकटित० / हे 'असमान !' अनन्यसदृश ! / यद्वा मानः-पूजा तेन सह वर्तमान ! / ___ अथ समासः-चन्द्रवत् प्रभा यस्य स चन्द्रप्रभः तत्पुरुषः' / चन्द्रप्रभश्चासौ जिनश्च चन्द्रप्रभजिनः 'कर्मधारयः' / तत्संवोधनं हे चन्द्रप्रभ० / तमस इमानि तामसानि / तामसानि च तानि उज्जृम्भितानि च तामसोज्जृम्भितानि 'कर्मधारयः' / तेषां तामसो० / कान्तश्चासावनलश्च कान्तानलः ‘कर्मधारयः' / कान्तानलस्य समः कान्ता० 'तत्पुरुषः' / [तत्सं० हे कान्ता० / ] हे दितायासमान ! आयासश्च मानश्च मानं च वा आयासमानौ आयासमाने वा 'इतरेतरद्वन्द्वः' / दितौ दिते वा आयासमानौ आयासमाने वा येन स दितायासमानः ‘बहुव्रीहिः' / तत्संबो० हे दिता० / विदुषां पंक्तिर्विद्वत्पंक्तिः 'तत्पुरुषः' / तया विद्व० / पृथवश्च ते स्पष्टाश्च पृथुस्पष्टाः ‘कर्मधारयः' / दृष्टान्ताश्च हेतवश्च ऊहाश्च दृष्टान्तहेतूहाः ‘इतरेतरद्वन्द्वः' / पृथुस्पष्टा दृष्टान्तहेतूहा यस्मिन् (स) पृथुस्प० 'बहुव्रीहिः' / पृथुस्पष्टदृष्टान्तहेतूहश्चासावनेकान्तश्च पृथुस्पष्ट० 'कर्मधारयः' / प्रकटितः पृथुस्पष्टदृष्टान्तहेतूहानेकान्तो येन स प्रकटितपृथु० 'बहुव्रीहिः' / तत्संबोधनं हे प्रकटितपृथु० / अलसश्च मदश्च अलसमदौ ‘इतरेतरद्वन्द्वः' / न विद्यते अलसमदौ यस्याः सा अनलसमदा ‘बहुव्रीहिः' / तया अनलस० / न विद्यते समानो यस्य सोऽसमानः ‘बहुव्रीहिः' / यद्वा संह मानेन वर्तते यः स समानः 'तत्पुरुषः' / तत्संबो० हे असमान (?) ! / / इति काव्यार्थः / / 29 / / * सि० वृ०-तुभ्यमिति / चन्द्रस्येव सौम्या प्रभा यस्येति चन्द्रप्रभः / गर्भस्थेऽस्मिन् मातुश्चन्द्रपानदोहदोऽभूदिति चन्द्रप्रभः, स चासौ जिनश्च तस्य सम्बोधनं हे चन्द्रप्रभजिन ! / तुभ्यम्भवते नमः-नमस्कारः, अस्त्विति क्रियाध्याहारः / ततश्च ‘अस्तु' इति क्रियापदम् / किं कर्तृ ? नमः / नम इति नमस्कारार्थकमव्ययम् / कस्मै ? | तुभ्यम् / 'तुभ्यं मह्यं ङया' (सा० सू० 334) इति युष्मच्छब्दस्य चतुर्थंकवचने तुभ्यमित्यादेशः / कथंभूताय तुभ्यम् ? / वन्दिताय / ‘वदि अभिवादनस्तुत्योः' / कया ? / 'विद्वत्पङ्क्त्या ' विदुषां-धीमतां पंक्तिः-ततिः तया / कथंभूतया ? / 'अनलसमदया' अलसश्च मदश्च अलसमदौ ‘इतरेतरद्वन्द्वः, न विद्येते अलसमदौ-तन्द्राहंकारौ यस्याः सा तथा तया / अत्र यद्यपि 1. अयं पाठश्चिन्तनीयः / 2. अयं विग्रहोऽत्राऽत्यन्तोऽप्रासङ्गिकः, टीकायामसमानस्याऽनन्यसदृशेत्यर्थो व्याख्यायितः, अर्थन प्रस्तुतेनाऽयं विग्रहो विरुपो भासते। Page #153 -------------------------------------------------------------------------- ________________ 122 शोभनस्तुति-वृत्तिमाला अलसशब्देन धर्मी आलस्यशब्देन च धर्मः, यदाह- आलस्यः शीतकोऽलसः” (अमर० श्लो० 1965) तथा “आलस्यं तन्द्रा कौसीचं” (अभि० का० 2, श्लो० 229) इति दर्शनाच्च तथापि धर्मधर्मिणोः कथंचिदभेदादलसशब्देनाप्यालस्यमेव प्रतिपाद्यमिति सर्वं समञ्जसम् / अपराणि सर्वाण्यपि श्रीचन्द्रप्रभस्य सम्बोधनानि / तेषां त्वेवं व्याख्या-हे ‘कान्तानलसम !' कान्तः-कमनीयः यः अनलःवह्निः तेन समः-सदृशस्तस्य सम्बोधनं हे कान्ता० / कस्मिन् ? / हाने-विनाशने / केषाम् ? / 'तामसोज्जृम्भितानां' तामसानि-तमः सम्बन्धीनि यानि उज्जृम्भितानि-विस्फूर्जितानि तेषाम् / हे 'दयावन् !' दया-घृणा विद्यते यस्यासौ दयावान्, तस्य सम्बोधनं हे कृपयान्वित ! / हे 'दितायासमान !' आयासः-खेदः मानः-गर्वः, आयासश्च मानश्च आयासमानौ ‘इतरेतरद्वन्द्वः', [दितौ-खण्डितौ आयासमानौ येन तस्य सम्बोधनं हे दिता० / हे ‘प्रकटितपृथुस्पष्टदृष्टान्तहेतू० !'] पृथवश्च ते स्पष्टाश्च पृथुस्पष्टाः 'कर्मधारयः', पृथुस्पष्टाश्च ते दृष्टान्तहेतूहाश्च पृथुस्पष्टदृष्टान्तहेतूहाः ‘कर्मधारयः', ततः प्रकटिताः पृथुस्पष्टदृष्टान्तहेतूहाः येन इति ‘बहुव्रीहिः' / पर्वतोऽयं वह्रिमानिति प्रतिज्ञा / धूमादिति हेतुः / यो धूमवान् सोऽग्निमान् यथा महानसं इत्युदाहरणम् / अनेनैवंविधेनावश्यं भवितव्यमित्याकारक उत्कटकोटिकः संशय एव ऊह इत्यन्यत्र विस्तरः / हे 'असमान !' न विद्यते समानो यस्य सः असमानः 'बहुव्रीहिः' तस्य सम्बोधनं हे असमान इत्यर्थः / / 29 / / . (3) सौ० वृ०-यः शोभनपार्थो भवति तस्य चन्द्रवत् प्रभा भवति / अनेन संबन्धेन आयातस्य श्रीचन्द्रप्रभनामाष्टमजिनस्य स्तुतेरों निर्णीयते / तुभ्यमिति / हे चन्द्रप्रभ !-हे चन्द्रकान्ते ! धवलवर्णत्वात् सौम्यत्वाच्च / हे जिन ! ते-तुभ्यं नमः अस्तु इत्यन्वयः / 'अस्तु' इति क्रियापदम् / किं कर्तृ ? 'नमः' प्रणामः / अस्तु' भवतु / कस्मै ? / 'तुभ्यम्' / किंभूताय तुभ्यम् ? / 'वन्दिताय' स्तुताय प्रणमिताय / कया ? / 'विद्वत्पंक्त्या' पण्डितश्रेण्या / किंभूतया विद्वत्पंक्त्या ? / नास्ति अलसंआलस्यम् मदो-दर्पः यस्याः सा अनलसमदा तया ‘अनलसमदया' / हे 'दयावन् !' हे कृपायुक्त ! / हे 'असमान !' हे निरुपम ! / कान्तो-दीप्यमानः यः अनलो-वह्निः तस्य समः-सदृक्षः कान्तानलसमः तस्य संबोधनं हे ‘कान्तानलसम !' / कस्मिन् ? / 'हाने'अपगमे / केषाम् ? | 'तामसोज्जृम्भितानाम्' तामसानां-अज्ञानमिथ्यात्वतिमिराणां यानि उज्जृम्भितानि-प्रफुल्लितानि तामसोज्जृम्भितानि तेषां, तामसोज्जृम्भितानां हाने-अपगमे दीप्तवह्रिकल्प ! इत्यर्थः / हे 'दितायासमान !' दितः-छेदितः आयासःप्रयासः मानः-अहंकारो येन स दितायासमानः, तस्य सं० हे दितायासमान ! / प्रकटिता-स्पष्टीभूता पृथवः-विस्तीर्णाः स्पष्टाः-प्रकटाः दृष्टान्ताः-संबन्धा उपनया वा हेतवः-कारणानि ऊहा-वितर्काः यस्मिन् स तादृशो योऽनेकान्तः-स्याद्वादः-एकस्मिन् वस्तुनि अनेकधर्मप्रतिभासनं श्रद्धानं वदनं स्याद्वाद: Page #154 -------------------------------------------------------------------------- ________________ श्रीचन्द्रप्रभजिनस्तुतयः 123 ++++++++++++++++++++++++++++++ अनेकान्तः प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्तः तस्य सं० हे 'प्रकटितपृथुस्पष्ट-दृष्टान्तहेतूहानेकान्त !' / हे ‘अनलस' हे सोद्यम ! / एतादृशाय चन्द्रप्रभाय जिनाय नमः / इति पदार्थः / / अथ समासः-चन्द्रवत् प्रभा यस्य स चन्द्रप्रभः, चन्द्रप्रभश्चासौ जिनश्च चन्द्रप्रभजिनः, तस्य सं० हे चन्द्रप्रभजिन ! / तमसः इमानि तामसानि, तामसानां उज्जृम्भितानि तामसोज्जृम्भितानि, तेषां तामसोज्जृम्भितानाम् / कान्तश्चासौ अनलश्च कान्तानलः, कान्तानलस्य समः कान्तानलसमः, तस्य सं० हे कान्तानलसम ! / दया विद्यते यस्य असौ दयावान्, तस्य सं० हे दयावन् ! / आयासश्च मानश्च आयासमानौ, दितौ आयासमानौ येन स दितायासमानः, तस्य सं० हे दितायासमान ! / विवेद इति विद्वान्, विदुषां पंक्तिः विद्वत्पंक्तिः, तया विद्वत्पंक्तया / दृष्टान्ताश्च हेतवश्च ऊहाश्च दृष्टान्तहेतूहाः, स्पष्टा दृष्टान्तहेतूहाः स्पष्टदृष्टान्तहेतूहाः, पृथवश्च ते स्पष्टदृष्टान्तहेतूहाश्च पृथुस्पष्टदृष्टान्तहेतूहाः, प्रकटिताः स्पष्टदृष्टान्तहेतूहाः यस्मिन् स् प्रकटितस्पष्टदृष्टान्तहेतूहः, प्रकटितपृथुस्पष्टदृष्टान्तहेतूहश्चासौ अनेकान्तो यस्य [स] यस्मिन् वा (स) प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्तः, तस्य सं० हे प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्त ! / अलसश्च मदश्च अलसमदौ, न विद्येते अलसमदौ यस्याः सा अनलसमदा, तया अनलसमदया / नास्ति समानो यस्य सः असमानः, तस्य सं० हे असमान ! / यद्वा नास्ति अलसमदौ यस्य सः अनलसमदः, तस्य सं०.हे अनलसमद ! ‘यावन्दिताय' यया-लक्ष्या लक्ष्मणामात्रा वा वन्दितः, तस्मै यावन्दिताय / इत्यपि छायार्थः / / इति प्रथमवृत्तार्थः / / 29 / / अस्मिन् वृत्ते मन्दाक्रान्ताच्छन्दः / / ... दे० व्या०-तुभ्यमिति / हे चन्द्रप्रभ ! जिन ! तुभ्यं नमः-नमस्कारः, अस्त्वित्यध्याहारः / किंविशिष्टाय तुभ्यम् ? / वन्दिताय-नमस्कृताय / कया ? / 'विद्वत्पङ्क्त्या' विदुषां-पण्डितानां पंक्तिःश्रेणिः तया / किंविशिष्टया विद्वत्पङ्क्त्या ? / 'अनलसमदया' अलसः-आलस्यं मदो-मुद् मोहसंभेदः अनयोः पूर्वं द्वन्द्वः', ततो न स्तः अलसमदौ यस्याः सा तथेति समासः / 'दयावन् !' इति / दया-कृपा अस्त्यस्मिन्निति दयावान्, तस्यामन्त्रणम् / ‘कान्तानलसम !' इति / कान्तः-कमनीयो जाज्वल्यमान इति यावत् यः अनलः-वह्निः तेन समः-तुल्यो यः स तस्यामन्त्रणम् / कस्मिन् ? / हाने-विनाशने / केषाम् ? / 'तामसोज्जृम्भितानाम्' तमः सम्बन्धिविस्फूर्जितानाम्, तमः सम्बन्धीनि तामसानि तानि च तानि उज्जृम्भितानि चेति ‘कर्मधारयः' तेषाम् / 'दितायासमान !' इति / आयासः-संसारखेद: मानःचित्तोन्नतिः अनयोः पूर्वं 'द्वन्द्वः' तेन दितौ छिन्नौ आयासमानौ येन स तस्यामन्त्रणम् / “लूने छिन्नं छितं दितम्” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 125) / 'प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्त !' इति / पृथवो वितताः स्पष्टाः-सम्यगवबोध्याः दृष्टान्ता-उदाहरणानि हेतवः-साध्यगमकाः ऊहा-वितर्काः 1. अयं पाठश्चिन्तनीयः / Page #155 -------------------------------------------------------------------------- ________________ 124 शोभनस्तुति-वृत्तिमाला यत्र स तथा, एवंविधः प्रकटितः-प्रकाशितः अर्थानां नित्यत्वात् (?) अनेकान्तः-स्याद्वादो येन स तस्यामन्त्रणम् / ‘असमान !' इति / नास्ति सर्वेभ्यः उत्कृष्टत्वात् समानः-सदृशो यस्य तस्यामन्त्रणम् / एतानि सर्वाणि भगवतः सम्बोधनपदानि / इति प्रथमवृत्तार्थः / / 29 / / ध० टीका-तुभ्यमिति / तुभ्यं चन्द्रप्रभजिन ! नमः / चन्द्रप्रभनामन् जिन ! नमोऽस्तु / 'तामसोज्जृम्भितानां' तामसानि-तमःसम्बन्धीनि यानि उज्जृम्भितानि-विस्फूर्जितानि तेषाम् / ‘हाने' अपगमे / ‘कान्तानलसम !' स्निग्धज्वलनसदृश ! / 'दयावन् !' कृपयान्वित ! / 'दितायासमान !' खण्डितखेदगर्व ! / 'विद्वत्पङ्क्त्या ' पण्डितश्रेण्या / ‘प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्त !' पृथवःवितताः स्पष्टाः-स्फुटाः दृष्टान्ताः-निदर्शनानि हेतवः-कारणानि ऊहाः-वितर्काः अनेकान्तः-स्याद्वादः, पृथवः स्पष्टाः दृष्टान्तहेतूहा यस्मिन् स चासावनेकान्तश्च प्रकटितः पृथुस्पष्टदृष्टान्तहेतूहानेकान्तो येन तस्यामन्त्रणम् / ‘अनलसमदया' अनलसो मदो यस्यास्तया / 'वन्दिताय' स्तुताय / 'असमान !' अनन्यसदृश ! / हे चन्द्रप्रभ जिन ! विद्वत्पङ्क्त्या वन्दिताय तुभ्यं नम इति योगः / / 29 / / अवचूरिः / हे चन्द्रप्रभ जिन, हे दयावन् (कृपावन) ! तुभ्यं नमोऽस्तु | तमःसंबन्धिविस्फूर्जितानां हाने त्यागे मनोहरवह्निसमान ! / दितौ-छिन्नावायासमानौ येन / तुभ्यं किंभूताय ? / विद्वत्पङ्क्त्या वन्दिताय | प्रकटिताः पृथवो-वितताः स्पष्टा दृष्टान्ता-निदर्शनानि हेतवः-करणानि ऊहो-वितर्कः अनेकान्तःस्याद्वादो येन तत्संबोधनम् / विद्वत्पङ्क्त्या किंभूतया ? / न विद्यतें अलसमदौ-तन्द्राऽहंकारौ यस्यास्तया / हे असमान निरुपमान ! / / 29 / / & जिनेश्वराणां नुतिः जीयाद् राजी जनितजननज्यानिहानिर्जिनानां ___ सत्यागारं जयदमितरुक् सारविन्दाऽवतारम् / भव्योवृत्या भुवि कृतवती याऽवहद् धर्मचक्रं सत्यागा रञ्जयदमितरुक् सा रविं दावतारम् // 2 // 30 // . - मन्दा० 1. 'सारविन्दा वतारम्' इत्यपि पदच्छेदः समीचीनः / Page #156 -------------------------------------------------------------------------- ________________ श्रीचन्द्रप्रभजिनस्तुतयः 125 ज० वि०-जीयादिति / जिनानां-तीर्थकृतां सा राजी-श्रेणी जीयात्-जयत्विति क्रियाकारकसंयोगः / अत्र 'जीयाद्' इति क्रियापदम् / का की ? 'राजी' / केषां ? 'जिनानाम्' / राजी कथंभूता ? 'जनितजननज्यानिहानिः' जनिता-कृता जननाना-लोकानां ज्यानेः-जरायाः हानिः-विनाशो यया सा तथा / पुनः कथं० ? 'सत्यागारं' सत्यस्यागारं-गृहम् / पुनः कथं० ? इतरुक्' इता-गताः रुजो-रोगाः यस्याः सा तथा / पुनः कथं० ? 'सारविन्दा' सह अरविन्दैः-सुरनिर्मितनवकनककमलैः वर्तते या सा तथा / पुनः कथं० ? 'कृतवती' विहितवती / कं कर्मतापन्नम् ? 'अवतारं' जन्मग्रहणम् / कस्यां ? 'भुवि' पृथिव्याम् / कया ? ‘भव्योद्धृत्या' भव्यानां-भव्यप्राणिनां उद्धृतिः भवोत्तारणरूपा तया हेतुभूतया / पुनः कथं ? 'सत्यागा' सह त्यागेन-दानेन वर्तते या सा तथा / सेति तच्छब्दसंबन्धी यच्छब्दघटनामाह-या जिनानां राजी 'धर्मचक्रं' धर्मसमयोत्पन्नं रथाङ्गम् अवहत्-वभारेति क्रियाकारकयोजना / अत्र ‘अवहत्' इति क्रियापदम् / का कर्जी ? 'या' / किं कर्मतापन्नम् ? 'धर्मचक्रम्' / कथंभूतम् धर्मचक्रम् ? 'जयदं' अभ्युदयदायि / इदमवतारस्यापि विशेषणं घटते / धर्मचक्रं किं कुर्वत् ! 'रञ्जयत्' रक्तीकुर्वत् / कं कर्मतापन्नम् ? 'रविं' सहस्रकिरणम् / पुनः कथंभूतं धर्मचक्रम् ? 'दावतारं' दावो-वनवह्निः “दवो दावो वनवह्निः” इत्यभिधानचिन्तामणिवचनात् ( का०४, श्लो० 167) तद्वत् तारंउज्ज्वलम् / अत्रायं भावः-धर्मचक्रस्य रक्तप्रभा व्योम्नि प्रसरति, तस्याः संपर्कात् सहस्रकिरणोऽपि रक्तिमानं भजतीति / पुनः कथं० ? अमितरुक्’ अमिता अपरिमिता रुक्-द्युतिर्यस्य तत् तथा / अथवा 'रञ्जयदमितरुक्' इत्यक्षतमेव धर्मचक्रस्य विशेषणम् / सारविन्देति च जिनराज्या विशेषणम् / तदा चायमर्थः-रञ्जयन्ती-जनानां रागमुत्पादयन्ती अमिता रुक् यस्य तत् तथा / सारं-बलं विन्दते-लभत इति ‘सारविन्दा' / बतेति विस्मये / 'अरं' शीघ्रम् / एतद्व्याख्यानपक्षे तु येति यच्छब्दस्य सहचारी सेति तच्छब्दोऽध्याहार्यः / / अथ समासः-जननं च ज्यानिश्च जननज्यानी 'इतरेतरद्वन्द्वः' / जननज्यान्योर्हानिर्जन० 'तत्पुरुषः' / जनिता जननज्यानिहानिर्यया सा जनितज० ‘बहुव्रीहिः' / सत्यस्य अगारं सत्यागारं 'तत्पुरुषः' / जयं ददातीति जयदः 'तत्पुरुषः' / तज्जयदम् / इता रुजो यस्याः सा इतरुक् ‘बहुव्रीहिः' / सह अरविन्दैवर्तते या सा सारविन्दा 'तत्पुरुषः' / भव्यानामुद्धृतिः भव्योद्धृतिः 'तत्पुरुषः' / तया भव्यो० / धर्मेणोपलक्षितं चक्रं धर्मचक्रं 'तत्पुरुषः' / सह त्यागेन वर्तते या सा सत्यागा ‘तत्पुरुषः' / अमिता रुक् यस्य तद् अमितरुक् ‘बहुव्रीहिः' / दाववत् तारं दावतारं 'तत्पुरुषः' / तद् दावतारम् / अथवा अमिता चासौ रुक् च अमितरुक् ‘कर्मधारयः' / रञ्जयन्ती अमितरुग् यस्य तद् रञ्जयद० 'बहुव्रीहिः' / सारं विन्दतीति सारविन्दा 'तत्पुरुषः' / / इति काव्यार्थः / / 30 // Page #157 -------------------------------------------------------------------------- ________________ 126 शोभनस्तुति-वृत्तिमाला (2) सि० वृ०-जीयादिति / जिनानां-तीर्थकृतां सा राजी श्रेणी जीयात्-जयत्वित्यर्थः / 'जि जये' धातोः ‘आशीःप्रेरणयोः' (सा० सू०७०३) इत्याशिषि यादौ कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् / 'ये' (सा० सू०७७९) इति सूत्रेण दीर्घः / तथा च 'जीयात्' इति सिद्धम् / अत्र 'जीयात्' इति क्रियापदम् / का की ? | राजी / केषाम् ? | जिनानाम् / कथंभूता राजी ? | ‘जनितजननज्यानिहानिः' जनिताकृता जननानां-लोकानां ज्यानेः-जरायाः हानिः-विनाशो यया सा तथा / यद्वा जननं च ज्यानिश्च जननज्यानी-जन्मजरसी ‘इतरेतरद्वन्द्वः', ततः जनिता-उत्पादिता जननज्यान्योर्हानिर्यया सा तथेत्यर्थः / पुनः कथंभूता ? | 'सत्यागारं' सत्यस्य-सूनृतस्य अगारं-गृहम्, अजहल्लिङ्गोऽयम् / पुनः कथंभूता ? | 'इतरुक्' इता-गता रुजो-रोगा यस्याः सा इतरुक् / पुनः कथंभूता ? / 'सारविन्दा' अरविन्दै:देवविरचितकनककमलैः सह वर्तते या सा सारविन्दा | पुनः कथंभूता ? / कृतवती-विहितवती / किं कर्म ? / अवतारं-जन्मग्रहणम् / कस्याम् ? भुवि-पृथिव्याम् / कया ? / 'भव्योद्धृत्या' भव्यानांमोक्षप्रापणयोग्यसत्त्वानां उद्धृतिः-उद्धरणं भवोद्धरणरूपा तया हेतुभूतया / पुनः कथंभूता? | 'सत्यागा' सह त्यागेन-दानेन वर्तते या सा सत्यागा / सेति तच्छब्दसम्बन्धाद् यच्छब्दघटनामाह-या जिनानां राजी 'धर्मचक्रं' धर्मसमयोत्पन्नं रथाङ्गं अवहत्-बभारेत्यर्थः / ‘वह प्रापणे' धातोरनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् / 'वावसाने' (सा० सू०२४०) दस्य तकारः / इकार उच्चारणार्थः / 'दिबादावट' (सा० सू०७०७) इत्यट् / 'अप् कर्तरि' (सा० सू० 691) इत्यप् / तथा च 'अवहत्' इति सिद्धम् / अत्र ‘अवहत्' इति क्रियापदम् / का कर्जी ? या / किं कर्मतापन्नम् ? | धर्मचक्रम् / 'जयदं' जयं-अभ्युदयं ददाति तद् जयदम् / इदमवतारस्यापि विशेषणं घटते / धर्मचक्रं किं कुर्वत् ? / 'रञ्जयत्' रञ्जयन्तीति रञ्जयत्-रक्तीकुर्वत् / कं कर्मतापन्नम् ? / रविं-सूर्यम् / यतः कथंभूतं धर्मचक्रम् ? / 'दावतारं' दावःवनवह्निः तद्वत् तारम्-उज्ज्वलम् / “दवो दाव इवाख्यातो, वनाग्निवनयोरपि” इति विश्वः / “दवदावौ वनारण्यवही” इत्यमरः (श्लो० 2747) / “दवो दावो वनवह्निः” इति हैमः (का० 4, श्लो० 167) / धर्मचक्रस्य रक्तप्रभासम्पर्कात् सहस्रकिरणोऽपि रक्तिमानं भजतीति भावः / पुनः कथंभूतम् ? | 'अमितरुक्' अमिता-इयत्तानवच्छिन्ना सा चासौ रुग्-द्युतिर्यस्य स तथा / अथवा रञ्जयदमितरुगित्यक्षतमेव धर्मचक्रस्य विशेषणम् / सारविन्देति च जिनराज्या विशेषणम् / तदा चायमर्थःरञ्जयन्ती-जनानां रागमुत्पादयन्ती अमिता रुग् यस्य तत् तथा / सारं-बलं विन्दते-लभले इति सारविन्दा / वतेति विस्मये / “खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत” इत्यमरः (श्लो० 2823) / कथम् ? / अरं-शीघ्रम् / “अरं शीघे च चक्राङ्गे, शीघ्रगे पुनरन्यवत्” इति विश्वः / / 30 / / Page #158 -------------------------------------------------------------------------- ________________ श्रीचन्द्रप्रभजिनस्तुतयः 127 सौ० वृ०-जीयादिति / सा जिनानां-तीर्थकराणां राजिः-श्रेणी जीयात् इत्यन्वयः / 'जीयात्' इति क्रियापदम् / का की ? / 'राजिः' / 'जीयात्' जीव्यात् [?] / केषाम् ? / 'जिनानाम्' / किंविशिष्टा जिनराजिः ? / अरविन्दैः-सुरनिर्मितकमलैः सहिता ‘सारविन्दा' / पुनः किंवि० जिनराजिः ? | 'सत्यागा' त्यागो-दानं तेन सहिता सत्यागा / सदाना इत्यर्थः / पुनः किंवि० जिनराजिः ? / 'सा' प्रसिद्धा / सा का ? | या जिनराजिः अरम्-अत्यर्थं धर्मचक्रम् अवहद् इत्यन्वयः / 'अवहत्' इति क्रियापदम् / का की ? / 'जिनराजिः' / 'अवहत्' वहति स्म / किं कर्मतापन्नम् ? / 'धर्मचक्रम्' / किंविशिष्टं धर्मचक्रम् ? / 'सत्यागारं' सत्यगृहम् / पुनः किंवि० धर्मचक्रम् ? / 'जयदं' जयप्रदम् / पुनः किंवि० धर्मचक्रम् ? / अमिता-अमाना रुक्-कान्तिः यस्य तत् ‘अमितरुक्' / पुनः किंवि० धर्मचक्रम् ? / दावो दववह्निः तद्वत् तारं-उज्ज्वलं प्रभाभासुरत्वात् ‘दावतारम्' / जिनराजिः किं कुर्वती ? / ‘कृतवती' निष्पादयती / कं कर्मतापन्नम् ? / 'अवतारं' जन्म / कस्याम् ? / 'भुवि' पृथिव्याम् / कया ? | भव्याःभविकाः तेषां उद्धृतिः-उद्धरणं भव्योद्धृतिः तया ‘भव्योद्धृत्या' / धर्मचक्रं किं कुर्वत् ? / 'रञ्जयत्' अनुकुर्वत्-रागी-कुर्वत् / कं कर्मतापन्नम् ? / 'रविं' सूर्यम् / पुनः किंविशिष्टं धर्मचक्रम् ? | इता गता रोगा यस्मात् तद् ‘इतरुग्' / अवतारधर्मचक्रयोः चत्वार्यपि विशेषणान्यवगम्यानि / इति पदार्थः / / अथ समासः-जननं च ज्यानिश्च जननज्यानी, जननज्यान्योर्हानिः जननज्यानिहानिः, जनिता जननज्यानिहानिर्यया सा जनितजननज्यानिहानिः / सद्भ्यो हितं सत्यं, सत्यस्य अगारं सत्यागारं, तत् सत्यागारम् / जयं ददातीति जयदः, तं जयदम् / इता-गता रुजः-रोगा यस्मात् तद् इतरुक् / अरविन्दै: सहिता सारविन्दा | अवतीर्यते इत्यवतारः, तं अवतारम् / भवाय योग्या भव्याः, भव्यानां उद्धृतिः (भव्योद्धृतिः) तया भव्योद्धृत्या / धर्मस्य धर्मार्थं वा चक्रं धर्मचक्रं, तद् धर्मचक्रम् / त्यागेन सहिता सत्यागा / रञ्जयतीति रञ्जयत् / न मिता अमिता अमिता रुक्-कान्तिः यस्य स अमितरुक् / दाववत् तारं दावतारम् / आली-पाली-सखी-श्रेणी-राजी-पंक्ती-वीथी इत्यादयः शब्दा दीर्घईकारान्ताः [इति] शब्दार्णवे सन्ति / / इति द्वितीयवृत्तार्थः / / 30 / / (4) दे० व्या०-जीयादिति / जिनानां-तीर्थंकराणां या राजी-परम्परा जीयात्-जयतात् इत्यन्वयः / 'जि जये' धातुः / ‘जीयात्' इति क्रियापदम् / का की ? / राजी / केषाम् ? | जिनानाम् / किंविशिष्टा राजी ? / 'जनितजननज्यानिहानिः' जननं-जनिः ज्यानिः-जरा अनयोः पूर्वं 'द्वन्द्वः', जनिता-उत्पादिता जननज्यान्योः हानिः-विनाशो यया सा तथेति समासः / पुनः किंविशिष्टा ? | ‘इतरुक्' इता-गता रुकरोगो यस्याः सा तथा / पुनः किंविशिष्टा ? / 'सारविन्दा' अरविन्दं-कमलं तेन सह वर्तमाना, मार्गे देव१. अत्र दीर्घ 'ई' कारान्तः पाठः समुचितोमूलस्तुत्यां तस्य तादृशस्वरुपात् / Page #159 -------------------------------------------------------------------------- ________________ 128 शोभनस्तुति-वृत्तिमाला निर्मितसुवर्णाम्बुजे चरणस्थापनात् / पुनः किंविशिष्टा ? | 'सत्यागा' त्यागेन-दानेन सह वर्तमाना / “दानमुत्सर्जनं त्यागः” इत्यमरः ? / पुनः किंविशिष्टा ? | ‘अमितरुक्' अमिता-अप्रमाणां रुक-कान्तिः यस्याः सा / तथा राजी किं कुर्वती ? / कृतवती / कम् ? / अवतारं-जन्मग्रहणम् / कया ? / 'भव्योद्धृत्या' भव्यानां-भव्यजीवानां उद्धृतिः-उद्धारः तया हेतुभूतया / किंविशिष्टं अवतारम् ? / 'सत्यागारं' सत्यस्य सूनृतस्य अगारं-गृहम् / पुनः किंविशिष्टम् ? / 'जयदम्' जयं-उत्कर्षं ददातीति तथा तत् / यत्तदोर्नित्याभिसम्बन्धाद् या जिनानां राजी धर्मचक्रम् अवहत्-उवाहेत्यन्वयः / वह प्रापणे' धातुः / 'अवहत्' इति क्रियापदम् / का कर्जी? | जिनानां राजी / किं कर्मतापन्नम् ? | धर्मचक्रम् / धर्मचक्रं किं कुर्वत् ? / रञ्जयत्-रक्तीकुर्वत् / कम् ? / रविं-सूर्यम् / किंविशिष्टं रविम् ? / 'दावतारम्' दावोदावानलः तद्वत् तारं-दीप्तम् / / इति द्वितीयवृत्तार्थः / / 30 // ध० टीका-जीयादिति / 'जीयात्' जयतु / 'राजी' परिपाटिः / जनितजननज्यानिहानिः' जनिता जननज्यान्योः-जन्मजरसोर्हानिः-विनाशो यया सा / 'जिनानां जगद्गुरूणाम् / ‘सत्यागारं' सत्यस्य वसतिः / ‘जयदं' अभ्युदयावहम् / ‘इतरुक्' गतरोगा / 'सारविन्दा' सहारविन्दैः-वारिजन्मभिर्वर्तते या सा / 'अवतार' जन्मग्रहणम् / ‘भव्योद्धृत्या' भव्यानां या उद्धृतिर्भवोत्ताररूपा तया हेतुभूतया / 'भुवि' पृथिव्याम् / ‘कृतवती' विहितवती / 'या' / 'अवहत्'-बभार / 'धर्मचक्रं' धर्मसमयोत्पन्नं रथाङ्गम् / 'सत्यागा' त्यागसहिता / 'रञ्जयत्' रक्तीकुर्वत् / 'अमितरुक्' अपरिमाणद्योतिः / 'सा' / 'रविं' सूर्यम् / 'दावतारं' दवोज्ज्वलम् / अथवा रञ्जयती-अनुरागमुत्पादयन्ती अमितरुक् यस्याः सा / ‘सारविन्दा' सारंबलं विन्दति-लभते या सा / 'बत' इति विस्मये / 'अरं' शीघ्रम् / प्रथमान्तानि विशेषणानि द्वितीयान्तानि कृत्वा धर्मचक्रस्य वा योजनीयानि / सा सत्यागारं जिनानां राजी जीयाद् या दावतारं धर्मचक्रं रविं रञ्जयद् भव्योद्धृत्या अवहद् इत्यन्वयः / / 30 / / अवचूरिः जिनानां राजिर्जयतात् / किंभूता ? / विहितजराजन्मक्षया / सत्यस्यागारं-गृहम् / जयदमभ्युदयावहम् / इतरुग्-गतरोगा / सारविन्दा सहारविन्दैः पदाधस्तनैः पूजाकमलैर्वर्तते या / या भव्योद्धृत्या भव्यानामुद्धृतिर्भवोत्ताररूपा तया हेतुभूतया भुवि-पृथिव्यामवतारं कृतवती / या धर्मचक्रमवहद्-उवाह / सत्यागा-सदाना / धर्मचक्रं कथंभूतम् ? / रञ्जयत्-रक्तीकुर्वत् / रविं-सूर्यम् / दावतारं-दावोज्ज्वलम् / अमिता-अप्रमाणा रुक-कान्तिर्यस्य / / 30 / / .. Page #160 -------------------------------------------------------------------------- ________________ श्रीचन्द्रप्रभजिनस्तुतयः सिद्धान्त-स्तुतिःसिद्धान्तः स्तादहितहतयेऽख्यापयद् यं जिनेन्द्रः सद्राजीवः स कविधिषणापादनेऽकोपमानः / दक्षः साक्षाच्छ्रवणचुलुकैर्यं च मोदाद् विहायः * सद्राजी वः सकविधिषणाऽपादनेकोपमानः // 3 // 31 // - मन्दा० ज० वि०-सिद्धान्त इति / स सिद्धान्तः-आगमः वो-युष्माकं 'अहितहतये' अहितं-अनिष्टं दुःखादि तस्य हतिः-विघातः तस्यै स्तात्-भवतु इति क्रियाकारकसण्टङ्कः / अत्र ‘स्तात्' इति क्रियापदम् / कः कर्ता ? 'सिद्धान्तः' / कस्यै ? 'अहितहतये' / स इति तच्छब्दसाहचर्यात् यच्छब्दघटनामाह-यं सिद्धान्तं जिनेन्द्रः-तीर्थकृत अख्यापयत-ख्यापितवान् / अत्रापि ‘अख्यापयत्' इति क्रियापदम् / कः कर्ता ? 'जिनेन्द्रः' / कं कर्मतापन्नम् ? 'यम्' / कथंभूतो जिनेन्द्र: ? 'सद्राजीवः' सन्ति-शोभनानि राजीवानिसुरकृताब्जानि यस्य स तथा / पुनः कथंभूतः ? 'दक्षः' पटुः / कस्मिन् ? 'कविधिषणापादने' कवयःशास्त्रकाराः तेषां धिषणापादने-प्रतिभाजनने / पुनः कथंभूतः ? ‘अकोपमानः' न विद्यते कोपमानौक्रोधाहंकारौ यस्य स तथा / पुनः कथं ? 'अनेकोपमानः' अनेकानि-अपरिमितानि उपमानानिसमुद्रचन्द्रादीनि यस्य स तथा / एतानि सर्वाण्यपि सद्राजीव इति वर्जितानि प्रथमान्तविशेषणानि सिद्धान्तस्यापि युज्यन्ते / 'च' पुनरर्थे / यं सिद्धान्तं 'विहायःसद्राजी' विहायःसदो देवाः तेषां राजीपङ्क्तिः मोदात्-हर्षात् अपात्-पीतवती / अत्यादरेण श्रवणं पानमुच्यत इति न्यायादश्रौषीदित्यर्थः / अत्रापि 'अपात्' इति क्रियापदम् / का की ?' विहायःसद्राजी' / कं कर्मतापन्नम् ? 'यम्' / कैः कृत्वा ? 'श्रवणचुलुकैः' श्रवणरूपैः चुलुकैः अञ्जलिभिः / कथम् ? 'साक्षात्' प्रत्यक्षम् / कथंभूता विहायःसंदाजी ? ‘सकविधिषणा' कविः-शुक्रः धिषणः-सुरगुरुः ताभ्यां सह वर्तते या सा तथा / / .. अथ समासः-न हितं अहितं 'तत्पुरुषः” / अहितस्य हतिः अहितहतिः 'तत्पुरुषः' / तस्यै अहि० / जिनानामिन्द्रो जिनेन्द्र: 'तत्पुरुषः' / सन्ति राजीवानि यस्य स सद्राजीवः ‘बहुव्रीहिः' / धिषणायाः आपादनं धिषणापादनं 'तत्पुरुषः / कवीनां धिषणापादनं कविधि० 'तत्पुरुषः' / तस्मिन् कविधि० / कोपश्चं मानश्च कोपमानौ 'इतरेतरद्वन्द्वः' / न विद्यते कोपमानौ यस्य सः अकोप० 'बहुव्रीहिः' / श्रवणान्येव चुलुकाः श्रवण० 'कर्मधारयः' / तैः श्रवण० / विहायसि सीदन्तीति विहायः सदः 'तत्पुरुषः' / विहायःसदां राजी विहा० 'तत्पुरुषः' / कविश्च धिषणश्च कविधिषणौ इतरेतरद्वन्द्वः' / Page #161 -------------------------------------------------------------------------- ________________ 130 शोभनस्तुति-वृत्तिमाला सह कविधिषणाभ्यां वर्तते या सा सकवि० / अनेकान्युपमानानि यस्य सः अनेको० ‘बहुव्रीहिः' / / इति काव्यार्थः / / 31 / / __(2) सि० वृ०-सिद्धान्त इति / स सिद्धान्तः-राद्धान्तः वः-युष्माकं अहितहतये स्तात्-भवत्वित्यर्थः / 'अस् भुवि' सत्तायां धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'तुह्योः०' (सा० सू० 704) इति तातङादेशे, 'नमसोऽस्य' (सा० सू० 899) इत्यकारलोपे च 'स्तात्' इति सिद्धम् / अत्र ‘स्तात्' इति क्रियापदम् / कः कर्ता ? / सिद्धान्तः / “समौ सिद्धान्तराद्धान्तौ” इत्यमरः (श्लो० 285) / कस्मै ? / 'अहितहतये' अहितं-अनिष्टं दुःखादि तस्य हतिः-विनाशस्तस्यै अहितहतये / केषाम् ? / वः-युष्माकम् / (युष्मद्) इत्यस्य षष्ठीवहुवचने वसादेशः / स इति तच्छब्दसाहचर्याद् यच्छब्दघटनामाह-यं सिद्धान्तं जिनानामिन्द्रो जिनेन्द्र: अख्यापयत्-ख्यापितवानित्यर्थः / ‘ख्या प्रकथने' धातोरनद्यतने कर्तरि प्रथमपुरुषैकवचनं दिए / 'धातोः प्रेरणे' (सा० सू० 1042) इति ञिः / दिवादावट्' (सा० सू०७०७) / 'रातो औ पुक्' (सा० सू० 1037) इति पुगागमः / ‘स धातुः' (सा० सू० 41) इति धातुसंज्ञा / ‘अप् कर्तरि' (सा० सू० 691) इत्यप् / ‘गुणः' (सा० सू० 692) इति गुणः / ‘ए अय्' (सा० सू० 782) / 'स्वरहीनं०' (सा० सू० 36) / तथा च 'अख्यापयत्' इति सिद्धम् / अत्र 'अख्यापयत्' इति क्रियापदम् / कः कर्ता ? | जिनेन्द्रः / कं कर्मतापन्नम् ? / यम् / कथंभूतो जिनेन्द्रः ? / 'सद्राजीवः' सन्ति-शोभनानि राजीवानि-सुरकृतकमलानि यस्य स तथा / “बिसप्रसूनराजीव-पुष्कराम्भोरुहाणि च” इत्यमरः (श्लो० 548) / मार्गे देवविनिर्मितकनककमलोपरि चरणस्थापनादिति भावः / पुनः कथंभूतः ? / 'दक्षः' कुशलः पटुरितियावत् / “निष्णातो निपुणो दक्षः” इति हैमः (का० 3, श्लो० 6) / कस्मिन् ? / 'कविधिषणापादने' कवयः-शास्त्रकर्तारः तेषां धिषणा-सदसद्विवेकिताबुद्धिः तस्या आपादनं-जननं तस्मिन् / पुनः कथंभूतः ? / 'अनेकोपमानः' अनेकानि-असंख्यातानि उपमानानि-समुद्रचन्द्रादीनि यस्य स तथा / पुनः कथंभूतः ? / ‘अकोपमानः' कोपश्च मानश्च कोपमानौ ‘इतरेतरद्वन्द्वः', न विद्यते कोपमानौ-क्रोधाहङ्कारौ यस्य स तथा / एतानि सर्वाणि सद्राजीव इति मुक्त्वा प्रथमान्तविशेषणानि सिद्धान्तस्याऽपि युज्यन्ते / च पुनरर्थे / यं सिद्धान्तं विहायःसद्राजी-निर्जरश्रेणी मोदात्-हर्षात् अपात्-पीतवतीत्यर्थः / अत्यादरेण श्रवणं पानमुच्यते इति अत्यादरेणाश्रौषीदित्यर्थः / 'पा पाने' धातोः कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिए / 'दिबादावट्' (सा० सू० 707) / अत्र ‘अपात्' इति क्रियापदम् / का की ? / 'विहायःसद्राजी' विहायसि-व्योम्नि सद:गृहाणि येषां ते विहायःसदः-देवाः तेषां राजिः-श्रेणी इति 'तत्पुरुषः' / “तत्सदस्त्वमशः” इति (अभि०) चिन्तामणौ (का० 2, श्लो० 1) किं कर्मतापन्नम् ? / यम् / कस्मात् ? / मोदात् / कैः कृत्वा ? / Page #162 -------------------------------------------------------------------------- ________________ श्रीचन्द्रप्रभजिनस्तुतयः 131 'श्रवणचुलुकैः' श्रवणाः कर्णाः त एव चुलुकाः-अञ्जलयः प्रसृतय इति यावत्, तैः कृत्वा / कथम् ? / साक्षात्-प्रत्यक्षम् / “साक्षात् प्रत्यक्षतुल्ययोः” इत्यमरः / (श्लो० 2822) / कथंभूता विहायःसद्राजी ? / 'सकविधिषणा' कविः-शुक्रः / “कविः काव्यकरे सूरौ, पुंसि वाल्मीकिशुक्रयोः / खलीनेऽस्त्री कविज्ञेयः” इति गौडः / “उशना भार्गवः कविः षोडशाचिर्दैत्यगुरुः” इति हैमः (का० 2, श्लो० 33) / धिषण:बृहस्पतिः / कविश्च धिषणश्च कविधिषणो ‘इतरेतरद्वन्द्वः', ताभ्यां सह वर्तते या सा तथा / “धिषणास्त्रिदशाचार्ये, धिषणा धियि संमता” इति विश्वः / / 31 / / (3) सौ० वृ०-सिद्धान्त इति / सिद्धान्तः-आगमः वो-युष्माकम् अहितं-अनिष्टं तस्य हतिः-नाशः अहितहतिः तस्यै अहितहतये' स्तात् इत्यन्वयः / ‘स्तात्' इति क्रियापदम् / कः कर्ता ? / 'सिद्धान्तः' / 'स्तात्' भूयात् / कस्यै ? / 'अहितहतये' विघ्नविनाशाय / केषाम् ? / 'वः' युष्माकम् / किंविशिष्टः सिद्धान्तः ? / 'सः' प्रसिद्धः / सः कः ? / जिनेन्द्रः-तीर्थंकरो यं सिद्धान्तं अख्यापयत् इत्यन्वयः / 'अख्यापयत्' इति क्रियापदम् / कः कर्ता ? / 'जिनेन्द्रः' / 'अख्यापयत्' अकथयत् / कं कर्मतापन्नम् / 'यं' सिद्धान्तम् / किंविशिष्टः सिद्धान्तः ? / सन्तः-साधवः सज्जना वा तेषां राजिः-श्रेणिः तस्याः ईः अघंपापं ते प्रति वाति-क्षयं नयतीति ‘सद्राजीवः' / जिनेन्द्रपक्षे सन्ति-शोभनानि राजीवानि-कमलानि यस्य स सद्राजीवः / सुरनिर्मितस्वर्णपद्मोपरि संचरिष्णुत्वात् / पुनः किंवि० सिद्धान्तः ? | 'दक्षः' प्रवीणः / कस्मिन् ? / कवयः-प्राज्ञाः तेषां धिषणा-बुद्धिः तस्याः आपादनं-निष्पादनं तस्मिन् ‘कविधिषणापादने' / पुनः किंवि० सिद्धान्तः ? / न विद्यते कोपः-क्रोधः मानः-अहङ्कारो यस्य सः ‘अकोपमानः' / जिनेन्द्रोऽप्येवंविधः / पुनः किंवि० सिद्धान्तः ? / 'विहायःसद्राजी' विहायः-आकाशं तस्मिन् सीदन्तितिष्ठन्तीति विहायःसदो-देवाः तेषां राजी-श्रेणिः देवपंक्तिः / विहायःसद्राजी यं सिद्धान्तं प्रति श्रवणचुलुकैः-कर्णगण्डूषैः कृत्वा साक्षात् यथा स्यात् तथा मोदात्-हर्षात् अपात् इत्यन्वयः / ‘अपात्' इति क्रियापदम् / का की ? / 'विहायःसद्राजी' देवपंक्तिः / ‘अपात्' पीतवती / कं कर्मतापनम् ? / 'यं' सिद्धान्तम् / कैः ? / श्रवणचुलुकैः' / कस्मात् ? / 'मोदात्' / पुनः किंवि० सिद्धान्तः ? / अनेकानिबहूनि उपमानानि-चन्द्रसूर्यचक्रादीनि यस्य सः ‘अनेकोपमानः' जिनेन्द्रोऽप्येवंविधः / (किंविशिष्टा) विहायःसद्राजी ? / कविः-शुक्रः धिषणः-वृहस्पतिः ताभ्यां सहिता सकविधिषणा / 'ई.' स्मरेऽघेऽव्यये खेदे, कोपाक्तावी भुवि श्रियाम्' इति महीपः / इति पदार्थः / / ___ अथ समासः-न हितं अहितं, अहितस्य हतिः अहितहतिः, तस्यै अहितहतये / जिनानां इन्द्रो जिनेन्द्रः / सतां राजिः सद्राजिः, सद्राज्या ईः सद्राजी, सद्राजी वातीति सद्राजीवः / कवीनां धिषणा कविधिषणा, कविधिषणानां आपादनं कविधिषणापादनम्, तस्मिन् कविधिषणापादने / कोपश्च मानश्च Page #163 -------------------------------------------------------------------------- ________________ 132 शोभनस्तुति-वृत्तिमाला कोपमानौ, न विद्यते कोपमानौ यस्य सः अकोपमानः / श्रवणान्येव चुलुकाः श्रवणचुलुकाः, तैः श्रवणचुलुकैः / विहायसि सीदन्ति इति विहायःसदः, विहायःसदां राजी विहायःसद्राजी / कविश्च धिषणश्च कविधिषणौ, कविधिषणाभ्यां सहिता सकविधिषणा / अनेकानि उपमानानि यस्य सः अनेकोपमानः / / इति तृतीयवृत्तार्थः / / 31 / / (4) __दे० व्या०-सिद्धान्त इति / स सिद्धान्तः-राधान्तः वः-युष्माकम् अहितहतये स्तात्भूयादित्यन्वयः / ‘अस् भुवि' धातुः / ‘स्तात्' इति क्रियापदम् / कः कर्ता ? सिद्धान्तः / 'कस्यै ?' | 'अहितहतये' अहितस्य सापराधस्य हतिः-हननं तस्यै / केषाम् ? / वः / यत्तदोर्नित्याभिसम्बन्धाद् यं सिद्धान्तं जिनेन्द्रः-तीर्थंकर अख्यापयत्-ऊचिवान् इति सम्वन्धः / ‘ख्या प्रकथने' धातुः / 'अख्यापयत्' इति क्रियापदम् / कः कर्ता ? / जिनेन्द्रः / कं कर्मतापन्नम् ? / यं सिद्धान्तम् / किं विशिष्टो जिनेन्द्रः ? | 'सद्राजीवः' सन्ति-शोभनानि राजीवानि-कमलानि यस्य स तथा / पुनः किंविशिष्ट: ? / दक्षः कुशलः / कस्मिन् ? / 'कविधिषणापादने' कवीनां धिषणा-मनीषा तस्या आपादनं-जननं तस्मिन् / पुनः किंविशिष्टः ? / ‘अकोपमानः' कोपः-क्रोधः मानः-स्मयः अनयो ‘र्द्वन्द्वः' ततो न स्तः कोपमानौ यस्य स तथेति विग्रहः / पुनः किंविशिष्ट: ? / 'अनेकोपमानः' अनेकानि-समुद्रचन्द्रादीनि उपमानानि यस्य स तथा / अथवा सद्राजीव इति मुक्त्वा एतानि सर्वाण्यपि आगमस्य विशेषणानीति बोध्यम् / च पुनरर्थे / तेन च-पुनः यं सिद्धान्तं मोदाद् विहायःसद्राजी-अमरश्रेणिः अपात्-पीतवतीत्यन्वयः / 'पा पाने' धातुः / आदरेण श्रवणं पानमुच्यते / ‘अपात्' इति क्रियापदम् / का कर्जी ? / 'विहायःसद्राजी' विहायसि-आकाशे सदो-गृहाणि येषां ते विहायःसदः, तेषां राजी-परम्परेत्यर्थः / कं कर्मतापन्नम् ? / सिद्धान्तम् / कस्मात् ? / मोदात्-हर्षात् / कैः ? / 'श्रवणचुलुकैः' श्रवणाः-कर्णाः त एव चुलुकाः-गण्डूषाः तैः / “गण्डूषश्चुलुकश्चलुः” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 262) / किंविशिष्टा विहायःसद्राजी ? / 'सकविधिषणा' कविः-शुक्रः धिषणो-बृहस्पतिः अनयो ‘र्द्वन्द्वः', ताभ्यां सह वर्तमाना / “धिषणः फल्गुनीभवः” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 32) / / इति तृतीयवृत्तार्थः / / 31 / / ध० टीका-सिद्धान्त इति / 'सिद्धान्तः' आगमः / 'स्तात्' भवतु / 'अहितहतये' अनिष्टविघाताय / 'अख्यापयत्' ख्यापितवान् / 'यं' / 'जिनेन्द्रः' सर्ववेदी / ‘सद्राजीवः' सन्ति शोभनानि राजीवानि-अब्जानि यस्य / ‘स' / कविधिषणापादने' कवयः-शास्त्रकाराः तेषां धिषणापादनेप्रतिभाजनने / ‘अकोपमानः' न विद्येते कोपमानौ यस्य सः / 'दक्षः' पटुः / ‘साक्षात्' प्रत्यक्षम् / Page #164 -------------------------------------------------------------------------- ________________ श्रीचन्द्रप्रभजिनस्तुतयः 133 'श्रवणचुलुकैः' श्रोत्राञ्जलिभिः / 'यं च' सिद्धान्तम् / ‘मोदात्' प्रहर्षात् / 'विहायःसद्राजी' विहायःसदोदेवाः तेषां राजी-पंक्तिः / 'वः' युष्माकम् / ‘सकविधिषणा' सह कविधिषणाभ्यां-शुक्रसुरगुरुभ्यां वर्तते यः असौ / ‘अपात्' पीतवती / ‘अनेकोपमानः' अनेकानि-अपरिमितानि समुद्रचन्द्रादीनि उपमानानि यस्य सः / ‘सद्राजीवः' इत्यपहाय प्रथमान्तविशेषणानि जिनस्य सिद्धान्तस्य वा सम्बन्धीनि यानि / स सिद्धान्तः अहितहतये वः स्तात्, कविधिषणापादने दक्षो यं जिनेन्द्रः अख्यापयदिति सम्बन्धः / / 31 / / अवचूरिः स सिद्धान्तो वो-युष्माकमहितक्षयाय भूयात् / यं सिद्धान्तं सन्ति-शोभनानि कमलानि यस्य स जिनेन्द्र: प्रधानकमलोऽख्यापयद्-ऊचिवान् / कवयः-शास्त्रज्ञास्तेषां बुद्धिजनने दक्षो-विचक्षणः / न विद्येते कोपमानौ यस्य यत्र वा / विहायःसदो-देवास्तेषां राजी-श्रेणिः कर्णचुलुकैः-श्रोत्राञ्जलिभिर्मोदाद्हर्षाद् यं च सिद्धान्तमपात्-पीतवती / श्रेणी किंभूता ? / सह कविधिषणाभ्यां-शुक्रगुरुभ्यां वर्तते या / अनेकानि चन्द्रसमुद्रादीन्युपमानानि यस्याः / प्रथमान्तविशेषणानि जिनस्यागमस्य वा योज्यानि ‘सद्राजीवः' इति मुक्त्वा / / 31 / / वज्राङ्कुश्याः स्तुतिःवज्राङ्कुश्यकुशकुलिशभृत् ! त्वं विधत्स्व प्रयत्न स्वायत्यागे ! तनुमदवने हेमताराऽतिमत्ते / * अध्यारूढे ! शशधरकरश्वेतभासि द्विपेन्द्रे स्वायत्याऽगेऽतनुमदवने हेऽमतारातिमत्ते ! // 4 // 32 // - मन्दा० (1) __ज० वि०-वज्राङ्कुश्यकुशेति / 'हे' इति आभिमुख्याभिव्यक्तये / वज्राङ्कुशि !-वज्राङ्कुशीसंज्ञिके ! त्वं-भवती तनुमदवने-प्राणिनां रक्षणे प्रयत्न-आदरं विधत्स्व-कुरुष्वेति क्रियाकारकसम्बन्धः / अत्र ‘विधत्स्व' इति क्रियापदम् / का कर्जी ? 'त्वम्' / कं कर्मतापन्नम् ? 'प्रयत्नम्' / कस्मिन् ? "तनुमदवने' / कथंभूता त्वम् ? 'हेमतारा' स्वर्णवदुज्ज्वला / अपराणि सर्वाण्यपि वज्राङ्कुश्या देव्याः संबोधनानि / तेषां व्याख्या यथा-हे 'अङ्कुशकुलिशभृत्' अङ्कुशः-सृणिः कुलिशो-वज्रः तौ बिभर्तीति Page #165 -------------------------------------------------------------------------- ________________ 134 तथा तत्संबोधनं हे अङ्कु० / एतद् विशेषणमपि घटते / हे 'स्वायत्यागे !' आयः-अर्थस्य आगमः त्यागोदानं शोभनौ आयत्यागौ यस्याः सा तथा तत्संबो० हे स्वाय० / हे 'अध्यारूढे' ! आसीने ! / कस्मिन् ? 'द्विपेन्द्रे' गजेन्द्रे / द्विपेन्द्रे कथंभूते ? 'अतिमत्ते' अतिशयेन मदवति। पुनः कथंभूते ? 'शशधरकरश्वेतभासि' शशधरः-चन्द्रमाः तस्य करो-द्युतिः तद्वत् श्वेता-उज्ज्वला भाः-त्विड् यस्य स तथा तस्मिन् / पुनः कथंभूते ? 'अगे' अग इव पर्वत इव अगस्तस्मिन् पर्वतप्राय इत्यर्थः / कया ? 'स्वायत्या' स्वस्यआत्मनो या आयतिः-आयामः दीर्घतेति यावत् तया हेतुभूतया / पुनः कथं० ? 'अतनुमदवने' अतनुप्रभूतं मदवनं-मदरूपं जलं यस्य स तथा तस्मिन् / अथवा अतनुमद एव श्यामत्वाद् वनं-काननं यस्य स तथा तस्मिन् / तथा चायमभिप्रायः-द्विपेन्द्रस्त्वगोपमो वर्णितः, अगे च वनं भवेत्, तेन अत्रापि अतनुमदरूपं वनमस्तीति / हे 'अमतारातिमत्ते' अरातयो-वैरिणो विद्यन्ते यस्य सोऽरातिमान, तस्य भावोऽरातिमत्ता, न मता-नाभिप्रेता अरातिमत्ता यया सा तथा, विरोधानभिलाषिणीत्यर्थः / / अथ समासः-अङ्कुशश्च कुलिशश्च अङ्कुशकुलिशौ ‘इतरेतरद्वन्द्वः' / अङ्कुशकुलिशौ बिभर्तीति अङ्कु० 'तत्पुरुषः' / तत्संबो० हे अङ्कुश० / आयश्च त्यागश्च आयत्यागौ ‘इतरेतरद्वन्द्वः' / शोभनौ आयत्यागौ यस्याः सा स्वायत्यागा ‘बहुव्रीहिः' / तत्संबोधनं हे स्वायत्यागे ! / तनुमतामवनं तनुमदवनं 'तत्पुरुषः' / तस्मिन् तनु० / हेमवत् तारा हेमतारा 'तत्पुरुषः' / अतिशयेन मत्तोऽतिमत्तः 'तत्पुरुषः' / तस्मिन् अति० / शशं धरतीति शशधरः 'तत्पुरुषः' शशधरस्य करः शशधर० 'तत्पुरुषः' / श्वेता चासौ भाश्च श्वेतभाः कर्मधारयः / शशधरकरवत् श्वेता भा यस्य स शशधर० 'बहुव्रीहिः' / तस्मिन् / द्विपानां द्विपेषु वा इन्द्रो द्विपेन्द्रः 'तत्पुरुषः' / तस्मिन् द्विपेन्द्रे / स्वस्य आयतिः स्वायतिः ‘तत्पुरुषः' / तया स्वायत्या / न गच्छतीत्यगः 'तत्पुरुषः' / तस्मिन् अगे / न तनुः अतनुः 'तत्पुरुषः' / मद एव वनं मदवनं 'कर्मधारयः' / अतनु मदवनं यस्य सोऽतनुमदवनः ‘बहुव्रीहिः' / यदिवा अतनुश्चासौ मदश्च अतनुमदः ‘कर्मधारयः' / अतनुमद एव वनं यस्य सोऽतनु० ‘बहुव्रीहिः' / तस्मिन् अतनु० / न मता अमता 'तत्पुरुषः' / अमता अरातिमत्ता यया सा अमतारातिमत्ता ‘बहुव्रीहिः' / तत्संबोधनं हे अमतारा० / / इति काव्यार्थः / / 32 / / // इति श्रीशोभनस्तृतिवृत्तौ श्रीचन्द्रप्रभस्वामिनः स्तुतेर्व्याख्या // 4 / 8 / 32 // (2) सि० वृ०-वज्राङ्कुश्यङ्कुशेति / हे इत्याभिमुख्याभिव्यक्तये / “हे है व्यस्तौ समस्तौ च, हूतिसम्बोधनार्थयोः” इति विश्वः / हे वज्राङ्कुशि !-वज्राङ्कुशीसंज्ञिके ! त्वं-भवती तनुमदवने-प्राणिरक्षणे प्रयलं-आदरं विधत्स्व-कुरुष्वेत्यर्थः / विपूर्वकः 'डुधाञ् धारणपोषणयोः' इति धातोः ‘आशीःप्रेरणयोः' Page #166 -------------------------------------------------------------------------- ________________ श्रीचन्द्रप्रभजिनस्तुतयः 135 (सा० सू० 703) कर्तरि आत्मनेपदे मध्यमपुरुषैकवचनं स्वः / ‘अप् कर्तरि' (सा० सू० 691) / 'द्विश्च' (सा० सू० 710) इति धातोद्धित्वं च / ‘ह्रस्वः' (सा० स० 713) इति पूर्वस्य ह्रस्वत्वम् / 'झपानां जबचपाः' (सा० सू० 714) इति दत्वम् / 'पूर्वस्य ङिति झसे धः' (सा० सू० 960) इति पूर्वपदस्य धत्वम् / 'दादेः' (सा० सू० 957) इत्याकारलोपः / 'खसे चपा झसानां' (सा० सू० 89) इति धकारस्य तकारः / तथाच ‘विधत्स्व' इति सिद्धम् / अत्र ‘विधत्स्व' इति क्रियापदम् / का की ? / त्वम् / कं कर्मतापन्नम् ? / प्रयलम् / कस्मिन् ? / 'तनुमदवने' तनुः-शरीरं विद्यते येषां ते तनुमन्तः तेषां अवनंरक्षणं तस्मिन् / किंविशिष्टा त्वम् ? / 'हेमतारा' हेम-सुवर्णं तदिव तारा हेमतारा, स्वर्णदेहेत्यर्थः / अन्यानि सर्वाण्यपि वज्राङ्कुश्याः सम्बोधनानि / तेषां व्याख्या यथा-हे 'अङ्कुशकुलिशभृत् !' / “हादिनी वज्रमस्त्री स्यात्, कुलिशं भिदुरं पविः” इत्यमरः (श्लो० 93) / अङ्कुशः-सृणिः, कुलिशं-वज्रं, अङ्कुशश्च कुलिशं च अङ्कुशकुलिशे ‘इतरेतरद्वन्द्वः', ते बिभर्तीति तथा, तस्याः सम्बोधनम् / हे 'स्वायत्यागे !' सुष्ठु-शोभन आयो-लाभः अर्थागमरूपः त्यागो-दानं अस्ति यस्य तस्य सम्बोधनं हे स्वायत्यागे ! / हे अध्यारूढे !आसीने ! / कस्मिन् ? / 'द्विपेन्द्रे' द्वाभ्यां शुण्डाग्राभ्यां पिबन्तीति द्विपाः-गजास्तेष्विन्द्र इवेन्द्रस्तस्मिन् द्विपेन्द्रे / कथंभूते ? | ‘अतिमत्ते' अतिशयेन मत्तः-क्षीबस्तस्मिन् / 'मदी हर्षे' 'रदाभ्यां निष्ठातो नः [पूर्वस्य च द.]' (पा० अ० 8, पा० 2, सू० 42) इति प्राप्तो निष्ठातस्य नकारः, 'न ध्यारव्यापृमूर्छिमदाम्' (पा० अ० 8, पा० 2, सू० 57) इति सूत्रेण निषिद्धस्तेन ‘मत्तः' इति निष्पन्नम् / अन्यथा मन्न इत्यनिष्टं स्यादिति ज्ञेयम् / पुनः कथंभूते ? / 'शशधरकरश्वेतभासि' शशधरः-चन्द्रमाः तस्य करः-कान्तिस्तद्वत् श्वेता-उज्ज्वला भाः-त्विड् यस्य तस्मिन् / “बलिहस्तांशवः कराः” इत्यमरः (श्लो० 2663) / पुनः कथंभूते ? | ‘अगे' अग इव पर्वत इव अगस्तस्मिन् पर्वतप्राये इत्यर्थः / अत्राभेदरूपकम् / कया ? / 'स्वायत्या' स्वस्य-आत्मनः आयतिः-आयामः दीर्घता इतियावत् तया हेतुभूतया / “दैर्घ्यमायाम आनाहः, परिणाहो विशालता आयतिश्च” इति केशवः / पुनः कथंभूते ? | 'अतनुमदवने' न तनु अतनु प्रभूतमित्यर्थः मदवनं-मदरूपं जलं यस्य तथा तस्मिन् / “जीवनं भुवनं वनं" इत्यमरः / (श्लो० 473), अतनुमद एव श्यामत्वात् वनं-काननं यस्येत्यर्थस्तथा च द्विपेन्द्रेस्त्वगोपमो वर्णितः, अगे च वनं भवेत्, तेनात्रापि प्रचुरमदरूपं वनमस्तीत्यभिप्रायः / अथावशिष्टं देवीसम्बोधनं हे 'अमतारातिमत्ते !' इति / अरातयः-शत्रवः विद्यन्ते यस्य सोऽरातिमान् तस्य भावः अरातिमत्ता, न मतानाभिप्रेता अरातिमत्ता यया सा तथा तस्याः सम्बोधनं हे अमतारातिमत्ते ! विरोधानभिलाषिणीत्यर्थः / मन्दाक्रान्ताच्छन्द: “मन्दाक्रान्ता मभनततगा गो यतिवेदषड्भिः” इति च तल्लक्षणम् / / 32 / / . // इति महोपाध्यायश्रीभानु० श्रीचन्द्रप्रभस्वामिस्तुतिवृत्तिः // 4 / 8 / 32 // Page #167 -------------------------------------------------------------------------- ________________ 136 शोभनस्तुति-वृत्तिमाला सौ० वृ०-वज्राङ्कुश्यङ्कुशेति / हे वज्राङ्कुशि [नाम्नि देवि] !-वज्राङ्कुशाभिधाने ! देवि ! तनुमदवने-जन्तुरक्षणे त्वं प्रयलं-यलं विधत्स्व इत्यन्वयः / ‘विधत्स्व' इति क्रियापदम् / का की ? | 'त्वम्' / 'विधत्स्व' कुरु / कं कर्मतापन्नम् ? / 'प्रयलं' यलम् / कस्मिन् ? / तनुः-शरीरं तद्वन्तः-देहिनः तेषां अवनं-रक्षणं तस्मिन् 'तनुमदवने' / किंविशिष्टा त्वम् ? / अङ्कुशं-सृणिं कुलिशं-वज्रं ते द्वे बिभर्तीति 'अङ्कुशकुलिशभृत् !' / हे ‘स्वायत्यागे !' सु-शोभनः आयो-लाभः अर्थादि: त्यागो-दानं ते द्वे यस्याः सा स्वायत्यागा, तस्याः सं० हे स्वायत्यागे ! | पुनः किंविशिष्टा त्वम् ? / हेम-स्वर्णं तद्वत् तारा-उज्ज्वला 'हेमतारा' / हे 'अध्यारूढे !' आरूढे ! / कस्मिन् ? / 'द्विपेन्द्रे' गजपतौ / किंविशिष्टे द्विपेन्द्रे ? / ('अतिमत्ते') अति-अत्यर्थं मत्ते-मदवति-उद्धते / पुनः किं० द्विपेन्द्रे ? / शशधरः-चन्द्रः तस्य कराःकिरणाः तद्वत् श्वेता-धवला भाः-कान्तिः यस्यासौ तस्मिन् ‘शशधरकरश्वेतभासि' / पुनः कथंभूते ? | हे 'अमतारातिमत्ते !' अमता-अनभिप्रेता अरातिमत्ता-विपक्षभावता यस्याः सा अमतारातिमत्ता, तस्याः सं० हे अम० ! | पुनः किंवि० त्वम् ? / [तारातिमत्ते त्वं] / स्वायत्या-निजाशयेन, स्वभावेन वा अगेपर्वते अध्यारूढे ! / किंविशिष्टे अगे ? / अतनु-प्रचुरं मदवनं यस्य सः अतनुमदवनः, तस्मिन् अतनुमदवने, द्विपेन्द्रेऽप्येवंविधे अतनु-प्रचुरं मदवनं-मदवारि यस्य स तस्मिन् अत०वने / इति पदार्थः / / अथ समासः-अङ्कुशश्च कुलिशं च अङ्कुशकुलिशे, अङ्कुशकुलिशे विभर्ति सा अङ्कुशकुलिशभृत् / आयश्च त्यागश्च आयत्यागौ, सु-शोभनौ आयत्यागौ यस्याः सा स्वायत्यागा, तस्याः सं० हे स्वायत्यागे ! / तनवो विद्यन्ते येषां ते तनुमन्तः, तनुमतां अवनं तनुमदवनं, तस्मिन् तनुमदवने / हेमवत् तारा हेमतारा / अतिशयेन मत्ता अतिमत्ता, तस्याः सं० हे अतिमत्ते ! / द्विपेन्द्रेऽप्येवंविधः समासः / अतिशयेन मत्तो-मदवान् (अति०), तस्मिन् अतिमत्ते / शशं धरति इति शशधरः, शशधरस्य कराः शशधरकराः, शशधरकरा इव श्वेता भाः यस्यासौ शशधरकरश्वेतभाः, तस्मिन् शशधरकरश्वेतभासि / द्वाभ्यां-मुखशुण्डाभ्यां पिबतीति द्विपः, (तस्येन्द्रः) तस्मिन् / अगे (?) / न तनुः अतनुः, अतनुश्चासौ मदश्च अतनुमदः, (अतनु०) वनानि-काननानि यस्मिन् सः अतनुमदवनः, तस्मिन् अतनुमदवने / द्विपेन्द्रपक्षे अतनुः-प्रचुरः मदस्य-दानस्य वनं-पानीयं यस्य सः अतनुमदवनः, तस्मिन् / हे संबोधने पदे पृथग् ज्ञेयम् / अरातिर्विद्यते यस्यासौ अरातिमान्, अरातिमतो भावः अरातिमत्ता, न मता अमता, अमता अरातिमत्ता यस्याः (सा) अमतारातिमत्ता, तस्याः सं० हे अमतारातिमत्ते ! / / इति चतुर्थवृत्तार्थः / / 32 / / श्रीचन्द्रप्रभदेवस्य, स्तुतेरर्थः स्फुटीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना // // इति चन्द्रप्रभजिनस्तुतिः // 4 / 8 / 32 // Page #168 -------------------------------------------------------------------------- ________________ श्रीचन्द्रप्रभजिनस्तुतयः 137 दे० व्या०-वज्राङ्कुश्यकुशेति / हे वज्राङ्कुशि ! त्वं तनुमदवने-प्राणिरक्षणे प्रयलं-प्रकर्षेण यलं विधत्स्व कुरु इत्यन्वयः / 'डुधाञ्धारणपोषणयोः' इति धातुः / विधस्त्व' इति क्रियापदम् / का की ? / त्वम् / कं कर्मतापन्नम् ? | प्रयलम् / कस्मिन् ? / 'तनुमदवने' तनुः-शरीरं विद्यते येषां ते तनुमन्तः, तेषां अवनं-रक्षणं तस्मिन् / किंविशिष्टा त्वम् ? / 'हेमतारा' हेम-सुवर्णं तद्वत् तारा-विशदा / हे अध्यारूढे ! गतवति ! कृतारोहणे इति यावत् / कस्मिन् ? / द्विपेन्द्रे-ऐरावणे / किंविशिष्टे द्विपेन्द्रे ? | ‘अतिमत्ते' अतिशयेन मत्ते-मदोत्कटे / पुनः किंविशिष्टे ? / 'शशधरकरश्वेतभासि' शशधरस्य-चन्द्रस्य कराः-पादाः तद्वत् श्वेता-उज्ज्वला भाः-कान्तिः यस्य स तस्मिन् / पुनः किंविशिष्टे ? / 'स्वायत्यागे' स्वस्य आयतिःविस्तारः तया अगे-पर्वत-सदृशे / अत्राभेदरूपकालङ्कारः / पुनः किंविशिष्टे ? | ‘अतनुमदवने' अतनु:प्रभूतो यो मदः-दानप्रवृत्तिः स एव वनं-जलं यस्मिन् स तस्मिन् / “जीवनं भुवनं वनम्” इत्यमरः (श्लो० 473) / ‘अङ्कुशकुलिशभृत् !' इति / अङ्कुशः-सृणिः कुलिशं-वज्रम्, अनयो ‘र्द्वन्द्वः', ते बिभर्तिधारयति या सा तस्या आमन्त्रणम्, 'स्वायत्यागे !' इति / आयः-अर्थप्राप्तिः त्यागः-दानम्, अनयो ‘र्द्वन्द्वः',ततः सुष्ठु आयत्यागो यस्याः सा तस्या आमन्त्रणम् / ‘अमतारातिमत्ते !' इति / अरातिः-शत्रुः विद्यते यस्याः सा अरातिमती, तस्याः भावः अरातिमत्ता / 'त्वतलोर्गुणवचनयोः(स्य?)' (पा० वार्तिके 3927) इति पुंवद्भावः / सा न मता-नाभिप्रेता यस्याः सा तस्या आमन्त्रणम् / सकलविपक्षपक्षोच्छेदनादिति भावः / एतानि सर्वाण्यपि देव्याः सम्बोधनपदानि / / इति चतुर्थवृत्तार्थः / / 4 / / मन्दाक्रान्ताच्छन्दः / / “मन्दाक्रान्ता मभनततगा गो यतिवेदषड्भिः " इति च तल्लक्षणम् / / 4 / 8 / 32 / / ..ध० टीका-वज्रेति / 'वज्राङ्कुशि !' वज्राङ्कुशीसंज्ञे ! / 'अङ्कुशकुलिशभृत् !' सृणिवजधारिणि ! / 'त्वे' / 'विधत्स्व' कुरु / ‘प्रयलं' आदरम् / 'स्वायत्यागे !' आयः-अर्थस्यागमः त्यागःदानं, शोभनौ आयत्यागौ यस्याः सा सम्बोध्यते / 'तनुमदवने' तनुमन्तो-देहिनस्तेषां अवने-रक्षणे | 'हेमतारा' स्वर्णोज्ज्वला / ‘अतिमत्ते' अत्यन्तं मदवति / 'अध्यारूढे !' अध्यासीने ! / 'शशधरकरश्वेतभासि' चन्द्रांशुधवलत्विषि / 'द्विपेन्द्रे' गजपता / ‘स्वायत्या' निजायामेन कृत्वा / ‘अगे' सानुमति / अतनुमदवने' अतनु-प्रभूतं मदवनं-दानजलं यस्य तस्मिन्, अथवा अतनुमद एव श्यामत्वात् वन-काननं यस्य तस्मिन्, नगः किल वनवान् भवतीति अभिप्रायः / 'हे' इत्यामन्त्रणे / 'अमतारातिमत्ते !' अरातिमतो-विपक्षयुक्तस्य भावो अरातिमत्ता, सा न मता नाभिप्रेता यस्यास्तस्याः सम्बोधनम् / हे वज्राङ्कुशि ! त्वं हेमतारा तनुमदवने प्रयत्नं विधत्स्वेति सम्बन्धः / / 4 / 8 / 32 / / 1. अत्र 'गजपतौ' इति सम्भाव्यते / Page #169 -------------------------------------------------------------------------- ________________ 138 शोभनस्तुति-वृत्तिमाला अवचूरिः हे वज्राङ्कुशि देवि ! तनुमदवने-जन्तुरक्षणे प्रयलं विधेहि / हे सृणिवज्रधारिणि ! / स्वायत्यागे ! शोभन आयोऽर्थागमो दानं च यस्याः / त्वं कथंभूता ? | हेमतारा-कनकोज्ज्वला / हे अध्यारूढे (गतवति) ! क्व ? / द्विपेन्द्रे / किंभूते ? / अतिमत्ते-मदोद्धते / चन्द्रकरा इव श्वेता भा यस्य तस्मिन् / स्वायत्या-निजायामेन / अगे-पर्वत इव / अतनु-प्रचुरं मदवनं-मदवारि यस्य तस्मिन् / अरातिः-वैरी सोऽस्यास्तीत्यरातिमान्, तस्य भावोऽरातिमत्ता, सा न मता यस्यास्तस्याः संबोधनम् / / // इति चन्द्रप्रभजिनस्तुतयः // 4 / 8 / 32 // . . & # 8 Page #170 -------------------------------------------------------------------------- ________________ श्रीसविधिजिनस्तुतयः 139 9. श्रीसुविधिजिनस्तुतयः अथ श्रीसुविधिनाथाय प्रार्थना.. तवाभिवृद्धिं सुविधिविधेयात् . स भासुरालीनतपा दयावन् ! / यो योगिपतिया प्रणतो नभःसत्___ सभासुरालीनतपादयाऽवन् // 1 // 33 // - उपजातिः (1) ज० वि०-तवाभिवृद्धिमिति / हे दयावन् !-दयासमन्वित ! प्राणिन् ! स सुविधिः-सुविधिनामा जिनः तव-भवतः अभिवृद्धिं-अभ्युदयं विधेयात् इति क्रियाकारकप्रयोगः / अत्र ‘विधेयात्' इति क्रियापदम् / कः कर्ता ? 'सुविधिः' / कां कर्मतापन्नाम् ? 'अभिवृद्धिम्' / कस्य ? 'तव' / कथंभूतः सुविधिः ? 'भासुरालीनतपाः' भासुरं-घोरं आलीनं-आश्रितं तपः-अनशनः-अनौदर्यादिरूपं येन स तथा / किं कुर्वन् ? 'अवन्' रक्षन् / प्राणिगणानित्यध्याहृत्य गम्यते / यत्तदोरभिसंबन्धात् स कः ? यः सुविधिः योगिपङ्क्तया-मुनिपरम्परया प्रणतः-प्रणिपतितः / अत्रापि ‘प्रणतः' इति क्रियापदम् / कया का ? 'योगिपङ्क्तया' कः कर्मतापन्नः ? 'यः' / कथंभूतया योगिपङ्क्त्या ? 'नभःसत्सभासुरालीनतपादया' नभःसदो देवाः तेषां सभा-पर्षत् असुराली-दैत्यसन्ततिः ताभ्यां नतौ पादौ यस्याः सा तथा तया / / Page #171 -------------------------------------------------------------------------- ________________ 140 ___ शोभनस्तुति-वृत्तिमाला ___ अथ समासः-शोभनो विधिर्यस्य स सुविधिः ‘बहुव्रीहिः' / भासुरं च तदालीनं च भासुरालीनं 'कर्मधारयः' / भासुरालीनं तपो यस्य स भासु० 'बहुव्रीहिः' / योगिनां पङ्क्तियोगिपङ्क्तिः 'तत्पुरुषः' / तया योगि० / नभसि सीदन्तीति नभःसदः 'तत्पुरुषः' / नभःसदां सभा नभःस० 'तत्पुरुषः' / असुराणां आली असुराली 'तत्पुरुषः' / नभःसत्सभा च असुराली च तौ नभःसत्सभासुराल्यौ ‘इतरेतरद्वन्द्वः' / नभःसत्सभासुरालीभ्यां नतौ नभःस० 'तत्पुरुषः' / नभःसत्सभासुरालीनतौ पादौ यस्याः सा नभःस० 'बहुव्रीहिः' / / इति काव्यार्थः / / 33 / / सि० वृ०-तवाभिवृद्धिमिति / दया-कृपा करुणेतियावत् विद्यते यस्य स दयावान्, तस्य सम्बोधनं हे दयावन् !-दयायुक्त ! प्राणिन् ! स सुविधिः-सुविधिनामा जिनः तव-भवतः अभिवृद्धिं-अभ्युदयं विधेयात्क्रियादित्यर्थः / विपूर्वक ‘डुधाञ् धारणपोषणयोः' इति धातोः आशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् / 'दादेः' (सा० सू० 957) इत्यनेनाकारस्यैकारः / तथाच 'विधेयात्' इति सिद्धम् / अत्र 'विधेयात्' इति क्रियापदम् / कः कर्ता ? / 'सुविधिः' सुष्ठु-शोभनं विधानं-क्रियाचरणादिकं यस्य सः / कां कर्मतापन्नाम् ? / अभिवृद्धिम् / कस्य ? / तव / 'तव मम ङसा' (सा० सू० 337) इति युष्मदः पष्ठ्येकवचने तवादेशः / कथंभूतः सुविधिः ? / 'भासुरालीनतपाः' भासुरं-अंग्र्यं आलीनं-आदृतं तपःअनशनादिकं येन स तथा / ‘अत्वसोः सौ' (सा० सू० 294) इति दीर्घत्वम् / पुनः किं कुर्वन् ? / 'अवन्' अवति-रक्षतीत्यवन् / प्राणिगणानिति गम्यम् / षट्कायाभयदानदायकत्वादिति भावः / यत्तदोरभिसम्बन्धात् स कः ? / यः सुविधिः योगिपङ्क्तया-मुनिपरम्परया प्रणतः-प्रणामविषयीकृतः / अत्रापि ‘प्रणतः' इति क्रियापदम् / कया का ? / 'योगिपङ्क्त्या ' योगश्चित्तवृत्तिनिरोधलक्षणो विद्यते येषां ते योगिनस्तेषां पक्तिः -परम्परा तया / “आपरमाणुदर्शिनो योगिनः” इति न्यायविद: / कः कर्मतापन्नः ? / यः / कथंभूतया योगिपङ्क्त्या ? | ‘नभःसत्सभासुरालीनतपादया' नभसि सदो येषां ते नभःसदो-देवास्तेषां सभा-पर्षत् च असुराली च असुराणां-भवनपतिदेवविशेषाणां आली-श्रेणी च ताभ्यां नतौ पादौ यस्याः सा तथा तया, नभःसत्सभा च असुराली च नभःसत्सभासुराली ‘इतरेतरद्वन्द्वः' / “वीथ्यालिरावलिः पङ्क्तिः , श्रेणी लेखास्तु राजयः” इत्यमरः (श्लो० 656) / / 33 / / सौ० वृ०-यश्चन्द्रवत् सौम्यः स चन्द्रप्रभो भवति, स शोभनविधिरेव भवति / अनेन संबन्धेनायातस्य नवमश्रीसुविधिजिनेन्द्रस्य स्तुतिव्याख्यानमाख्यायते-तवाभिवृद्धिमिति / Page #172 -------------------------------------------------------------------------- ________________ श्रीसुविधिजिनस्तुतयः 141 ++++ +++++++++++++++++++++++++ हे दयावन् !-दयायुक्त ! सुविधिः जिनः तव-भवतः अभिवृद्धिं-समृद्धिं विधेयात् इत्यन्वयः / कः कर्ता ? / 'सुविधिः' पुष्पदन्तापरनामा / 'विधेयात्' कुर्यात् / कां कर्मतापन्नाम् ? / 'अभिवृद्धिम्' / कस्य ? / 'तव' / कथंभूतः सुविधिः ? / भासुरं-दीप्यमानं आलीनं-कृतं-आदृतं तपोऽनशनादिभेदेन यस्य स ‘भासुरालीनतपाः' / भव्यैरिति शेषः / पुनः सुविधिः किं कुर्वन् ? / 'अवन्' पटकायजन्तुं रक्षन् / पुनः किंवि० सुविधिः ? / 'सः' सः-प्रसिद्धः / सः कः ? / यः योगिपङ्क्तया प्रणत इत्यन्वयः / 'प्रणतः' इति क्रियापदम् / कया का ? / 'योगिपङ्क्तया' योगिवृन्देन / ('प्रणतः') प्रकर्षण नतो-नमितः / कः कर्मतापन्नः ? / 'यः' सुविधिः / कथंभूतया योगिपङ्क्तया ? / नभःसदो-देवाः तेषां सभा-पर्षत्, असुरा-नागकुमारादयः तेषां आली-श्रेणिः तया नताः पादाः यस्याः सा नभःसत्सभासुरालीनतपादा, तया 'नभःसत्सभासुरालीनतपादया' / एतादृशः सुविधिः तव समृद्धिं करोतु / इति पदार्थः / / .. अथ समासः-अभि-सामस्त्येन-सर्वप्रकारेण वृद्धिः अभिवृद्धिः, तां अभिवृद्धिम् / सु-शोभनो विधिः-आचारो यस्य स सुविधिः / पुष्पवत् दन्ता यस्य स पुष्पदन्तः / अनुक्तोऽप्युक्तः / भासुरं-घोरं आलीनं तपो यस्य स येन वा भासुरालीनतपाः / दया अस्यास्तीति दयावान्, तस्य सं० हे दयावन् ! / प्रशस्ता मनोवाक्कायव्यापारा येषां सन्ति ते योगिनः, योगिनां पंक्तिः योगिपंक्तिः, तया योगिपङ्क्तया, प्रकर्षेण नतः प्रणतः / नभसि सीदन्ति-तिष्ठन्ति ते नभःसदः, नभःसदां सभा नभःसत्सभा, असुराणां आली असुराली, नभःसत्सभा च असुराली च नभःसत्सभासुराल्यौ, नभःसत्सभासुरालीभ्यां नताः पादा यस्याः सा नभःसत्सभासुरालीनतपादा, तया नभःसत्सभासुरालीनतपादया / अवति-रक्षति इति अवन् / अस्यां स्तुतौ इन्द्रवज्रा (?) च्छन्दः / / इति प्रथमवृत्तार्थः / / 33 / / . . दे० व्या०-तवाभिवृद्धिमिति | हे 'दयावन् !' दया विद्यते यस्यासौ दयावान्, तस्यामन्त्रणम् / तेतव सुविधिः-सुविधिनाथः अभिवृद्धिं-समृद्धिं विधेयात्-क्रियात् इत्यन्वयः / ‘डुधाञ् धारणपोषणयोः' इति धातुः / 'विधेयात्' इति क्रियापदम् / कः कर्ता ? | सुविधिः / कां कर्मतापन्नाम् ? / अभिवृद्धिम् / कस्य ? / तव / किंविशिष्टः सुविधिः / 'भासुरालीनतपाः' भासुरं-घोरम् आलीनं-आदृतम् अनशनादिरूपं तपो येन स तथा / पुनः किंविशिष्टः ? / 'अवन्' अवति-रक्षति इत्यन्वयः, षट्कायाभयदानदायकत्वात् / यत्तदोर्नित्याभिसम्बन्धाद् यः सुविधिः ‘योगिपङ्क्तया' योगिनां-तपस्विनां पङ्क्तिः श्रेणिः तया प्रणतःनमस्कृतः अस्ति इत्यनुषङ्गः / 'अस्ति' इति क्रियापदम् / कः कर्ता ? / सुविधिः / किंविशिष्टः सुविधिः ? / प्रणतः / कया ? / योगिपङ्क्तया / “आपरमाणुदर्शिनो योगिनः” इति यौगिकार्थः / किंविशिष्टया योगिपङ्क्तया ? / 'नभःसत्सभासुरालीनतपादया' नभःसदां-देवानां सभा-पर्षत् असुरालीअसुरश्रेणी ताभ्यां नतौ पादौ यस्याः सा तथा / / इति प्रथमवृत्तार्थः / / 33 / / Page #173 -------------------------------------------------------------------------- ________________ 142 शोभनस्तुति-वृत्तिमाला ध० टीका-तवाभिवृद्धिमिति / 'तवाभिवृद्धिं' भवतोऽभ्युदयम् / ‘सुविधिः' पुष्पदन्तः / 'विधेयात्' क्रियात् / 'स' / 'भासुरालीनतपाः' भासुरं-घोरं आलीनं-आश्रितं तपः-अनशनादिरूपं यस्य सः / 'दयावन् !' करुणान्वित ! / 'यः' / 'योगिपङ्क्तया' यतिपरम्परया / 'प्रणतः' प्रणिपतितः / 'नभःसत्सभासुरालीनतपादया' नभःसत्सभा-सुरपर्षत् असुराली-दैत्यसंहतिः ताभ्यां नतौ पादौ यस्यास्तया / 'अवन्' रक्षन् / हे दयावन् ! स सुविधिः तव समृ(अभिवृ)द्धिं विधेयात्, यो योगिपङ्क्तया प्रणत इति योगः / / 33 / / अवचूरिः स सुविधिर्जिनो हे दयावन् जन ! तव समृद्धिं क्रियात् / भासुरं-घोरमालीनं-आश्रितं तपः-अनशनादिरूपं यस्य सः / यः स्वामी अवन्-रक्षन् योगिवृन्देन प्रकर्षण नतः / योगिपङ्क्तया कथंभूतया ? | नभःसदो-देवास्तेषां सभा-पर्षत् असुरावली-असुरश्रेणिश्च ताभ्यां नतौ पादौ यस्यास्तया / / 33 / / जिनेश्वरेभ्योऽभ्यर्थनाया जन्तुजाताय हितानि राजी सारा जिनानामलपद् ममालम् / दिश्यान्मुदं पादयुगं दधाना सा राजिनानामलपद्ममालम् // 2 // 34 // - इन्द्रवज्रा (1) ज० वि०-या जन्तुजातायेति / सा जिनानां-तीर्थकृतां राजी-श्रेणी मम अलं-अत्यर्थं मुदं-हर्ष दिश्यात्-देयादिति क्रियाकारकसंयोजनम् / अत्र ‘दिश्यात्' इति क्रियापदम् / का की ? 'राजी' / केषाम् ? 'जिनानाम्' / कां कर्मतापन्नाम् ? 'मुदम्' कथम् ? 'अलम्' | जिनानां राजी कथंभूता ? 'सारा' श्रेष्ठा / किं कुर्वाणा ? 'दधाना' बिभ्रती / किं कर्मतापन्नम् ? ‘पादयुगं' चरणयुगलम् / कथंभूतं पादयुगम् ? राजिनानामलपद्ममालं' राजिनी-राजनशीला नाना-विविधप्रकारा अमला-निर्मला पद्ममाला Page #174 -------------------------------------------------------------------------- ________________ श्रीसुविधिजिनस्तुतयः 143 कमलस्रक् यस्य तत् तथा / यत्तदोरभिसम्बन्धात् सा का ? या जिनानां राजी जन्तुजाताय-प्राणिसमूहाय हितानिपथ्यानि अलपत्-पर्यभाषत / अत्रापि ‘अलपत्' इति क्रियापदम् / का की? 'या' / कानि कर्मतापन्नानि ? 'हितानि' / कस्मै ? 'जन्तुजाताय' / अथ समासः-जन्तूनां जातं जन्तुजातं 'तत्पुरुषः' तस्मै जन्तुजाताय / पादयोयुगं पादयुगं 'तत्पुरुषः' / पद्मानां माला पद्ममाला 'तत्पुरुषः' / न विद्यते मलो यस्याः सा अमला 'बहुव्रीहिः' / अमला चासौ पद्ममाला च अमलपद्ममाला 'कर्मधारयः' / नाना-विधा चासावमलपद्ममाला च नाना० 'कर्मधारयः' राजिनी नानामलपद्ममाला यस्य तत् राजिनानाम० 'बहुव्रीहिः' / / इति काव्यार्थः / / 34 / / . (2) सि० वृ०-या जन्तुजातायेति / सा जिनानां राजी-श्रेणी मम अलं-अत्यर्थं मुदं-हर्षं दिश्यात्देयादित्यर्थः / 'दिश अतिसर्जने' धातोः कर्तरि आशिषि परस्मैपदे प्रथमपुरुषैकवचनं यात् / 'स्वरहीनं०' (सा० सू० 36) / तथा च ‘दिश्यात्' इति सिद्धम् / अत्र ‘दिश्यात्' इति क्रियापदम् / का की ? | राजी / केषाम् ? / जिनानाम् / कां कर्मतापन्नाम् ? / मुदम् / “मुत्प्रीत्यामोदसम्मदाः” इति हैमः (का० 2, श्लो० 230) / कथम् ? / अलम् / “अलं भूषणपर्याप्तिवारणेषु निरर्थक / अलं शक्तौ च निर्दिष्टं" इति विश्वः / कस्य ? मम / अस्मच्छब्दस्य षष्ठ्येकवचने ममादेशः / कथंभूता जिनानां राजी ? / साराश्रेष्ठा सर्वेभ्य उत्कृष्टत्वात् / सारः-बलं विद्यते यस्यां सा इति वा, अनन्तबलत्वात् / “सारो बले स्थिरांशे च, न्याय्ये क्लीवं वरे त्रिषु” इत्यमरः (श्लो० 2677) / किं कुर्वाणा ? | ‘दधाना' धत्ते इति दधाना बिभ्रती / किं कर्मतापन्नम् ? / पादयोः-चरणयोर्युग-युग्मम् / पादयुगमिति 'तत्पुरुषः' / “पादा रश्म्यघितुर्यांशाः” इत्यमरः / कथंभूतं पादयुगम् ? / 'राजिनानामलपद्ममालं' राजिनी-राजनशीला सा चासौ नाना-अनेकप्रकारा अमला-निर्मला सा चासौ पद्मानां कमलानां माला-सक् यस्य तत् तथा / यत्तदोरभिसम्बन्धात् सा का ? / या जिनानां राजी जन्तुजाताय-प्राणिसमूहाय हितानि-पथ्यानि अलपत्पर्यभाषदित्यर्थः / ‘लप लपने' धातोः अनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् / 'दिबादावट्' (सा० सू० 707), 'अप्' (सा० सू० 691) / तथा च ‘अलपत्' इति सिद्धम् / अत्र ‘अलपत्' इति क्रियापदम् / का की ? / या / कानि कर्मतापन्नानि ? / हितानि / “हितं पथ्ये गते धृते” इति विश्वः / कस्मै ? / 'जन्तुजाताय' जन्तवः-प्राणिनस्तेषां जातं-समूहः तस्मै जन्तुजाताय / / 34 / / सौ० वृ०-या जन्तुजातायेति / या जिनानां-अर्हतां राजी-श्रेणिः. जन्तुजाताय-प्राणिवृन्दाय हितानि-पथ्यानि अलपत् इत्यन्वयः / ‘अलपत्' इति क्रियापदम् / का की ? / 'राजी' / 'अलपत्' 1. धातोरात्मनेपदत्वेनाऽत्र 'पर्यभाषतेत्यर्थः' इत्युचितम् / Page #175 -------------------------------------------------------------------------- ________________ 144 शोभनस्तुति-वृत्तिमाला गदितवती / कानि कर्मतापन्नानि ? / हितानि' / कस्मै ? / 'जन्तुजाताय' / कथंभूता जिनानां राजी ? / 'सारा' श्रेष्ठा / सा जिनानां राजी ममापि अलं-अत्यर्थं मुदं-हर्षं दिश्यात् इत्यन्वयः / 'दिश्यात्' इति क्रियापदम् / का की ? / 'राजी' / 'दिश्यात्' दद्यात् / कां कर्मतापन्नाम् ? / 'मुदम्' / कस्य ? / 'मम' / सा जिनराजी किं कुर्वाणा ? / 'दधाना' धारयन्ती / किं कर्मतापन्नम् ? | ‘पादयुगं' चरणद्वयम् / कथंभूतं पादयुगम् ? / राजीनि-विराजन्ति यानि नाना-विधानि अमलानि-निर्मलानि पद्मानि-कमलानि तेषां माला-श्रेणिः यस्य तत् ‘राजिनानामलपद्ममालम्' / इति पदार्थः / / अथ समासः-जन्तूनां जातं जन्तुजातं, तस्मै जन्तुजाताय / पादयोर्युगं पादयुगम् / दधातीति दधाना / पद्मानां माला पद्ममाला, अमला चासौ पद्ममाला च अमलपद्ममाला, राजिनी नाना-विचित्रा, अमलपद्ममाला यस्य तत् राजिनानामलपद्ममालम् / / इति द्वितीयवृत्तार्थः / / 34 / / (4) दे० व्या०-या जन्तुजातायेति / सा जिनानां-तीर्थङ्कराणां राजी-पङ्क्तिः मम मुदं-हर्षं अलं-अत्यर्थं यथा स्यात् तथा दिश्यात्-दद्यात् इति सम्बन्धः / 'दिश अतिसर्जने' धातुः / 'दिश्यात्' इति क्रियापदम् / का की ? / राजी / केषाम् ? / जिनानाम् / कां कर्मतापन्नाम् ? / मुदम् / कस्य ? / मम / किंविशिष्टा राजी ? / 'सारा' सारं-बलं विद्यते यस्यां सा तथा, अनन्तबलत्वात् / अथवा सारा-श्रेष्ठा, सर्वेभ्यः उत्कृष्टत्वात् / यत्तदोर्नित्याभिसंबन्धाद् या जिनानां राजी जन्तुजाताय-प्राणिमात्राय हितानि पथ्यानि अलपत्-गदितवतीत्यन्वयः / लप लपने' धातुः / ‘अलपत्' इति क्रियापदम् / का की ? / जिनानां राजी / कानि कर्मतापन्नानि ? / हितानि / कस्मै ? | जन्तुजाताय / किं कुर्वाणा जिनराजी ? / दधानाधारयन्ती / किम् ? / पादयुगं-चरणयुगलम् / पादयोः युगं पादयुगं इति समासः / किंविशिष्टं पादयुगम् ? / 'राजिनानामलपद्ममालम्' राजिनी-राजनशीला नाना-बहुविधा अमला-निर्मला पद्ममालाकमलस्रक् यस्य तत् / मालाशब्देन श्रेणिर्वा / / इति द्वितीयवृत्तार्थः / / 34 / / ध० टीका-या जन्तुजातायेति / 'या' / 'जन्तुजाताय' प्राणिसमूहाय / 'हितानि' पथ्यानि / 'राजी' श्रेणिः / ‘सारा' श्रेष्ठा / 'जिनानां' अर्हताम् / 'अलपत्' गदितवती / 'मम' मे / 'अलं' अत्यर्थम् / 'दिश्यात्' वितीर्यात् / ‘मुदं' आनन्दम् / ‘पादयुगं' अंहिद्वयम् / 'दधाना' बिभ्रती / ‘सा' / ‘राजिनानामलपद्ममालं' राजिनी-राजनशीला नाना-प्रकारा अमला पद्ममाला यस्य तत् / या जिनानां राजी जन्तुजाताय हितानि अलपत् सा ममालं मुदं दिश्यात् इति सम्बन्धः / / 34 / / Page #176 -------------------------------------------------------------------------- ________________ श्रीसुविधिजिनस्तुतयः 145 अवचूरिः या सारा-श्रेष्ठा जिनानां ततिर्जन्तुजाताय हितानि अलपत्-गदितवती सा मम अलं-अत्यर्थं मुदंप्रीतिं दिश्याद् दद्यात् / कथंभूता ? / पादयुग्मं धारयन्ती / राजिनी-राजनशीला नाना-बहुविधा अमला पद्ममाला यस्य तत्पादयुगम् / / 34 / / जिनवाणी- . जिनेन्द्र ! भङ्गैः प्रसभं गभीरा ऽऽशु भारती शस्यतमस्तवेन / निर्नाशयन्ती मम शर्म दिश्यात् शुभाऽरतीशस्य तमस्तवेन ! // 3 // 35 // - उपजातिः ज० वि०-जिनेन्द्र ! भङ्गैरिति / हे जिनेन्द्र !-जिनेश्वर ! हे इन !-प्रभो ! तव-भवतः भारती-वाणी आशु-शीघं प्रसभं-प्रकटं शर्म-सुखं मम-मे दिश्यात्-देयादिति क्रियाकारकप्रयोगः / अत्र ‘दिश्यात्' इति क्रियापदम् / का की ? 'भारती' / किं कर्मतापन्नम् ? 'शर्म' / कस्य ? 'मम' / कस्य भारती ? 'तव' / कथम् ? 'आशु' / शर्म कथंभूतम् ? 'प्रसभम्' / भारती कथंभूता ? 'गभीरा' दुरवगाहा / कैः कृत्वा ? 'भङ्गैः' अर्थविकल्पैः / किं कुर्वन्ती ? 'निर्नाशयन्ती' अपनुदन्ती / किं कर्मतापन्नम् ? 'तमः' मोहम् / केन ? 'शस्यतमस्तवेन' अतिशयेन प्रशस्यस्तवनेन हेतुभूतेन / शस्यतमस्तवेन स्तुता सती तमो निर्नाशयतीति हार्दम् / पुनः कथं० ? 'शुभा' कल्याणी / तव कथंभूतस्य ? 'अरतीशस्य' रतीशः-कामः स न विद्यते यस्य स तथा तस्य / अथवा अकारप्रश्लेषमकृत्वा / तमः कस्य संबन्धि ? रतीशस्य' कामस्येति व्याख्येयम् / / .. अथ समासः-जिनानामिन्द्रो जिनेन्द्रः 'तत्पुरुषः' / तत्सम्बोधनं हे जिनेन्द्र ! / अतिशयेन शस्यः शस्यतमः / शस्यतमश्चासौ स्तवश्च शस्य० 'कर्मधारयः' / तेन शस्य० / रतेरीशो रतीशः 'तत्पुरुषः' / न विद्यते रतीशो यस्य सोऽरतीशः ‘बहुव्रीहिः' / (तस्य) इति काव्यार्थः / / 35 / / 1. 'शुभा रती०' इत्यपि पाठः / Page #177 -------------------------------------------------------------------------- ________________ 146 शोभनस्तुति-वृत्तिमाला (2) सि० वृ०-जिनेन्द्र ! भङ्गैरिति / जिनानामिन्द्रः जिनेन्द्रः तस्य सम्बोधनं क्रियते हे जिनेन्द्र ! हे प्रभो ! तव-भवतः भारती-वाणी आशु-शीघ्रं प्रसभं-प्रकटं शर्म-सुखं मे दिश्यात्-देयादित्यर्थः / 'दिश अतिसर्जने' आशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् / क्रियासाधनप्रकारस्तु पूर्वमेवोक्तः / अत्र 'दिश्यात्' इति क्रियापदम् / का की ? / भारती / “वाग् ब्राह्मी भारती गौर्गीर्वाणी भाषा सरस्वती” इति हैमः (का० 2, श्लो० 155) / किं कर्मतापन्नम् ? / शर्म / “शर्मसातसुखानि च” इत्यमरः (श्लो० 264) / कस्य ? / मम / कस्य भारती ? / तव / कथम् ? / आशु / “आशुर्वीहौ च सत्वरे” इति विश्वः / शर्म कथंभूतम् ? / प्रसभम् / कथंभूता भारती? | गभीरा-दुरवगाहा / कैः कृत्वा ? / भङ्गैः-अर्थविकल्पैः / किं कुर्वती ? / निर्नाशयन्ती-नाशं प्रापयन्ती / किम् ? / तमः-मोहं शोकं वा / केन ? / 'शस्यतमस्तवेन' अतिशयेन शस्यः शस्यतमः स चासौ स्तवः-स्तोत्रं तेन हेतुभूतेन / तथा च शस्यतमस्तवेन स्तुता सती तमो निर्नाशयतीति भावः / पुनः कथंभूता ? / शुभा-कल्याणी / कथंभूतस्य तव ? / 'अरतीशस्य' रतेः ईशो रतीशः-कामः स न विद्यते यस्य स तथा तस्य / अथवा अकारप्रश्लेषमकृत्वा तमः कस्य सम्बन्धि ? / रतीशस्य-कामस्येति व्याख्येयम् / अन्ये तु कीदृशस्य तव ? रतीशस्य कामस्येत्यर्थः, अभेदरूपकम् / अपरे तु रतीशस्येत्यत्र रूपेणेति शेषः कर्तव्य इत्याहुः / / 35 / / सौ० वृ०-जिनेन्द्र ! भलैरिति / हे जिनेन्द्र !-हे सर्ववेदिन् ! तव-भवतः भारती-वाणी मम शर्मसुखं आशु दिश्यात् इत्यन्वयः / 'दिश्यात्' इति क्रियापदम् / का कर्जी ? | 'भारती' / 'दिश्यात्' दद्यात् / किं कर्मतापन्नम् ? / 'शर्म' सुखम् / भारती कस्य ? / 'तव' / कथंभूता भारती ? / 'गभीरा' अस्ताघा (?) दुरवगाहा / कैः ? / 'भङ्गैः' अर्थविकल्पैः / कथम् ? / 'प्रसभं' बलात्कारेण | भारती किं कुर्वती ? | 'निर्नाशयन्ती' क्षपयन्ती / किं कर्मतापन्नम् ? | 'तमः' आन्ध्यं अज्ञानं वा / केन ? / शस्यतमःअतिशयेन प्रशस्यतरः यः स्तवः-स्तोत्रं तेन ‘शस्यतमस्तवेन' | पुनः कथंभूता भारती ? / 'शुभा' भव्या / कस्य ? / रत्या ईशः रतीशः-कामः, न विद्यते रतीशो यस्य सः अरतीशः तस्य ‘अरतीशस्य' एतावता साधोः / हे 'इन !' स्वामिन् ! / जातावेकवचनम् / यद्वा रतीशः-कामः तं प्रति स्यति स्पर्धयतीति रतीशस्यः तस्य सं० हे रतीशस्य ! / अथवा रतीशस्य-कामस्य तमो-मोहः तं प्रति नाशयति इति / हे जिनेन्द्र ! हे इन ! हे रतीशस्य तव (भारती) स्तवेन मम शर्म दद्यात् / इति पदार्थः / / अथ समासः-जिनानाम् इन्द्रः जिनेन्द्रः, तस्य सं० हे जिनेन्द्र ! / अतिशयेन शस्य इति शस्यतमः, शस्यतमश्चासौ स्तवश्च शस्यतमस्तवः, तेन शस्यतमस्तवेन / निर-निश्चयेन नाशयन्ती निर्नाशयन्ती / Page #178 -------------------------------------------------------------------------- ________________ 147 भावापानमrrrrrrrrrrr रत्या ईशः रतीशः, तस्य रतीशस्य / अथवा रतीशं स्यति-स्पर्धयतीति रतीशस्यः, तस्य सं० हे रतीशस्य ! / स्तवः-स्तुतिः तस्य इनः-स्वामी स्तवेनः, तस्य सं० हे स्तवेन ! / सकलशब्दमात्रेण तव गुणान् वक्तुमशक्यत्वादिति / / इति तृतीयवृत्तार्थः / / 35 / / देव व्या०-जिनेन्द्र ! भङ्गैरिति / हे जिनेन्द्र ! हे इन ! ते-तव भारती-वाणी आशु-शीघ्रं यथा स्यात् तथा मे-मम शर्म दिश्यात्-देयादित्यन्वयः / 'दिश अतिसर्जने' धातुः / 'दिश्यात्' इति क्रियापदम् / का की ? / भारती / कस्य ? / तव / किं कर्मतापन्नम् ? / शर्म / कस्य ? | मम / किंविशिष्टा भारती ? / गभीरा अलब्धमध्या / कैः ? / भङ्गः-अर्थविकल्पैः / पुनः किंविशिष्टा ? / शुभा-समीचीना / यदा तु शुभापदेन मता इत्यर्थः तदा सर्वेषामिति शेषः / किं कुर्वती भारती ? / निर्नाशयन्ती-नाशं प्रापयन्ती / किम् ? / तमः-अज्ञानम् / केन ? / 'शस्यतमस्तवेन' अतिशयेन शस्यः शस्यतमः, शस्यतमः यः स्तवःस्तुतिः तेन / “स्तवः स्तोत्रं स्तुतिर्नुतिः” इत्यभिधानचिन्तामणिः (का०२, श्लो० 183) / किं विशिष्टस्य तव ? / 'रतीशस्य' कामतुल्यस्य / रूपेणेति शेषः / वस्तुतस्तु रतीशस्येत्यत्राकारप्रश्लेषः / तेन अरतीशस्य-कामरहितस्येत्यर्थः / / इति तृतीयवृत्तार्थः / / 35 / / ध० टीका-जिनेन्द्रेति / 'जिनेन्द्र !' सर्ववेदिन् ! / 'भङ्गैः' अर्थविकल्पैः / 'प्रसभं' प्रकटम् / 'गभीरा' दुरवगाहा / 'आशु' शीघ्रम् / 'भारती' वाक् / 'शस्यतमस्तवेन' अतिशयेन प्रशस्यस्तवेन / स्तुत्या हेतुभूतया / 'निर्नाशयन्ती' अपनुदन्ती / 'मम शर्म दिश्यात्' मे सुखं अतिसृज्यात् / 'शुभा' कल्याणी / ‘अरतीशस्य' रतीशः-स्मरः स नास्ति यस्य / ‘तमः' मोहम् / 'तव' भवतः / ‘इन !" स्वामिन् ! / हे जिनेन्द्र ! इन ! तव भारती स्तवेन तमो निर्नाशयन्ती मम आशु शर्म दिश्यात् इति योगः अथवा रतीशस्य सम्बन्धि तमः शस्यतमो यः स्तवस्तेन निर्नाशयन्तीति व्याख्येयम् / / 35 / / (6) अवचूरिः .. हे जिनेन्द्र ! तव भारती मम शर्म-सुखं देयात् / किंभूता ? / भङ्गैः-अर्थविकल्पैर्गभीरा तथा आशु शीघ्रं तमः-अज्ञानं निर्नाशयन्ती / केन ? शस्यतमः-चारुतमो यः स्तवस्तेन हेतुभूतेन / शुभा-प्रकृष्टा / तव कीदृशस्य ? / अरतीशस्य-अकामस्य / हे इन ! स्वामिन् / / 35 / / Page #179 -------------------------------------------------------------------------- ________________ 148 शोभनस्तुति-वृत्तिमाला ज्वलनायुधायै विज्ञापनादिश्यात् तवाशु ज्वलनायुधाऽल्प मध्या सिता कं प्रवरालकस्य / अस्तेन्दुरास्यस्य रुचो पृष्ठ मध्यासिताऽकम्प्रवरालकस्य // 4 // 36 // - - इन्द्रवज्रा (1) ज० वि०-दिश्यादिति / हे भव्यप्राणिन् ! ज्वलनायुधा ज्वलनायुधाभिधा देवी आशु-शीघ्रं कंसुखं दिश्यात्-देयादिति क्रियाकारकान्वयः / अत्र ‘दिश्यात्' इति क्रियापदम् / का की ? 'ज्वलनायुधा' / किं कर्मतापन्नम् ? 'कम्' / कस्य ? 'तव' / कथम् ? 'आशु' / ज्वलनायुधा कथंभूता ? 'अल्पमध्या' अल्पं-क्षामं मध्यं-कटिर्यस्याः सा तथा / पुनः कथं० ? 'सिता' शुक्लवर्णा / पुनः कथं० ? 'अस्तेन्दुः' न्यक्कृतमृगाङ्का / कया ? 'रुचा' कान्त्या / कस्य ? 'आस्यस्य' वदनस्य | आस्यस्य कथंभूतस्य ? 'प्रवरालकस्य' प्रधानचिकुरस्य / पुनः कथंभूता ज्वलनायुधा ? 'अध्यासिता' अध्यारूढा / किं कर्मतापन्नम् ? 'पृष्ठम्' उपरिभागम् / पृष्ठं कथंभूतम् ? 'उरु' विशालम् / कस्य ? 'अकम्प्रवरालकस्य' अकम्प्रः-स्थिरो यो वरालकः-देववाहनविशेषः तस्य / / / अथ समासः-ज्वलन एव आयुधं यस्याः सा ज्वल० ‘बहुव्रीहिः' | अल्पं मध्यं यस्याः सा अल्पमध्या 'बहुव्रीहिः' / प्रवरा अलका यस्मिन् तत् प्रवरालकम् ‘बहुव्रीहिः' / तस्य प्रव० / अस्त इन्दुर्यया सा अस्तेन्दुः ‘बहुव्रीहिः' / न कम्पः अकम्प्रः 'तत्पुरुषः' / अकम्प्रश्वासौ वरालकश्च अकम्प्र० 'कर्मधारयः' / तस्य अकम्प्र० / / इति काव्यार्थः / / 36 / / / // इति शोभनस्तुतिवृत्तौ श्रीसुविधिजिनस्तुतेर्व्याख्या // 4 / 9 / 36 // (2) सि० वृ०-दिश्यादिति / हे भव्य ! प्राणिन् ! ज्वलनायुधा देवी तव-भवतः आशु-शीघ्र कं-सुखं दिश्यात्-देयादित्यर्थः / 'दिश अतिसर्जने' धातोराशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् / अत्र 'दिश्यात्' इति क्रियापदम् / का की ? / 'ज्वलनायुधा' ज्वलन एव आयुधं यस्याः सा / किं कर्मतापन्नम् ? / कम् / 1. 'उरुपृष्ठं' इत्येकपदमपि संभवति / Page #180 -------------------------------------------------------------------------- ________________ श्रीसुविधिजिनस्तुतयः 149 "को ब्रह्मात्मानिलार्केषु, शमने सर्वनाम्नि च / पावकेषु मयूरे च, सुखशीर्षजलेषु कम् // " इति विश्वः / कस्य ? / तव / कथम् ? / आशु / कथंभूता ज्वलनायुधा ? | ‘अल्पमध्या' अल्पंअणु मध्यं-अवलग्नं यस्याः सा तथा / “मध्योऽवलग्नं” इति हैमः (का० 3, श्लो० 271) / पुनः कथंभूता ? / सिता शुक्लवर्णा / पुनः कथंभूता ? | ‘अस्तेन्दुः' अस्तः-धिक्कृतः इन्दुः-चन्द्रो यया सा तथा / कया ? / रुचा कान्त्या / कस्य ? / आस्यस्य-वदनस्य / आस्यस्य कथंभूतस्य ? / 'प्रवरालकस्य' प्रकर्षण वराः-प्रधानाः कुटिला वा अलकाः-चूर्णकुन्तला यस्मिन् तत् तथा तस्य / “अलकाश्चूर्णकुन्तलाः” (श्लो० 1265) / यदाह-“स्वभाववक्राण्यलकानि केषां” इति भारविः / पुनः कथंभूता ज्वलनायुधा ? | अध्यासिता-आरूढा / किं कर्म ? / ‘पृष्ठं पृष्ठदेशस्तत् / “पृष्ठं तु चरमं तनोः” इति हैमः (का० 3, श्लो० 265) / पृष्ठं कीदृशम्? उरु-विशालम् / कस्य ? | ‘अकम्प्रवरालकस्य' कम्पनशीलः कम्प्रः, न कम्प्रः अकम्प्रः-स्थिरो यो वरालको-देववाहनविशेषस्तस्य / उपेन्द्रवज्राच्छन्दः / “उपेन्द्रवज्रा जतजा गयुग्मौ” इति च तल्लक्षणम् / / 36 / / // इति महोपाध्याय० श्रीसुविधिजिनस्य स्तुतिवृत्तिः // 4 / 9 / 36 // - (3) सौ० वृ०-दिश्यादिति / ज्वलनायुधानाम्नी देवी आशु-शीघ्रं तव-भवतः कं-सुखं दिश्यात् इत्यन्वयः / 'दिश्यात्' इति क्रियापदम् / का कर्जी ? | ‘ज्वलनायुधा' / 'दिश्यात्' दद्यात् / किं कर्मतापन्नम् ? / 'कं' सुखम् / कस्य ? / 'तव' / कथम् ? / 'आशु' शीघ्रम् / कथंभूता ज्वलनायुधा ? / अल्पं-कृशं मध्यं-उदरं यस्याः सा 'अल्पमध्या', कृशोदरी इत्यर्थः / पुनः कथं० ज्वलनायुधा ? / 'सिता' उज्ज्वला-गौरवर्णा | पुनः कथं० ज्वलनायुधा ? / 'प्रवरा' प्रधाना / पुनः कथं० ज्वलनायुधा ? / 'अस्तेन्दुः' न्यक्कृतचन्द्रा / कया ? / 'रुचा' कान्त्या / कस्य ? / 'आस्यस्य' मुखस्य / पुनः किं० ज्वलनायुधा ? / 'अध्यासिता' आरूढा / कं कर्मतापन्नम् ? / 'उरु' विस्तीर्णं पृष्ठं' पृष्ठ देशम् / उरुपृष्ठं कस्य ? / अकम्पः-स्थिरः वरालको-देववाहनविशेषः तथा वरः-प्रधानः अलको हुडुविशेषः, तस्य अकम्प्रवरालकस्य / तथा किंविशिष्टस्य आस्यस्य ? | प्रवराः-प्रधानाः अलकाः-केशा यस्मिन् तत् प्रवरालकम्, तस्य प्रवरालकस्य / “कं सुखे सलिले शीर्षे' इत्यनेकार्थः / इति पदार्थः / / अथ समासः-ज्वलनं-शस्त्रं आयुधं यस्याः सा ज्वलनायुधा / अल्पं मध्यं यस्याः सा अल्पमध्या / अस्तः इन्दुः यया सा अस्तेन्दुः / उरु च तत् पृष्ठं च उरुपृष्ठम् / कम्पनशीलः कम्प्रः, न कम्प्रः अकम्प्रः, अकम्प्रश्चासौ वरालकश्च अकम्प्रवरालकः, तस्य अकम्प्रवरालकस्य / / इति चतुर्थवृत्तार्थः / / 36 / / Page #181 -------------------------------------------------------------------------- ________________ 150 शोभनस्तुति-वृत्तिमाला __ श्रीसुविधिजिनेन्द्रस्य, स्तुतेरो लिपीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना // ___ // इति नवमश्रीसुविधिजिनस्य स्तुतिः // 4 / 9 / 36 // दे० व्या०-दिश्यादिति / ज्वलनायुधा देवी तव कं-सुखं आशु-शीघ्रं यथा स्यात् तथा दिश्यात्दद्यात् इति सम्बन्धः / 'दिश अतिसर्जने' धातुः / दिश्यात्' इति क्रियापदम् / का की ? / ज्वलनायुधा / किं कर्मतापन्नम् ? / कम् / “कं शिरो जलमाख्यातं, कं सुखं परिकीर्तितम्” इत्यनेकार्थः / कस्य ? / तव / किंविशिष्टा ज्वलनायुधा ? / 'अल्पमध्या' अल्पं मध्यं-मध्यभागो यस्याः सा तथा / अणुकोदरेत्यर्थः / पुनः किंविशिष्टा ? / सिता-गौरा / पुनः किंविशिष्टा ? / अध्यासिता-आरूढा / कम् ? / 'उरुपृष्ठं उरुविस्तीर्णं यत् पृष्ठं-पृष्ठभागम् / उरु इति पृथगेव पदमित्यपि कश्चित् / कस्य ? / 'अकम्प्रवरालकस्य' अकम्प्रः-स्थिरो यो वरालकः-देववाहनविशेषः तस्य / पुनः किंविशिष्टा ? / 'अस्तेन्दुः' अस्तो न्यक्कृतः इन्दुः-चन्द्रो यया सा तथा / कया? / रुचा-कान्त्या / कस्य ? / आस्यस्यमुखस्य / किंविशिष्टस्य आस्यस्य ? / ‘प्रवरालकस्य' प्रकर्षण वरः-समीचीनः अलकः-चूर्णकुन्तलो भाले भ्रमरकविशेष इति यावत् यस्य तत् तस्य / “अलकाचूर्णकुन्तलाः” इत्यमरः (श्लो० 1265) / इति तुरीयवृत्तार्थः / / 36 / / उपेन्द्रवज्राच्छन्दः / “उपेन्द्रवज्रा जतजा गयुग्मम्” इति तल्लक्षणम् // 4 / 9 / 36 // ध० टीका-दिश्यादिति / 'दिश्यात्' उपनीयात् / 'तव' भवतः / ‘आशु' क्षिप्रम् / 'ज्वलनायुधा' सर्वासमहाज्वाला / ‘अल्पमध्या' कृशोदरी / 'सिता' शुक्लवर्णा / 'कं' सुखम् / 'प्रवरालकस्य' प्रधानकुरलस्य / ‘अस्तेन्दुः' न्यक्कृतमृगाङ्का / ‘आस्यस्य रुचा' मुखकान्त्या / 'उरु' विशालम् / ‘पृष्ठं' उपरिभागम् / 'अध्यासिता' अध्यारुढा / ‘अकम्प्रवरालकस्य' अकम्प्रः-स्थिरो यो वरालको-वाहनविशेषस्तस्य // 4 / 9 / 36 // अवचूरिः तव ज्वलनायुधा देवी कं-सुखं दिश्यात्-करोतु / किंभूता ? / अल्पं-तुच्छं मध्यं-मध्यभागो यस्याः सा, कृशोदरीत्यर्थः / सिता-शुभ्रा / प्रवरालकस्य-प्रवरकुन्तलस्य / अस्तेन्दुः-न्यक्कृतमृगाङ्का / कया ? | आस्यस्य-मुखस्य रुचा-कान्त्या / उरु-विस्तीर्णं पृष्ठमध्यासिता-अध्यारूढा / कस्य ? / अकम्प्रः-स्थिरो यो वरालको-देववाहनविशेषस्तस्य / / 4 / 9 / 36 // Page #182 -------------------------------------------------------------------------- ________________ श्रीशीतलजिनस्तुतयः 151 . . 10. श्रीशीतलजिनस्तुतयः अथ श्रीशीतलजिनस्तुतिःजयति शीतलतीर्थकृतः सदां चलनतामरसं सदलं घनम् / नवकमम्बुरुहां पथि संस्पृशत् ___चलनतामरसंसदलङ्घनम् // 1 // 37 // - द्रुतविलम्बितम् ज० वि०-जयतीति / शीतलतीर्थकृतः-शीतलनाम्नो जिनस्य चलनतामरसं-चरणकमलं सदासर्वकालं जयति-जयमासादयतीति क्रियाकारकसंटङ्कः / अत्र 'जयति' इति क्रियापदम् / किं कर्तृ ? 'चलनतामरसम्' / कस्य ? शीतलतीर्थकृतः' / कथम् ? 'सदा' | चलनतामरसं किं कुर्वत् ? 'संस्पृशत्' स्पर्शनानुगृह्णत् / किं कर्मतापन्नम् ? 'नवकम्' नवैव नवकम् / स्वार्थे कः प्रत्ययः / केषां नवकम् ? - 'अम्बुरुहाम्' वारिजानाम् / कथंभूतम् ? 'सदलम्' दलैः-पत्रैः सह वर्तमानम् / पुनः कथं० ? 'घनम्' सारम् / चलनतामरसं कथंभूतम् ? 'चलनतामरसंसत्' चला-चपला सती नता-प्रणता अमरसंसत्-देवानां सभा यस्य तत् तथा / चलत्वं च नमतां भूरिभक्तिभरवशेन राभस्यात् सम्भ्रमाद् वा घटते / पुनः कथं० ? | 'अलङ्घनम्' न विद्यते लङ्घन-कुतश्चिदधःकरणं यस्य तत् तथा / केनापि श्रियाऽनिर्जितमित्यर्थः / / 1. 'जयतु' इत्यपि पाठः / Page #183 -------------------------------------------------------------------------- ________________ 152 शोभनस्तुति-वृत्तिमाला अथ समासः-तीर्थं करोतीति तीर्थकृत् 'तत्पुरुषः' / शीतलश्चासौ तीर्थकृच्च शीतल० 'कर्मधारयः' / तस्य शीतल० / चलन एव तामरसं चल० 'कर्मधारयः' / सह दलैर्वर्तते यत् तत् सदलं 'तत्पुरुषः' / अम्बुनि रुहन्तीत्यम्बुरुहि 'तत्पुरुषः' / तेषां अम्बुरुहाम् / चला चासौ नता च चलनता ‘कर्मधारयः' / अमराणां संसत् अमरसंसत् 'तत्पुरुषः' / चलनता अमरसंसत् यस्य तत् चलन० 'बहुव्रीहिः' / न विद्यते लङ्घनं यस्य तद् अलङ्कनम् ‘बहुव्रीहिः' / इति काव्यार्थः / / 37 / / (2) सि० वृ०-जयतीति / समस्तसत्त्वसन्तापोपशामकत्वाद् गर्भस्थेऽस्मिन् पितुः पूर्वोत्पन्नोऽचिकित्स्यः पित्तदाहो मातृहस्तस्पर्शादेवोपशान्त इति वा शीतलः स चासौ तीर्थकृच्च शीतलतीर्थकृत् तस्य शीतलनाम्नस्तीर्थकृतः-शीतलनाम्नः तीर्थकरस्य चलनतामरसंचरणकमलं सदासर्वकालं जयति-सर्वोत्कर्षेण वर्तत इत्यर्थः / 'जयतु' इति पाठे जयमासादयतु इत्यर्थः / 'जि जये' धातोः वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तिप् / 'अप्०' (सा० सू० 691), ‘गुणः' (सा० सू० 692), 'स्वरहीनं०' (सा० सू० 36) / तथा च 'जयति' इति सिद्धम् / अत्र 'जयति' इति क्रियापदम् / किं कर्तृ ? / चलनतामरसम् / चलनमेव तामरसं चलनतामरसमिति ‘कर्मधारयः' / कस्य ? | शीतलतीर्थकृतः / कथम् ? / सदा / किं कुर्वत् चलनतामरसम् ? / 'संस्पृशत्' स्पृशतीति स्पृशत् स्पर्शनानुगृह्णत् / किं कर्मतापन्नम् ? / नवकं नवैव नवकम् / स्वार्थे कः / नवकं केषाम् ? / अम्बुरुहांवारिजानां अम्बुनि-जले रुहन्ति-जायन्ते इति अम्बुरुहि तेषां अम्बुरुहाम् / योगपुरस्कारेण अम्बुरुहशब्दस्य कमले एव रूढत्वात् / कस्मिन् ? / पथि-मार्गे / कथंभूतं अम्बुरुहां नवकम् ? | ‘सदलं' दलानि-पत्राणि तैः सह वर्तमानं सदलम् / “पत्रं पलाशं छदनं दलं पण छदः पुमान्” इत्यमरः (श्लो० 676) / पुनः कथंभूतम् ? / घन-सान्द्रम् / “घनं स्यात् कांस्यतालादि, वाद्यमध्यमनृत्तयोः”, “घनं सान्द्रे दृढे दाये, विस्तारे लोहमुदगरे / मेघमुस्तकयोश्चापि” इति विश्वः / अत्र तु सान्द्रवाचकं घनमव्ययमेव प्रतिभाति / कथंभूतं चलनतामरसम् ? / 'चलनतामरसंसत्' चला-चपला सती नता-प्रणता अमरसंसत्अमराणां सभा यस्य तत् तथा / चलत्वं च नमतां भूरि-भक्तिवशेन राभस्याद् सम्भ्रमाद् वा घटते / पुनः कथंभूतम् ? / 'अलङ्घनं' न विद्यते लङ्घनं-कुतश्चिदधः-करणं यस्य तत् तथा / केनापि श्रिया अनिर्जितमित्यर्थः / / 37 / / सौ० वृ०-यः सुविधिर्भवति स प्रकृत्या शीतल एव भवति / अनेन संबन्धेनायातस्य दशमस्य श्रीशीतलजिन(स्य) स्तुतेरर्थो व्याख्यायते / जयतीति / शीतलतीर्थकृतः-शीतलनाम्नस्तीर्थकरस्य Page #184 -------------------------------------------------------------------------- ________________ श्रीशीतलजिनस्तुतयः 153 चलनतामरसं-चरणकमलं सदा-सर्वदा जयतीत्यन्वयः / 'जयति' इति क्रियापदम् / किं कर्तृ ? | 'चलनतामरसम्' / कथंभूतं चलनतामरसम् ? / 'सदलं' सच्छायम्। चलनतामरसं किं कुर्वत् ? | 'संस्पृशत्' सम्-सम्यक् प्रकारेण स्पर्शयत् / किं कर्मतापन्नम् ? | 'नवकम्' / केषाम् ? | ‘अम्बुरुहाम्' सुरनिर्मितपद्मानाम् / कस्मिन् ? / 'पथि' मार्गे / पुनः किंविशिष्टं चलनताम-रसम् ? | चला-चपला नता-प्रणता अमराणां संसत्-सभा यस्य तत् ‘चलनतामरसंसत्' / पुनः किंविशिष्टं चलनतामरसम् ? / 'अलङ्घनं' अनुल्लङ्घनीयस्वरूपम् / पुनः किं० चलनतामरस् ? / 'सत्' शोभनं विद्यमानं वा | पुनः किं० चलनतामरसम् ? / 'घनं' सान्द्र निबिडं रेखाकारलक्षणादिभिः / इति पदार्थः / / ___ अथ समासः-तीर्थं-चातुर्वर्ण्यसंघं प्रवचनं गणधरं वा करोतीति तीर्थकृत्, शीतलश्वासौ तीर्थकृच्च शीतलतीर्थकृत्, तस्य शीतलतीर्थकृतः / चलनावेव तामरसं चलनतामरसम् / दलेन सहितं सदलम् / नव एव नवकम् / अम्बुनि रुट-जन्म येषां तानि अम्बुरुहि, तेषां अम्बुरुहाम् / अमराणां संसत् अमरसंसत्, चला नता अमरसंसत् यस्य तत् यस्मिन् वा चलनतामरसंसत् / नास्ति लङ्घनं-मार्गालङ्घनं यस्य तत् अलङ्घनम् / नवकमिति स्वार्थ कन् प्रत्ययः / “दले पत्रे अभिख्यायाः” इत्यनेकार्थः / द्रुतविलम्बितच्छन्दसा स्तुतिरियम् / / इति प्रथमवृत्तार्थः / / 37 / / . (4) दे० व्या०-जयतीति / शीतलतीर्थकृतः-शीतलतीर्थंकरस्य चलनतामरसं-चरणकमलं सदासर्वकालं जयति-सर्वोत्कर्षेण वर्तते इत्यन्वयः / 'जि जये' धातुः / जयति' इति क्रियापदम् / किं कर्तृ ? / 'चलनतामरसम्' चलनमेव तामरसं चलनतामरसमिति विग्रहः / कस्य ? शीतलतीर्थकृतः / किंविशिष्टं चलनतामरसम् ? / 'चलनतामरसंसत्' चला-चञ्चला शीघ्रगमनात् सा चासौ नता अमरसंसद्-देवसभा यस्य तत् / अमराणां संसद् अमरसंसत् इति पूर्वं षष्ठीतत्पुरुषः' / पुनः किंविशिष्टम् ? / 'अलङ्घनम्" नास्ति लङ्घनं अधःकरणं यस्य तत्, सर्वेषामपि वन्द्यत्वात् / चलनतामरसं किं कुर्वत् ? / संस्पृशत्संघट्टयत् / किम् ? / नवकम् / केषाम् ? / अम्बुरुहां-कमलानाम् / कस्मिन् ? / पथि-मार्गे / कथंभूतं नवकम् ? | ‘सदलं' दलैः-पर्णैः सह वर्तमानम् / “बहँ पर्णं छदं दलम्” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 189) / पुनः किंविशिष्टम् ? / घनं-निबिडम् / / इति प्रथमवृत्तार्थः / / 37 / / ध० टीका-जयतीति / 'जयति' जयमासादयति / 'शीतलतीर्थकृतः' शीतलनाम्नो जिनस्य / ‘सदा' सर्वकालम् / ‘चलनतामरसं' चलनौ तामरसमिव / ‘सदलं' सपत्रम् / 'घनं' सारम् / एते पद्मनवकस्यैव विशेषणे / नवकं नवैव, स्वार्थे कन् / 'अम्बुरुहां' पद्मानाम् / 'पथि' मार्गे / 'संस्पृशत्' Page #185 -------------------------------------------------------------------------- ________________ 154 शोभनस्तुति-वृत्तिमाला स्पर्शनानुगृह्णत् / ‘चलनतामरसंसत्' चला नता अमराणां संसत्-सभा यस्य तत् / ‘अलङ्घनं' नास्ति लङ्घनं-अधःकरणं कुतश्चित् यस्य तत् / अम्बुरुहां सम्बन्धि नवकं संस्पृशत् शीतलतीर्थकृतश्चलनतामरसं जयतीति योगः / / 37 / / अवचूरिः शीतलतीर्थकरस्य चलनतामरसं-पादपद्मं जयति / किंभूतम् ? / अम्बुरुहां-कमलानां नवकं पथिमार्गे संस्पृशत् / नवकं किंभूतम् ? / सदलं-सपत्रम् | घनं-सारम् / चलनतामरसं किंभूतम् ? / चला नता च अमराणां संसद् यस्य तत् / नाति लङ्घन-अधःकरणं कुतश्चिद् यस्य तदलङ्घनम् / / 37 / / जिनानां स्मरणम्स्मर जिनान् परिनुन्नजरारंजो जननतानवतोदयमानतः / परमनिर्वृतिशर्मकृतो यतो जन ! नतानवतोऽदयमानतः // 2 // 38 // - द्रुत० (1) . ज० वि०-स्मर जिनानिति / हे जन ! अत इत्यस्मात् कारणात् त्वं जिनान्-वीतरागान् स्मरस्मरणगोचरीकुर्विति क्रियाकारकसंबन्धः / अत्र ‘स्मर' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कान् कर्मतापन्नान् ? 'जिनान्' / कस्मात् ? अतः' / अत इति कुतः ? 'यतः' यस्मात् कारणात् / ‘परमनिर्वृतिशर्मकृतः' परमं-उत्कृष्टं निर्वृतिशर्म-मोक्षसुखं कुर्वन्तीति परमनिर्वृतिशर्मकृतः / यद्वा परं स्वात्मनो व्यतिरिक्तं अनिवृतिशर्मकृतः भवन्तीत्यध्याहार्यम् / जिना इति विशिष्यपदं च प्रक्रान्तत्वाज्ज्ञेयम् / ततो भवन्तीति क्रियापदम् / के कर्तारः ? 'जिनाः' / कथंभूताः ? 'परमनिर्वृतिशर्मकृतः' / जिनान् कथंभूतान् ? 'परिनुन्नजरारजोजननतानवतोदयमान्' जरा-विस्रसा रजः-कर्मलक्षणं जननं-जन्म ‘तानवं' तनो वस्तानवमिति व्युत्पत्त्या तनुत्वं दुर्बलत्वमित्यर्थः, तोद: 'तुद व्यथने' इत्यस्य धातोस्तुदनं तोदो 1. 'नास्ति' इत्यत्र शुद्धीकर्तव्यम् / 2. 'रुजो' इत्यपि पाठः / 3. 'जनन०' इति पाठान्तरम् / Page #186 -------------------------------------------------------------------------- ________________ श्रीशीतलजिनस्तुतयः 155 व्यथा वाधेति यावत्, यमः कृतान्तो मृत्युरितियावत्, एते जरादयः परिनुन्नाः-पर्यस्ता यैस्ते तथा तान् / अथवा परिनुन्नं जरैव पाण्डुरत्वात् रजो-रेणुयैस्ते तथा, जनने यस्तानवः-शारीरस्तोदो-बाधा तत्र यमा इवकृतान्ता इव यमाः तस्यान्तहेतुत्वात्, ततः परिनुन्नजरारजसश्च ते जननतानवतोदयमाश्च तान् / जिनान् किं कुर्वतः ? ‘अवतः' रक्षतः त्रायमाणानितियावत् / कान् ? 'नतान्' प्रणतानङ्गिनः / त्वं कथंभूतः सन् स्मरेत्याह-'आनतः' प्रणतः सन् / कथम् ? ‘अदयं' निर्दयं स्वशरीरावयवरक्षानिरपेक्षं निर्व्याजमितियावत् तत् यथा स्यात् तथा / / अथ समासः-जरा च रजश्च जननं च तानवं च तोदश्च यमश्च जरारजोजननतानवतोदयमाः 'इतरेतरद्वन्द्वः' / परिनुन्ना जरारजो० यैस्ते परिनुन्नजरारजोजननतानवतोदयमाः ‘बहुव्रीहिः' / अथवा जरैव रजो जरारजः ‘कर्मधारयः' / परिनुन्नं जरारजो यैस्ते परि० ‘बहुव्रीहिः' / तनोरयं तानवः, तानवश्चासौ तोदश्च तानवतोद: ‘कर्मधारयः' / जनने तानवतोदः जनन० 'तत्पुरुषः' / जननतानवतोदे यमाः जनन० 'तत्पुरुषः' / परिनुन्नजरारजसश्च ते जननतानवतोदयमाश्च परिनुन्नजरा० 'कर्मधारयः' / तान् परि० / निर्वृतेः शर्म निर्वृतिशर्म 'तत्पुरुषः' / परमं च तन्निवृतिशर्म च परम० 'कर्मधारयः' परमनिर्वृतिशर्म कुर्वन्तीति परमनि० 'तत्पुरुषः' / यद्वा पक्षे तु निर्वृतिशर्म कुर्वन्तीति निर्वृतिशर्मकृतः तत्पुरुषः' / न निवृतिशर्मकृतः अनिवृति० 'तत्पुरुषः' / न विद्यते दया यत्र तददयम् ‘बहुव्रीहिः' / इति काव्यार्थः / / 38 / / .. सि० वृ०-स्मर जिनानिति / हे जन ! अतः कारणात् त्वं जिनान्-तीर्थपतीन् स्मर-स्मरणविषयीकुर्वित्यर्थः / ‘स्मृ चिन्तायां' धातोः “आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः / ‘अप्०' (सा० सू० 691), ‘गुणः' (सा० सू० 692) इत्यनेन गुणः, अतः' (सा० सू० 705) इति हेर्लुक्, ('स्वरहीनं०' सा० सू० 36) / तथाच ‘स्मर' इति सिद्धम् / अत्र ‘स्मर' इति क्रियापदम् / कः कर्ता ? / त्वम् / कान् कर्मतापन्नान् ? / जिनान् / कस्मात् ? / अतः / अत इति कुतः ? / यतः-यस्मात् कारणात् / परमनिर्वृतिशर्मकृतः / न हि जिनस्मरणमन्तरेण जन्तोः तात्त्विकी सिद्धिरिति भावः / “शिवं निःश्रेयसं श्रेयो, निर्वाणं ब्रह्म निर्वृतिः” इति हैमः (का० 1, श्लो० 74) / कथंभूतान् जिनान् ? / 'परिनुन्नजरारजोजननतानवतोदयमान्' जरा-विस्रसा रजः-कर्मलक्षणम्, 'रुजो' इति पाठे रुक-रोगः जननं-जन्म तानवं तनो वस्तानवं इति योगात् तनुत्वं दुर्बलत्वमिति यावत्, तोदः 'तुद व्यथने' इत्यस्य धातोः तुदनं-तोदो-व्यथा यमः-कृतान्तः मृत्युरितियावत्, एते जरादयः परिनुन्नाःपरिक्षिप्ता यैस्ते तथा तान् / जरा च रजश्च जननं च तानवं च तोदश्च यमश्च जरारजोजननतानवतोदयमाः 'इतरेतरद्वन्द्वः' / ततः परिनुन्नपदेन 'बहुव्रीहिः' / Page #187 -------------------------------------------------------------------------- ________________ 156 शोभनस्तुति-वृत्तिमाला “यमो दण्डधरे ध्वांक्षे, संयमे यमजेऽपि च / शरीरसाधनापेक्ष-नित्यकर्मणि बोध्यते // " इति विश्वः / केचित् तु रोगवाची रुजस् शब्दोऽप्यस्ति, तेन रजःस्थाने रुज इति पठन्ति / यदाह“रोगे रुजो (रोगो रुजा ?) रुगातङ्को, मान्द्यं व्याधिरपाटवम्” इति हैमः (का० 3, श्लो० 126) / केचित् तु परिनुन्नं जरैव पाण्डुरत्वात् रजो-रेणुः यैस्ते परिनुन्नजरारजसः, तथा जनने-जननविषये यः तनोरयं तानवः-शारीरस्तोदो-बाधा तत्र यमा इव यमाः कृतान्ता इव तस्यान्तहेतुत्वात्, ततः परिनुन्नजरारजसश्च ते जननतानवतोदयमाश्च इति व्याख्यान्ति / जिनान् किं कुर्वतः ? / अवतो-रक्षतस्त्रायमाणानित्यर्थः / त्वं कथंभूतः सन् स्मरेत्याह-आनतः-प्रणतः सन् / कथम् ? / 'अदयं' 'न विद्यते दया यत्र तत् तथा / प्रणतिविषये स्वशरीरस्यापि रक्षां न कृतवानित्यर्थः / / 38 / / (3) सौ० वृ०-स्मर जिनानिति / हे जन ! हे लोक ! अतः करणात् त्वं जिनान्-तीर्थकरान् स्मर इत्यन्वयः / ‘स्मर' इति क्रियापदम् / कः कर्ता ? / 'त्वम्' / ‘स्मर' ध्यायस्व / कान् कर्मतापन्नान् ? / . 'जिनान्' / कथंभूतान् जिनान् ? / परिनुन्नाः-गताः-क्षीणा जरा-विस्रसा वयोहानिरूपा रजः-कर्मरजः जननं-जन्म तानव-शरीरकायँ तोदः-खेदः यमो-मरणं, गता येषां ते परिनुन्नजरारजोजननतानवतोदयमाः, तान् ‘परिनुन्नजरारजोजननतानवतोदयमान्' / कस्मात् ? / अतः कारणात् स्मर / अतः कथम् ? / 'यतः' यस्मात् कारणात् / जिनान् किं कुर्वतः ? / 'अवतः' रक्षतः / कान् कर्मतापन्नान् ? / 'प्रणतान्' जनान् / पुनः कथंभूतान् जिनान् ? / परमं-प्रकृष्टं निर्वृतिः-सिद्धिः-मुक्तिः तस्याः शर्म-सुखं तत् कुर्वन्तीति परमनिर्वृतिशर्मकृतः, तान् परमनिर्वृतिशर्मकृतः / कथम् ? / 'अदयं' निक्बाधं स्वशरीरानपेक्षं यथा स्यात् तथा / कथंभूतः त्वम् ? / 'आनतः' मर्यादया प्रणतः / इति पदार्थः / / अथ समासः-जयन्ति रागादिकान् शत्रून् इति जिनाः, तान् जिनान् / जरा च रजश्च जननं च, तनोर्भावः तानवम्, तानवं च तोदश्च यमश्च जरारजोजननतानवतोदयमाः, परिनुन्ना जरारजोजननतानवतोदयमा यैः ते येषां ते (वा) परिनुन्नजरारजोजननतानवतोदयमाः, तान् परिनुन्नजरारजोजननतानवतोदयमान् / निर्वृत्याः शर्म निर्वृतिशर्म, परमं च तत् निर्वृतिशर्म च परमनिर्वृतिशर्म, परमनिर्वृतिशर्म कुर्वन्ति ते परमनिर्वृतिशर्मकृतः, तान् / नास्ति दया स्वदेहरक्षणरूपा यस्मिन् तत् अदयम् / अदयं यथा स्यात् तथा, क्रियाविशेषणमिदम् / आङ्-मर्यादया नतः-आनतः / यद्वा परिनुन्नःपरिक्षीणः जरा इव जीर्णमिव रजोवध्यमानं कर्म यैः ते, तथा जननं-जन्म तेन तानवाः-शारीरदुःखेन तोदेन-खेदेन कृशीभूताः तेषां दुःखहरणेन यमा इव यमाः, पञ्चस्वपि कल्याणेषु लोकोद्योतसुखकरत्वात् 1. अत्र 'ध्याय' इति प्रतिभाति / Page #188 -------------------------------------------------------------------------- ________________ श्रीशीतलजिनस्तुतयः 157 परिनुन्नजरारजसश्च जननतानवतोदयमाश्च परिनुन्नजरारजोजननतानवतोदयमाः, तान् परिनुन्नजरारजोजननतानवतोदयमान् / इत्यपि व्याख्येयम् / / इति द्वितीयवृत्तार्थः / / 38 / / (4) दे० व्या०-स्मर जिनानिति / हे जन ! अतः कारणात् जिनान्-तीर्थङ्करान् त्वं स्मर-स्मृतिगोचरीकुरु इत्यन्वयः / ‘स्मृ चिन्तायाम्' इति धातुः / ‘स्मर' इत क्रियापदम् / कः कर्ता ? | त्वम् / कान् कर्मतापन्नान् ? | जिनान् / कुतः ? / यतो-यस्मात् कारणात् / ‘परमनिर्वृतिशर्मकृतः' मुक्तिसुखकर्तृन् वर्तन्त इत्यध्याहारः / न हि जिनस्मरणमन्तरेण जन्तोस्तात्त्विकी सिद्धिरिति भावः / किंविशिष्टः त्वम् ? आनतः- प्रणतः / कथम् ? | ‘अदयम्' शरीरनिरपेक्षं यथा स्यात् तथा / किंविशिष्टान् जिनान् ? / परिनुन्नजरारुजोजनन्तानवतोदयमान्' जरा-विस्रसा रुजो-रोगाः “रोगो रुजा रुगातङ्कः” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 126), जननं-जनिः तानवं-कायँ तोद:-पीडा यमो-मृत्युः, एतेषां पूर्वं 'द्वन्द्वः' / ततः परिनुन्नाः-परिक्षिप्ता जरारुजोजननतानवतोदयमा यैस्ते तथा इति विग्रहः / किं कुर्वतो जिनान् ? / अवतः-रक्षतः / कान् ? / नतान्-प्रणतान् / जनानिति शेषः / / इति द्वितीयवृत्तार्थः / / 38 / / / (5) ध० टीका-स्मरेति / ‘स्मर' स्मृत्याप्नुहि / 'जिनान्' अर्हतः / ‘परिनुन्नजरारजोजननतानवतोदयमान्' जरा-विस्रसा रजः-कर्म जननं-जन्म तानवं-कायँ तोदो-बाधा यमो-मृत्युपतिः, परिनुन्नाःपर्यस्ता यैस्तान् / 'अतः' अस्मात् कारणात् / ‘परमनिर्वृतिशर्मकृतः' परमं निर्वृतिशर्म-निर्वाणसुखं कुर्वन्ति ये ते / 'यतः' यस्मात् कारणात् / जनेति लोकस्यामन्त्रणम् / 'नतान्' प्रहीभूतान् / 'अवतः' त्रायमाणान् / 'अदयं' निर्दयं स्वशरीरावयवरक्षानिरपेक्षं निर्व्याजमिति यावत् तत् तथा भवत्येवम् / 'आनतः' प्रणतः सन् / यतः परमनिर्वृतिशर्मकृतः, अतः स्मर जिनान् हे जनेत्यन्वयः / एवं वा व्याख्यायते / परिनुन्नं जरैव पाण्डुरत्वाद् रजो-रेणुयैस्ते, जनने यः तानवः-शारीरस्तोदः तस्यान्तहेतुत्वात् यमाः, परिनुन्नजरारजसश्च ते जननतानवतोदयमाश्च तान् / 'परं' स्वात्मनो व्यतिरिक्तम् / 'अनिर्वृतिशर्मकृतः' अनिवृति-नाशरहितं शर्म कुर्वन्ति ये ते / ‘जननतान्' लोकैः प्रणतान् / 'अदयमानतः' दयामकुर्वाणानां सकाशात् / यतः कारणात् अनिवृतिशर्मकृतोऽतः स्मर जिनान् परं अदयमानतोऽवत इति सम्बन्धः / / 38 / / अवचूरिः हे जन ! भव्यलोक ! / अतः-अस्मात् कारणाज्जिनान् स्मर / किंविशिष्टान् ? / परिनुन्नाः Page #189 -------------------------------------------------------------------------- ________________ 158 शोभनस्तुति-वृत्तिमाला परिक्षिप्ता जरा-वयोहानिरूपा, रजः-कर्म, जननं-जन्म, तनोर्दुर्बलस्य भावस्तानवं-कार्यम्, तोदो-बाधा, यमो-मृत्युर्यस्तान् / यतः कारणात् परममुक्तिसुखकर्तृन् / न हि जिनस्मरणमन्तरेण जन्तोस्तात्त्विकी सिद्धिः / नतान् जन्तूनवतो-रक्षतः / अदयं शरीरावयवनिरपेक्षं यथा स्यात् तथा आनतः-प्रणतः सन् त्वम् // 38 / / सिद्धान्त-स्वरूपम्जयति कल्पितकल्पतरूपम मतमसारतरागमदारिणा / प्रथितमत्र जिनेन मनीषिणा मतमसा रतरागमदारिणा // 3 // 39 // -द्वत० . ज० वि०-जयतीति / जिनेन-सर्वज्ञेन प्रथितं-प्रख्यापितं मतं-श्रुतं अत्र अस्मिन् जगति जयतिजयमनुभवतीति क्रियाकारकप्रयोगः / अत्र ‘जयति' इति क्रियापदम् / किं कर्तृ ? 'मतम्' / कथंभूतम् ? 'प्रथितम्' / केन ? 'जिनेन' / कुत्र ? ‘अत्र' / जिनेन कथंभूतेन ? 'असारतरागमदारिणा' असारतरःकुत्सिततरो य आगमः-सिद्धान्तः शाक्यादिप्रवचनमित्यर्थः, तं दारयति अर्थात् हेतुयुक्त्यादिभिर्निराकरोतीत्येवंशीलः असारतरागमदारी तेन / पुनः कथंभूतेन ? 'अतमसा' तमसा-मोहेन अज्ञानेन वा रहितेन / पुनः कथंभूतेन ? 'रतरागमदारिणा' रतं-संभोगस्तत्र रागः-अभिलाषः मदः-जात्यादिकः तयोररिणा-वैरिणा तन्निवारणात् / केषाम् ? 'मनीषिणाम्' मतिमताम् / मतं पुनः कथंभूतम् ? 'कल्पितकल्पतरूपमम्' कल्पिता-समर्थिता कल्पतरुणा-कल्पवृक्षण उपमा-साम्यं यस्य तत् तथा / यदिवा कल्पितेषु-मनःसङ्कल्पितेषु वस्तुषु कल्पतरोरुपमा यस्य तत् तथा / / अथ समासः-कल्पश्चासौ तरुश्च कल्पतरुः ‘कर्मधारयः' / कल्पतरुणा उपमा कल्पतरूपमा 'तत्पुरुषः' / कल्पिता कल्पतरूपमा यस्य तत् कल्पित० ‘बहुव्रीहिः' / यदिवा कल्पतरोरुपमा यस्य. तत् कल्प० ‘बहुव्रीहिः' / कल्पितेषु कल्पतरूपमं कल्पित० 'तत्पुरुषः' / न सारः असारः 'तत्पुरुषः' / अतिशयेनासारोऽसारतरः / असारतरश्चासावागमश्च असार० 'कर्मधारयः / असारतरागमं दारयतीत्येवंशीलः असारतरा० 'तत्पुरुषः' / तेन असारतरा० / न विद्यते तमो यस्य सोऽतमाः ‘बहुव्रीहिः' / तेन Page #190 -------------------------------------------------------------------------- ________________ श्रीशीतलजिनस्तुतयः 159 अतमसा / रते रागो रतरागः 'तत्पुरुषः' / रतरागश्च मदश्च रतरागमदौ 'इतरेतरद्वन्द्वः' / रतरागमदयोररिः रतरागमदारिः 'तत्पुरुषः' / तेन रतराग० / इति काव्यार्थः / / 39 / / (2) सि० वृ०-जयतीति / जिनेन-सर्वज्ञेन प्रथितं-प्रख्यापितं मतं-श्रुतं अत्र-अस्मिन् जगति जयतिसर्वोत्कर्षेण वर्तत इत्यर्थः / 'जि जये' धातोः वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् / अत्र 'जयति' इति क्रियापदम् / किं कर्तृ ? / मतम् / कथंभूतम् ? / प्रथितम् / केन ? / जिनेन / कुत्र ? | अत्र / कथंभूतेन जिनेन ? / 'असारतरागमदारिणा' अतिशयेन असारः असारतरः-अतिकुत्सितो य आगमः चार्वाकशाक्यादिप्रवचनमित्यर्थः, तं दारयति अर्थात् हेतुयुक्त्यादिभिः निराकरोतीत्येवंशीलः असारतरागमदारी, तेन असारतरागमदारिणा / असारतरश्चासौ आगमश्चेति 'कर्मधारयः' / पुनः कथंभूतेन ? / 'अतमसा' नास्ति तमः-पापं अज्ञानं वा स अतमाः तेन / पुनः कथंभूतेन ? | रतरागमदारिणा' रतं-मैथुनं रागो-द्रव्यादावभिलाषः, यद्वा रते रागो रतरागः, मदो जात्याधुत्थोऽभिनिवेशः, रतं च रागश्च मदश्च रतरागमदाः ‘इतरेतरद्वन्द्वः” तेषां तयोर्वा अरिणा-वैरिणा, सर्वात्मना तदुच्छेदकत्वादितिभावः / केषाम् ? / 'मनीषिणां' मनीषा-प्रज्ञा विद्यते येषां ते मनीषिणः, तेषां मनीषिणाम् / मतं पुनः कथंभूतम् ? / 'कल्पितकल्पतरूपमं' कल्पिता समर्थिता कल्पतरुणाकल्पवृक्षण उपमा-साम्यं यस्य तत् कल्पितकल्पतरूपमम् / यदिवा कल्पितेषु-मनःसंकल्पितेषु वस्तुषु कल्पतरोरुपमा यस्य तत् तथेत्यर्थः / / 39 / / . (3) सौ० वृ०-जयतीति / मतं-प्रवचनं जयति इत्यन्वयः / 'जयति' इति क्रियापदम् / 'किं कर्तृ ? / 'मतम्' / 'जयति' सर्वातिशयेन वर्तते इत्यर्थः / किंविशिष्टं मतम् ? / 'प्रथितं' उक्तम् / केन ? / 'जिनेन' / केषाम् ? / 'मनीषिणाम्' प्राज्ञानां गणधराणाम् / पुनः किंवि० मतम् ? / कल्पिता-समर्थिता सर्वाभीष्टदानेन कल्पतरूणां-सुरतरूणां उपमा-उपमानं येन तत् ‘कल्पितकल्पतरूपमम्' / किंविशिष्टेन जिनेन ? / असारतरः-अतिशयेन निःसारः तादृशो य आगमः-मिथ्यादृक्प्रणीतकुशास्त्ररूपः तं प्रति दृणाति-विदारयति यः स तेन 'असारतरागमदारिणा' | पुनः किंवि० जिनेन ? | 'अतमसा' अज्ञानपापरहितेन / पुनः किंवि० जिनेन ? / रतं-सुरतं तस्य रागः-स्नेहः मदः-अहंकारः जात्यादिर्वा तयोः अरिःशत्रुरिव रतरागमदारिः तेन रतरागमदारिणा / कुत्र ? / अत्र' विश्वेऽस्मिन् / जिनेन कथितं मतं जयति / इति पदार्थः / / अथ समासः-कल्पतरूणां उपमा कल्पतरूपमा, कल्पिता कल्पतरूपमा यस्य तत् कल्पितकल्पतरूपमम् / अतिशयेन असारः असारतरः, असारतरश्वासौ आगमश्च असारतरागमः, Page #191 -------------------------------------------------------------------------- ________________ 160 शोभनस्तुति-वृत्तिमाला असारतरागमं दृणातीति असारतरागमदारी, तेन असारतरागमदारिणा / मनीषा-बुद्धिः येषां ते मनीषिणः, तेषां मनीषिणाम् / न विद्यते तमो यस्यासौ अतमाः, तेन अतमसा / रतं च रागश्च मदश्च रतरागमदाः, रतरागमदानां अरिः रतरागमदारिः, तेन रतरागमदारिणा / / इति तृतीयवृत्तार्थः / / 39 / / दे० व्या०-जयतीति / इह-अस्मिन् लोके मतं-प्रवचनं जयति-सर्वोत्कर्षेण वर्तते इत्यन्वयः / 'जि जये' धातुः / 'जयति' इति क्रियापदम् / किं कर्तृ ? / मतम् / किंविशिष्टं मतम् ? / 'कल्पितकल्पतरूपमम्' कल्पिता-घटिता कल्पतरुणा-कल्पवृक्षण उपमा-साम्यं यस्य तत्, सकलमनोरथप्रपूरकत्वात् / पुनः किंविशिष्टम् ? / प्रथितं-विस्तारं प्रापितम् / केन ? / जिनेन-तीर्थंकरेण / जातावेकवचनम् / केषाम् ? / मनीषिणां-पण्डितानाम् / किंविशिष्टेन जिनेन ? / 'असारतरागमदारिणा' असारतरान्-अतिशयेन अप्रशस्यान् मिथ्यात्वरूपानिति यावत् आगमान्-सिद्धान्तान् दृणातिविदारयतीत्येवंशीलस्तथा तेन / पुनः किंविशिष्टेन ? / अतमसा-अज्ञानरहितेन / नास्ति तमः-अज्ञानं यस्येति विग्रहः / पुनः किंविशिष्टेन ? / 'रतरागमदारिणा' रतं-मैथुनं रागो-द्रव्यादावभिलाषः मदो-जात्याद्युत्थोऽभिनिवेशः तेषां अरिणा-शत्रुणा, सर्वात्मना तदुच्छेदकारित्वात् / / इति तृतीयवृत्तार्थः / / 39 / / ध० टीका-जयतीति / 'जयति' सर्वमतिशेते / 'कल्पितकल्पतरूपमम्' कल्पिता-समर्थिता कल्पतरुणा-कल्पवृक्षेण उपमा-साम्यं यस्य तत् / 'मतं' श्रुतम् / 'असारतरागमदारिणा' असारतरान्अतिशयनिःसारान् आगमान् दारयत्येवंशीलो यस्तेन / 'प्रथितं' प्रख्यापितम् / अत्र' अस्मिन् / 'जिनेन' सर्वविदा / 'मनीषिणां' मतिमताम् / 'अतमसा' तमोरहितेन / 'रतरागमदारिणा' रतविषयो यो रागो रतरागः स च मदश्च तयोः अरिणा-विद्विषा / मनीषिणां रतरागमदारिणा जिनेन प्रथितं अत्र मतं जयतीति योगः / / 39 / / (6) अवचूरिः जिनेन मनीषिणां-गणभृतां प्रथितं-प्रोक्तं मतं जयति / किंभूतम् ? / कल्पिता-समर्पिता सकलमनोरथपूरणात् कल्पतरुणा उपमा-साम्यं यस्य तत् / असारतरान्-मिथ्यारूपानागमान् दृणातीत्येवंशीलः / जिनविशेषणमिदम् / पुनः किंभूतेन ? / रते-मैथुने रागो रतरागः, मदश्च जात्याधुत्थोऽभिनिवेशः, यद्वा रतं-मैथुनम्, रागो-द्रव्यादावभिलाषः, मदः पूर्वोक्त एव, तेषामरिणा-वैरिणा / / 39 / / Page #192 -------------------------------------------------------------------------- ________________ श्रीशीतलजिनस्तुतयः 161 मानवीदेव्याः स्तुतिःघनरुचिर्जयताद् भुवि मानवी गुरुतराविहतामरसंगता / कृतकराऽस्त्रवरे फलपत्रभा गुरुतराविह तामरसं गता // 4 // 40 // - द्रुत० ज० वि०-घनरुचिरिति / मानवी-मानवीनाम्नी देवी भुवि-पृथिव्यां इह-जगति जयतात्जयत्विति क्रियाकारकसंबन्धः / अत्र 'जयतात्' इति क्रियापदम् / का कर्जी ? ‘मानवी' / कस्यां ? 'भुवि' पृथिव्याम् / कथंभूता मानवी ? 'घनरुचिः' घनवत्-मेघवत् (रुचिः)-छाया यस्याः सा तथा, श्यामेत्यर्थः / पुनः कथंभूता ? 'गुरुतराविहतामरसङ्गता' गुरुतराः- अतिशयेन गुरवो-महान्तः अविहताःकेनाप्यपरिक्षता ये अमरा-देवास्तैः सङ्गता-सहिता / पुनः कथंभूता ? ‘कृतकरा' स्थापितपाणिः / कस्मिन् ? ‘फलपत्रभागुरुतरौ' फलानि च पत्राणि च भजन्त इति फलपत्रभाक् उरुः-विशालो यस्तरु:वृक्षः तस्मिन् फलपत्रभागुरुतरौ / कथंभूते ? 'अस्त्रवरे' प्रवरायुधे / मानस्या देव्या वृक्षरूपमायुधमस्तीति / पुनः कथंभूता मानवी? 'गता' प्राप्ता, समासीनेत्यर्थः / किं कर्मतापन्नम् ? 'तामरसं' कमलम् / / अथ समासः-धनवद् रुचिर्यस्याः सा घनरुचिः ‘बहुव्रीहिः' / अतिशयेन गुरवो गुरुतराः / न विहता अविहता / उभयत्रापि 'तत्पुरुषः' / गुरुतराश्च ते अविहताश्च गुरु० 'कर्मधारयः' / गुरुतराविहताश्च तेऽमराश्च गुरुतरा० 'कर्मधारयः' / गुरुतरविहतामरैः सङ्गता गुरुतरा० ‘बहुव्रीहिः' / कृतौ करौ यया सा कृतकरा 'बहुव्रीहिः' / अस्त्रेषु वरोऽस्त्रवरः 'तत्पुरुषः' / तस्मिन् अस्त्रवरे / फलानि च पत्राणि च फलपत्राणि इतरेतरद्वन्द्वः' / फलपत्राणि भजतीति फलपत्रभाक् ‘तत्पुरुषः' / उरुश्चासौ तरुश्च उरुतरुः ‘कर्मधारयः' / फलपत्रभाक् चासावुरुतरुश्च फलपत्र० 'कर्मधारयः' / तस्मिन् फलपत्र० / इति काव्यार्थः / / 40 // .. // इति शोभनस्तुतिवृत्तौ श्रीशीतलतीर्थकृतः स्तुतेर्व्याख्या // 4 / 10 / 40 // सि० वृ०-घनरुचिरिति / मानवी-मानवीनाम्नी देवी इह-जगति भुवि-पृथिव्यां जयतात्१. 'तराऽविह०' इत्यपि पाठः Page #193 -------------------------------------------------------------------------- ________________ 162 शोभनस्तुति-वृत्तिमाला सर्वोत्कर्षेण वर्ततामित्यर्थः / 'जि जये' धातोः ‘आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'अप्०' (सा० सू० 691), 'गुणः' (सा० सू० 692), ‘ए अय्' (सा० सू० 41) तुपस्तातङादेशः / ‘स्वरहीनं०' (सा० सू० 36) / तथा च 'जयतात्' इति सिद्धम् / अत्र 'जयतात्' इति क्रियापदम् / का की ? / मानवी / कस्याम् ? / भुवि / कथंभूता मानवी? / 'घनरुचिः' घनोमेघः तद्वद् रुचिः-कान्तिः यस्याः सा तथा, श्यामेत्यर्थः / पुनः कथंभूता ? / 'गुरुतराविहतामरसङ्गता' अतिशयेन गुरवो गुरुतराः-महान्तः ते च ते अविहताः-केनाप्यपरिक्षता ये देवाः तैः सङ्गता-सहिता / गुरुतराश्च ते अविहताश्चेति कर्मधारयः' / पुनः कथंभूता? / 'कृतकरा' कृतः-स्थापितः करो-हस्तो यया सा तथा / कस्मिन् ? / 'फलपत्रभागुरुतरौ' फलानि पत्राणि भजते इति फलपत्रभाक् स चासौ उरुःविशालो यः तरुः-वृक्षस्तस्मिन् फलपत्रभागुरुतरौ / कथंभूते ? / अस्त्रवरे-प्रवरायुधे / एतेन मानव्या देव्या वृक्षरूपमायुधमस्तीति सूचितम् / पुनः कथंभूता मानवी ? / गता-प्राप्ता समासीनेत्यर्थः / किम् ? / तामरसं-कमलम् / द्रुतविलम्बितच्छन्दः / “द्रुतविलम्बितमाह नभौ भरौ” इति तल्लक्षणम् / / 40 / / महामहोपाध्यायश्रीभानुचन्द्र० श्रीशीतलतीर्थकृतःस्तुतिवृत्तिः // 4 / 10 / 40 // . (3) सौ० वृ०-घनरुचिरिति / मानवीनाम्नी देवी जयतात् इत्यन्वयः / 'जयतात्' इति क्रियापदम् / का की ? / 'मानवी' / 'जयतात्' जयं प्राप्नुतात् / कस्याम् ? / 'भुवि' / किंविशिष्टा मानवी ? / 'घनरुचिः' सान्द्रकान्तिः, मेघश्यामा वा / पुनः किंवि० मानवी ? / गुरुतरा-महान्तोऽविहता-न केनापि पराजितास्तादृशा ये अमरा-देवाः तैः सङ्गता-परिवृता-मिलिता ‘गुरुतराविहतामरसङ्गता' / पुनः किंवि० मानवी ? / 'कृतकरा' स्थापितहस्ता | कस्मिन् ? / 'अस्त्रवरे' शस्त्रप्रधाने / पुनः किंवि० मानवी ? | 'गता' प्राप्ता / किं कर्मतापन्नम् / 'तामरसं' कमलम् / क्व ? / 'इह' / कस्मिन् ? / फलानि (पत्राणि च) भजतीति फल(पत्र)भाक, [तादृशो अगुरुतरुः-अगुरुवृक्षः तथा] उरुतरुः-विशालवृक्षो वा तस्मिन् 'फलपत्रभागुरुतरौ' / 'गुरुतरा' महती / पुनः किंविशिष्टा मानवी ? / 'अविहता' अपराजिता / पुनः किंवि० मानवी ? / 'अमरसङ्गमा' (ता) देवमिलिता / त्रीण्यपि विशेषणानि प्रथमान्तानि देव्या एव / इति पदार्थः / / अथ समासः-घनवद् रुचिः घनरुचिः वा घना सान्द्रा रुचिः यस्याः सा घनरुचिः / अतिशयेन गुरवः इति गुरुतराः, न विहता अविहताः, गुरुतराश्च ते अविहताश्च गुरुतराविहताः, गुरुतराविहताश्च ते अमराश्च गुरुतराविहतामराः, गुरुतराविहतामरैः संगता गुरुतराविहतामरसंगता / कृतः-स्थापितः अतः परः पाठः प्रामादिकः प्रतिभाति / Page #194 -------------------------------------------------------------------------- ________________ श्रीशीतलजिनस्तुतयः 163 करो यया सा कृतकरा / अस्त्राणां मध्ये वरं-प्रधानं वज्रं-अस्त्रवरं, तस्मिन् अस्त्रवरे। फलानि च पत्राणि च फलपत्राणि, फलपत्राणि भजतीति फलपत्रभाक् / उरुश्चासौ तरुश्च उरुतरुः / फलपत्रभाक् चासौ उरुतरुश्च फलपत्रभागुरुतरुः, तस्मिन् फलपत्रभागुरुतरौ; यद्वा फलपत्रैर्भातीति फलपत्रभः, ताक् चासौ अगुरुतरुश्च फलपत्रभागुरुतरुः, तस्मिन् फलपत्रभागुरुतरौ / कृतकरास्त्रवरे कृतं करे अस्त्रवरं यया सा कृतकरास्त्रवरा, तस्याः सं० हे कृतकरास्त्रवरे ! यद्वा अस्त्रवरे इति तरुविशेषणं तस्याः शक्तिरूपत्वात् / वृक्षानपि अस्त्ररूपान् करोतीति भावः / अतिशयेन गुर्वी गुरुतरा इति देव्या विशेषणे समासः / / इति तुरीयवृत्तार्थः / / 40 / / श्रीशीतलजिनेन्द्रस्य, स्तुतेरों निरूपितः / सौभाग्यसागराख्येन, सूरिणा सौख्यकारिणा / / // इति शीतलजिनस्तुतिः // 4 / 10 / 40 // दे० व्या०-घनरुचिरिति / इह भुवि-पृथिव्यां मानवी देवी जयतात्-सर्वोत्कर्षेण वर्ततादितिसम्वन्धः' / 'जि जये' धातुः / जयतात्' इति क्रियापदम् / का की ? | मानवी / किंविशिष्टा मानवी ? / 'घनरुचिः / घना-सान्द्रा रुचिः-कान्तिः यस्याः सा तथा / पुनः किंविशिष्टा ? / 'गुरुतराविहतामरसङ्गता' अतिशयेन गुरवो गुरुतराः ते च ते अविहता-अपरिक्षता ये देवास्तैः सङ्गता-सहिता / पुनः किंविशिष्टा ? / गता-उपविष्टा / किम् ? | तामरसं-कमलम् / कुत्र ? | ‘फलपत्रभागुरुतरौ' फलं च पत्रं च भजते इति फलपत्रभाक् स चासौ उरुः-विशालो यः तरुः-वृक्षः तस्मिन् / सामीप्ये सप्तमीयम् / पुनः किंविशिष्टा ? / कृतकरा-विक्षिप्तहस्ता / कृतः करो ययेति विग्रहः / कस्मिन् ? / 'अस्त्रवरे' अस्त्रेषु वरं अस्त्रवरं तस्मिन् / प्रधानशस्त्रे इत्यर्थः / अन्ये तु किंविशिष्टा देवी ? कृतकरा / कस्मिन् ? फलपत्रभागुरुतरौ / किंविशिष्टे तरौ ? / अस्त्रवरे / इति व्याख्यानमाहुः / इति चतुर्थवृत्तार्थः / द्रुतविलम्बितच्छन्दः / / “द्रुतविलम्वितमाह नभौ भरौ” इति तल्लक्षणम् // 4 / 10 / 40 // ध० टीका-घनेति / 'घनरुचिः' घनच्छाया श्यामेत्यर्थः / 'जयतात्' जयतु / 'भुवि' क्षितौ / मानवीतिनाम्ना / 'गुरुतराविहतामरसंगता' गुरुतरा-अतिमहान्तो अविहता-अपरिक्षता ये अमरास्तैः संगता-समेता / ‘कृतकरा' स्थापितपाणिः / 'अस्त्रवरे' प्रवरायुधे / तरोविशेषणमेतत् / ‘फलपत्रभागुरुतरौ' फलानि पत्राणि च भजते यः उरुतरुः-विशालवृक्षः तत्र / ‘इह' अत्र | 'तामरसं गता' सरोजमास्थिता / / 4 / 10 / 40 // Page #195 -------------------------------------------------------------------------- ________________ 164 शोभनस्तुति-वृत्तिमाला अवचूरिः मानवी देवी जयंतात् / किंभूता ? घना-सान्द्रा रुचिः-कान्तिर्यस्याः सा / गुरुतरा-अतिमहान्तः अविहता-अपरिक्षता येऽमरास्तैः संगता-सहिता / अस्त्रवरे-प्रधानायुधे कृतपाणिः / फलपत्रे भजते फलपत्रभाक्। तरोर्विशेषणमेतत् / स चासौ उरुतरुश्च-विशालद्रुमश्च तत्र / तामरसं-पद्मं गता-प्राप्ता // 4 // 10 // 40 // Page #196 -------------------------------------------------------------------------- ________________ 165 श्रीश्रेयांसजिनस्तुतयः rrrrr 11. श्रीश्रेयांसजिनस्तुतयः अथ श्रीश्रेयांसजिनस्य परमं वैराग्यम् कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः .. कमलसदृशां गीतारावा बलादयि तापितम् / प्रणमततरां द्राक् श्रेयांसं न चाहत यन्मनः ___कमलसदृशाङ्गी तारा वाऽबला दयिताऽपि तम् // 1 // 41 // - हरिणी (6,4 ,7) (1) ज० वि०–कुसुमधनुषेति / अयीति कोमलामन्त्रणे / भो भव्याः ! यूयं तं श्रेयांसंश्रेयांसनामानमर्हन्तं द्राक्-सपदि प्रणमततराम्-अतिशयेन प्रणमतेति क्रियाकारकयोजनम् / अत्र 'प्रणमततराम्' इति क्रियापदम् / के कर्तारः ? 'यूयम्' / कं कर्मतापन्नम् ? 'श्रेयांसम्' / कथम् ? 'द्राक्' / यत्तदोरभिसंबन्धात् तं कम् ? यस्मात्'-श्रेयांसाद् ‘अन्यम्'-अपरं जनम् ‘अलसदृशां'-स्तिमितलोचनानां स्त्रीणां नृणां वा 'गीतारावा'-गीतध्वनयः 'बलात्'-हठात् 'मोहवशं'-रागपरंवशं 'न व्यधुः'-न चक्रुः / अत्रापि 'व्यधुः' इति क्रियापदम् / कथम् ? 'न' / के कर्तारः ? 'गीतारावाः' / कं कर्मतापन्नम् ? 'कम्' / कथंभूतं न व्यधुः ? 'मोहवशम्' / कस्मात् ? 'बलात्' / कथंभूतं सन्तम् ? 'तापितं' दीपितं सन्तम् / 1. 'प्रणमततमां' इत्यपि पाठः / Page #197 -------------------------------------------------------------------------- ________________ 166 शोभनस्तुति-वृत्तिमाला केन ? 'कुसुमधनुषा' कामेन / गीतारावाः कासाम् ? 'अलसदृशाम्' / अनेन विशेषणेन गानकारकाणां समदचेष्टावत्त्वमाचष्टे / अत्र कमिति प्रश्ने / ततोऽयमर्थः / अलसदृशां गीतारावाः श्रेयांसतः कमन्यं जनं स्मरोपतप्तं सन्तं बलाद् मोहवशं न व्यधुः ? / अपि तु सर्वमपि व्यधुरेवेति / अबला वा सुन्दरी वा / ‘वा शब्दः' समुच्चयार्थः / ‘यन्मनो' यस्य मानसं 'न चाहृत' नाक्षिप्तवती / न क्षोभयामासेति भावः / अत्रापि 'आहत' इति क्रियापदम् / कथं ? 'न' / का की ? 'अबला' / किं कर्मतापन्नम् ? 'यन्मनः' / अबला कथंभूता ? 'कमलसदृशाङ्गी' वारिजसमगात्री सौकुमार्येण / पुनः कथं० 'तारा' कान्तिमती / 'च' शब्द: पुनरर्थे / पुनः कथं० ? 'दयिताऽपि' प्रेयस्यपि / / अथ समासः-कुसुमान्येव धनुर्यस्य स कुसुमधनुः ‘बहुव्रीहिः' / तेन कुसुम० / मोहस्य वशो मोहवशः 'तत्पुरुषः' / तं मोहवशम् / अलसा दृशो यासां ता अलसदृशः ‘बहुव्रीहिः' / तासां अलसदृशाम् / नृपक्षे तु पुंस्त्वपुरस्कारेण समासो विधेयः / गीतस्यारावा गीतारावाः 'तत्पुरुषः' / यस्य मनो यन्मनः ‘तत्पुरुषः' / तद् यन्मनः / कमलस्य सदृशं कमल० 'तत्पुरुषः' / कमलसदृशं अङ्गं यस्याः (सा) कमल० ‘बहुव्रीहिः / इति काव्यार्थः / / 41 / / (2) सि० वृ०-कुसुमधनुषेति / भो भव्याः ! यूयं तं श्रेयांसं-श्रेयांसनामानं तीर्थङ्करं द्राक्-सपदि प्रणमततराम्-अतिशयेन प्रणमतेत्यर्थः / प्रपूर्व ‘णम प्रह्वीभावे' धातोः ‘आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनम् / ‘आदेः एणः स्नः' (सा० सू० 748) इति नत्वे कृतेऽपि पुनर्णः / अप्० (सा० सू० 691), 'स्वरहीनं०' (सा० सू० 36) / तथा च ‘प्रणमत' इति सिद्धम् / अत्र ‘प्रणमत' इति क्रियापदम् / के कर्तारः ? / यूयम् / कं कर्मतापन्नम् ? / 'श्रेयांसं' श्रेयांसौ अंसौ अस्य (स) श्रेयांसः पृषोदरादिः / विश्वस्यापि श्रेयान्-हितकर इति वा श्रेयांसः / गर्भस्थेऽस्मिन् केनाप्यनाक्रान्तपूर्वा देवताधिष्ठिता शय्या मात्रा आक्रान्ता श्रेयश्च जातं इति वचनात् श्रेयांसः तम् / कथम् ? / द्राक् / यत्तदोरभिसम्बन्धात् तं कम् ? / यस्मात् श्रेयांसाद् अन्यम्-अपरं जनं कं अलसदृशांस्तिमितलोचनानां सरागदृशां वा स्त्रीणां नृणां वा गीतारावा-गीतध्वनयः वलाद-हठाद् मोहवशंरागपरवशं न व्यधुः, न चक्रुः इत्यर्थः / ‘डु धाञ् धारणपोषणयोः' इति धातोः विपूर्वस्य भूते सौ कर्तरि परस्मैपदे प्रथमपुरुषबहुवचनम् अन् / 'दिबादावट्' (सा० सू० 707), 'दादेः पे' (सा० सू० 725) इति सिलोपः / ‘स्याविदः' (सा० सू० 738) इति अनः उस् / ‘आतोऽनपि' (सा० सू० 805) इत्याकारलोपः / ‘इ यं स्वरे' (सा० सू० 33), ‘स्रोर्विसर्गः' (सा० सू० 124) / तथा च 'व्यधुः' इति सिद्धम् / अत्र 'व्यधुः' इति क्रियापदम् / के कर्तारः ? | गीतारावाः / कं कर्मतापन्नम् ? / कम् / कथंभूतं न व्यधुः ? / मोहवशम् / कस्मात् ? / बलात् / कथंभूतं सन्तम् ? / तापितं-दीपितं सन्तम् / केन / Page #198 -------------------------------------------------------------------------- ________________ श्रीश्रेयांसजिनस्तुतयः 167 कुसुमधनुषा-कन्दर्पण / गीतारावाः केषाम् ? / अलसदृशाम् / अनेन विशेषणेन गानकारिणा समदचेष्टावत्त्वमाचष्टे / अत्र कमिति प्रश्ने, ततोऽयमर्थः-अलसदृशां गीतारावाः श्रेयांसतः कमन्यं जनं स्मरोपतप्तं सन्तं बलान्मोहं न व्यधुः ? अपि तु सर्वमपि व्यधुरेवेति / यदाह “विकारहेतौ सति विक्रियन्ते, येषां न चेतांसि त एव धीराः” इति कुमारे कालिदासोक्तिः / अबला वा सुन्दरी / वाशब्दः समुच्चयार्थः / यन्मनः-यस्य चित्तं न वाहृत-नाक्षिप्तवती न क्षोभयामासेति भावः / 'हृञ् हरणे' धातोः भूते क्तौ कर्तरि आत्मनेपदे प्रथमपुरुषैकवचनं तन् / 'लोपो ह्रस्वाज्झसे' (सा० सू० 752 ?) इति सेर्लोपः / 'दिबादावट्' (सा० सू० 707) / तथा च आहृत' इति सिद्धम् / अत्र 'आहत' इति क्रियापदम् / का की ? | अबला / किं कर्मतापन्नम् ? / यन्मनः / अबला कथंभूता ? / 'कमलसदृशाङ्गी' कमलस्य-पङ्कजस्य सदृशं अङ्गंशरीरं यस्याः सा तथा / एतेन यस्य गात्रस्पर्शमात्रादेव कन्दर्पोन्मज्जनं भवतीति सूचितम् / पुनः कथंभूता ? / तारा-उज्ज्वला (दयिताऽपि) / / 41 / / (3) सौ० वृ०-यः शीतलो भवति स श्रेयःस्थानं भवति / अनेन संबन्धेनायातस्य एकादशश्रीश्रेयांसजिनस्य (स्तुतेः) व्याख्यानं लिख्यते- कुसुमधनुषेति / भो जनाः ! तं श्रेयांसनामानं जिनं द्राक्-शीघ्रं प्रणमततराम् इत्यन्वयः / 'प्रणमततराम्' इति क्रियापदम् / के कर्तारः ? | ‘यूयम्' / 'प्रणमततराम्' अतिशयेन नमत / कं कर्मता-पन्नम् ? | ‘श्रेयांसम्' श्रेयांसनामानं जिनम् / कथम् ? / 'द्राक्' शीघ्रम् / किंविशिष्टं श्रेयांसम् ? / 'तं' प्रसिद्धम् / तं कम् ? / यन्मनः दयिता-वल्लभा अबलाऽपि न आहृत इत्यन्वयः / ‘आहृत' इति क्रियापदम् / का कर्जी ? / 'अबला' स्त्री / 'आहत' आक्षिप्तवती / कथम् ? / 'न' निषेधे / किं कर्मतापन्नम् ? / 'यन्मनः' यच्चित्तम् / किंवि० अबला ? / 'दयिता' वल्लभाऽपि / पुनः किंवि० अबला ? / 'कमलसदृशाङ्गी' सुकुमारत्वात् कमलकोमलदेहा / 'अयि' इति कोमलामन्त्रणे संबोधने वा / अलसदृशां-अलसेक्षणानां स्त्रीणां नृणां वा गीतारावा-गीतध्वनयः यस्मात् कारणात्, यस्मात् जिनाद् वा अन्यं कं न मोहवशं व्यधुः इत्यन्वयः / 'व्यधुः' इति क्रियापदम् / के कर्तारः ? / 'गीतारावाः' / 'व्यधुः' अकार्षुः / कं कर्मतापन्नम् ? / 'कमन्यम्' जनम् / अन्य कस्मात् ? | 'यस्मात्' जिनात् / 'न' निषेधे काकूक्त्या / अपि तु सर्वानपीत्यर्थः / किंविशिष्टं अन्यम् ? / 'मोहवशं' रागपरवशम् / पुनः किंवि० ? / 'तापितं' पीडितम् / केन ? / 'कुसुमायुधेन' स्मरेण / कथम् ? / 'बलात्' हठात् / किंवि० अबला ? / 'तारा' उज्ज्वला, गौरवर्णेत्यर्थः / 'वा' समुच्चयार्थे / विरुद्धमेतत् / दयिता स्वभर्तृमनः कथं नाक्षिप्तवती परं प्रव्रज्याप्रतिपत्त्यनन्तरमिदं ज्ञेयम् / इति पदार्थः / / Page #199 -------------------------------------------------------------------------- ________________ 168 शोभनस्तुति-वृत्तिमाला अथ समासः-कुसुमान्येव धनुर्यस्य स कुसुमधनुः, तेन कुसुमधनुषा / मोहस्य वशः मोहवशः, तं मोहवशम् / अलसा दृशो यासां ताः अलसदृशः, तासां अलसदृशाम् / नृपक्षे तु पुंस्त्वपुरस्कारेण येषां ते वा / गीतस्य आरावा गीतारावाः / “संबोधनेऽङ्ग भोः प्याट् पाट् हे है हहो अरेऽयि रे” इति हैमकोषः (का० 6, श्लो० 173) / अतिशयेन प्रणमत इति प्रणमततराम् / यस्य मनः यन्मनः, तद् यन्मनः / कमलवद् वा कमलानां सदृशं अङ्गं यस्याः सा कमलसदृशाङ्गी / हरिणीच्छन्दसा स्तुतिरियम् / इति प्रथमवृत्तार्थः / / 41 / / दे० व्या०–कुसुमधनुषेति / अयीति कोमलामन्त्रणे / अलसदृशां-मृगाक्षीणां / गीतारावाःगीतध्वनयो यस्मात् हेतोः कमन्यं जनं इति शेषः, वलाद-हठाद् मोहवशं-प्रेमवशवर्तिनं न व्यधुःनाकार्षुः ? अपि तु सर्वमप्यकार्युः इत्यन्वयः / 'न व्यधुः' इति क्रियापदम् / के कर्तारः ? / गीतारावाः / कासाम् ? 'अलसदृशाम्' आलस्ययुक्ते, अर्थोद्घाटिते इति यावत्, दृशौ-अक्षिणी यासां ता: तासाम् / “अलसेक्षणा मृगाक्षी” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 170) / कं कर्मतापन्नम् ? / जनम् / किंविशिष्टं जनम् ? / तापितं-पीडितम् / केन ? / 'कुसुमधनुषा' कुसुममेव धनुः-कार्मुकं यस्य स कुसुमधन्वा-कन्दर्पः तेन / “पुष्पधन्वा रतिपतिः” इत्यमरः (श्लो० 52), तत्-तस्मात् कारणात् तं श्रेयांसंश्रेयांसनाथं द्राक्-तूर्णं यथा स्यात् तथा यूयं प्रणमततराम्-अतिशयेन प्रणमतेंति पूर्वेण सम्वन्धः / ‘णम प्रह्वीभावे' धातुः / ‘प्रणमत' इति क्रियापदम् / के कर्तारः ? / यूयम् / कं कर्मतापन्नम् ? / श्रेयांसम् / यत्तदोर्नित्याभिसम्बन्धाद् यन्मनः-यस्य चित्तं अबला-सामान्यवनिता वाशब्दश्चकारार्थः, तेन दयिताऽपि स्वकीयवनिताऽपि च न आहृत-न क्षिप्तवती इत्यन्वयः / 'हृञ् हरणे' धातुः / किंविशिष्टा दयिता ? | 'कमलसदृशाङ्गी' कमलेन-पङ्कजेन सदृशं-तुल्यं कोमलत्वात् अङ्ग-शरीरं यस्याः सा तथा / एतेन यस्याः संस्पर्शमात्रादेव कन्दर्पोन्मज्जनं भवति इति सूचितम् / पुनः किंविशिष्टा ? / तारा-उज्ज्वला गौरांगीतियावत् / एतेन “विकारहेतौ सति विक्रियन्ते, येषां न चेतांसि त एव धीराः” (कुमारसम्भवे) इत्यादिना विकारसामग्यां सत्यामपि विकारानुत्पातत्वेन अतिधीरत्वं ध्वन्यते / इति प्रथमवृत्तार्थः / / 41 / / ध० टीका-कुसुमधनुषेति / 'कुसुमधनुषा' स्मरेण / 'यस्मादन्यं' यतोऽपरम् / 'न मोहवशं' न रागपरवशम् / 'व्यधुः' विहितवन्तः / 'कं' इति प्रश्ने / ‘अलसदृशां' स्तिमितलोचनानाम् / स्त्रीणां नृणां वा / अनेन गायकानां समदचेष्टामाचष्टे / 'गीतारावाः' गान्धर्वध्वनयः / 'बलात्' प्रसभम् / 'अयि' इति सम्बोधने / ‘तापितं' सन्दीपितम् / 'प्रणमततराम्' अतिशयेन नमत / 'द्राक्' सपदि / 'श्रेयांसम्' श्रेयांसनामानम् / 'न च' नैव। 'आहृत' क्षिप्तवती / 'यन्मनः' यस्य मानसम् / 'कमलसदृशाङ्गी शतपत्र Page #200 -------------------------------------------------------------------------- ________________ श्रीश्रेयांसजिनस्तुतयः 169 समगात्री सौकुमार्येण / 'तारा' कान्तिमती / 'वा' शब्दः समुच्चयार्थः / 'अबला' नितम्बिनी / 'दर्यिताऽपि' प्रेयस्यपि / 'तम्' / कुसुमधनुषा बलात् तापितं यस्मादन्यमपि कं न मोहवशं अलसदृशाङ्गी तारा वा व्यधुः ? अपि तु सर्वमेव विहितवन्तः / अबला च यन्मनः कमलसदृशाङ्गी तारा वा दयिताऽपि नाहृत तं श्रेयांसं प्रणमततरां इति योजनाक्रमः / ननु विरुद्धमेतत्, यदि दयिता कथं मनो नाहृत ? नैवं, संयमप्रतिपत्तिकालमङ्गीकृत्येदमुच्यते, न सर्वदा / / 41 / / अवचूरिः अलसदृशा-अलसेक्षणानां स्त्रीणां नृणां वा गीतारावा-गीतध्वनयो यस्माज्जिनात् कमन्यं जनं मोहवशवर्तिनं न व्यधुः.? / अपि तु सर्वमप्यकर्षुः / किंविशिष्टम् ? / बलात्-प्रसभम् / अयि संबोधने / तापितं-पीडितम् / केन ? / कुसुमधनुषा-कामेन / हे जनाः ! तं श्रेयांसं प्रणमततराम् / द्राक्-शीघ्रम् / अबला-स्त्री दयिताऽपि-कान्ताऽपि यन्मनो-यन्मानसं च नाहृत-नाक्षिप्तवती / किंभूता ? / कमलसदृशं कोमलत्वादङ्गं यस्याः सा कमलसदृशाङ्गी / तारा-मनोहरा / वा समुच्चये / / 41 / / जिनवराणां तल्लक्षणगर्भितस्तुतिःजिनवरततिर्जीवालीनामकारणवत्सलाऽ- . समदमहिताऽमारा दिष्टासमानवराऽजया / नमदमृतभुक्पङ्क्तया नूता तनोतु मतिं ममाऽ.. समदमहितामारादिष्टा समानवराजया // 2 // 42 // - हरिणी (1) ज० वि०-जिनवरततिरिति / जिनवरततिः-तीर्थकरपङ्क्तिः मम मतिं-प्रतिभा आरात्-शीघ्रं तनोतु-विस्तारयतु इति क्रियाकारकयोगः / अत्र 'तनोतु' इति क्रियापदम् / का की ? 'जिनवरततिः' / कां कर्मतापन्नाम् ? ‘मतिम्' / कस्य ? 'मम' / कथम् ? आरात्' / मतिं कथंभूताम् ? 'असमदमहिताम्' असमदै:-मदरहितैः शान्तैरित्यर्थः, महितां-पूजिताम् / जिनवरततिः कथंभूता ? 'अकारणवत्सला' निष्कारणं स्निग्धा / कासाम् ? 'जीवालीनाम्' जन्तुसन्ततीनाम् / पुनः कथं० ? 'असमदमहिता' 1. 'ताऽमाराऽऽदिष्टासमावरा जया' इति पाठान्तरम् / Page #201 -------------------------------------------------------------------------- ________________ 170 शोभनस्तुति-वृत्तिमाला असमदमानां-निरुपमोपशमानां हिता-हितकारिणी / पुनः कथं० ? 'अमारा' माररहिता | पुनः कथं० ? 'दिष्टासमानवरा' दिष्टा-दत्ता असमाना-असाधारणा वराः-प्रार्थितार्था यया सा तथा / पुनः कथं ? 'अजया' न विद्यते जयः-अभिभवः कुतश्चित् यस्याः सा तथा / पुनः कथंभूता ? 'नूता' स्तुता / कया ? 'नमदमृतभुक्पङ्क्त्या ' नमन्ती या अमृतभुजां-देवानां पङ्क्तिः -श्रेणिः तया / तथा कथंभूतया ? 'समानवराजया' मानवराजैः-भूपतिभिः सह वर्तमानया / अजयेति जिनवरततेर्विशेषणं व्याख्यातम् / तत्र नमदमृतभुक्पङ्क्तेर्वा व्याख्यायते / तथाहि-कथंभूतया नमदमृतभुक्पङ्क्तया ? 'अजया' न जायत इत्यजा तया / तस्या उत्पातशय्यायामेवोत्पादात् / जन्मक्लेशरहितयेत्यर्थः / जिनवरततिः पुनः कथं ? 'इष्टा' पूजिता अभिमता वा / / अथ समासः-जिनानां जिनेषु वा वरा जिनवराः 'तत्पुरुषः' / जीवानां आल्यो जीवाल्यः तत्पुरुषः / तासां जीवा० / न विद्यते कारणं यत्र तत् अकारणं ‘बहुव्रीहिः' / अकारणं वत्सला अकारणव० 'तत्पुरुषः' / न समो असमः 'तत्पुरुषः' / असमो दमो येषां ते असमदमाः ‘बहुव्रीहिः' / असमदमैर्महिता असम० 'तत्पुरुषः' / न विद्यते मारो यस्याः सा अमारा ‘बहुव्रीहिः' / न समानाः असमानाः 'तत्पुरुषः' / असमानाश्च ते वराश्च अस० 'कर्मधारयः' / दिष्टा असमानवरा यया सा दिष्टास० बहुव्रीहिः / न विद्यते जयो यस्याः सा अजया 'बहुव्रीहिः / यद्वा न जायत इत्यजा 'तत्पुरुषः' / तया अजया | अमृतं भुञ्जन्तीत्यमृतभुजः 'तत्पुरुषः' / अमृतभुजां पङ्क्तिः अमृतभुक्पङ्क्तिः 'तत्पुरुषः' / नमन्ती चासावमृतभुक्पङ्क्तिश्च नमद० 'कर्मधारयः' / तया नमद० / सह मदेन वर्तन्ते इति समदाः 'तत्पुरुषः' / न समदा असमदाः 'तत्पुरुषः' / असमदैर्महिता असमद० 'तत्पुरुषः' / तां असम० / मानवानां राजानो मानवराजाः 'तत्पुरुषः' / सह मानवराजैवर्तते या सा समानवराजा 'तत्पुरुषः' / तया समा० / इति काव्यार्थः / / 42 / / / (2) . सि० वृ०-जिनवरततिरिति / जिनानां जिनेषु वा वराः-प्रधानाः तेषां ततिः-पङ्क्तिः जिनवरततिः मम मतिं-प्रतिभा आरात्-शीघ्रं तनोतु-विस्तारयतु इत्यर्थः / 'तनु विस्तारे' धातोः ‘आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'तनादेरुप्' (सा० सू० 997), 'नूपः' (सा० सू० 979) इति गुणः / तथा च 'तनोतु' इति सिद्धम् / अत्र 'तनोतु' इति क्रियापदम् / का की ? | जिनवरततिः / कां कर्मतापन्नाम् ? / मतिम् / कथम् ? आरात् / “आराद् दूरसमीपयोः” इति विश्वः / कथंभूतां मतिम् ? / 'असमदमहितां' सह मदेन-अभिमानेन वर्तन्ते इति समदाः 'तत्पुरुषः', न समदा असमदाः तैर्महिता-पूजिता ताम् / कथंभूता जिनवरततिः ? / 'अकारणवत्सला' न विद्यते कारणं यत्र 1. भ्रान्तमिदम्, श्लोके 'असमदमहिता' इति पाठादत्र ‘असमदमैर्हिता' इत्यपेक्ष्यते / Page #202 -------------------------------------------------------------------------- ________________ श्रीश्रेयांसजिनस्तुतयः 171 तद् अकारणम्, अकारणम्-अनिमित्तं वत्सला-स्निग्धा अकारणवत्सला / “स्निग्धस्तु वत्सलः” इत्यमरः (श्लो० 2053) / कासाम् ? / 'जीवालीनां' जीवानां-प्राणिनां आल्यः-श्रेणयः तासाम् / पुनः कथंभूता ? / 'असमदमहिता' असमो-अनन्यसदृशो दमो येषां ते असमदमाः तेषां हिता-हितकारिणीत्यर्थः / पुनः कथंभूता ? / 'अमारा' न विद्यते मारः-कन्दर्पो यस्याः सा अमारा / पुनः कथंभूता ? / 'दिष्टासमानवरा' दिष्टा-दत्ता असमानाः-असाधारणाः वराः-प्रार्थितार्था यया सा, न समाना असमानाः असमानाश्च ते वराश्च असमानवराः इति 'कर्मधारयः' / पुनः कथंभूता ? / 'अजया' न विद्यते जयःअभिभवः कुतश्चित् यस्याः सा तथा / यद्वा न जायते-नोत्पद्यते इत्यजा तया / यद्वा जयति अन्तरङ्गारिषड्वर्गमिति जया / अकारं विनैव छेद: / पुनः कथंभूता ? / नूता-स्तुता / कया ? | 'नमदमृतभुक्पङ्क्तया अमृतंभुञ्जन्तीत्यमृतभुजो-देवाः तेषां पङ्क्तिः अमृतभुक्पङ्क्तिः इति तत्पुरुषः / नमन्ती चासौ अमृतभुजां पङ्क्तिः नमदमृतभुक्पङ्क्तिस्तया / कथंभूतया ? / 'समानवराजया' मानवानां राजानो मानवराजाः ‘राजाहःसखिभ्यष्टच्' (पा० अ०५, पा०४, सू० 91) मानवराजैः-नृपतिभिः सहवर्तमाना सा तया / पुनः कथंभूता जिनवरततिः ? / इष्टा-पूजिता अभिमता वा / / 42 / / . (3) सौ० वृ०-जिनवरततिरिति / जिनवरततिः-तीर्थंकरराजिः मम मतिं-बुद्धिं सदा-शश्वद् आरात्शीघ्रं तनोतु इत्यन्वयः / 'तनोतु' इति क्रियापदम् / का की ? | 'जिनवरततिः' / 'तनोतु' विस्तारयतु | कां कर्मतापन्नाम् ? / ‘मतिम्' / कस्य ? / 'मम' / कथम् ? / 'सदा' / किंविशिष्टा जिनवरततिः ? / 'असमदमहिता' निरुपमशमजनहिता | पुनः किंविशिष्टा जिनवरततिः ? / 'अजया' सर्वैरपराजिता / पुनः किं० जिनवरततिः ? / 'नूता' स्तुता | कया ? / नमन्तः-प्रणमन्तो येऽमृतभुजो-देवाः तेषां पङ्क्तिःश्रेणिः तया ‘नमदमृतभुक्पङ्क्त्या ' / कथम् ? / ‘आरात्' / किंवि० मतिम् ? / असमदैः-मदरहितैः सज्जनैः महितां-पूजिताम् ‘असमदमहिताम्' / पुनः किं० जिनवरततिः ? / 'इष्टा' वल्लभा पूज्या वा / किंविशिष्टया नमदमृतभुक्पङ्क्त्या ? / 'समानवराजया' भूपति[श्रेणि]सहितया / पुनः किं० नमदमृतभुक्पङ्क्त्या ? / 'अजया' अगर्भोत्पन्नया, देवानां शय्योत्पत्तित्वात् / इति पदार्थः / / अथ समासः-जिनेषु वराः जिनवराः, जिनवराणां ततिः जिनवरततिः / जीवानां आली जीवाली, तासां जीवालीनाम् / न कारणं अकारणं, अकारणं वत्सला अकारणवत्सला / मदेन सहिताः समदाः, न समदाः असमदाः, असमदैर्महिता असमदमहिताः / न विद्यते मारः-कामो मरणं वा यस्याः सा अमारा / न समानः असमानः, असमानश्चासौ वरश्च असमानवरः / दिष्टः-कथितः दत्तो वा असमानवरो यया सा दिष्टासमानवरा / नास्ति अन्यैः जयो यस्याः सा अजया / अमृतं भुञ्जन्तीति अमृतभुजः, नमन्तश्च Page #203 -------------------------------------------------------------------------- ________________ 172 शोभनस्तुति-वृत्तिमाला ते अमृतभुजश्च नमदमृतभुजः, नमदमृतभुजां पङ्क्तिः नमदमृतभुक्पङ्क्तिः , तया नमदमृतभुक्पङ्क्त्या / न समः असमः, असमो दमो येषां ते असमदमाः, असमदमैः असमदमानां वा हिता असमदमहिता, तां असमदमहिताम् / मानवानां राजा मानवराजः, मानवराजैः सहिता समानवराजा, तया समानवराजया / 'राजाहःसखिभ्यष्टच्' (पा० अ०५, पा० 4, सू० 91) / न जायते इति अजा, तया अजया / इति द्वितीयवृत्तार्थः / / 42 / / (4) दे० व्या०-जिनवरततिरिति / जिनवरततिः-तीर्थङ्करश्रेणिः मम मतिं-बुद्धिम् आरात्-शीघ्रं यथा स्यात् तथा तनोतु-विस्तारयतु इत्यन्वयः / 'तनु विस्तारे' धातुः / 'तनोतु' इति क्रियापदम् / का की ? | जिनवरततिः / जिनवराणां ततिः जिनवरततिरिति विग्रहः / कां कर्मतापन्नाम् ? / मतिम् / कस्य ? | मम / किंविशिष्टां मतिम् ? / 'असमदमहिताम्' मदेन-हर्षेण सह वर्तमानाः समदाः, न समदा असमदाः, तैः महितां-पूजिताम् / किंविशिष्टा जिनवरततिः ? / 'अकारणवत्सला' अकारणेन-प्रयोजनाभावेन वत्सला-सस्नेहा / कासाम् ? / जीवालीनाम् / जीवानां आल्यः तासां, प्राणिगणानामित्यर्थः / पुनः किंविशिष्टा ? / 'असमदमहिता' असमः-अनन्यकल्पः दमः-इन्द्रियनियन्त्रणं येषां ते असमदमाः अर्थान्मुनयः तेषां हिता-हितकारिणी / पुनः किंविशिष्टा ? / 'अमारा' नास्ति. मारः-कन्दर्पो यस्याः सा तथा / “मदनो मन्मथो मारः” इत्यमरः (श्लो० 59) / पुनः किंविशिष्टा ? | 'दिष्टासमानवरा' दिष्ट:प्रदत्तः असमानः अनन्यकल्पो वरो यया सा तथा / पुनः किंविशिष्टा ? / अजया-जेतुमशक्या / मिथ्यादृष्टिभिरिति शेषः / यद्वा जयति अन्तरङ्गारिषड्वर्गमिति जया / अकारं विनैव छेदः / पुनः किंविशिष्टा ? / नूता-स्तुता / कया ? | ‘नमदमृतभुक्पङ्क्त्या ' नमन्तः-प्रणमन्तः ये अमृतभुजःत्रिदिवेशाः तेषां पङ्क्तिः-श्रेणिः तया / किंविशिष्टया नमदमृतभुक्पङ्क्तया ? / 'समानवराजया' मानवाना-मनुष्याणां राजानः-मानवराजाः ‘राजाहःसखिभ्यष्टच' (पा० अ० 5, पा० 4, सू० 91) इति टच प्रत्ययः / तैः सह वर्तमाना समानवराजा तया / 'सहादेः सादिः' (सा० सू०५०६) इति सूत्रेण सकारोऽवस्थितः / पुनः किंविशिष्टा ? / इष्टा-वल्लभा / सर्वेषामिति शेषः / / इति द्वितीयवृत्तार्थः / / 42 / / ध० टीका-जिनवरेति / 'जिनवरततिः' तीर्थंकरानुपूर्वी। ‘जीवालीनां' जन्तुसन्ततीनाम् / 'अकारणवत्सला' निष्कारणस्निग्धा / 'असमदमहिता' असमो दमो येषां तेषाम्, असमस्य वा दमस्य हिताहितकारिणी / 'अमारा' निर्मदना / 'दिष्टासमानवरा' दिष्टा-दत्ता असमाना-असदृशा वराः-प्रार्थितार्था यया सा / 'अजया' न विद्यते जयः-अभिभवः कुतश्चित् यस्याः सा, अथवा न जायत इत्यजा तया / 'नमदमृतभुक्पङ्क्तया' नमन्ती या अमृतभुजा-देवानां पङ्क्तिः -तया / 'नूता' स्तुता / 'तनोतु' प्रथयतु / Page #204 -------------------------------------------------------------------------- ________________ श्रीश्रेयांसजिनस्तुतयः 173 'मतिं मम' प्रतिभा मे / 'असमदमहितां' सह मदेन वर्तन्ते ये ते, न समदाः असमदाः-शान्तास्तैर्महितांपूजिताम् / ‘आरात्' दूराद्, अन्तिकाद् वा। ‘इष्टा' पूजिता, अभिमता वा / 'समानवराजया' सह मानवराजैः-मनुजपतिभिर्वर्तते या तया / जीवालीनां दिष्टा समानवरा इष्टा सती नमदमृतभुक्पङ्क्तया नूता जिनवरततिः मे मतिं तनोतु इति सम्बन्धः / / 42 / / अवचूरिः जिनेन्द्रराजिर्मम मतिं ददातु / किंभूता ? / प्राणिगणानां निर्निमित्तवत्सला | असमो दमो येषां निरुपमदमस्य वा हिता-अभिप्रेता / अमारा-अकामा, अमरणा वा / आदिष्टो-दत्तोऽसमानोऽपूर्वो वरोवाञ्छितार्थप्राप्तिर्यया सा / अजया-अपरिभूता, यद्वा न जायते इत्यजा तया नमन्तो-नम्रा येऽमृतभुजोदेवास्तेषां पङ्क्तया नूता-स्तुता / मतिं किंभूताम् ? / असमदैः-निरहंकारैः-महिता-पूजिताम् / आरात्शीघम् / इष्टा-पूजिता, अभिमता वा / देवपङ्क्त्या किंभूतया ? / सह मानवराजैः-नरेन्द्रैवर्तते या तया / / 42 // जिनागमस्य स्तुतिः- : भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत ! हे . तनु मतिमतां सन्नाशानां सदा नरसम्पदम् / समभिलषतामहन्नाथागमानतभूपति - तनुमति मतां सन्नाशानां सदानरसं पदम् // 3 // 43 // - हरिणी (1) ज० वि०-भवजलनिधीति / हे इत्यामन्त्रणे / अर्हन्नाथागम ! जिनेन्द्रसिद्धान्त ! त्वं मतिमतांमनीषिणां जनानां सदा-सर्वदा ‘सदानरसं' सह दानरसेन द्रव्यवितरणाभिलाषेण वर्तते यत् तत् तथा तादृशं पद-स्थानकं तनु-विस्तारय-देहीति क्रियाकारकसंयोगः / अत्र 'तनु' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / किं कर्मतापन्नम् ? ‘पदम्' / कथंभूतम् ? 'सदानरसम्' / कथम् ? 'सदा' / केषाम् ? ‘मतिमताम्' / कथंभूतानां मतिमताम् ? ‘सन्नाशानाम्' सन्ना-विशीर्णाः क्षीणा वा आशा-मनोरथा येषां ते तथा तेषाम् / पुनः कथंभूतानाम् ? सन्नाशानाम्' सन्-विद्यमानो नाशो-मरणं येषां ते तथा तेषाम् / अल्पायुषामित्यर्थः / Page #205 -------------------------------------------------------------------------- ________________ 174 ___ शोभनस्तुति-वृत्तिमाला मतिमतां किं कुर्वताम् ? 'समभिलषताम्' आकाङ्क्षताम् / कां कर्मतापन्नाम् ? 'नरसम्पदम्' मनुष्यविभूतिम् / नरसम्पदं कथंभूताम् ? 'आनतभूपतिम्' आनताः-प्रणताः भूपतयो राजानो यस्यां सा तथा ताम् / पुनः कथंभूताम् ? 'मताम्' अभीष्टाम् / कस्मिन् ? 'तनुमति' प्राणिनि / अयं वाक्यार्थः-ये मतिमन्तो मरणकाले नरसंबन्धिनी सम्पदमभिलषन्ति तेषां त्वं तादृशं स्थानं देहि यत्र दानरसो भवतीति / अवशिष्टं त्वेकं संबोधनं तस्यार्थस्त्वयम्-'हे भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत !' भवः-संसारः स एव दुरुत्तरत्वाज्जलनिधिः-समुद्रः तत्र भ्राम्यन्-पर्यटन् यो जन्तुव्रजः-प्राणिसमुदायः तस्यायतपोत इवदीर्घयानपात्रमिवायतपोतः तत्संबो० हे भवजल० / / अथ समासः-जलानां निधिः जलनिधिः 'तत्पुरुषः' / भव एव जलनिधिः भव० 'कर्मधारयः' / भवजलनिधौ भ्राम्यन् भव० 'तत्पुरुषः' / जन्तूनां व्रजो जन्तुव्रजः 'तत्पुरुषः' / भवजलनिधिभ्राम्यंश्चासौ जन्तुव्रजश्च भवजल० 'कर्मधारयः' / आयतश्चासौ पोतश्च आयतपोतः ‘कर्मधारयः' / भवजलनिधिभ्राम्यज्जन्तुव्रजस्य आयतपोतः भवजल० 'तत्पुरुषः' / तत्संबो० हे भवजल० / सन्ना आशा येषां ते सन्नाशाः ‘बहुव्रीहिः' / तेषां सन्नाशानाम् / नरस्य सम्पदं नरसम्पदम् 'तत्पुरुषः' / अर्हतां नाथा अर्हन्नाथाः 'तत्पुरुषः' / अर्हन्नाथानां आगमः अर्ह० 'तत्पुरुषः' / तत्संबो० हे अर्ह० / भुवः पतयो भूपतयः 'तत्पुरुषः' / आनता भूपतयो यस्यां सा आनतभूपतिः ‘बहुव्रीहिः' / तामानतभूपतिम् / सन् नाशो येषां ते सन्नाशाः ‘बहुव्रीहिः' / तेषां सन्नाशानाम् / दानस्य रसो दानरसः 'तत्पुरुषः' / सह दानरसेन वर्तते यत् तत् सदानरसं ‘बहुव्रीहिः' / / इति काव्यार्थः / / 43 / / सि० वृ०-भवजलनिधीति / हे इत्यामन्त्रणे / हे अर्हन्नाथागम !-जिनेन्द्रसिद्धान्त ! त्वं मतिःप्रज्ञा विद्यते येषां ते मतिमन्तः तेषां मतिमतां जनानां सदा-सर्वदा 'सदानरसं' दानम्-उत्सर्जनं तस्य रसोगुणः तेन सह वर्तते यत् तत् तथा, “शृङ्गारादौ विषे वीर्ये, गुणे रागे द्रवे रसः” इत्यमरः (श्लो० 2789), ताशं पदं-स्थानकं तनु-विस्तारय देहीत्यर्थः / 'तनु विस्तारे' धातोः ‘आशीःप्रेरणयोः' (सा० सू०७०३) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः / 'तनादेरुप्' (सा० सू० 997), ओर्वा हेः' (सा० सू० 981) इति हेर्लोपः / तथा च 'तनु' इति सिद्धम् / अत्र 'तनु' इति क्रियापदम् / कः कर्ता ? / त्वम् / किं कर्मतापन्नम् ? / पदम् / “पदं व्यवसितत्राण-स्थानलक्ष्माझिवस्तुषु” इत्यमरः (श्लो० 2521) / कथंभूतम् ? / सदानरसम् / कथम् ? / सदा / केषाम् ? / मतिमताम् / कथंभूतानां मतिमताम् ? / ‘सन्नाशानां' सन्नाः क्षीणाः विशीर्णा वा आशा-मनोरथा येषां ते तथा तेषाम् / पुनः कथंभूतानाम् ? / 'सन्नाशानां' सन्-विद्यमानो नाशो-मरणं येषां ते तथा तेषाम् / “सत् प्रशस्ते विद्यमाने” इति विश्वः / अल्पायुषामित्यर्थः / मतिमतां किं कुर्वताम् ? / समभिलषतां-आकाङ्क्षताम् / काम् ? / 'नरसम्पदं' Page #206 -------------------------------------------------------------------------- ________________ श्रीश्रेयांसजिनस्तुतयः 175 नराणां सम्पत् नरसम्पत् ताम् / कथंभूतां नरसम्पदम् ? / 'आनतभूपतिं' आनताः-प्रणताः भूपतयोराजानो यस्यां सा ताम् / पुनः कथंभूताम् ? / मतां-संमताम् अभीष्टामिति यावत् / कस्मिन् ? / 'तनुमति' तनुर्विद्यते यस्य स तनुमान् तस्मिन्, प्राणिनीत्यर्थः / तथा च ये मतिमन्तो मरणकाले नरसम्बधिनी सम्पदं वाञ्छन्ति तेषां त्वं तादृशं स्थानं देहि, यत्र दानरसो भवतीति वाक्यार्थः / अवशिष्टं त्वेकं संबोधनम् / तस्य चायमर्थः-'हे भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत !' भवः-संसारः स एव दुरुत्तरत्वात् जलनिधिः-समुद्रः तत्र भ्राम्यन्-पर्यटन् यो जन्तूनां-प्राणिनां व्रजः-समूहः तस्य आयतःविस्तीर्णः स चासौ पोत इव पोतो-यानपात्रं तस्य संबोधनं हे भव० / “यानपात्रे शिशौ पोतः” इत्यमरः (श्लो० 2454) / “पोतः शिशौ बहिः च, गृहस्थाने च वाससि” इति मेदिनी / / 43 / / . (3) सौ० वृ०-भजलनिधीति / भवः-संसारः चातुर्गतिकलक्षणः स एव जलनिधिः-समुद्रः तस्मिन् भ्रमन्तः-पर्यटन्तो ये जन्तवः-प्राणिनः तेषां व्रजः-समूहः तेषां तारणे आयतो-विस्तीर्णः पोत इव पोतःयानपात्रं, तस्य सं० 'हे भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत !' / अर्हन्तो-वीतरागाः केवलज्ञानिनः तेषां नाथाः-तीर्थकराः तेषां आगमः-सिद्धान्तः तस्य सं० हे 'अर्हन्नाथागम !' / त्वं मतिमतां विदुषां सदा-सर्वदा सदानरसं दानहर्षेण सहितं पदं-स्थानं तनु इत्यन्वयः / 'तनु' इति क्रियापदम् / कः कर्ता ? / 'त्वम्' / 'तनु' विस्तारय / किं कर्मतापन्नम् ? | 'पदम' / केषाम् ? / 'मतिमताम' पण्डितानाम् / कथम् ? "सदा' / किंविशिष्टानां मति(नर)सम्पदम् ? / 'वानर' (?) इति क्रियापदम् / तथा नराणां सम्पदं नरसम्पदं वा / किंविशिष्टां (नर)सम्पदम् ? / [मति वा] आनताः-प्रणता भूपतयः यस्यां सा आनतभूपतिः, तां 'आनतभूपतिम्' / पुनः किंवि० ? / 'मतां' अभिमताम् / कस्मिन् ? / 'तनुमति' प्राणिनि / पुनः किंवि० मतिमताम् ? / सन्-विद्यमानः प्रशस्तो वा नाशः-अन्तो येषां ते सन्नाशाः तेषां सन्नाशानाम्' / इति पदार्थः / / अथ समासः-जलानि निधीयन्ते अस्मिन् इति जलनिधिः, भव एव जलनिधिः भवजलनिधिः, भवजलनिधौ भ्राम्यन्तः भवजलनिधिभ्राम्यन्तः, भवजलनिधिभ्राम्यन्तश्च ते जन्तवश्च भवजलनिधिभ्राम्यज्जन्तवः, भव०जन्तूनां व्रजः भवजलनिधिभ्राम्यज्जन्तुव्रजः, आयतश्चासौ पोतश्च आयतपोतः, भवज०व्रजस्य आयतपोतः भवज०व्रजायतपोतः, तस्य (सं०) हे भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत ! / हे इत्यामन्त्रणपदम् / तनुः-शरीरं विद्यते यस्यासौ तनुमान, तस्मिन् तनुमति / सन्नाः-क्षीणाः आशा येषां ते सन्नाशाः, तेषां सन्नाशानाम् / दानस्य रसः दानरसः, दानरसेन सहितं सदानरसम्, तत् सदानरसम् / सम्यक् प्रकारेण अभिलषन्तः तेषां समभिलषताम् / सुरादिकृतां पूजा अर्हन्ति ते अर्हन्तः, अर्हतां नाथाः अर्हन्नाथाः, अर्हन्नाथानां आगमः अर्हन्नाथागमः, तस्य सं० हे अर्हन्नाथागम ! / आनताः१. अस्त-व्यस्तम्पदमिदम्, एवमत्र सम्भाव्यते, ...मतिमताम् ? सन्नाशानां सन् नाशो मृत्युर्येषां ते सन्नाशास्तेषां सन्नाशानाम्" 2. अशुद्धस्थलमेतत्, किन्तु के कर्तुस्तात्पर्यविषयकाः शब्दा इति प्रत्यन्तराभावान्न निश्चेतुं शक्यते / Page #207 -------------------------------------------------------------------------- ________________ 176 शोभनस्तुति-वृत्तिमाला प्रणता भूपतयो यस्याः सा आनतभूपतिः, तां आनतभूपतिम् / मतिः विद्यते येषां ते मतिमन्तः, तेषां मतिमताम् / सन् नाशो येषां ते सन्नाशाः, तेषां सन्नाशानाम् / नराणां सम्पत् नरसम्पत्, तां नरसम्पदम् / इति तृतीयवृत्तार्थः / / 43 // (4) दे० व्या०-भवजलनिधीति / हे अर्हन्नाथागम !-तीर्थङ्करागम ! त्वं मतिमतां-प्रेक्षावतां नरसम्पदंमानवर्द्धिं सदा-निरन्तरं यथा स्यात् तथा तनु-विस्तारय इत्यन्वयः / 'तनु विस्तारे' धातुः / 'तनु' इति क्रियापदम् / कः कर्ता ? / त्वम् / कां कर्मतापन्नाम् ? / नरसम्पदम् / केषाम् ? / 'मतिमताम्' मतिः विद्यते येषां ते मतिमन्तः, तेषां मतिमताम् / किंविशिष्टां नरसम्पदम् ? / मतां-वाञ्छिताम् / कस्मिन् ? / 'तनुमति' तनुः-शरीरं विद्यते यस्य स तनुमान् तस्मिन् / किंविशिष्टाम् ? / 'आनतभूपतिम्' आ-समन्तात् नताः-प्रह्वीभूताः भूपतयः-राजानो यस्याः सा ताम् / किंविशिष्टानां मतिमताम् ? / 'सन्नाशानाम्' सन्विद्यमानो नाशो-मरणं येषां ते तथा तेषाम् / अल्पायुषामिति फलितार्थः / पुनः किंविशिष्टानाम् ? / ‘सन्नाशानाम्' सन्ना-क्षीणा आशा-मनोरथो येषां ते तथा तेषाम् / किं कुर्वतां मतिमताम् ? / ‘समभिलषताम्' आकाङ्क्षताम् / किम् ? / पदं-स्थानकम् / किंविशिष्टं पदम् ? / 'सदानरसम्' दानस्यवितरणस्य रसः-अभिलाषः तेन सह वर्तते यत् तत् / 'भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत !' इति / भवः-संसारः स एव जलनिधिः-समुद्रः तस्मिन् भ्राम्यन्तः-भ्रममाणा ये जन्तुव्रजाः-प्राणिसमूहाः तेषां आयतः-विपुलः पोत इव पोतः-यानपात्रं यः स तस्यामन्त्रणम् / इति तृतीयवृत्तार्थः / / 43 / / / ध० टीका-भवेति / भवजलनिधिभ्राम्यज्जन्तुव्रजायतपोत !' भवजलनिधौ-संसारार्णवे भ्राम्यन्परिवर्तमानो जन्तुव्रजः-सत्त्वसमूहस्तस्योत्तारणादायतपोत-प्रलम्बयानपात्र ! / 'हे' इत्यामन्त्रणे / 'तनु' विस्तारय / ‘मतिमतां' मनीषिणाम् / 'सन्नाशानां' सन्ना-विशीर्णा आशा-मनोरथा येषां तेषाम् / 'सदा' सर्वदा / 'नरसम्पदं’ मनुष्यविभूतिम् / ‘सममिलषताम्' आकाङ्क्षताम् / अर्हन्नाथागम !' जिनेशदर्शन ! / 'आनतभूपति' प्रणतसामन्तम् / 'तनुमति' शरीरिविषये / 'मतां' अभीष्टाम् / ‘सन्नाशानां' विद्यमाननाशानाम्, स्तोकायुषामित्यर्थः / 'सदानरसं' सह दानरसेन-द्रव्यवितरणाभिलाषेण वर्तते यत् तत् / ‘पदं' स्थानकम् / हे अर्हन्नाथगम ! पदं सदानरसं समभिलषतां सदा नरसम्पदं तनु इति सम्बन्धः / / 43 / / अवचूरिः __हे संसारार्णवभ्रमज्जन्तुजातविपुलयानपात्र ! जिनेन्द्रसमय ! मतिमतां पुरुषाणां नरसंपदं१. धातोरस्याऽनात्मनेपदत्वादशुद्धमिदम्, 'उत्क्षिपन्तः' इत्यत्रोचितम् / Page #208 -------------------------------------------------------------------------- ________________ श्रीश्रेयांसजिनस्तुतयः 177 मानववृद्धिं समभिलषतां-वाञ्छतां सह दाने रसेन-वितरणाभिलाषेण वर्तते सदानरसं पदं तनु-विधेहि इति संटङ्कः / नरसंपदं किंभूताम् ? / तनुमति-प्राणिनि मताम्-अभीष्टामभिमताम् / किंविशिष्टानाम् ? / सन्नाः-क्षीणा आशा-मनोरथा येषाम् / नरसंपदं किंभूताम् ? / आनता भूपतयो यस्यां सा ताम् / सन्विद्यमानो नाशो-मरणं येषां ते / अल्पायुषामित्यर्थः / / 43 / / श्रीमहाकालीदेव्या विजयः धृतपविफलाक्षालीघण्टैः करैः कृतबोधित___प्रजयतिमहा कालीमाधिपङ्कजराजिभिः / निजतनुलतामध्यासीनां दधत्यपरिक्षतां प्रजयति महाकाली माधिपं कजराजिभिः // 4 // 44 // -हरिणी . (1) ज० वि०-धृतपवीति / महाकाली-महाकाल्यभिधा देवी प्रजयति-प्रकर्षेण जयमासादयतीति क्रियाकारकसम्बन्धरचना / अत्र ‘प्रजयति' इति क्रियापदम् / का कर्जी ? 'महाकाली' / कथंभूता ? ‘कृतबोधितप्रजयतिमहा' बोधिताः-प्रतिबोधिताः प्रजा-लोका यस्तादृशा ये यतयः-साधवस्तेषां कृतोविहितो महः-उत्सवः पूजा वा यया सा तथा / कैः कृत्वा ? 'करैः' पाणिभिः करणभूतैः कृत्वा / यतीनां उत्सवं पूजां वा करोतीत्यर्थः / यदिवा उपलक्षितेति पदाध्याहारात् करैरुपलक्षितेति भिन्नमेव विशेषणम् / करैः कथंभूतैः ? 'धृतपविफलाक्षालीघण्टैः' पविः-वजं फलं-पुष्पोत्तरकालभाविवस्तुरूपं अक्षाली-अक्षमाला घण्टा-वाद्यविशेषः, धृता-आधेयीकृताः पविफलाक्षालीघण्टा यैस्ते तथा / एतस्याः चत्वारः कराः पविप्रभृतीनि च चत्वारि वस्तूनि, तेनैकैकेन करेण एकैकं वस्तु धृतमित्यवसेयम् / करैः पुनः कथंभूतैः ? 'कजराजिभिः' कजं-कमलं तद्वद् राजिभिः-राजनशीलैः / महाकाली किं कुर्वाणा ? 'दधती' विभ्राणा / कां कर्मतापन्नाम् ? 'निजतनुलताम्' स्वाङ्गयष्टिम् / कथंभूतां निजतनुलताम् ? 'अपरिक्षताम्' अविध्वस्ताम् / अदूषितामित्यर्थः / कैः कृत्वा ? ‘अाधिपङ्कजराजिभिः' अतिः-पीडा आधिः-मनोरोगः पङ्को-मलः जरा-स्थाविरम् आजिः-सङ्ग्रामः एतैः / पुनः कथंभूताम् ? 'कालीम्' श्यामलाम् / पुनः कथंभूताम् ? 'अध्यासीनाम्' आरूढाम् / कं कर्मतापन्नम् ? 'माधिपम्' पुरुषप्रकाण्डं, नरवाहनामित्यर्थः / / / अथ समासः-पविश्च फलं च अक्षाली च घण्टा च पवि० ‘इतरेतरद्वन्द्वः' / धृताः पविफलाक्षालीघण्टा यैस्ते धृतपवि० 'बहुव्रीहिः' / तैघृतपवि० / बोधिताः प्रजा यैस्ते बोधितप्रजाः ‘बहुव्रीहिः' / Page #209 -------------------------------------------------------------------------- ________________ 178 शोभनस्तुति-वृत्तिमाला बोधितप्रजाश्च ते यतयश्च बोधितप्रजयतयः ‘कर्मधारयः' / बोधितप्रजयतीनां महो बोधि० 'तत्पुरुषः' / कृतो बोधितप्रजयतिमहो यया सा कृतबोधि० 'बहुव्रीहिः' / अर्तिश्च आधिश्च पङ्कश्च जरा च आजिश्च अाधिपङ्कजराजयः ‘इतरेतरद्वन्द्वः' / तैराधि० / तनुरेव लता तनुलता ‘कर्मधारयः' / निजस्य तनुलता निजतनु० 'तत्पुरुषः' / यदिवा निजा चासौ तनुलता च निज० 'कर्मधारयः' / तां निज० / न परिक्षता अपरिक्षता 'तत्पुरुषः' / तां अपरिक्षताम् / मर्त्यानां मत्र्येषु वा अधिपो माधिपः 'तत्पुरुषः' / तं मा० / कात् जायत इति कजं 'तत्पुरुषः' / कजवद् राजिनः कज० 'तत्पुरुषः' / तैः कजराजिभिः / / इति काव्यार्थः / / 44 / / // इति श्रीशोभनस्तुतिवृत्तौ श्रीश्रेयांसजिनस्तुतेर्व्याख्या // 4 / 11 / 44 // (2) सि० वृ०-धृतपवीति / महाकाली-महाकालीनाम्नी देवी प्रजयति-सर्वोत्कर्षेण वर्तत इत्यर्थः / प्रपूर्वक 'जि जये' धातोः वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् / अत्र 'प्रजयति' इति क्रियापदम् / का की ? / महाकाली / कथंभूता महाकाली ? / 'कृतबोधितप्रजयतिमहा' बोधिताःप्रतिबोधिताः प्रजा-लोका यैस्ते बोधितप्रजयतयः तेषां कृतो-विहितो महः-उत्सवः पूजा वा यया सा कृत० / पुनः कथंभूता ? / उपलक्षितेत्यध्याहारः / कैः कृत्वा ? / करैः-हस्तैः / तथा च करैः उपलक्षिता इति देव्या भिन्नमेव विशेषणम् / कथंभूतैः करैः ? / 'धृतपविफलाक्षालीघण्टैः' पविः-वजं फलंपुष्पोत्तरकालभाविवस्तुरूपं अक्षाली-जपमाला घण्टा-वाद्यविशेषः; पविश्च फलं च अक्षाली च घण्टा च पविफलाक्षालीघण्टाः ‘इतरेतरद्वन्द्वः', ततो धृता-गृहीता पविफलाक्षालीघण्टा यैस्ते तथा तैः तस्याश्चतुष्करत्वेन प्रतिकरमेकैकवस्तुधारणादिति ज्ञेयम् / / “फलं हेतुसमुत्थे स्यात्, फलके व्युष्टिलाभयोः / जातीफलेऽपि ककोले, सस्यबाणाग्रयोरपि // " फलिन्यां तु फलीं प्राहुस्त्रिफलायां फले क्वचित्” इति विश्वः / “फलं फले धानबीजे, निष्पत्तौ भोगलाभयोः” इति केशवः / पुनः कथंभूतैः करैः ? / 'कजराजिभिः' कात्-जलात् जायते इति कजंकमलं तद्वद् राजन्तीत्येवंशीलाः कजराजिनः, तैः कजराजिभिः / महाकाली किं कुर्वाणा ? / दधतीविभ्राणा / काम् ? / 'निजतनुलता' तनुरेव लता तनुलता, निजा चासौ तनुलतेति कर्मधारयः' / कथंभूतां निजतनुलताम् ? / 'अपरिक्षतां' न परिक्षता अपरिक्षता तां, अदूषितामित्यर्थः / कैः कृत्वा ? / ‘अाधिपङ्कजराजिभिः' अतिः-पीडा आधिः-मनोव्यथा पङ्को-मलः “अस्त्री पडूं पुमान् पाप्मा, पापं किल्बिषकल्मषं” इत्यमरः (श्लो० 260), “पङ्कः कर्दमपापयोः” इति विश्वः, जरा-विस्रसा आजि: Page #210 -------------------------------------------------------------------------- ________________ श्रीश्रेयांसजिनस्तुतयः 179 संग्रामः, “समे क्ष्मांशे रणेऽप्याजिः” इत्यमरः (श्लो० 2398), एतैः अर्तिश्च आधिश्च पङ्कश्च जरा च आजिश्च अाधिपङ्कजराजयः तैः कृत्वा ‘इतरेतरद्वन्द्वः / “पुंस्याधिर्मानसी व्यथा” इत्यमरः (श्लो० 418) / पुनः कथंभूता ? | अध्यासीना-आरूढा | कम् ? / 'माधिपं' मानां मर्येषु वा अधिपो माधिपः तं, पुरुषप्रकाण्डमित्यर्थः / 'अधेः शीस्थास आधारः' (सिद्ध० अ० 2, पा० 2, सू० 20) इत्याधारस्य कर्मत्वम् / हरिणीच्छन्दः / “नसमरसलागः षड्वेदैर्हयैर्हरिणी मता” इति च तल्लक्षणम् / / // इति श्रीमहामहोपाध्यायश्रीभानुचन्द्रगणिशिष्य० श्रीश्रेयांसजिनस्तुतिवृत्तिः // 4 / 11 / 44 // . (3) सौ० वृ०-धृतपवीति / महाकालीनाम्नी देवी प्रजयतीत्यन्वयः / 'प्रजयति' इति क्रियापदम् / का की ? / 'महाकाली' / 'प्रजयति' प्रकर्षेण जयं प्राप्नोति / किंविशिष्टा महाकाली ? / 'उपलक्षिता' ज्ञाता | उपलक्षितेति पदमध्याहार्यम् / कैः कृत्वा ? | ‘करैः' हस्तैः / किंविशिष्टैः ? / धृता-रक्षिताः पविः-वज्रं (फलं-) मातुलिङ्गादि अक्षाली-अक्षमाला घण्टा-वाद्यविशेषो यैस्ते तैः ‘धृतपविफलाक्षालीघण्टैः' / पुनः किंविशिष्टा महाकाली ? / (कृता-) निष्पादिता बोधिताः-प्रतिबोधिताः प्रजा-लोका यैः ते तादृशा ये यतयः तेषां महः-उत्सवः पूजा वा यया सा ‘कृतबोधितप्रजयतिमहा' / पुनः महाकाली किं कुर्वाणा ? / 'दधती' धारयन्ती / कां कर्मतापन्नाम् ? / 'निजतनुलता' स्वशरीरवल्लीम् / किं विशिष्टां निजतनुलताम् ? / 'काली' श्यामाम् / पुनः किंवि० महाकाली ? / 'अपरिक्षता' अपरिद्रुता / कैः ? / अतिः-पीडा आधिः-मानसी व्यथा पङ्को-मलः जरा-विस्रसा आजिः-संग्रामः तैः ‘अाधिपङ्कजराजिभिः' / पुनः किं० महाकाली ? / 'अध्यासीना' आरूढा / कं कर्मतापन्नम् ? / 'माधिपम्' मानवप्रवरम् / नरवाहनामित्यर्थः / किंविशिष्टैः करैः ? / 'कजराजिभिः' पद्मवद् राजमानैः / इति पदार्थः / / - अथ समासः-पविश्च फलं च अक्षाली च घण्टा च पविफलाक्षालीघण्टाः, [धृताः पवि-फलाक्षालीघण्टा यैस्ते धृत०] तैः धृतपविफलाक्षालीघण्टैः / वोधिताः प्रजा यैस्ते बोधितप्रजाः, बोधितप्रजाश्च ते यतयश्च बोधितप्रजयतयः, कृतः बोधितप्रजयतीनां महो यया सा कृतबोधितप्रजयतिमहा / अर्तिश्च आधिश्च पङ्कश्च जरा च आजिश्च अाधिपङ्कजराजयः तैः अाधिपङ्कजराजिभिः / तनुरेव लता तनुलता, निजा चासौ तनुलता च निजतनुलता, तामधीत्य-आश्रित्य आसीना-अध्यासीना / 'अधिशीस्थासामाधारः कर्म स्यात्' इति कर्मणि द्वितीया / न परिक्षता अपरिक्षता, (तां अपरिक्षताम्) / मर्त्यस्य अधिपो माधिपः, तं माधिपम् / के-पानीये जायन्ते इति. कजानि, कजवद् राजन्ते इत्येवंशीलाः कजराजिनः, तैः कजराजिभिः / इति तुरीयवृत्तार्थः // 4 / 11 / 44 // 1. 'अधिशीस्थासां कर्म' इति तु सारस्वते (सू० 429) Page #211 -------------------------------------------------------------------------- ________________ 180 शोभनस्तुति-वृत्तिमाला श्रीश्रेयांसजिनेन्द्रस्य, स्तुतेरर्थः स्फुटीकृतः / सौभाग्यसागराख्येणा-ऽऽचार्येणार्यहितैषिणा / / . // इत्येकादशजिनस्तुतिः // 4 / 11 / 44 // (4) दे० व्या०-धृतपवीति / महाकाली देवी प्रजयति-सर्वोत्कर्षेण वर्तते इत्यन्वयः / 'जि जये' धातुः / 'जयति' इति क्रियापदम् / का की ? / महाकाली देवी / किंविशिष्टा महाकाली ? / उपलक्षिता इत्यध्याहारः / कैः ? / करैः / अन्यथा करैरित्यलग्नकं स्यात् / किंविशिष्टैः करैः ? / 'धृतपविफलाक्षालीघण्टैः' पविः-वज्रं फलं स्पष्टं अक्षाली-जपमालिका घण्टा प्रसिद्धा एतेषां पूर्वं 'द्वन्द्वः', ततो धृतागृहीताः पविफलाक्षालीघण्टा यैः इति विग्रहः / पुनः किंविशिष्टैः ? / 'कजराजिभिः' कजं-कमलं तद्वद् राजन्ते इत्येवंशीलाः कजराजिनः तैः / पुनः किंविशिष्टा देवी ? / 'कृतबोधितप्रजयतिमहा' बोधितावोधिं प्रापिता प्रजा यैः ते बोधितप्रजाः ते च ते यतयश्चेति पूर्व(कर्म०)समासः, कृतो बोधितप्रजयतीनां महः-उत्सवो ययेति ‘तृतीयाबहुव्रीहिः' / पुनः कीदृशी ? / अध्यासीना-आरूढा | कम् ? / माधिपंपुरुषप्रकाण्डम् / अत्र ‘अधेः शीङ्स्थासआधारे' इत्यासमा(?)नुयोगे आधारस्य कर्मत्वम् / किं कुर्वती देवी ? / दधती-बिभ्रती / काम् ? / 'निजतनुलताम्' / तनुरेव लता तनुलता, निजा चासौ तनुलता च निजतनुलता, तां निजतनुलताम् / किंविशिष्टां निजतनुलताम् ? / अपरिक्षताम्-अदूषिताम् / कैः ? / 'अर्त्याधिपङ्कजराजिभिः' अतिः-पीडा आधिः-मानसी व्यथा पङ्कः-शरीरमलः जरा वार्धक्यम् आजिःसङ्ग्रामः एतेषां 'द्वन्द्वः' तैः / “स्यादाधिर्मानसीव्यथा” इत्यभिधानचिन्तामणिः (?) / / इति चतुर्थवृत्तार्थः / हरिणीच्छन्दः / “नसमरसलागः षड्वैदैहयैर्हरिणी मताः” इति तल्लक्षणम् / / 4 / 11 / 44 // ध० टीका-धृतेति / ‘धृतपविफलाक्षालीघण्टैः' पविः-वज्रं फलं-पुष्पोत्तरकालभाविवस्तुरूपम् अक्षाली-अक्षमाला घण्टा-वाद्यविशेषः, धृताः पविफलाक्षालीघण्टा यैस्तैः / करैः' पाणिभिरुपलक्षिता, अथवा करणभूतैः / ‘कृतबोधितप्रजयतिमहा' कृतो बोधितप्रजानां-प्रज्ञापितलोकानां यतीनां महः-पूजा उत्सवो वा यया सा / 'काली' श्यामलाम् / अाधिपङ्कजराजिभिः' अतिः-पीडा आधिः-मनोरोगः पङ्कःमलः जरा-स्थाविरम् आजिः-सङ्ग्रामः एतैः / 'निजतनुलतां' स्वाङ्गयष्टिम् / 'अध्यासीनां' आरूढाम् / 'दधती' बिभ्राणा / 'अपरिक्षतां' अविध्वस्ताम् / 'प्रजयति' प्रकर्षेण जयति / 'महाकाली' महाकाल्यभिधाना / 'माधिपं' पुरुषप्रकाण्डकम् / 'कजराजिभिः' कजं-वारिजं तद्वद् राजनशीलैः / कजराजिभिः करैरुपलक्षिताऽाधिपङ्कजराजिभिरपरिक्षतां मर्त्याधिपमध्यासीनां काली तनुलतां दधती महाकाली प्रजयतीति सम्बन्धः // 4 / 11 / 44 // Page #212 -------------------------------------------------------------------------- ________________ श्रीश्रेयांसजिनस्तुतयः ___अवचूरिः महाकाली देवी प्रजयति-प्रकर्षेण वैरिजयेन सर्वोत्कृष्टा वर्तते / करैः-हस्तैरुपलक्षिता / किंभूतैः ? / धृताः-स्वीकृता वज्र-फल-जपमाला-घण्टा यैस्ते तथा / देवी किंभूता ? / बोधिता प्रजालोको यैस्ते बोधितप्रजास्ते च ते यतयश्च साधवः / ततः कृतो (विहितो) बोधितप्रजयतीनां महः-पूजा उत्सवो वा यया सा / तथा कालीं-श्यामाम् / दधती-धारयन्ती / काम् ? / स्ववपुलताम् / किंभूताम् ? | अपरिक्षतां-अदूषिताम् / कैः ? / अतिः-पीडा, आधिर्मानसी व्यथा, पङ्कः-कर्दमः कालुष्यम्, जरा-विस्रसा आजिः-प्रधनं तैः / पुनः किंभूताम् ? / अध्यासीनाम् / कम् ? / माधिपं-पुरुषप्रकाण्डम् / करैः किंविशिष्टैः ? / कज़ं-पद्मं तद्वद् राजिभिः-राजनशीलैः // 4 / 11 / 44 // Page #213 -------------------------------------------------------------------------- ________________ 182 शोभनस्तुति-वृत्तिमाला 12. श्रीवासुपूज्यजिनस्तुतयः अथ श्रीवासुपूज्यवन्दनम्पूज्य ! श्रीवासुपूज्यावृजिन ! जिनपते ! नूतनादित्यकान्ते ऽमायासंसारवासावन ! वर ! तरसाली नवालानबाहो ! / आनम्रा त्रायतां श्रीप्रभव ! भवभयाद् बिभ्रती भक्तिभाजामायासं सारवाऽसावनवरतरसालीनवाला नवाऽहो / / .1 // 45 // ___- स्रग्धरा (7,7,7) (1) ज० वि०-पूज्य ! श्रीवासुपूज्येति / अहो श्रीवासुपूज्य ! श्रिया चतुस्त्रिंशदतिशयरूपयोपलक्षितो वासुपूज्यः श्रीवासुपूज्यः तत्सम्बोधनं अहो श्रीवासुपूज्य ! त्वया भक्तिभाजां-भक्तियुक्तानाम् आराधकानामिति यावत् असौ-प्रत्यक्षलक्षा आली-श्रेणी तरसा-बलेन वेगेन वा भवभयात्-संसारभीतेः त्रायतांरक्ष्यतामिति क्रियाकारकसम्बन्धः / अत्र ‘त्रायताम्' इति क्रियापदम् / केन कर्ता ? 'त्वया' / का कर्मतापन्ना ? ‘आली' / केषाम् ? 'भक्तिभाजाम्' / कस्मात् ? 'भवभयात्' / केन ? 'तरसा' / भक्तिभाजामाली कथंभूता ? असौ' / किं कुर्वती ? 'बिभ्रती' धारयन्ती / किं कर्मतापन्नम् ? आयासं' श्रमम् / अर्थात् जन्मजरामरणलक्षणक्लेशम् / पुनः कथंभूता ? 'आनम्रा' आनमनशीला / पुनः कथं ? सारवा' Page #214 -------------------------------------------------------------------------- ________________ श्रीवासुपूज्यज़िनस्तुतयः 183 सशब्दा / मधुरस्वरेण स्तुतिं कुर्वन्तीत्यर्थः / पुनः कथं० ? 'अनवरतरसालीनवाला' अनवरतं-निरन्तरं रसायां-पृथिव्याम् आलीना-आश्लिष्टा वालाः-केशा यस्याः सा तथा / एतावता आनम्रायाः सत्या एतस्याः केशपाशो भुवि लुठति / एतेन भक्तेरतिशयः समसूचि / पुनः कथं ? 'नवा' अभिनवा कतिपय दिनप्राप्तबोधिः अस्मदादिवत् / शेषाणि सर्वाण्यपि श्रीवासुपूज्यजिनेश्वरस्य सम्बोधनानि / तद्व्याख्या त्वेवम्-‘हे पूज्य !' अर्चनीय ! / हे ‘अवृजिन !' वृजिनं-पापं तेन रहित ! / हे 'जिनपते !' जिनेश्वर ! | हे 'नूतनादित्यकान्ते' ! नूतनो-नवस्तत्कालमुदयगिरिशृङ्गमाश्रित एतावता रक्तवर्ण एवंविधो य आदित्योरविस्तद्वत् कान्तिः-प्रभा यस्य स तथा / रक्तद्युतिरित्यर्थः / “पउमाभवासुपूज्जा रत्ता” इत्यागमात् (आवश्यकनियुक्तौ, गा० 376) / हे 'अमाय !' मायारहित ! / हे 'असंसारवासावन !' संसारवासंभवावस्थानं अवति-रक्षति स्वीकरोतीति यावत् स संसारवासावनः, तादृशो न भवति तत्सम्बो० हे असंसार० / हे 'वर ! प्रधान ! / हे 'नवालानबाहो' ! नवो-नवीनो य आलानः-करिबन्धनस्तम्भः तद्वद् वाहू-भुजौ यस्य स तथा, प्रबलप्रलम्बबाहुरित्यर्थः, तत्सम्बो० हे नवा० / - 'श्रीप्रभव !' सम्पदुत्पत्तिस्थानक ! / अत्र नवेत्यत्र ववयोरैक्यम् / / ___ अथ समासः-भिंयोपलक्षितो वासुपूज्यः श्रीवासुपूज्यः 'तत्पुरुषः' / तत्सम्बो० हे श्रीवा० / न विद्यते वृजिनं यस्य सोऽवृजिनः ‘बहुव्रीहिः' / तत्सम्बो० हे अवृजिन ! | जिनानां पतिर्जिनपतिः 'तत्पुरुषः' / तत्सम्वो० हे जिन० / नूतनश्चासावादित्यश्च नूत० 'कर्मधारयः' / नूतनादित्यस्येव कान्तिर्यस्य स नूत० 'वहुव्रीहिः' / तत्सम्बो० हे नूत० / न विद्यते माया यस्य सोऽमायः ‘बहुव्रीहिः' / तत्सं० हे अमाय ! / संसारे वासः संसारवासः 'तत्पुरुषः' / संसारवासमवतीति संसा० 'तत्पुरुषः' / न संसारवासावनः असंसा० 'तत्पुरुषः' / तत्सम्बो० हे असं० / नवश्चासावालानश्च नवालानः 'कर्मधारयः' / नवालानवद् बाहू यस्य स नवा० 'बहुव्रीहिः' / तत्सम्बो० हे नवा० / श्रियः प्रभवो यस्मात् स श्रीप्रभवः ‘बहुव्रीहिः' / तत्सम्बो० हे श्रीप्रभव ! / भवस्य भयं भवभयं तत्पुरुषः' / तस्मात् भव० / भक्तिं भजन्तीति भक्तिभाजः 'तत्पुरुषः' / तेषां भक्ति० / सहारवेण वर्तते या सा सारवा 'तत्पुरुषः' / रसायामालीना रसालीना 'तत्पुरुषः' / रसालीना वाला यस्याः सा रसा० 'बहु०' / अनवरतं रसालीनवाला अनवरतर० 'तत्पुरुषः' / तत्सम्बो० / / इति काव्यार्थः / / 45 / / (2) सि० वृ०-पूज्य ! श्रीवासुपूज्येति / अहो इत्यामन्त्रणे / वसुपूज्यस्य अपत्यं वासुपूज्यः, वसवो देवविशेषाः तेषां पूज्यो वसुपूज्यः स एव वासुपूज्यः / प्रज्ञाद्यण् / गर्भस्थेऽस्मिन् वसूनि-रलानि 1. पद्माभवासुपूज्यौ रक्तौ / Page #215 -------------------------------------------------------------------------- ________________ 184 शोभनस्तुति-वृत्तिमाला तैः अभीक्ष्णं वासवो राजकुलं पूजितवानिति वा वासुपूज्यः तस्य संबोधनं हे वासुपूज्य ! / त्वया भक्तिभाजां-भक्तियुक्तानां असौ-प्रत्यक्षा आली-श्रेणिः तरसा-बलेन वेगेन वा भवभयात्-संसारभीतेःसकाशात् त्रायतां-रक्ष्यतामित्यर्थः / ‘त्रैङ्' धातोः कर्मणि आत्मनेपदे प्रथमपुरुषैकवचनं ताम् / 'सन्ध्यक्षराणामा' (सा० सू० 803) इत्यात्वम् / 'यक् चतुर्यु' (सा० सू० 1169) इति यक् / तथा च‘त्रायताम्' इति सिद्धम् / अत्र 'त्रायताम्' इति क्रियापदम् / केन कर्ता ? | त्वया / का कर्मतापन्ना ? / आली / केषाम् ? / 'भक्तिभाजाम्' / भक्तिः-पूज्येष्वनुरागः श्रद्धा वा तां भजन्ति ये ते भक्तिभाजः तेषाम् / “श्रद्धारचनयोर्भक्तिः” इत्यमरः (?) / कस्मात् ? / 'भवभयात्' भवः-संसारः तस्य भयं-भीतिः तस्मात् / केन ? | तरसा / “तरसा बले च वेगे च” इति विश्वः / कथंभूता आली ? / असौ / अदस्शब्दस्य असौ रूपम् / अदसः ‘त्यादेष्टे:०' (सा० सू० 175) इत्यत्वे कृते अदो, ‘दस्यः मः' (सा० सू० 270) इति दकारस्य सत्वे, ‘सेरौ' (सा० सू० 305) इति सेरौकारादेशे च कृते ‘असौ' इति सिद्धम् / किं कुर्वती ? / बिभ्रती-धारयन्ती / किम् ? / आयासं-श्रमम् / अनवरतसंसारपरिभ्रमणोत्पन्नखेदं बिभ्रतीति फलितार्थः / पुनः कथंभूता ? / आनम्रा-आनमनशीला | पुनः कथंभूता ? / सारवा-सशब्दा, मधुरस्वरेण स्तुतिं कुर्वतीत्यर्थः / पुनः कथंभूता ? / 'अनवरतरसालीनवाला' अनवरतं-निरन्तरं रसायां-पृथिव्यां आलीना-आश्लिष्टाः वालाः-केशा यस्याः सा / नमनसमये केशपाशस्य भुवि विलुठनेन तस्या भक्त्यतिशयो ध्वनितः / पुनः कथंभूता ? / नवा-कतिपयदिनप्राप्तबोधिः / अवशिष्टानि सर्वाणि श्रीवासुपूज्यस्य संबोधनपदानि / तेषां व्याख्या त्वेवम्-हे पूज्य !-हे पूजार्ह ! / 'ऋहलोर्ण्यत्' (पा० अ० 3, पा० 1, सू० 124) इति ण्यत् / 'चजोः कुघिण्यतोः' (पा० अ० 7, पा० 3, सू० 52) इति कुत्वप्राप्तौ 'त्यजिपूज्योश्च' न कुत्वं इति निषेधात् कुत्वाभावः / हे ‘अवृजिन !' नास्ति वृजिनं-पापं यस्य सः अवृजिनः तस्य संबोधनं हे अवृजिन ! आश्रवद्वाराणां निरोधात् / हे 'जिनपते !' जिनानां पतिः जिनपतिः तस्य० संबो० / हे 'नूतनादित्यकान्ते' ! नूतनः-तत्कालमुदयगिरिशृङ्गमारूढः, उद्गमन्नित्यर्थः, एतावता रक्तवर्णो य आदित्यः-सूर्यः तद्वत् कान्तिः-छविर्यस्य स तथा तस्य संबो० हे नूतनादित्य० / रक्तद्युतिरित्यर्थः / तथा चोक्तं-“रक्तौ च पद्मप्रभवासुपूज्यौ” इति हैम्यां नाममालायाम् / हे 'अमाय' ! न विद्यते माया-निकृतिर्यस्य स तथा तस्य संबोधनं हे अमाय ! / हे 'असंसारवासावन !' संसारे वसनंवासो रुचा अवस्थानं अवति-रक्षतीति संसारवासावनः, तादृशो न भवति सः असंसारवासावनः तस्य संबो० हे असंसार० / हे वर !-प्रधान ! / “वरोऽभीष्टे देवतादे-र्वरो जामातृशृङ्गयोः / श्रेष्ठेऽन्यवत्परिवृती, वरं कश्मीरजे मतम् // " 1. 'उद्गच्छन्' इत्यत्रोचितम् / Page #216 -------------------------------------------------------------------------- ________________ श्रीवासुपूज्यजिनस्तुतयः 185 इति विश्वः / हे 'नवालानबाहो !' नवो-नवीनः य आलानः-करिबन्धनस्तम्भः तद्वद् वाहू-भुजौ यस्य स तथा तस्य सं० हे नवालान० / “तोत्रं वेणुकमालानं, बन्धस्तम्भेऽथ शृङ्खले” इत्यमरः (श्लो० 1549) / हे 'श्रीप्रभव !' श्रियो-लक्ष्म्याः प्रभवः-उत्पत्तिर्यस्मात् स तथा तस्य सं० हे श्रीप्रभव ! / अत्र नवेत्यत्र बवयोरैक्यम् / / 45 / / (3) सौ० वृ०-यः श्रेयांसो भवति स वासुपूज्यः-देवपूज्यो भवति / अनेन संबन्धेनायातस्य द्वादशश्रीवासुपूज्यजिन[स्य]स्तुतिव्याख्यानं व्याख्यायते / पूज्य ! श्रीवासुपूज्येति / हे 'पूज्य !' हे अर्चनीय ! श्रिया चतुस्त्रिंशदतिशयलक्ष्म्या युक्त ! वसुपूज्यनृपनन्दन ! हे 'श्रीवासुपूज्य' ! हे ‘अवृजिन !' हे पापरहित ! हे 'जिनपते !' जिनस्वामिन् ! नूतनः-नवीन उद्गत्वरो य आदित्यः-सूर्यः तद्वत् कान्तिःप्रभा यस्य स नूतनादित्यकान्तिः, तस्य सं० हे 'नूतनादित्यकान्ते !' उपमा ‘पउमप्पहवासुपुज्जा रत्ता' इति आगमवचनात् / हे 'अमाय !' निर्दम्भ ! / हे असंसारवास ! / यद्वा ('अमायसंसारवास !') मायासंसारवासरहित ! | हे 'अवनवर !' रक्षकप्रधान ! / नवं-नवीनं आलानं-हस्तिबन्धस्तम्भः युगं वा तद्वद् बाहू-भुजौ यस्य स नवालानबाहुः, तस्य संबो० हे नवालानबाहो !' / हे 'श्रीप्रभव !' सर्वलक्ष्म्युत्पत्तिस्थान ! / त्वया असौ-प्रत्यक्षदृश्यमाना भक्तिभाजां-भक्तिमतां प्राणिनाम् आलीश्रेणिर्भवभयात्-संसारभीतेः सकाशात् त्रायताम् इत्यन्वयः / ‘त्रायताम्' इति क्रियापदम् / केन क; ? 'त्वया' भवता / 'त्रायतां' रक्ष्यताम् / का कर्मतापन्ना ? | ‘आली' श्रेणिः / केषाम् ? / 'भक्तिभाजाम्' / कस्मात् ? / 'भवभयात्' / कथम् ? | 'तरसा' बलेन वेगेन वा / किंविशिष्टा भक्तिभाजामाली ? / अनवरतं-निरन्तरं रसायां-पृथिव्यां आलीना-लुठिता वालाः-केशा यस्याः सा ‘अनवरतरसालीनवाला' भगवत्पादप्रणतत्वात् / अत्र यमकत्वात् बवयोरैक्यम् / पुनः किंविशिष्टा भक्तिभाजामाली ? / 'नवा' प्रत्यग्रा अस्मदादिवत् शीघ्रबोधप्राप्ता / (पुनः किं० आली ? / 'आनम्रा' कृतप्रणामा | पुनः किं० आली ? / 'आयासं बिभ्रती' परिश्रमं दधाना) / 'अहो' इत्याश्चर्ये कोमलामन्त्रणे वा / पुनः किं० भक्तिभाजामाली ? / आरवः-शब्दस्तेन सहिता ‘सारवा' सशब्दा स्तुतिपरा इत्यर्थः / यद्वा श्रीः-लक्ष्मीः तस्याः प्रभवः-नन्दनः कामस्तस्माद् भवम्-उत्पन्नं यद् भयं तस्मात् श्रीप्रभवभवभयात् त्रायताम् / इति पदार्थः / / अथ समासः-वसुपूज्यस्यापत्यं वासुपूज्यः, श्रिया युक्तो वासुपूज्यः श्रीवासुपूज्यः, तस्य सं० हे श्रीवासुपूज्य ! | नास्ति वृजिनं-पापं यस्य सः अवृजिनः, तस्य सं० हे अवृजिन ! | जिनानां-केवलिनां पतिः 1. पद्मप्रभवासुपूज्यौ रक्तौ / Page #217 -------------------------------------------------------------------------- ________________ 186 शोभनस्तुति-वृत्तिमाला जिनपतिः, तस्य सं० हे जिनपते ! / नूतनश्चासौ आदित्यश्च नूतनादित्यः, नूतनादित्यवत् कान्तिः यस्य स नूतनादित्यकान्तिः, तस्य सं० हे नूतनादित्यकान्ते ! / नास्ति माया यस्य सः अमायः, तस्य सं० हे अमाय ! / संसरणं-भ्रमणं संसारः, संसारस्य वासः संसारवासः, न विद्यते संसारवासो यस्य सः असंसारवासः, तस्य सं० हे असंसारवास ! / यद्वा मायासंसारवासौ न विद्यते यस्य सः अमायासंसारवासः, तस्य सं० हे अमायासंसारवास ! / अवन्ति ते अवनाः, अवनेषु वरः अवनवरः, तस्य सं० हे अवनवर ! / “तरसाऽव्ययं बले वेगे” इति कोशः / नवश्चासौ आलानश्च नवालानः, नवालानवद् बाहू यस्य स नवालानबाहुः, तस्य सं० हे नवालानबाहो ! / नमनशीला नम्रा, आ-समन्तात् नम्रा आनम्रा / श्रीणां प्रभवः श्रीप्रभवः, तस्य सं० हे श्रीप्रभव ! / भवस्य भयं भवभयं, तस्मात् भवभयात् / बिभर्ति सा विभृतिः / भक्तिं भजन्ति इति भक्तिभाजः, तेषां भक्तिभाजाम् / आरवेण सहिता सारवा / रसायां आलीना रसालीना, अनवरतं-निरन्तरं रसालीना आवली यस्याः सा अनवरतरसालीनवाली / यद्वा श्रियाः प्रभवः-पुत्रः श्रीप्रभवः, श्रीप्रभवात् भवं श्रीप्रभवभवं; श्रीप्रभवभवंचतत् भयं च श्रीप्रभवभवभयं, तस्मात् श्रीप्रभवभवभयात्-कामरागजनितभयात् / त्रायताम् इति कर्मोक्तिः / कर्मोक्तौ तृतीयान्तः कर्ता प्रथमान्तं कर्म क्रियायामात्मनेपदं भवतीति कर्मोक्तिलक्षणम् / वक्रोक्तिः अपरनाम / अस्यां स्तुतौ स्रग्धराच्छन्द: / / इति वृत्तार्थः / / 45 / / (4) .. दे० व्या०-पूज्य ! श्रीवासुपूज्येति / अहो इत्याश्चर्ये / हे श्रीवासुपूज्य ! त्वया भक्तिभाजांसपर्याकृतामाली-राजिः श्रीप्रभवभवभयात् त्रायतां रक्षतामित्यन्वयः / 'त्रै रक्षणे' इति धातुः / 'त्रायता' इति क्रियापदम् / केन का ? / त्वया / का कर्मतापन्ना ? / आली / केषाम् ? / 'भक्तिभाजाम्' भक्तिं सेवां भजन्तीति भक्तिभाजः तेषाम् / कस्मात् ? / 'श्रीप्रभवभवभयात्' श्रीप्रभवात्-कामाद् भवं-जातं यद् भयं-साध्वसं तस्मात् / यदा तु श्रीप्रभव ! इति पृथग् जिनामन्त्रणं तदा श्रियो-लक्ष्म्याः प्रकर्षेण भवःउत्पत्तिर्यस्मात् स तथेत्यर्थः बोध्यः / किंविशिष्टा आली ? / आनम्रा-कृतप्रणामा / पुनः किंविशिष्टा ? | 'सारवा' आरवेण-शब्देन सह वर्तमाना, प्रारब्धस्तुतित्वात् / पुनः किंविशिष्टा ? / असौ-प्रत्यक्षदृश्या / पुनः किंविशिष्टा ? / 'अनवरतरसालीनवाला' अनवरतं-निरन्तरं रसायां-पृथिव्यां लीना-लग्ना वालाः केशा यस्याः सा तथा / पुनः किंविशिष्टा ? | नवा-कतिपयदिनप्राप्तबोधिः / पुनः किंविशिष्टा ? / विभ्रतीदधाना / किम् ? | आयासं-परिश्रमम् / 'पूज्य !' इति / पूजार्हः-पूज्यः, सर्वेभ्य उत्कृष्टत्वात् / अवृजिन !' इति / नास्ति वृजिनं-पापं यस्य स तस्यामन्त्रणम्, आश्रवद्वाराणां निरोधात् / ‘जिनपते !' इति / जिनानांसामान्यकेवलिनां पतिः-प्रभुः यः स तस्यामन्त्रणम्, तीर्थप्रवर्तकत्वात् / 'नूतनादित्यकान्ते !' इति / नूतनउद्गच्छन् य आदित्यः-सूर्यः तद्वत् कान्तिः-प्रभा यस्य स तस्यामन्त्रणम्, रक्तवर्णशरीरत्वात् / ‘अमाय !' 1. भ्रान्तमिदम्, स्तुत्यां 'बिभ्रती' तिपाठः / 2. एतदपि अप्रस्तुतं स्तुत्यां ‘अनवरतरसालीनवाला' इति पाठात् / Page #218 -------------------------------------------------------------------------- ________________ श्रीवासुपूज्यजिनस्तुतयः 187 इति / नास्ति माया-निकृतिः यस्य स तस्यामन्त्रणम्, कषायादीनां सर्वथोच्छिन्नत्वात् / ‘असंसारवास!' / इति / नास्ति संसारे वासो वसनं यस्य स, तस्यामन्त्रणम्, अपुनर्भवावस्थितत्वात् / यथा (दा) अमायासंसारवासेत्येकमेव पदं तथा (दा) च नास्ति माया संसारे वासो यस्येत्यर्थो बोध्यः / 'अवन !' इति / अवतीत्यवनः तस्यामन्त्रणम्, षड्जीवनिकायाभयदायकत्वात् / अन्ये तु मायासंसारवासाभ्यां सकाशात् अवतीत्येकमेव पदम् [निगदन्ति] / हे वर !-प्रधान ! / केन ? / तरसा-बलेन वेगेन वा / 'नवालानबाहो !' इति, नवं-प्रत्यग्रं यदालानं-गजबन्धनस्तम्भः तद्वद् बाहुः-भुजो (बाहू-भुजौ) यस्य स तस्यामन्त्रणम् / एतानि सर्वाणि भगवतः सम्बोधनपदानि / / इति प्रथमवृत्तार्थः / / 45 / / ध० टीका-पूज्येति / 'पूज्य !' अर्चनीय ! / 'श्रीवासुपूज्य !' श्रियोपलक्षितवासुपूज्यनामन् ! / 'अवृजिन !' अपकल्मष ! / 'जिनपते !' जिनेन्द्र ! / 'नूतनादित्यकान्ते !' नवार्कद्युते ! / “पउमाभवासुपूज्जा रत्ता” इत्यागमात् / ‘अमाय ! मायामुक्त ! / 'असंसारवासावन ! / न संसारवासं-भवावस्थानमवतीत्यसंसारवासावनस्तस्यामन्त्रणम् / 'वर !' प्रधान ! 'तरसा' बलेन, वेगेन वा / 'आली' पङ्क्तिः / 'नवालानबाहो !' नवः-प्रत्यग्रो य आलानः-करिबन्धनस्तम्भस्तद्वत् बाहू यस्य तस्यामन्त्रणम् / ‘आनम्रा' आनमनशीला / 'त्रायतां' रक्ष्यताम् / 'श्रीप्रभव !' सम्पदुत्पत्तिस्थान ! / 'भवभयात्' संसारत्रासात् / 'बिभ्रती' दधाना | भक्तिभाजां' आराधकानाम् / 'आयासं' श्रमम् / ‘सारवा' सशब्दा, प्रस्तुतस्तुतिरित्यर्थः / असाविति प्रत्यक्षनिर्देशः / 'अनवरतरसालीनवाला' अनवरतं-अजसं रसायां क्षितौ आलीनाआश्लिष्टा वालाः-केशा यस्याः सा / अनेन भक्त्यतिशयं सूचयति / नवा-अभिनवा कतिपयदिनप्राप्तबोधिः अस्मद्विधेत्याकूतम् / 'अहो' इत्यामन्त्रणे / अहो श्रीवासुपूज्य ! जिनपते ! आयासं बिभ्रत्यसौ नवा भक्तिभाजामाली तरसा भवभयात् त्रायतां इति सम्बन्धः / / 45 / / अवचूरिः हे पूजनीय ! हे श्रीवासुपूज्य ! हे अवृजिन ! हे जिनपते ! भक्तिभाजां जनानामाली-श्रेणिस्त्वया त्रायतां-रक्ष्यताम् / नूतनो विभातसमये उद्गच्छन् य आदित्यस्तद्वद् रक्ता कान्तिर्यस्य तस्य संबोधनम् / हे अमाय !-अदम्भ ! / हे असंसारवास ! मुक्तौ प्राप्तत्वात् / हे अवन !-रक्षक ! / हे वर ! प्रधान ! / केन ? / तरसा-बलेन वेगेन वा / यद्वा मायासंसारवासाभ्यां सकाशादवति-रक्षत्तीति / नवालानवद् बाहूभुजौ यस्य तस्य संबोधनम् / आली किंभूता ? | आनम्रा-कृतप्रणामा / कस्मात् त्रायताम् ? / श्रीप्रभवः१. पद्माभवासुपूज्यौ रक्तौ (आवश्यक-निर्युक्तो, गा० 376) / Page #219 -------------------------------------------------------------------------- ________________ 188 शोभनस्तुति-वृत्तिमाला कामस्तद्भवं यद्यं तस्मात् / हे श्रीप्रभव ! लक्ष्मीसमुत्पत्तिस्थानेति पृथग्जिनामन्त्रणं वा / आली किं कुर्वाणा ? / बिभ्रती-दधती / कम् ? / आयासं दुःखं श्रमं वा / सारवा प्रारब्धस्तुतित्वात् सशब्दा | असौ प्रत्यक्षा / अनवरतं-अजसं रसायां-पृथिव्यां लीना वालाः-केशा यस्याः सा / एतेन भक्त्याधिक्यं सूचितम् / नवा कतिपयदिनप्राप्तबोधिः अस्मदादिवत् / अहो इत्यामन्त्रणे / / 45 / / ... जिनराज्य प्रार्थनापूतो यत्पादपांसुः शिरसि सुरततेराचरच्चूर्णशोभां या तापत्राऽसमानाऽप्रतिमदमवतीहारता राजयन्ती / कीर्तेः कान्त्याः ततिः सा प्रविकिरतुतरां जैनराजी रजस् ते.. यातापत्त्रासमानाऽप्रतिमदमवती हारतारा जयन्ती // 2 // 46 // जयन्ती / . - सग० (1) ज० वि०-पूत इति / हे भव्य ! प्राणिन् ! सा जैनराजी-जिनराजसम्बन्धिनी जिनराजानामियं जैनराजीति व्युत्पत्तेः / ततिः-श्रेणी / ते-तव / रजः-कर्म प्रविकिरतुतराम्-अतिशयेन निरस्यत्विति क्रियाकारकसम्बन्धः / अत्र ‘प्रविकिरतुतराम्' इति क्रियापदम् / का कर्जी ? 'ततिः' / किंसम्वन्धिनी ? 'जैनराजी' / किं कर्मतापन्नम् ? 'रजः' / कस्य ? 'ते' / कुत्र ? 'इह' / सेति तच्छब्दसाहचर्याद्यच्छन्दघटनामाह-यत्पादपांसुः-यस्याश्चरणरेणुः सुरततेः-देवानां पङ्क्तेः शिरसि-मस्तके चूर्णशोभा-वासक्षोदश्रियं आचरत्कृतवान् प्राप्तवानित्यर्थः / सुरततेनमन्त्याः भगवत्पादरजः शिरसि लग्नं सद् वासक्षोद इव प्रतिभासत इति हृदयम् / अत्रापि 'आचरत्' इति क्रियापदम् / कः कर्ता ? ‘यत्पादपांसुः' / कां कर्मतापन्नाम् ? 'चूर्णशोभाम्' | कस्मिन् ? 'शिरसि' / कस्याः ? 'सुरततेः' / यतः यत्पादपांसुः कथंभूतः ? 'पूतः' पवित्रः / चूर्णं तावत् पवित्रं भवति अयमपि च पवित्रोऽस्तीति भावः / पुनर्यच्छन्दघटनामाह-या जैनराजी ततिः इह-अत्र जगति अप्रतिमदं मदेन रहितं मदस्योपलक्षणत्वान्मददोषलक्षितैर्मदनादिभिरपि रहितं साधुजनमित्यर्थः अवति कर्मशत्रुभ्यो रक्षति, मोक्षं प्रापयतीत्यर्थः / अत्रापि च ‘अवति' इति क्रियापदम् / का की ? 'या' / कं कर्मतापन्नम् ? 'अप्रतिमदम्' / कुत्र ? 'इह' / या किं कुर्वती सती ? 'राजयन्ती' शोभां लम्भयन्ती / भव्यानित्यर्थः सामर्थ्याद गम्यते / पुनः किं कुर्वती ? 'जयन्ती' न्यककुर्वन्ती / काः 1. 'दपांशुः' इति पाठान्तरम् / 2. 'ना प्रति०' इत्यपि पाठः / Page #220 -------------------------------------------------------------------------- ________________ श्रीवासुपूज्यजिनस्तुतयः 189 कर्मतापन्नाः ? 'हारताराः' हाराः-मुक्तावल्यः ताराः-नक्षत्राणि / कया करणभूतया कृत्वा ? 'कान्त्या' प्रभया / कस्याः ? 'कीर्तेः' यशसः / अथवा कीर्तेः कान्त्या हेतुभूतया / 'हारतारा' हारोज्ज्वला / 'जयन्ती' पराभवन्ती / विपक्षानित्यध्याहारः / या कथंभूता ? 'तापत्रा' तापात् त्रायत इति तापत्रा / पुनः कथं० ? 'असमाना' अनन्यसदृशी / पुनः कथं० ? 'अरता' विरक्ता रागरहितेत्यर्थः / यद्वा रतं-सम्भोगस्तन्न विद्यते यस्याः सा तथा / पुनः कथं० ? 'यातापत्त्रासमाना' आपद-विपत् वासस्तु आकस्मिकं भयं मानःअहङ्कारः, ततो याता-गता आपत्त्रासमाना यस्याः सा तथा / पुनः कथं० ? अप्रतिमदमवती' अप्रतिमःअनन्यसदृशो यो दम-उपशमः स यस्या अस्तीति अप्रतिमदमवती / / अथ समासः यस्याः पादौ यत्पादौ 'तत्पुरुषः' / यत्पादयोः पांसुर्यत्पाद० 'तत्पुरुषः' / सुराणां ततिः सुरततिः 'तत्पुरुषः' / तस्याः सुर० / चूर्णस्य शोभा चूर्णशोभा 'तत्पुरुषः' / तां चूर्ण० / तापात् त्रायत इति तापत्रा 'तत्पुरुषः' | न समाना असमाना 'तत्पुरुषः' / न विद्यते प्रतिमदो यस्याऽसौ अप्रतिमद: ‘वहुव्रीहिः' / तं अप्रतिमदम् / न रता अरता 'तत्पुरुषः' / यद्वा न विद्यते रतं यस्याः सा अरता ‘बहुव्रीहिः' / आपच्च त्रासश्च मानश्च आपत्त्रासमानाः ‘इतरेतरद्वन्द्वः' / याता आपत्त्रासमाना यस्याः सा याताप० बहुव्रीहिः / न विद्यते प्रतिमो यस्य सोऽप्रतिमः ‘बहुव्रीहिः' / अप्रतिमश्चासौ दमश्च अप्रतिमदमः ‘कर्मधारयः''। अप्रतिमदमोऽस्या अस्तीति अप्रतिमदमवती 'मान्तोपधाद् वत्विनौ' (सा० सू० 624) इति वतुप्प्रत्ययः / हाराश्च ताराश्च हारताराः 'इतरेतरद्वन्द्वः' / ता हारताराः / अथवा हारवत् तारा हारताराः 'तत्पुरुषः' / / इति काव्यार्थः / / 46 / / सि० वृ०-पूत इति / हे भव्य ! प्राणिन् ! सा जिनराजानामियं जैनराजी जिनराजसम्बन्धिनीत्यर्थः ततिः-श्रेणिः ते-तव रजः-कर्म प्रविकिरतुतराम्-अतिशयेन निरस्यत्वित्यर्थः / प्रपूर्वक ‘क विक्षेपे' धातोः 'आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'अप् कर्तरि' (सा० सू० 691) इत्यप् / 'ऋत इरः' (सा० सू० 820) इतीर् / 'स्वरहीनं०' (सा० सू० 36) / तथा च ‘प्रविकिरतु' इति सिद्धम् / अत्र ‘प्रविकिरतुतरां' इति क्रियापदम् / का कर्जी ? / ततिः / किंसम्बन्धिनी / जैनराजी / किं कर्मतापन्नम् ? / रजः / “रजः स्यादातवे शुभे / रजः परागे रेणौ च रजं च परिकीर्तितम्” इति विश्वः / “रजोऽयं रजसा साधु, स्त्रीपुष्पगुणधूलिषु” इति अजयः / कस्य ? / ते / षष्ठ्येकवचनमिदम् / कुत्र ? / इह / सेति तच्छब्दसाहचर्याद् यच्छब्दघटनामाह-यत्पादपांसुः-यस्याश्चरणरेणुः सुरततेः-देवानां पङ्क्तेः शिरसि-मस्तके चूर्णशोभां-वासक्षोदश्रियम् आचरत्-प्राप्तवानित्यर्थः / सुरततेर्नमन्त्याः भगवत्पादरजः शिरसि लग्नं सद् वासक्षोद इव प्रतिभासत इति भावः / ‘चर गतिभक्षणयोः' इति धातोर्लङि अनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् / 'दिवादावट्' (सा० सू० 707), 'अप्०' (सा० सू० 691), Page #221 -------------------------------------------------------------------------- ________________ शोभनस्तुति-वृत्तिमाला 190 +++++++++++++++++++++++++ 'वावसाने' (सा० सू० 240) दस्य तः / तथा च 'आचरत्' इति क्रियापदम् / कः कर्ता ? / यत्पादपांसुः। “रेणुर्द्वयोः स्त्रिया धूलिः, पांसुर्ना न द्वयो रजः” इत्यमरः (श्लो० 1664) / कां कर्मतापन्नाम् ? / चूर्णशोभाम् / कस्मिन् ? शिरसि / कस्याः ? / 'सुरततेः' सुराणां ततिः सुरततिः तस्याः सुरततेः 'तत्पुरुषः' / यतः यत्पादपांसुः कथंभूतः ? / पूतः-पवित्रः / चूर्णं तावत् पूर्त-पवित्रं भवति अयमपि च विशेषोऽस्तीति भावः / पुनर्यच्छब्दघटनामाह-या जैनराजी ततिः इह-अत्र जगति अप्रतिमदं-मदेन रहितं, मदस्योपलक्षणत्वात् मदोपलक्षितैर्मदनादिभिः रहितं साधुजनमित्यर्थः, अवति-कर्मशत्रुभ्यो रक्षति, मोक्षं प्रापयतीत्यर्थः / अव रक्षणे' धातोर्वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तिप् / 'अप् कर्तरि' (सा० सू० 691) इत्यप्। 'स्वरहीनं०' (सा० सू० 36) / तथा च ‘अवति' इति सिद्धम् / अत्रापि ‘अवति' इति क्रियापदम् / का कर्ची ? / या / कं कर्मतापन्नम् ? / अप्रतिमदम् / कुत्र ? / इह / या किं कुर्वती सती ? / राजयन्ती-शोभा लम्भयन्ती / भव्यानित्यर्थसामर्थ्याद् गम्यते / पुनः किं कुर्वती सती ?।जयन्तीन्यक्कुर्वन्ती / काः ? / 'हारताराः' हाराः-मुक्तावल्यः ताराः-नक्षत्राणि, हाराश्च ताराश्चेति 'द्वन्द्वः' ताः / कया करणभूतया कृत्वा ? / कान्त्या-प्रभया / कस्याः ? / कीर्तेः-यशसः / अथवा कीर्तेः कान्त्या हेतुभूतया हारतारा-हारोज्ज्वला जयन्ती-पराभवन्ती / विपक्षानित्यध्याहारः / या कथंभूता ? / 'तापत्रा' तापात् त्रायत इति तापत्रा / पुनः कथंभूता ? / 'असमाना' नास्ति समानः-सदृशो यस्याः सा असमाना / पुनः कथंभूता ? / 'अरता' नास्ति रतं-सुरतादिकं सुखं यस्याः सा तथा, रागरहिता विरक्तेतियावत् / पुनः कथंभूता ? / 'यातापत्त्रासमाना' आपद्-विपत् त्रासः-आकस्मिकं भयं, मानः-अभिमानः, आपच्च त्रासश्च मानश्च आपत्त्रासमानाः 'इतरेतरद्वन्द्वः', ततो याता-गता आपत्त्रासमाना यस्याः सा तथा / पुनः कथंभूता ? / 'अप्रतिमदमवती' अप्रतिमः-अनन्यसदृशो यो दमः-इन्द्रियनियन्त्रणं उपशमो वा यस्या अस्तीति अप्रतिमदमवती / / 46 / / (3) . सौ० वृ०-पूत इति / सा जैनराजी ततिः ते-तव रजः-पापम् इह-संसारे प्रविकिरतुतरामित्यन्वयः / 'प्रविकिरतुतराम्' इति क्रियापदम् / का की ? / 'ततिः' श्रेणिः / प्रविकिरतुतरां' अतिशयेन विक्षिपतुइतस्ततो नाशं प्राप्नुयात् / किं कर्मतापन्नम् ? | ‘रजः' बध्यमानः कर्ममलः पापं वा / कस्य ? / 'ते' तव / किंविशिष्टा ततिः ? / 'जैनराजी' जिनराजसंबन्धिनीत्यर्थः / पुनः किंविशिष्टा ततिः ? / 'सा' प्रसिद्धा / सा का ? / यत्पादपांशुः-यच्चरणरेणुः सुरततेः-सुरसमूहस्य शिरसि-मस्तके चूर्णशोभा आचरत् इत्यन्वयः / 'आचरत्' इति क्रियापदम् / कः कर्ता ? / 'यत्पादपांशुः' / ‘आचरत्' अधारयत् / कां कर्मता-पन्नाम् ? / 'चूर्णशोभा' वासक्षोदक्षेपशोभाम् / कस्मिन् ? / 'शिरसि' मस्तके / कस्याः ? / 'सुरततेः' देवश्रेण्याः / किंविशिष्टो यत्पादपांशुः ? / 'पूतः' पवित्रः / किंविशिष्टा जैनराजी ? / तापात् Page #222 -------------------------------------------------------------------------- ________________ श्रीवासुपूज्यजिनस्तुतयः __ 191 संसारसंतापात् त्रायते-रक्षति इति 'तापत्रा' / पुनः किं० जैनराजी ? / 'असमाना' अनन्यसाधारणा / पुनः किं कुर्वती जैनराजी ? / 'अवती' रक्षती / कं कर्मतापन्नम् ? / 'अप्रतिमदं’ साधुजनमित्यर्थः / पुनः किं० जैनराजी ? / 'अरता' अकामा / पुनः किं० जैनराजी ? / 'राजयन्ती' शोभमाना / कया ? / 'कान्त्या' प्रभया / कस्याः ? / 'कीर्तेः' यशसः / पुनः किं० जैनराजी ? / याता-गता आपद्-विपत् त्रासं-आकस्मिकं भयं मानः-अहङ्कारो यस्याः सा ‘यातापत्त्रासमाना' / पुनः किं० जैनराजी ? / अप्रतिमः-अनुपमो दमः-इन्द्रियजयो यस्याः सा ‘अप्रतिमदमवती' / पुनः किं० जैनराजी ? | ‘जयन्ती' जित्वरशीला। काः कर्मतापन्नाः ? | हारो-निर्मलमौक्तिकस्रगपः तारा-नक्षत्रश्रेणिः ता हारतारा निष्कलङ्क: नैर्मलत्वात् (?) / इति पदार्थः / / ____ अथ समासः यस्य पादौ यत्पादौ, यत्पादयोः पांशुः यत्पादपांशुः / सुराणां ततिः सुरततिः, तस्याः सुरततेः / चूर्णस्य शोभा चूर्णशोभा, तां चूर्णशोभाम् / या इति प्रत्यक्षदृश्यमाना ततिविशेषणम् / तापात् त्रायते तापत्रा / न विद्यते समानः-सदृशो यस्याः सा असमाना / अप्रतिमं अभयं (?) ददातीति, अप्रतिमदः, तं अप्रतिमदम् / यद्वा नास्ति कं प्रति मदो यस्य सः अप्रतिमदः, तं अप्रतिमदम् / न विद्यते रतं सुरतं यस्याः सा अरता / जिनानां राजा इति जिनराजः, जिनराजस्य इयं जैनराजी / आपच्च त्रासश्च मानश्च आपत्त्रासमानाः, याता-गता आपत्त्रासमाना यस्याः सा यातापत्त्रासमाना / न प्रतिमः अप्रतिमः, अप्रतिमश्चासौ दमश्च अप्रतिमदमः, अप्रतिमदमो विद्यते यस्याः सा अप्रतिमदमवती / हारवत् ताराउज्ज्वला हारतारा, यद्वा हाराश्च ताराश्च हारताराः, ता हारताराः / एतादृशी जैनराजी ततिः ते-तव कर्मरजः अतिशयेन क्षिपतुतराम् / / इति द्वितीयवृत्तार्थः / / 46 / / (4) ... दे० व्या०-पूत इति / सा जैनराजी ततिः ते-तव रजः-कर्म नितरां-अतिशयेन प्रविकिरतु(तरां)विक्षिपतु इत्वन्वयः / 'कृ विक्षेपे' धातुः / 'प्रविकिरतु(तरां)' इति क्रियापदम् / का कर्जी ? / ततिः / किं कर्मतापन्नम् ? / रजः / कस्य ? / ते-तव / यत्तदोर्नित्याभिसम्बन्धाद् या इह-अस्मिन् लोके तापत्राज्वरच्छेत्री असमाना-अनन्यसदृशी गुणैरिति शेषः / प्रतिमदं-गतदर्प अर्थात् साधुजनम् अवति-रक्षति / अवति' इति क्रियापदम् / का की ? / या / कं कर्मतापन्नम् ? / प्रतिमदम् / यत्पादपांशुः सुरततेः शिरसि चूर्णशोभा आचरत्-प्राप्तवान् / ‘चर गतिभक्षणयोः' इति धातुः / ‘आचरत्' इति क्रियापदम् / कः कर्ता ? / यत्पादपांशुः-यस्याः चरणरेणुः / “स्यु—लीपांसुरेणवः” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 36) / कां कर्मतापन्नाम् ? | चूर्णशोभां-वासलक्ष्मीम् / “वासयोग्य(ग)स्तु चूर्णं स्यात्” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 301) / कस्मिन् ? / शिरसि-मस्तके / कस्याः ? / सुरततेःदेवसमूहस्य / सुराणां ततिरिति विग्रहः तस्याः / किंविशिष्ट: पादपांशुः ? / पूतः-पवित्रः / Page #223 -------------------------------------------------------------------------- ________________ 192 शोभनस्तुति-वृत्तिमाला सुगतचरणसंस्पर्शनादिति भावः / किंविशिष्टा ततिः ? / 'जैनराजी' जिनराजानामियं जैनराजी / पुनः किंविशिष्टा ? | ‘यातापत्त्रासमाना' आपद्-विपत्तिः त्रासः-आकस्मिकं भयं मानः-स्मयः एतेषां पूर्वं 'द्वन्द्वः', ततो याता-गता आपत्त्रासमाना यस्या इति 'बहुव्रीहिः' / पुनः किंविशिष्टा ? 'हारतारा' / हारा:मुक्तावल्यः तद्वत् तारा-निर्मला / पुनः किंविशिष्टा ? / अरता-अप्रतिबद्धा / पुनः किंविशिष्टा ? / राजयन्ती-शोभां लम्भयन्ती / (पुनः) किंविशिष्टा ? | ‘अप्रतिमदमवती' अप्रतिमः-अनन्यसदृशः दमःउपशमः यस्याः सा / पुनः किंविशिष्टा ? / 'जयन्ती' अभिभवन्ती / कया ? / कान्त्या प्रभया / कस्याः ? / कीर्तेः-यशसः / / इति द्वितीयवृत्तार्थः / / 46 / / ध० टीका-पूतो यदिति / 'पूतः' पवित्रः / 'यत्पादपांशुः' यस्याश्चरणरेणुः / 'शिरसि' मूर्धनि / 'सुरततेः' त्रिदशराज्याः / ‘आचरत्' कृतवान् / 'चूर्णशोभा' वासक्षोदश्रियम् / 'या' / 'तापत्रा' तापात् कृतत्राणा | ‘असमाना' अनन्यसदृशी / 'प्रतिमदं' प्रतिगतमदं, निर्मदमित्यर्थः / ‘अवति' रक्षति / ‘इह' अत्र / 'अरता' अप्रतिबद्धा / ‘राजयन्ती' शोभया लम्भयन्ती / 'कीर्तेः' यशसः / ‘कान्त्या' प्रभया करणभूतया / 'ततिः' श्रेणी / 'सा' / प्रविकिरतुतराम्' अतिशयेन निरस्यतु / 'जैनराजी' जिनराजसम्वन्धिनी / 'रजः' कर्म / 'ते' भवतः / यातापत्त्रासमाना' यातः-अपगतः आपच्च त्रासश्च मानश्च यस्याः सा / ‘अप्रतिमदमवती' अप्रतिमः-अनन्यतुल्यो दमो विद्यते यस्याः सा / ‘हारतारा जयन्ती' हाराःमुक्तावलीः ताराः-नक्षत्राणि ताः जयन्ती-न्यक्कुर्वाणा / यत्पादपांशुः चूर्णशोभामाचर या राजयन्ती सती अप्रतिमदमवती सा जैनराजी ततिः कीर्तेः कान्त्या हारतारा जयन्ती रजस्तें प्रविकिरतुतरामिति सम्बन्धः / अथवा कीर्तेः कान्त्या हेतुभूतया हारतारोज्ज्वला जयन्ती-विपक्षान् अभिभवन्तीति व्याख्येयम् / / 46 / / अवचूरिः पूतः-पवित्रो यत्पादपांशुः-चरणरेणुः सुरसमूहस्य मस्तके चूर्णशोभां-वासक्षोदलक्ष्मी प्राप्तवान् / या ततिस्तापत्रा-तापभेत्री / असमाना-गुणैरनन्यसदृशी / प्रतिमदं-प्रतिगतमदं-निर्मदमवति-रक्षति / इह अरता-अप्रतिबद्धा / राजयन्ती-शोभा लम्भयन्ती / सा तती रजः-कर्म ते-तव प्रविकिरतु-क्षपयतु / किंविशिष्टा ? / जिनराजानामियं जैनराजी-तीर्थकरसंबन्धिनी / अप्रतिमो दमो यस्याः सा अप्रतिमदमवती / याता-गता आपद्-विपत्, त्रासस्त्वाकस्मिकं भयम्, मानो-गर्यो यस्याः सा / कीर्तेः कान्त्या जयन्ती-अभिभवन्ती / काः ? / हारताराः-मुक्तावलीनक्षत्राणि / / 46 / / Page #224 -------------------------------------------------------------------------- ________________ श्रीवासुपूज्यजिनस्तुतयः 193 जिनवाण्याः स्वरूपम्नित्यं हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धाऽ पापायाऽऽसाद्यमानाऽमदन ! तव सुधासारहृद्या हितानि / वाणी निर्वाणमार्गप्रणयिपरिगता तीर्थनाथ ! क्रियान्मेऽपापायासाद्यमानामदनत ! वसुधासार ! हृद्याहितानि // 3 // 47 // - स्रग्० ज० वि०-नित्यं हेतूपपत्तीति / हे तीर्थनाथ !-तीर्थपते ! तव-भवतः वाणी-वाग् मे-मम हितानिपथ्यानि नित्यं-सदा क्रियाद्-विधेयादिति क्रियाकारकसम्वन्धः / अत्र ‘क्रियात्' इति क्रियापदम् / का की ? 'वाणी' / कानि कर्मतापन्नानि ? 'हितानि' / कस्य ? 'मे' / वाणी कस्य ? 'तव' / हितानि कथंभूतानि ? 'आहितानि' स्थापितानि / कस्मिन् ? 'हृदि' मानसे / चित्तेप्सितानीत्यर्थः / वाणी कथंभूता ? 'हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तवन्धा' हेतवो-वस्तुगमकानि लिङ्गानि, उपपत्तयो-युक्तयः, ततो हेतवश्च उपपत्तयश्च हेतूपपत्तयः, यद्वा हेतूनामुपपत्तयो हेतूपपत्तयः, ताभिः प्रतिहतः-प्रतिषिद्धः कुमतरूपः प्रोद्धतध्वान्तवन्धः-प्रोद्दामतिमिरग्रन्थिर्यया सा तथा / पुनः कथं० ? 'अपापायासाद्यमाना' / अपगतोऽपायो-घातो येपां ते तथा तैरासाद्यमाना प्राप्यमाणा / अथवा अपापायेति आसाद्यमानेति च पृथग् विशेषणद्वयम् / तथा चायमर्थः-अपगतोऽपायो यस्याः सा तथा आसाद्यमाना / साधुभिरित्यध्याहियते / पुनः कथं० ? 'सुधासारहृद्या' सुधा-पीयूषं तस्या आसारो-वेगवान् वर्षस्तद्वद् हृद्या-मनोज्ञा / पुनः कथं० ? 'निर्वाणमार्गप्रणयिपरिगता' निर्वाणमार्गा-ज्ञानदर्शनचारित्ररूपस्तत्र प्रणयः-परिचयः स्नेहो वा येषां ते तथा तैः परिगता-समाश्रिता, स्वीकृतेत्यर्थः / अवशिष्टानि तीर्थनाथस्य सम्वोधनानि, तेषां व्याख्या यथा-हे 'अमदन !' मदनरहित ! / हे 'अपापायासाद्यमानामदनत' ! पापं-पातकं आयासः-खेदः तौ आदौ येषां ते पापायासादयो दोषास्ते न विद्यन्ते येषां ते अपापायासादयः, अमाना-मानरहिताः अमदामदरहिताः, ततो अपापायासादयश्च ते अमानाश्च ते अमदाश्च अपापायासाद्यमानामदास्तैर्नत !-वन्दित ! / हे 'वसुधासार !' वसुधा-पृथ्वी तत्र सार !-उत्कृष्ट ! / / अथ समासः-हेतूनामुपपत्तयः (हेतूपपत्तयः) 'तत्पुरुषः' / (हेतवश्च उपपत्तयश्च हेतूपपत्तयः 'इतरेतरद्वन्द्वः') / ध्वान्तस्य बन्धो ध्वान्तवन्धः 'तत्पुरुषः' / प्रोद्धतश्चासौ ध्वान्तवन्धश्च प्रोद्धतध्वान्तवन्धः ‘कर्मधारयः' / कुमतमेव प्रोद्धतध्वान्तवन्धः कुमतप्रो० 'कर्मधारयः' / प्रतिहतः कुमतप्रोद्धतध्वान्तबन्धो यया सा प्रतिहत० 'बहुवीहिः' / हेतूपपत्तिभिः प्रतिहतकुमतप्रोद्धतध्वान्तबन्धा Page #225 -------------------------------------------------------------------------- ________________ 194 शोभनस्तुति-वृत्तिमाला 444 हेतूपपत्ति० तत्पुरुषः' / अपगतोऽपायो येषां ते अपापायाः 'तत्पुरुषः' / अपापायैरासाद्यमाना अपापा० 'तत्पुरुषः' / यद्वा अपगतोऽपायो यस्याः सा अपापाया 'तत्पुरुषः' / न विद्यते मदनों यस्य सोऽमदनः 'तत्पुरुषः' / तत्सम्बो० हे अमदन ! / सुधाया आसारः सुधासारः 'तत्पुरुषः' / सुधासार इव हृद्या सुधा० 'तत्पुरुषः' / निवार्णस्य मार्गो निर्वाणमार्गः 'तत्पुरुषः' / प्रणयोऽस्त्येषां ते प्रणयिनः ('बहुव्रीहिः') / निर्वाणमार्गस्य प्रणयिनो निर्वाण० 'तत्पुरुषः' / निर्वाणमार्गप्रणयिभिः परिगता निर्वाण० 'तत्पुरुषः' / तीर्थस्य नाथस्तीर्थनाथः 'तत्पुरुषः' / तत्सम्बोधनं हे तीर्थ० / पापं च आयासश्च पापायासौ ‘इतरेतरद्वन्द्वः' / पापायासावादौ येषां ते पापायासादयः ‘बहुव्रीहिः' / न विद्यन्ते पापायासादयो येषां ते अपापाया० 'बहुव्रीहिः' / न विद्यते मानं येषां ते अमानाः ‘बहुव्रीहिः' / न विद्यते मदो येषां ते अमदाः / ततोऽपापायासादयश्च ते अमानाश्च ते अमदाश्च अपापा० 'कर्मधारयः' / अपापायासाद्यमानामदैर्नतः अपापायासा० 'तत्पुरुषः' / तत्सम्बो० हे अपापाया० / वसुधायां सारो वसु० 'तत्पुरुषः' / तत्सम्बो० हे वसु० / / इति काव्यार्थः / / 47 / / - (2) सि० वृ०-नित्यं हेतूपपत्तीति / तीर्थं-चतुर्विधः सङ्घः प्रथमगणधरो वा तस्य नाथः-स्वामी तस्य सम्बोधनं हे तीर्थनाथ ! तव-भवतः वाणी-वाग् मे-मम हितानि-कल्याणानि नित्यं-सदा क्रियाद्-विधेयाद् इत्यर्थः / 'डुकृञ् करणे' धातोराशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् / ‘यादादौ' (सा० सू० 814) इति ऋकारस्य रिङादेशः / तथा च ‘क्रियात्' इति सिद्धम् / अत्र ‘क्रियात्' इति क्रियापदम् | का की ? वाणी / कानि कर्मतापन्नानि ? / हितानि / कस्य ? / मे / वाणी कस्य ? / तव / कथंभूतानि हितानि ? / आहितानि-स्थापितानि / कस्मिन् ? हृदये / चित्तेप्सितानीति फलितार्थः / कथंभूता वाणी ? / 'हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा' हेतवः-साध्यगमकानि लिङ्गानि, उपपत्तयो-युक्तयः, ततो हेतवश्च उपपत्तयश्च हेतूपपत्तयः ‘इतरेतरद्वन्द्वः', यद्वा हेतूनामुपपत्तयः हेतूपपत्तयः, ताभिः प्रतिहतोनिराकृतः कुमतरूपः प्रोद्धतध्वान्तबन्धः-प्रोद्दामतिमिरग्रन्थिर्यया सा / तथा प्रोद्धतश्चासौ ध्वान्तबन्धश्च प्रोद्धतध्वान्तबन्धः, कुमतमेव प्रोद्धत० कुमत० इति ‘कर्मधारयः' / पुनः कथंभूता ? / 'अपापायासाधमाना' अपगतः अपायो विघातो येषां ते अपापायाः, तैः आसाद्यमाना-प्राप्यमाणा / केचित् तु अपापायेति आसाद्यमानेति च पृथग् विशेषणद्वयम् / तथा चायमर्थः-अपगतः अपायो यस्याः सा (अपापाया), आसाद्यमाना साधुभिरित्यध्याहियत इति वदन्ति / पुनः कथंभूता ? | ‘सुधासारहद्या' सुधायाः-अमृतस्य आसारः वेगवदृष्टि: तद्वद् हृद्या-मनोज्ञा / श्रूयमाणा अमृतमिव हृदयङ्गमैति फलितार्थः / “आसारो वेगवान् वर्षे (का० र, श्लो० 79) इति हैमः / पुनः कथंभूता ? / 'निर्वाणमार्गप्रणयिपरिगता' निर्वाणस्य-मोक्षस्य मार्गः-ज्ञानदर्शनचारित्ररूपस्तत्र प्रणयः-परिचयः स्नेहो वा येषां ते Page #226 -------------------------------------------------------------------------- ________________ श्रीवासुपूज्यजिनस्तुतयः 195 निर्वाणमार्ग-प्रणयिनः, तैः परिगता-अङ्गीकृता / “निर्वाणं निर्वृतौ मोक्षे, विनाशे गजमज्जने” इत्यमरः (?) / अवशिष्टानि भगवतः सम्बोधनानि / तेषामर्थश्चैवम्-न विद्यते मदनः-मन्मथो यस्य स तथा तस्य सम्बोधनं हे अमदन !-मदनरहित ! / पापं-पातकं आयासः-खेदः पापं च आयासश्च पापायासौ 'द्वन्द्वः', तौ आदौ येषां ते पापायासादयो दोषास्ते न विद्यन्ते येषां ते अपापायासादयः, न विद्यते मानं (नो) येषां ते अमानाःमानरहिताः, न विद्यते मदो येषां ते अमदाः-मदरहिताः,ततः अपापायासादयश्च ते अमानाश्च ते अमदाश्च अपापायासाद्यमानामदास्तैर्नतः-वन्दितः, तस्य सम्बोधनं हे अपापायासाद्यमानामदनत ! / वसुधा-पृथ्वी तत्र सारः-श्रेष्ठः तस्य सम्बोधनं हे वसुधासार ! / / 47 / / सौ० वृ०-नित्यं हेतूपपत्तीति / हे तीर्थनाथ !-तीर्थस्वामिन् ! / हे अमदन !-अकाम ! / हे अपापायासाद्यमानामदनत ! गतपाप आयासः-श्रमः तदादि अमानो-निरभिमानः अमदः-अदर्पितः नतः प्रणतः इत्यर्थः / तस्य सं० हे 'अपापायासाद्यमानामदनत !' / हे 'वसुधासार !' पृथिवीप्रधान ! / तवभवतः वाणी-भारती मे-मम हितानि-पथ्यानि क्रियादित्यन्वयः / ‘क्रियात्' इति क्रियापदम् / का की ? / 'वाणी' भारती / ‘क्रियातू' कुर्यात् / कानि कर्मतापन्नानि ? / 'हितानि' पथ्यानि / कस्य? / 'मे' मम / कथम् ? / 'नित्यं' सदा / किंविशिष्टानि हितानि ? / 'आहितानि' स्थापितानि / कस्मिन् ? / 'हृदि' चित्ते / किंविशिष्टा वाणी ? / हेतवः-लिङ्गगमकाः उपपत्तयः-दृष्टान्ताः तैः प्रतिहतं-निराकृतं कुमतं-कुत्सितशासनं तदेव प्रोद्धतं-प्रकर्षेण उद्दामं ध्वान्तं-अन्धकारं यदनादिमिथ्यात्वरूपं तस्य बन्धोग्रन्थिकाभेदलक्षणो यया सा हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा' / पुनः किं० वाणी ? / अपगताः पापायासा येभ्यः ते तैः / साधुभिरित्यध्याहार्यम् / (आ) साद्यमाना स्वाद्यमाना (?) अपापायासाद्यमाना' / पुनः किंविशिष्टा वाणी ? | सुधा-अमृतं तस्य ‘आसारो-रसः “आसारो वेगवान् वर्षः” (अभि० का० 2, श्लो०) तद्वद् हृद्या-मनोज्ञा ‘सुधासारहृद्या' / पुनः किं० वाणी ? / निर्वाणमार्गो-मोक्षमार्गः सम्यक्ज्ञानदर्शनचारित्रलक्षणः तस्मिन् प्रणयः-स्नेहो येषां ते तादृशा ये साधवस्तैः परिगता-व्याप्ता 'निर्वाणमार्गप्रणयिपरिगता' | एतादृशी जिनवाणी मे-मम हितानि-अभीष्टानि कुर्यात् / इति पदार्थः / / अथ समासःहेतवश्च ते उपपत्तयश्च हेतूपपत्तयः, यद्वा हेतूनां उपपत्तयः-प्राप्तयः हेतूपपत्तयः, हेतूपपत्तिभिः प्रतिहतं हेतूपपत्तिप्रतिहतम्, कुत्सितं मतं कुमतं [तदेव ध्वान्तं कुमतध्वान्तम्], प्रकर्षण उद्धतं प्रोद्धतम्, प्रोद्धतं च तद् ध्वान्तं च प्रोद्धतध्वान्तम्, कुमतस्य प्रोद्धतध्वान्तं कुमतप्रोद्धतध्वान्तम्, (हेतूपपत्तिप्रतिहतं च तत् कुमतप्रोद्धतध्वान्तं हेतू०), हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तस्य बन्धो यया 1. अयं पाठो निरर्थकः प्रतिभाति / Page #227 -------------------------------------------------------------------------- ________________ 196 सा हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा | पापस्य आयासः पापायासः, न विद्यते पापायासो येषां ते अपापायासाः, अपापायासैः (आ) साद्यमाना अपापायासाद्यमाना / न विद्यते मदनो यस्य स अमदनः, तस्य सं० हे अमद्रन ! / सुधायाः सारं सुधासारम्, सुधासारवद् हृद्या सुधासारहृया / निर्वाणस्य मार्गो निर्वाणमार्गः, निर्वाणमार्गे प्रणयोऽस्ति येषाम् इति निर्वाणमार्गप्रणयिनः, निर्वाणमार्गप्रणयिभिः परिगता निर्वाणमार्गप्रणयिपरिगता / तीर्थस्य नाथः तीर्थनाथः, तस्य सं० हे तीर्थनाथ ! | पापं च आयासश्च पापायासौ, पापायासौ आदी येषां ते पापायासादयः, न विद्यन्ते पापायासादयो येषां ते अपापायासादयः, नास्ति मानो येषां ते अमानाः, नास्ति मदो येषां ते अमदाः, अपापायासादयश्च अमानाश्च अमदाश्च अपापायासाद्यमानामदाः, अपापायासाद्यमानामदैर्नतः अपापायासाद्यमानामदनतः, तस्य सं० हे अपापायासाद्यमानामदनत ! | वसुधायां सारः-प्रधानः वसुधासारः, तस्य सं० हे वसुधासार ! यद्वा हे अपाप ! हे अनायास (?) ! हे आद्यमान !-जगत्याद्यप्रमेयमहिमन् ! इत्यपि विशेषणत्रयी जिनसंबोधने पृथग विशेषणानि व्याख्येयानि / / इति तृतीयवृत्तार्थः / / 47 / / दे० व्या०-नित्यं हेतूपपत्तिरिति / हे तीर्थनाथ ! तीर्थं-चतुर्विधसङ्घः प्रथमगणधरो वा तेस्यामन्त्रणम् / ते-तव वाणी-भारती मे-मम हितानि-पथ्यानि नित्यम् अनवरतं यथा स्यात् तथा क्रियाद्दिश्यादित्यन्वयः / 'डुकृञ् करणे' धातुः / ‘क्रियात्' इति क्रियापदम् / का की ? / वाणी / कस्य ? | तव | कानि कर्मतापन्नानि ? / हितानि / कस्य ? / मे-मम / किंविशिष्टानि हितानि ? / आहितानिस्थापितानि / “स्थितं स्थापितमाहितम्” इत्यमरः (?) / कस्मिन् ? / हृदि-हृदये / किंविशिष्टा वाणी ? | 'हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तवन्धा' हेतवः-प्रमाणानि उपपत्तयः-युक्तयः, यद्वा हेतूनां उपपत्तयः ताभिः प्रतिहता-विध्वस्ता कुमतस्य प्रोद्धता-प्रोद्दामा ध्वान्तबन्धा-अज्ञानग्रन्थिः यया सा तथा / प्रोद्धता चासौ ध्वान्तवन्धेति पूर्वं कर्मधारयः' | पुनः किंविशिष्टा ? | ‘अपापायासाद्यमाना' अपगता अपायाःआपत्स्वरूपा यैस्तैः आसाद्यमाना-प्राप्यमाणा / पुनः किंविशिष्टा ? / 'सुधासारहृद्या' सुधायाः-अमृतस्य आसारो-वेगवान् वर्षः तद्वद् हृद्या-वल्लभा / “आसारो वेगवान् वर्षः” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 79) / श्रूयमाणा अमृतमिव हृदयङ्गमेति तात्पर्यार्थः / पुनः किंविशिष्टा ? / 'निर्वाणमार्गप्रणयिपरिगता' निर्वाणस्य-मोक्षस्य मार्ग-वर्त्मनि प्रणयः-नेहो विद्यते येषां ते तथा तैः परिगताअङ्गीकृता / ‘अमदन !' इति / नास्ति मदनः-कन्दर्पो यस्य स तस्यामन्त्रणम् / ‘अपापायासाद्यमानामदनत !' इति / पापं च आयासादयश्च ते तथा, न विद्यन्ते पापायासादयो येषां ते अपापायासादयः, न विद्यते मानः-अहङ्कारो येषां ते तथा, न विद्यते मदनः-कन्दर्पो (मदः-दर्पो) येषां ते तथा, अपापायासादयः 1. आयासस्य स्थाने 'आय' शब्दस्य प्रयोगः कार्य इति प्रतिभाति / 'तस्य स्वामी तीर्थनाथः' इयदनुसन्धानमत्र पठितव्यम् / Page #228 -------------------------------------------------------------------------- ________________ श्रीवासुपूज्यजिनस्तुतयः अमानाः अमदना(अमदा)श्च ते नराश्चेति तैः नत !-वन्दित ! / 'वसुधासार !' इति / वसुधायां-पृथिव्यां सारः-प्रधानो यस्तस्यामन्त्रणम् / एतानि भगवतः सम्बोधनपदानि / / इति तृतीयवृत्तार्थः / / 47 / / ध० टीका-नित्यमिति / 'नित्यं' सर्वदा / ‘हेतूपपत्तिप्रतिहतकुमतप्रोद्धतध्वान्तबन्धा' हेतवोवस्तुगमकानि लिङ्गानि उपपत्तयः-युक्तयः हेतुभिश्च उपपत्तिभिश्च हेतूनां वा उपपत्तिभिः प्रतिहतःप्रतिषिद्धः कुमतानि एव प्रोद्धतध्वान्तबन्धः-प्रोद्दामतिमिरग्रन्थिर्यया सा / ‘अपापाया' अपगता अपायाविघाता यस्याः सा / ‘आसाद्यमाना' प्राप्यमाणा / 'अमदन !' मदनरहित ! / 'तव' ते / 'सुधासारहृद्या' सुधासारः-अमृतवृष्टिः स इव हृद्या-हृदयंगमा / ‘हितानि' पथ्यानि / 'वाणी' वाक् / 'निर्वाणमार्गप्रणयिपरिगता' निर्वाणमार्गः सम्यग्दर्शन(ज्ञान)चारित्ररूपः तत्र प्रणयः-परिचयो येषां तैः परिगतापरिकरिता / 'तीर्थनाथ .!' जिन ! / 'क्रियात मे' विधेयात् मम / 'अपापायासाद्यमानामदनत !' पापं च आयासश्च आदिर्येषां ते दोषा न विद्यन्ते येषां यतीनां ते अपापायासादयः, तेच ते अमानाश्च ते अमदाश्च ते अपापायासाद्यमानामदास्तैर्नत-प्रणत ! / 'वसुधासार !' वसुधायाः-भुवः सार-उत्कृष्ट ! / 'हृदि' चेतसि / 'आहितानि' स्थापितानि / हे तीर्थनाथ ! तव वाणी आसाद्यमाना सती सुधासारहृद्या हितानि मे क्रियादिति सम्वन्धः / / 47 / / अवचूरिः नित्यं-सर्वदा हे तीर्थनाथ ! तव वाणी मम हितानि क्रियात् / कथंभूता ? हेतवो-वस्तुगमकलिङ्गानि, उपपत्तयो-युक्तयः, यद्वा हेतूनामुपपत्तयस्ताभिर्विध्वस्तः कुशासनप्रोद्दामतमोग्रन्थिर्यया / अपगता अपाया-अनर्था यस्याः सा / आसाद्यमाना-प्राप्यमाणा / अपापायैरासाद्यमाना वा / हे अमदन !-अकाम ! | सुधाया अमृतस्यासारो-वेगवान् वर्षस्तद्वन्मनोहरा / श्रूयमाणाऽमृतमिव हृदयंगमेत्यर्थः / मोक्षपथस्नेहलैः स्वीकृता / न विद्यते पापं चायासश्चादिर्येषां तेऽपापायासादयस्ते च तेऽमानाश्च नरास्तैर्वन्दित ! / हे वसुधासार !-पृथिव्युत्कृष्ट ! / आहितानि-स्थापितानि / क्व ? / हृदि-मनसि / / 47 / / श्रीशान्तिदेव्याः स्तुतिः रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी वाहितश्वेतभास्वत् ___ सन्नालीका सदा तापरिकरमुदिता सा क्षमालाभवन्तम् / 1. . 'शमिनी' इति पाठान्तरम् / Page #229 -------------------------------------------------------------------------- ________________ 198 शोभनस्तुति-वृत्तिमाला ... शुभ्रा श्रीशान्तिदेवी जगति जनयतात् कुण्डिका भाति यस्याः सन्नालीका सदाप्ता परिकरमुदिता साक्षमाला भवन्तम् // 4 // 48 // _ - सग० . ज० वि०-रक्षःक्षुद्रेति / हे भव्य ! प्राणिन् ! सा श्रीशान्तिदेवता, अयं श्रीशब्द: पूज्यत्वसूचकः, भवन्तं-त्वां जगति-भुवने सदा-नित्यं 'क्षमालाभवन्तं' क्षमा-शान्तिः तस्या लाभः-प्राप्तिः स विद्यते यस्य स क्षमालाभवान् तथाविधं जनयतात्-कुर्वीत इति क्रियाकारकप्रयोगः / अत्र ‘जनयतात्' इति क्रियापदम् / का कर्जी ? 'श्रीशान्तिदेवी' / कं कर्मतापपन्नम् ? 'भवन्तम्' / कथंभूतम् ? 'क्षमालाभवन्तम्' / कस्मिन् ? 'जगति' / कथम् ? 'सदा' / श्रीशान्तिदेवी कथंभूता ? 'रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी' रक्षांसि-राक्षसाः क्षुद्राः-शाकिनीप्रभृतयः ग्रहाः-शनैश्चरादयः आदिशब्दात् भूपालव्यालकालभूतादयस्तेभ्यः प्रतिहतिः-उपघातः तस्याः शमनी-विनाशिनी / पुनः कथंभूता ? 'वाहितश्वेतभास्वत्सन्नालीका' श्वेतम्-उज्ज्वलं भास्वत्-दीप्यमानं सत्-शोभनं नालीकं-कमलं वाहितं-वाहनीकृतं श्वेतभास्वत्सन्नालीकं यया सा तथा / पुनः कथंभूता ? ‘प्तापरिकरमुदिता' प्तापरिकरः-जटामण्डलं तेन मुदिता-हृष्टा / पुनः कथं० ? 'शुभ्रा' शुक्लवर्णा / पुनः कथं० ? 'सन्नालीका' सन्नम् अवसादं गतम् अलीकम्-असत्यं यस्याः सा तथा / पुनः कथं० ? 'सदाप्ता' सतां-साधूनाम् आप्ता-अविप्रतारिका / सेति तच्छब्दसहचारित्वाद् यच्छब्दघटनामाह-यस्याः-शान्तिदेव्याः ‘परिकरं' करं-हस्तं लक्षीकृत्य करे इत्यर्थः, कुण्डिका-कमण्डलुः भाति-शोभते / अत्रापि ‘भाति' इति क्रियापदम् / का की ? 'कुण्डिका' / कथम् ? 'परिकरम्' / कस्याः ? 'यस्याः' / कुण्डिका कथंभूता ? 'उदिता' उदयं प्राप्ता / पुनः कथंभूता ? 'साक्षमाला' अक्षावलीसमेता / एते द्वे विशेषणे श्रीशान्तिदेव्या वा व्याख्यायते / / . अथ समासः-रक्षांसि च क्षुद्राश्च ग्रहाश्च रक्षःक्षुद्रग्रहाः ‘इतरेतरद्वन्द्वः' / रक्षःक्षुद्रग्रहा आदौ येषां ते रक्षः० 'बहुव्रीहिः' / रक्षःक्षुद्रग्रहादिभ्यः प्रतिहतिः रक्षः० 'तत्पुरुषः' / रक्षःक्षुद्रग्रहादिप्रतिहतेः शमनी रक्षःक्षुद्र० 'तत्पुरुषः' / भास्वच्च तत् सच्च भास्वत्सत् ‘कर्मधारयः' / भास्वत्सच्च तन्नालीकं च भास्वत्स० 'कर्मधारयः / श्वेतं च तत् भास्वत्सन्नालीकं च श्वेतभा० 'कर्मधारयः' / वाहितं श्वेतभास्वत्सन्नालीकं यया सा वाहितश्वेत० 'बहुव्रीहिः' / प्तायाः परिकरः तापरिकरः 'तत्पुरुषः' / तापरिकरेण मुदिता ताप० 'तत्पुरुषः' / क्षमाया लाभः क्षमालाभः 'तत्पुरुषः' / क्षमालाभोऽस्यास्तीति क्षमालाभवान् 'बहुव्रीहिः' / तं क्षमा० / शान्तिश्चासौ देवी च शान्तिदेवी ‘कर्मधारयः' / श्रियोपलक्षिता शान्तिदेवी श्रीशान्ति० 'तत्पुरुषः' / सन्नम् अलीकं यया सा सन्नालीका ‘बहुव्रीहिः' / सतामाप्ता सदाप्ता तत्पुरुषः / 1. आगमदृष्ट्याऽयुक्तमिदम्, श्रमणैर्देवता कथम्पूजनीया देवताया अविरतिधरत्वाद, प्रस्तुतायाः स्तुतेरावश्यकक्रियायां श्रमणैरपि पठनीयत्वादत्र 'श्री'शब्दः शान्तिदेवताया ऋद्धिसूचक इत्युचितम्, एवं टीकान्तरेऽपि समाधेयम् / Page #230 -------------------------------------------------------------------------- ________________ श्रीवासुपूज्यजिनस्तुतयः // करं परि-लक्षीकृत्य परिकर 'अव्ययीभावः' / सह अक्षमालया वर्तते या सा साक्षमाला 'तत्पुरुषः' / / इति काव्यार्थः / / 48 / / इति श्रीमबृहत्पण्डितश्रीदेवविजयगणिशिष्यपं०जयविजयगणिविरचितायां श्रीशोभनस्तुतिवृत्तौ श्रीवासुपूज्यजिनपतिस्तुतेर्व्याख्या / / 4 / 12 / 48 // // द्वितीयांशः सम्पूर्णः // (2) सि० वृ०-रक्षःक्षुद्रेति / हे भव्य ! प्राणिन् ! सा श्रीशान्तिदेवी शान्तिदेवता, श्रीशब्दोऽत्र महत्त्वख्यापकः, भवन्तं-त्वां जगति-भुवने सदा-नित्यं क्षमालाभवन्तं' क्षमतीति क्षमा तस्या लाभः-प्राप्तिः स विद्यते यस्य स क्षमालाभवान्, तादृशं जनयतात्-कुरुतादित्यर्थः / 'जनी प्रादुर्भावे' धातोः 'आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'अप्०' (सा० सू० 691), 'गुणः' (सा० सू० 692), 'ए अय्' (सा० सू० 41) तुपस्तातङादेशः / तथा च 'जनयतात्' इति सिद्धम् / अत्र 'जनयतात्' इति क्रियापदम् | का की ? / श्रीशान्तिदेवी / कं कर्मतापन्नम् ? / भवन्तम् / भवच्छब्दस्यामि परे रूपम् / कस्मिन् ? / जगति / कथम् ? / सदा। कथंभूता श्रीशान्तिदेवी ? | 'रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी' रक्षांसि-राक्षसाः, क्षुद्राः-शाकिन्यादयः, ग्रहाः-शनैश्चरप्रमुखाः, आदिशब्दादन्येऽपि भूपालव्यालकालादयः, तेभ्यः प्रतिहननमिति व्युत्पत्त्या प्रतिहतिः-उपघातः तस्याः शमनीविनाशिनी / पुनः कथंभूता ? / 'वाहितश्वेतभास्वत्सन्नालीका" वाहितं-वाहनीकृतं श्वेतं-उज्ज्वलं भास्वद्दीप्यमानं सत्-शोभनं नालीकं-कमलं यया सा तथा / पुनः कथंभूता ? / ‘प्तापरिकरमुदिता' प्ता-जटा तस्याः परिकरः-मण्डलं तेन मुदिता-हृष्टा / अत्र ताशब्देन जटा ज्ञेया / लक्ष्यं च "राजा राजार्चितांहेरनुपचितकलो यस्य चूडामणित्वं नागा नागात्मजाधु नभसितधवलं यद्वपुर्भूषयन्ति / मा रामारागिणी भून्मतिरिति यमिनां येन वोऽदाहि मारः स ताः सप्ताश्चनुन्नारुणकिरणनिभाः पातु बिभ्रत्रिनेत्रः // " इति रसतरंङ्गिण्यां शृङ्गारतिलकटीकायाम् / पुनः कथंभूता ? | शुभ्रा-शुक्लवर्णा | पुनः कथंभूता ? / 'सन्नालीका' सन्नं-क्षीणं क्षयं गतमिति यावद् अलीकं-असत्यं यस्याः सा तथा / पुनः कथंभूता ? / 'सदाप्ता' सतां-साधूनां आप्ता-अवञ्चका, अविप्रतारिकेत्यर्थः / सेति तच्छब्दसहचारित्वाद् यच्छब्दघटनामाह-यस्याः-शान्तिदेव्याः परिकरं करं-हस्तं लक्ष्मीकृतकरेत्यर्थः, कुण्डिका-कमण्डलुः भातिशोभत इत्यर्थः / 'भा दीप्तौ' इति धातोर्वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तिप् / अत्र ‘भाति' Page #231 -------------------------------------------------------------------------- ________________ 200 शोभनस्तुति-वृत्तिमाला इति क्रियापदम् / का कर्जी ? / 'कुण्डिका' कुण्डिरेव कुण्डिका / “अस्त्री कमण्डलुः कुण्डी” इत्यमरः (श्लो० 1444) / कथम् ? / परिकरम् / कस्याः ? | यस्याः / कथंभूता कुण्डिका ? / उदिता-उदयं प्राप्ता / पुनः कथंभूता / साक्षमाला-अक्षावलीसमेता / एते द्वे विशेषणे श्रीशान्तिदेव्या (वा) व्याख्येये इति / स्रग्धराच्छन्दः / “विज्ञेया स्रग्धरेयं मरभनययया वाहवाहैर्यतिश्चेत्” इति च तल्लक्षणम् / / 48 / / . // इति महोपाध्यायभानुचन्द्र० श्रीवासुपूज्यजिनस्तुतिवृत्तिः // 4 / 12 / 48 // सौ० वृ०-रक्षःक्षुद्रेति / श्रीशान्तिनाम्नी देवी चण्डीत्यपरोक्षा जगति-पृथिव्यां भवन्तं-त्वां क्षमा-शान्तिः तस्या लाभस्तद्वन्तं क्षमालाभवन्तं जनयतादित्यन्वयः / 'जनयतात्' इति क्रियापदम् / का की ? / 'श्रीशान्तिदेवी' शान्तिनाम्नी देवी / श्रीशब्द: पूज्यार्थे / श्रिया-लक्ष्म्या युक्ता शान्तिदेवी श्रीशान्तिदेवी / 'जनयतात्' विदध्यात् / कं कर्मतापन्नम् ? / 'भवन्तम्' / किंवि० भवन्तम् ? | 'क्षमालाभवन्तम्' / किंविशिष्टा श्रीशान्तिदेवी ? / 'शुभ्रा' गौरवर्णा | पुनः किंवि० श्रीशान्तिदेवी ? / रक्षः(क्षांसि)-राक्षसाः, क्षुद्राः-शाकिन्यादयः, ग्रहाः-खेटाः, आदिशब्दात् भूपालव्यालादयः तेषां प्रतिहतिः-विघ्नं तस्याः शमनी-शान्तिकारिणी 'रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी' / पुनः किंवि० श्रीशान्तिदेवी ? | 'वाहितश्वेतभास्वत्सन्नालीका' | पुनः किं० श्रीशान्तिदेवी ? / सद्भिः-साधुभिः आप्ताप्रमाणीकृता ‘सदाप्ता' / पुनः किं० श्रीशान्तिदेवी ? | परिकरैः-परिजनैः सेवकैर्या मुदिता-हर्षिता परिकरमुदिता | पुनः किं० श्रीशान्तिदेवी ? / अक्षमालया-जपमालया सहिता इति साक्षमाला | पुनः किं० श्रीशान्तिदेवी ? / 'सा' सा-प्रसिद्धा उपलक्षिता | सा का ? / यस्याः परिकर-हस्तं उपलक्षीकृत्य कुण्डिका-कमण्डलु ति इत्यन्वयः / भाति' इति क्रियापदम् / का की ? | कुण्डिका / भाति' शोभते / कथम् ? / परिकर' हस्ते इत्यर्थः / परीत्यव्ययस्य आधारकर्मणि द्वितीया / कस्याः ? / 'यस्याः' देव्याः / पुनः किं० श्रीशान्तिदेवी ? / सन्नं-क्षीणं गतं वा अलीकं-मिथ्यात्वं यस्याः सा सन्नालीका' / कथम् ? | 'सदा' निरन्तरम् / पुनः किं० श्रीशान्तिदेवी ? / आप्ता' प्रतीता / पुनः किं० श्रीशान्तिदेवी ? | ‘उदिता' उदयं प्राप्ता / इति पदार्थः / / अथ समासः-रक्षांसि च क्षुद्राश्च ग्रहाश्च रक्षःक्षुद्रग्रहाः, रक्षःक्षुद्रग्रहा आदिर्येषां ते रक्षःक्षुद्रग्रहादयः, रक्षःक्षुद्रग्रहादिभ्यः प्रतिहतिः रक्षःक्षुद्रग्रहादिप्रतिहतिः, तस्याः शमिनी रक्षःक्षुद्रग्रहादिप्रतिहतिशमिनी / सत् च तत् नालीकं च सन्नालीकं, भास्वच्च तत् सन्नालीकं च भास्वत्सन्नालीकम्, श्वेतं च तत् भास्वत्सन्नालीकं च श्वेतभास्वत्सन्नालीकम्, वाहितं श्वेतभास्वत्सन्नालीकं यया सा वाहितश्वेतभास्वत्सन्नालीका / सद्भिः सतां वा आप्ता सदाप्ता / परिकरैः मुदिता परिकरमुदिता / अक्षाणां माला अक्षमाला, अक्षमालया सहिता Page #232 -------------------------------------------------------------------------- ________________ श्रीवासुपूज्यजिनस्तुतयः साक्षमाला। सन्नं-क्षीणम् अलीकं यस्याः सा सन्नालीका / करं परि-व्याप्तीकृत्य इति परिकरम् / मुत् सांता अस्या इति मुदिता / क्षमाया लाभः क्षमालाभः, क्षमा च लाभश्च क्षमालाभौ, क्षमालाभौ विद्येते यस्य स क्षमालाभवान्, तं क्षमालाभवन्तम् / / इति चतुर्थवृत्तार्थः / / 48 / / श्रीवासुपूज्यदेवस्य, स्तुतेरथों लिपीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना / / // इति वासुपूज्यजिनस्तुतिः // 4 / 12 / 48 // . (4) दे० व्या०-रक्षःक्षुद्रेति / सा श्रीशान्तिदेवी भवन्तं क्षमालाभवन्तं जनयतात्-कुर्यादिति सम्बन्धः / 'जनी प्रादुर्भावे' धातुः / 'जनयतात्' इति क्रियापदम् ! का कर्जी ? / (श्री) शान्तिदेवी / श्रीशब्दोऽत्र पूज्यवाचकः / कं कर्मतापन्नम् ? / भवन्तम् / किंविशिष्टं भवन्तम् ? / 'क्षमालाभवन्तम्' क्षमायाःउपशमस्य लाभः-प्राप्तिः तद्वन्तम् / किंविशिष्टा देवी ? | ‘रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी' रक्षांसिकीनाशाः, क्षुद्राः-शाकिनीप्रमुखाः, ग्रहाः-शनैश्चरादयः, आदिग्रहणादन्येऽपि भूपालव्यालकालादयो ग्राह्याः, एतेषां 'द्वन्द्वः', तेभ्यः प्रतिहतिः-उपघातः तस्याः शमनी-नाशिनी / पुनः किंविशिष्टा ? / 'वाहितश्वेतभास्वत्सन्नालीका' वाहितं-वाहनीकृतं श्वेतं-धवलं भास्वत्-दीप्यमानं सत्-शोभनं नालिकंकमलं यया सा तथा / पुनः किंविशिष्टा ? / आप्ता यथार्थोपदेष्ट्री, अविप्रतारिकेत्यर्थः / कथम् ? / सदा-सर्वदा / पुनः किंविशिष्टा ? / 'परिकरमुदिता' परिकरेण परिस्कन्देन परिवारेणेति यावत् मुदिताहर्षिता / “परिस्कन्दः परिकर” इत्यभिधानचिन्तामणिः (?) | पुनः किंविशिष्टा ? / शुभ्रा-अवदाता / यत्तदोर्नित्याभिसम्बन्धाद् यस्याः-शान्तिदेव्याः जगति-पृथिव्यां कुण्डिका भाति-शोभते इत्यन्वयः / ‘भाक् दीप्तौ' इति धातुः / ‘भाति' इति क्रियापदम् / का कर्जी ? / कुण्डिका / कस्याः ? / शान्तिदेव्याः / कस्मिन् ? / जगति / किंविशिष्टा कुण्डिका ? / 'सन्नालीका' सत्-शोभनं नालीकं-कमलं यस्याः सा तथा / पुनः किंविशिष्टा कुण्डिका ? / 'सदाप्ता' सद्भिः-साधुजनैः आप्ता-प्राप्ता | पुनः किंविशिष्टा ? / ‘परिकरमुदिता' करं-हस्तं परि-लक्ष्यीकृत्य उदिता-उदयं प्रापिता / ‘लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः' (पा० अ० 1, पा० 4, सू०९०) इति सूत्रेण द्वितीया / पुनः किंविशिष्टा ? | ‘साक्षमाला' अक्षमाला-जपमाला तया सह वर्तमानाः / देवीपक्षे 'सन्नालीका' सन्नं-क्षीणं अलीकं-असत्यं यस्याः सा तथा ताम् / 'सदाप्ता' सतां मध्ये आप्ता-वृद्धा / निर्धारणे षष्ठी / परिकरण-जटामण्डलेन मुदिता-हर्षिता इत्यर्थो वोध्यः / इति चतुर्थवृत्तार्थः / / 48 / / स्रग्धराच्छन्दः / “विज्ञेया स्रग्घरेयं मरभनययया वाहवाहैर्यतिश्चेत्” इति तल्लक्षणम् // 4 / 12 / 48 // Page #233 -------------------------------------------------------------------------- ________________ 202 शोभनस्तुति-वृत्तिमाला ध० टीका-रक्ष इति / 'रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी' रक्षांसि-यातुधानाः, क्षुद्राःशाकिनीप्रभृतयः, ग्रहाः-शनैश्चरादयः, आदिग्रहणादन्येऽपि भूपालव्यालकालभूतादयस्तेभ्यः प्रतिहतिःउपघातस्तस्याः शमनी-विनाशिका / 'वाहितश्वेतभास्वत्सन्नालीका' वाहितं-वाहनीकृतं श्वेतं भास्वत्: शोभमानं नालीकं-अब्जं यया सा / 'सदा' नित्यम् / तापरिकरमुदिता' तापरिकरेण-जटामण्डलेन मुदिताहृष्टा / 'सा' / 'क्षमालाभवन्तं' क्षमालाभः-उपशमप्राप्तिः सा विद्यते यस्य तम् / 'शुभ्रा' शुक्लवर्णा | 'श्रीशान्तिदेवी' शान्तिदेवता / 'जगति' भुवने / 'जनयतात्' करोतु / 'कुण्डिका' कमण्डलुः / ‘भाति' शोभते / 'यस्याः' / 'सन्नालीका' सन्नं-अवसादं गतं अलीकं-असत्यं यस्याः सा / 'सदाप्ता' सतां-साधूनां आप्ता-अविप्रतारिका / देवताया विशेषणे / परिकरमुदिता' परिकरं-हस्तं लक्षणीकृत्योदिता-उदयं प्राप्ता / साक्षमाला-अक्षावलीसमेता / कुण्डिकाया विशेषणे देव्या वा / 'भवन्तं' त्वाम् / सा शान्तिदेवी क्षमालाभवन्तं जनयतात् यस्याः परिकरं उदिता कुण्डिका भातीत्यन्वयः // 4 / 12 / 48 // अवचूरिः श्रीशान्तिदेवी भवन्तं-त्वां क्षमा-उपशमस्तस्या लाभः सोऽस्यास्तीति तं क्षमालाभवन्तं क्रियात् / कीदृशी ? / रक्षांसि-पलादाः, क्षुद्राः-शाकिनीप्रमुखाः, ग्रहाः-शनैश्चरादयः, आदिशब्दाद् भूपालव्यालादयः, तेभ्यः प्रतिहतिः-उपघातस्तस्याः शमनी-नाशिका / वाहितं-वाहनीकृतं श्वेतं-सितं भास्वद्दीप्यमानं सत्-शोभनं नालीकं-कमलं यया सा / सतां-साधूनामाप्ता-अविप्रतारिका / तापरिकरंजटामण्डलं तेन मुदिता-प्रीता / सन्नं-क्षीणमलीकम्-असत्यं यस्याः सा / सहाक्षमालया-जपमालया वर्तते / इदं देव्याः कुण्डिकाया वा विशेषणम् / यस्या देव्याः कुण्डिका-कमण्डलु ति / कथंभूता ? / कर-हस्तं परि-लक्षीकृत्य उदिता-उदयं प्राप्ता / / 4 / 12 / 44 // Page #234 -------------------------------------------------------------------------- ________________ टीकापशकैरक्चूरिषष्ठेन च ग्रथिता शोभनस्तुति वृत्तिमाला (प्रथमः खण्डः) मुनिहितवर्धनविजय कुसुम-अमृत ट्रस्ट - दापी टीकापशकैरवरिषष्ठेन च ग्रथिता शोभनस्तुति वृत्तिमाला द्वितीयः खण्डः मुनिहितवर्धन विजयः प्रकाशका कुसुम-अमृत टूस्ट - वापी 4 Tejas Printers AHMEDABAD M.98253 47620