________________ 20 शोभनस्तुति-वृत्तिमाला 'अदः' / प्रत्यक्षदृश्यम् / अदसः स्यमोलुंकि स्रोविसर्गे रूपम् / पुनः कीदृशम् ? / 'दीर्णाङ्गजालङ्कृतम्' अङ्गात्-शरीरात् जायते-उत्पद्यते इति अङ्गजः-कामः / “कमनः कलाकेलिरनन्यजोऽङ्गंजः” इति हैमः (का० 2, श्लो० 141) / दीर्णः-छिन्नः अङ्गजो यैस्ते दीर्णाङ्गजाः अर्थात् मुनयः तैः अलंकृतं-भूषितम्, सहितमितियावत् / प्रवचने मुनीनामेव प्राधान्येन निरूपणादात्मात्मवतोरभेदोपचारः / अत्र द्वितीयपदे जनशब्दात् परो हेशब्दस्तु जनस्याभिमुख्याभिव्यक्तये प्राक् प्रयोज्यः तथैव च दर्शितः / कीदृशैः जिनैः ? / पूज्यैः-अर्चनीयैः / केषाम् ? / 'जगतां' जगदन्तर्वर्तिजनानामित्यर्थः / / 3 / / सौ० वृ०-शान्तिमिति / हे जन ! हे लोक ! वो-युष्माकं तत् प्रवचनं अतुलां शान्ति तनुतात्. इत्यन्वयः / 'तनुतात्' इति क्रियापदम् / किं कर्तृ ? / 'प्रवचनं' गणिपिटकम् / तनुतात्-विस्तारयतात् / कां कर्मतापन्नाम् ? / 'शान्ति' क्षमां मोक्षं वा / केषाम् ? / 'वः' युष्माकम् / किंविशिष्टां शान्तिम् ? | 'अतुला' अनुपमाम् / किंविशिष्टं प्रवचनम् ? / 'तत् प्रसिद्धम् / तत् किम् ? / यत् मिथोऽनुगमनात् नैगमाद्यैः नयैः अक्षोभं-अभञ्जनं अस्ति / 'अस्ति' इति क्रियापदम् / किं कर्तृ ? / यत् प्रवचनम् / अस्तीति विद्यते / कीदृशं प्रवचनम् ? / अक्षोभम् / कैः कृत्वा ? / 'नयैः' अनेकान्तात्मके वस्तुनि एकान्तपरिच्छेदात्मका नयाः [तैः] / किंभूतैर्नयैः ? / 'नैगमाद्यैः' नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढएवम्भूताद्यैः सप्तनयैः / कस्मात् ? / 'मिथः' परस्परम् / अनुगमनात्-मिलनात् / पुनः कीदृशं प्रवचनम् ? / छितः-क्षतः मदो-दर्पः तेन कृत्वा उदीर्णानि उत्कटानि अङ्गानां-आचारङ्गादीनां दृष्टिवादादीनां वा जालंसमुदायो यत्र तत् छितमदोदीर्णाङ्गजालम् / पुनः की० प्रवचनम् ? | ‘कृतं' निर्मापितम् / कैः ? जिनैः / कीदृशैः जिनैः ? / 'जगतां पूज्यैः' जगद्वन्द्यैः / पुनः कीदृशं प्रवचनम् ? / दृप्यन्ती-दर्पवती या कुवादिनांकुपाक्षिकाणां आवली-पंक्तिः सैव क्रूरात्मकत्वात् रक्षः-राक्षसः तस्य भञ्जनशीला ये हेतवःकारणानि तैः लाञ्छितं-अङ्कितम् / पुनः कीदृशं प्रवचनम् ? | ‘अदः' प्रत्यक्षं दृश्यमानम् / पुनः किंवि० प्रवचनम् ? / दीर्णः-छिन्नः अङ्गजः-कामो यैस्ते एतादृशाः साधवः तैः अलङ्कृतं-शोभितम् / “निग्गंथे पावयणे” इति वचनात् / दीर्णाङ्गजालङ्कृतम् / इति पदार्थः / / अथ समासः-अनुगमनं-अनुगमः तस्मात् अनुगमनात् / नैगम आद्यो येषु ते नैगमाद्याः तैः नैगमाद्यैः / न विद्यते क्षोभो यत्र तद् अक्षोभम् / न विद्यते तुला यस्याः सा अतुला, तां अतुलाम् / छितः मदो यस्मिन् स छितमदः, छितमदेन उदीर्णानि छितमदोदीर्णानि, छि०दीर्णानि च तानि अङ्गानि छितमदोदीर्णाङ्गानि, छितमदोदीर्णाङ्गानां जालं यत्र तत् छितमदोदीर्णाङ्गजालम् / कुत्सितो वादो येषां ते कुवादिनः, कुवादिनां आवली कुवाद्यावली, दृप्यन्ती चासौ कुवाद्यावली च दृप्यत्कुवाद्याक्ली, दृप्यत्कु१. निम्रन्थे प्रवचने /