Book Title: Shastra Sandesh Mala Part 19
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
Catalog link: https://jainqq.org/explore/004469/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ হাসি হেলালী তীয় ললনা- 9 * হান্য কলহুনা বৰ 1 To 5 Page #2 -------------------------------------------------------------------------- ________________ शास्त्रसंदेशमाला-१९ વેરાગ્વકલ્પલતા-૧, સ્તબકઃ 1 થી 5 ભાગ-૧૯ // संतान || प.पू.मायार्थ ल.श्रीमद विषय रामयन्द्रसूरीश्वरना सामाग्यवर्ती पू.पंन्यासश्री मोधिरत्नविषय म.सा.ना शिष्यरत्न धू.मु.श्री विनयरक्षितविषय म.सा. ll y$/dis'| शास्त्रसंदेशमाला . .. 3, मशिनद्र मेपार्टमेन्ट, सुभाषयोs, આરાધના ભવન માર્ગ - ગોપીપુરા, સુરત-૧ Page #3 -------------------------------------------------------------------------- ________________ આભાર...! અનુમોદનીય...! અનુકરણીય...! છે . 'શાસ્ત્રસંદેશમાલાના ઓગણીસમા ભાગના પ્રકાશનનો સંપૂર્ણ લાભ પૂ.સા.શ્રી દક્ષાશ્રીજી મ.સા.ના શિષ્યા પૂ.સા.શ્રી ભદ્રજ્ઞાશ્રીજી મ.સા.ની ' પ્રેરણાથી * શ્રી લક્ષ્મીપુરી સંઘ કોલ્હાપુરની બહેનોની પ્રતિક્રમણની . જ્ઞાનદ્રવ્યની ઉપજમાંથી પી લેવામાં આવેલ છે. આ તેની અમો હાર્દિક અનુમોદના કરીએ છીએ...! - શાસ્ત્રદેશમાલા Page #4 -------------------------------------------------------------------------- ________________ જે શાસ્ત્રસંદેશમાલા - 19 વૈરાગ્યકલ્પલતા-૧, સ્તબક 1 થી 5 જે પ્રથમ આવૃત્તિ છે આસો વદ-૫, વિ.સ.૨૦૬૧ કિંમત રૂ.૩૫/- (પડતર કિંમત) I પ્રમાર્જના - શુદ્ધિ II પૂ.સુશ્રી હિતરક્ષિતવિજયજી મ.સા. पंडितवर्थ श्री रतीलाई यीमनलाल घोशी ': ટાઇપ સેટીંગ: પાયલ પ્રિન્ટર્સ-રાધનપુર શ્રીજી ગ્રાફીક્સ, પાલડી, અમદાવાદ. , જે મુદ્રકઃ શિવકૃપા ઓફસેટ પ્રીન્ટર્સ, દૂધેશ્વર, અમદાવાદ-૪ વિશેષ નોંધઃ શાસ્ત્ર સંદેશમાલાના 1 થી 20 ભાગનું સંપૂર્ણ પ્રકાશન જ્ઞાનદ્રવ્યમાંથી કરવામાં આવેલ છે. તેની નોંધ લેવા વિનંતી. Page #5 -------------------------------------------------------------------------- ________________ શાસ્ત્રદેશમાલાનાં 1 થી 20 ભાગમાં લેવાયેલા 400 થી વધારે ગ્રંથોના મૂળ પુસ્તકો-પ્રતો મેળવવા માટે અમોએ નીચે લખેલ સંસ્થાઓ હસ્તકતા જ્ઞાનભંડારનો વિશેષ ઉપયોગ કરેલ છે. આ સંસ્થાઓ અને તેના ટ્રસ્ટીઓ તથા કાર્યકરોના અમો આભારી છીએ. 1. શ્રી વિજયગચ્છ જૈન ઉપાશ્રય - રાધનપુર 2. શ્રી નગીનભાઈ જૈન પૌષધશાળા- પાટણ 3. વિજય રામચન્દ્રસૂરીશ્વરજી આરાધના ભવન - - સુરત 4. શ્રી જૈનાનન્દ પુસ્તકાલય - સુરત 5. શ્રી મોહનલાલજી જૈન ઉપાશ્રય - સુરત 6. શ્રી દાનસૂરિ જ્ઞાનમંદિર - અમદાવાદ 7. જૈન આરાધના ભવન ટ્રસ્ટ - અમદાવાદ 8. શ્રી કૈલાસસાગરસૂરિ જ્ઞાનમંદિર - કોબા . 9. શ્રી નેમિનંદન શતાબ્દિ ટ્રસ્ટ - અમદાવાદ - શાસ્ત્ર સંદેશમાલા Page #6 -------------------------------------------------------------------------- ________________ પ્રકાશકીય ........ ! પૂર્વના પૂર્વાચાર્ય-પુણ્યાત્માઓએ પદ્યમાં પ્રરૂપેલા 400 થી વધારે પ્રકરણોના 70,000 હજાર શ્લોક પ્રમાણ સાહિત્ય આજે એક નવા સ્વરૂપે આવી રહ્યું છે. ઉપલબ્ધ ગ્રંથોનું ઉપકારક ઉપયોગી બનનાર આ એકઅપૂર્વ-અનોખું-અનેરું-અદ્ભૂત પ્રકાશનમાં અમો નિમિત્ત બનેલ છીએ તેનો અમોને હર્ષ છે. છેલ્લા ત્રણ વર્ષથી પૂ.પંન્યાસશ્રી બોધિરત્નવિજયજી મ.સા.ના શિષ્ય રત્ન પૂ.પંન્યાસશ્રી તપોરત્નવિજયજી મ.સા.ના સંપૂર્ણ માર્ગદર્શન મુજબ પૂ.મુ.શ્રી વિનયરક્ષિતવિજયજી મ.સાહેબે આ સંકલના તૈયાર કરી આપેલ છે. શાસ્ત્રસંદેશમાલ દ્વારા પ્રકાશિત થયેલ આ 20 પુસ્તકોમાં પૂ.આ.શ્રી હરિભદ્રસૂરીશ્વરજી મ.સા. તથા પૂ.ઉપા.શ્રી યશોવિજયજી મ.સા. દ્વારા રચાયેલ પદ્ય સાહિત્યના સાત પુસ્તકો છે બાકીના તેર પુસ્તકોમાં અલગ-અલગ કર્તાઓની વૃત્તિઓનો વિષયવારે સમાવેશ કરવામાં આવેલ છે. | શાસ્ત્રસંદેશમાલાના આ પ્રકાશનમાં શુદ્ધિનો વિશેષ ખ્યાલ રાખવામાં આવેલ છે. દરેક પુસ્તકમાં આગળ જણાવેલ પૂજયશ્રીઓએ તે પુસ્તકનું પ્રમાર્જન કરી આપેલ છે. તેમાં પૂ.પં.શ્રી બોધિરત્નવિજયજી મ.સા.ના શિષ્યરત્ન પૂ.મુ.શ્રી હિતરક્ષિતવિજયજી મ.સા., પૂ.આ.શ્રી યોગતિલકસૂરીશ્વરજી Page #7 -------------------------------------------------------------------------- ________________ મ.સા.ના શિષ્યરત્ન પૂ.મુ.શ્રી શ્રુતતિલકવિજયજી મ.સા. (સંસ્કૃત ગ્રન્થો) તથા પૂ.સા.શ્રી દક્ષાશ્રીજી મ.ના. શિષ્યા પૂ.સા.શ્રી ભદ્રશાશ્રીજી મ. આદિએ વિશેષ કાળજી રાખી શુદ્ધિ કરી આપેલ છે. જૈન પંડિતોમાં જેમનું આગવું સ્થાન-નામ છે એવા પંડિતવર્યશ્રી રતીભાઈ ચીમનલાલ દોશીએ શાસ્ત્ર સંદેશમાલાના આ ૨૦ભાગનું સમગ્ર મેટર ચેક કરી આપેલ છે. દરરોજ પાંચ-છ કલાક અધ્યયનનું કાર્ય ચાલુ રાખી, અથાગ મહેનત કરી સમયનો જે ભોગ તેઓશ્રીએ આપેલ છે તે પ્રશંસનીય છે. શ્રી સુરત તપગચ્છ રત્નત્રયી આરાધક સંધે તથા બીજા અલગ અલગ સંઘોએ પોતાના જ્ઞાનદ્રવ્યની નિધિમાંથી ઉદારતાપૂર્વક લાભ લઇ આ કાર્યને વેગવંતુ બનાવેલ છે તે માટે અમો તેઓશ્રીના આભારી છીએ. ટાઈપ સેટીંગ માટે પાયલ પ્રિન્ટર્સ - રાધનપુરના માલિક શ્રી ઈકબાલભાઈ તથા શ્રીજી ગ્રાફીક્સ - અમદાવાદના શ્રી નિકુંજભાઈ પટેલે ઘણી જ ધીરજ અને ખંતથી શ્રી રીઝવાન શેખના સહકારથી આ કાર્યને પૂર્ણતાએ પહોંચાડ્યું છે. પ્રીન્ટીંગ, ટાઈટલ પ્રીન્ટીંગ તથા બાઈન્ડીંગનું કામ શિવકૃપા ઓફસેટ પ્રીન્ટર્સ-અમદાવાદના ભાવિનભાઈએ વિશેષ કાળજીપૂર્વક કરી આપેલ છે. શાસ્ત્ર સંદેશામાલા Page #8 -------------------------------------------------------------------------- ________________ દેવ-ગુરૂને ઓળખો..! પરમ ઉપકારીઓએ આ મનુષ્યપણાની સાર્થકતા માટે, ત્રણ વસ્તુઓ બતાવી છે. એક તો શ્રી જિનેશ્વરદેવના કહેલા શાસ્ત્રોનું શ્રવણ, બીજું સાંભળીને તેની ઉપર શ્રદ્ધા અને ત્રીજું શ્રદ્ધાને અનુસરતું વર્તન કરવામાં પોતાની જેટલી શક્તિ હોય તેનો વ્યય કરવો. આ મનુષ્યપણાની શક્તિઓ જો આ ત્રણમાં કામ ન આવે, ત્રણ સિવાય બીજા કાર્યોમાં ખરચાઈ જાય, તો મળેલું ઉત્તમમાં ઉત્તમ જીવન આપણે ગુમાવી નાંખ્યું, એમ કહેવાય. હવે જ્યાં સુધી એ શાસ્ત્રના પ્રણેતા શ્રી જિનેશ્વરદેવને આપણે ઓળખીયે નહિ, ત્યાં સુધી એના પ્રત્યે આપણી શ્રદ્ધા જાગે નહિ. એ તારકની વાસ્તવિક પિછાણ ન થાય, ત્યાં સુધી એ તારકનું શાસ્ત્ર સાંભળવામાં જેવો જોઈએ તેવો અનુરાગ થાય નહિ. એ માટે શાસ્ત્રકારે સમ્યક્ત્વ પ્રાપ્તિ મુખ્ય ગણી છે. જ્યાં સુધી દેવ-ગુરૂને ઓળખીયે નહિ ત્યાં સુધી ધર્મના તત્ત્વો સમજાય નહિ અને ત્યાં સુધી આત્મા આ કાર્યવાહીમાં ઉઘુક્ત થાય નહિ. -પૂઆ.દેવ.શ્રીમવિજયરામચન્દ્રસૂરીશ્વરજી મહારાજા Page #9 -------------------------------------------------------------------------- ________________ || अनुक्रमणिका / / 1. वैराग्यकल्पलता स्तबक - १तः 5 स्तबक- 1 269 1-23 स्तबक- 2 281 23-47 स्तबक-३ 47-66 स्तबक-४ 753 67-130 स्तबक-५ . 1501 130-256 2. परिशिष्ठ-१ 30 संपूर्ण श्लोक संख्या - 3034 / संपूर्ण पृष्ठ संख्या - 8 + 256 + 8 Page #10 -------------------------------------------------------------------------- ________________ महोपाध्यायश्रीमद्यशोविजयविरचिता ॥वैराग्यकल्पलता-१ // ॥प्रथमः स्तबकः // * ऐन्द्रीं श्रियं नाभिसुतः स दद्या-दद्यापि धर्मस्थितिकल्पवल्लिः / येनोप्तपूर्वा त्रिजगज्जनानां, नानान्तरानन्दफलानि सूते // 1 // सदोदयो हृद्गहनस्थिताना-मपि व्ययं यस्तमसां विधत्ते / जयत्यपूर्वो मृगलाञ्छनोऽसौ, श्रीशान्तिनाथः शुचिपक्षयुग्मः // 2 // चाणूरजिद्दर्पमहासमुद्र-व्यालोडनस्वर्गिरिबाहुवीर्यः / राजीमतीनेत्रचकोरचन्द्रः, श्रीनेमिनाथः शिवतातिरस्तु यः सप्तविश्वाधिपतित्वसूचा-नूचानभोगीन्द्रफणातपत्रैः / विभाति देवेन्द्रकृतांहिसेवः, श्रीपार्श्वदेवः स शिवाय भूयात् // 4 // आस्वाद्य यद्वाक्यरसं बुधानां, पीयूषपानेऽपि भवेद् घृणैव / नमामि तं विश्वजनीनवाचं, वाचंयमेन्द्रं जिनवर्द्धमानम् // 5 // एतांस्तथाऽन्यान् प्रणिपत्य मूर्जा, जिनाननुध्याय गुणान् गुरूणाम् / सारस्वतं च प्रणिधाय धाम, करोमि वैराग्यकथां विचित्राम्॥ 6 // सूक्तानि वैराग्यसुधारसेन, सिक्तानि तुष्टिं ददते यथाऽन्तः / तथा बुधानां न हि. वेणुवीणा-मृदङ्गसंगीतकलाविलासाः // 7 // व्योम्नो यथेन्दुः सदनस्य दीपो, हारस्य सारस्तरलो यथा वा / वनस्य भूषा च यथा मधुश्री-ऑनस्य वैराग्यमतिस्तथैव // 8 // साधारणीनिविधोरशेषाः, शेषाः कलाः के कलयन्ति नोच्चैः / धत्ते पदं या भवमूर्ध्नि तां यः, प्रेक्षेत वैरागयकलां स धन्यः // 9 // शमाग्नितप्ताष्टरसावशिष्टप्रकृष्टवैराग्यरसव्रतत्वम्।। विनाऽस्त्युपायो भुवि कोऽपि चारु-र्न ज्ञानगर्वज्वरशान्तिहेतुः // 10 // साम्राज्यमक्लेशवशीकृतोर्वी-जनप्रणीतस्तुतिलब्धकीर्ति / ज्ञानादिरत्नैः परिपूर्णकोशं, वैराग्यरूपं हितकृन्न कस्य // 11 // .. Page #11 -------------------------------------------------------------------------- ________________ आपातरम्या परिणामरम्यां, सुनिर्मलांगी मलपात्रगात्रा। रुच्या बुधानां ललनाऽस्ति काऽपि, वैराग्यलक्ष्मी न विना जगत्याम् 12 वैराग्यमित्रं कृतिनां पवित्रं, लब्धं प्रसादान्नृपसुस्थितस्य / प्रदर्शयत्येव विवेकरत्नं, विधाय वाचाटखलाक्षिबन्धम् // 13 // नानाविधाध्यात्मिकभावरत्नप्रभाभरोद्भासितचित्तभित्तौ / परिस्फुरन्मूलगुणेन्दुकान्ताभिबद्धसत्कुट्टिमसन्निवेशे // 14 // विसृत्वरैरुत्तरसद्गुणौधैः; प्रपञ्चितानन्तवितानशोभे / स्वकर्मरन्ध्राख्यगवाक्षलम्बिमुक्तावचूलोपमधीगुणौघे // 15 // प्रधूपिते निर्मलवासनाभिः, सुसत्त्वकर्पूररजोऽभिरामे। .. विसृत्वरीभिः श्रुतधारणाभिः, कस्तूरिकाभिः सुरभीकृते च // 16 // छायाभरैर्ध्वस्तसमस्तकर्म-धर्मप्रचारे स्वविलाससिद्धैः। नीते सदा शीतलतां च शील-लीलाभिधैः सांक्रमिकाम्बुयन्त्रैः / / 17 / / वैराग्यसद्यन्यविकल्पतल्पे, स्थिता भृते संवरशुद्धिपुष्पैः / महानुभावाः सह धर्मपत्न्या, सुखं श्रयन्ते समताख्यया ये // 18 // तेषां मुनीनां खलु तात्त्विकीयं, गृहस्थताऽवस्थितिशर्मभूमिः / परे गृहस्थास्तु परिभ्रमन्तः, संसारकान्तारमृगस्वरूपाः (षड्भिः कुलकम्)। 19 // श्रद्धाधृतिक्षान्तिदयासुमेधा-मुख्याप्सरोभिर्विलसत्यजस्रम् / वैराग्यरूपे खलु नन्दने यः, शक्रोऽपि कस्तस्य मुनेः पुरस्तात्॥ 20 // रसान्तरस्येह कथा तथात्वं, करोति भावैरुपनीयमानैः। बाझैः स्वमाभ्यन्तरशुद्धरूप-मेकैव वैराग्यकथोपधत्ते // 21 // स्वतः सतामाचरगोचरत्वा-दस्यां खलानामरुचेर्न दोषः। . न कल्पवल्लिः करभानभीष्टे-त्युपत्यकीर्ति विबुधोपसेव्या // 22 // उपक्रमो धर्मकथाश्रयो न, त्याज्यः खलाप्रीतिभिया प्रबुद्धैः। नो चेन्मलोत्पत्तिभिया जनानां, वस्त्रोपभोगोऽपि कथं घटेत // 23 // Page #12 -------------------------------------------------------------------------- ________________ अस्पृष्टपूर्वे तमसां समूहै-श्वारो यदि स्याद् गगने सुधांशोः / अदूषिते वर्त्मनि दुर्जनैः स्याद्, गतिस्तदा साधुजनस्य वाचाम्।। 24 // श्रव्ये खलानां नहि शास्त्रभावे, बुद्धिः परं मज्जति कूटदोषे / चञ्चूर्विहायैव हि पद्मखण्डं, सद्यः पुरीषे पतति द्विकानाम् // 25 // न प्रत्ययार्हा प्रकृतिः खलानां, न चारुरूपं समुपैति किञ्चित् / संस्कारहीनामिति तामपेक्ष्य, को वा क्रियां साधयितुं यतेत // 26 // गुणः खलस्याप्ययमण्य एव, यद्दोषचिन्तादहनाभिलीढम् / तदाऽस्य शाणे परिघृष्यमाणं, सतां वचःशस्त्रमुपैति दीप्तिम् // 27 // पीयूषसृष्टिर्न सतां स्वभावात्, संसारसिन्धावधिकाऽस्ति धातुः / दोषैकदृष्टिव्यसनात् खलानां, न कालकूटस्य परा च सृष्टिः // 28 // ग्रन्थाम्बुराशौ मथिते परीक्षा-मन्थाद्रिणा दोषविषं स्वकण्ठे। विरूपनेत्रेण धृतं खलेन, गुणग्रहश्रीः पुरुषोत्तमेन // 29 // विघृष्यमाणोऽपि खलापवादैः, प्रकाशतां याति सतां गुणौघः / उन्मृज्यमाणः किमु भस्मपुजै-र्न दर्पणो निर्मलतामुपैति // 30 // कथाऽन्यथा स्यान्न खलप्रलापै-र्या सज्जनेनानुगृहीतभावा / प्रयाति विश्वेऽर्ककृतः प्रकाशो, न घूकपूत्कारपरम्पराभिः // 31 // न दुर्जनैराकुलिता अपीह, भिन्नस्वभावाः सुजना भवन्ति। प्रपद्यते वज्रमणिर्न भेद-मयोघनैरप्युपभिद्यमानः // 32 // निगूढभावान् विशदीकरोति, तमः समस्त परिसंवृणोति। दोषोद्भवेऽप्यन्यगुणप्रदर्शि, धाम प्रदीपस्य सतां च वृत्तम् // 33 // नीचोऽपि नूनं सदनुग्रहेण, क्षति विहायाभ्युपयाति कीर्तिम् / न निम्नगाऽपि प्रथिता सुराणां, नदीति किं शंकरमौलिवासात्॥ 34 // सूर्योदये ध्वान्तभरादिवोच्च-स्तापादिवेन्दोः किरणप्रचारे। अनुग्रहे साधुजनस्य भीति-र्न काऽपि नो दुर्जनदोषवादात् // 35 // Page #13 -------------------------------------------------------------------------- ________________ तस्मात् सदालम्बनतः खलाना-मुपेक्षणादक्षतशुद्धपक्षैः। अभङ्गवैराग्यसमृद्धिकल्प-वल्लीविवृद्धौ यतितव्यमार्यैः // 36 // यथेह कालः सुख(ष)मादिरूपः, कल्पद्रुमोत्पत्तिकृदभ्युपेतः। : बुधास्तथाऽस्याः खलु पुद्गलाना-मावर्तमन्त्यं प्रवदन्ति हेतुम्॥ 37 // अस्मिंस्तथाभव्यतया मलस्य, क्षयेण शुद्धः समुदेति धर्मः। यन्नान्यदा जन्तुरवैति हेयेतरादिभावान् हृदये यथास्थान् . ' // 38 // स्थिरान् यथार्थान् भ्रमणक्रियोत्थ-शक्त्या चलान् पश्यति संयुतोऽङ्गी। तथोग्रजन्मभ्रमशक्तियुक्तः, पश्यत्युपादेयतयैवं हेयान् // 39 // तच्छक्तिनाशस्त्विह तत्त्वतः स्यात्, कालानुभाबाच्चरमे विवर्ते / हेत्वन्तरेणोपगतात् कथञ्चि-द्धेतुव्रजो येन मिथोऽनुबद्धः // 40 // प्राहुस्तमेनं मुनयोऽत्र धर्म-तारुण्यकालं खलु चित्ररूपम् / ततोऽवशिष्टं भवबाल्यकाल-माच्छादिताभ्यन्तरभोगरागम् // 41 // उत्पद्यते यस्त्वथ धर्मरागः, क्रमाद् व्यतीते भवबाल्यकाले। तमेव वैराग्यसमृद्धिकल्प-वल्ल्या बुधा बीजमुदाहरन्ति // 42 // प्रवर्धमानाशुभभावधारा-कादम्बिनीध्वंसनचण्डवातः / सद्धर्मरागो गदितो गुणाना-मुत्पत्तिहेतुर्विपदां प्रमाथी // 43 // दृष्ट्वा सदाचारपरान् जनान् या, शुद्धप्रशंसान्विततच्चिकीर्षा / सद्धर्मरागः स हि मोक्षबीजं, न धर्ममात्रप्रणिधानरूपः // 44 // बाह्यान्युदाराणि जिनेन्द्रयात्रा-स्नात्रादिकर्माण्यत एव भक्त्या / बुधैः समालोककलोकबीजा-धानावहत्वादुपबृंहितानि // 45 // अन्ये तु धर्मप्रणिधानमात्रं, बीजं जगुर्यन्न शिवाशयोऽपि / .. घने मलेऽनन्त्यविवर्तगे स्याद्, वाच्यं पुनः किं तदुपायरागे। 46 // धर्मस्य येष्टा विषयस्वरूपा-नुबन्धनिष्ठा त्रिविधा विशुद्धिः / सर्वाऽपि मोक्षार्थमपेक्ष्य साक्षात्परम्पराहेतुतया शुभा सा // 47 // Page #14 -------------------------------------------------------------------------- ________________ शुद्धक्रियेच्छाविषयोऽनुबन्धः, स्थानेऽङ्कुरस्याभिहितोऽत्र बुद्धैः / असज्जिहासासदुपायलिप्सा-बुद्धिद्विपत्रीपरिणामभाजः // 48 // अन्वेषणा या तदुपायनिष्ठा, तत्त्वेक्षणव्यातयोगदृष्ट्या / असद्ग्रहोत्तीर्णविचारचारु-स्कन्धस्वरूपा प्रणिगद्यते सा // 49 // ततः प्रवृत्तिः शमसंयुता या, वैराग्यहेतौ विविधे विचित्रा / सत्यक्षमाब्रह्मदयादिके सा, पत्रप्रवालादिसमा पवित्रा // 50 // संपद्यते संभृतमत्र चेति, कर्तव्यताया उपनायकं यत् / भाग्योदयात् सद्गुरुधर्मबन्धु-योगादिकं पुष्पभरोपमं तत् // 51 // मोहस्पृशां कुम्भकुटीप्रभात-न्यायेन या स्याद् विफला प्रवृत्तिः / फलावहां कर्तुमिमां समर्थः, सद्ज्ञानभानुर्गुरुरेव भानुः // 52 // अज्ञानभाजां विनिपातहेतु-श्छनोऽस्ति यो मोहमहापदन्धुः / हस्ते गृहीत्वा विनिवार्य तस्मा-ज्जनं नयत्यध्वनि धर्मबन्धुः॥ 53 // ततश्च सद्धर्मपथोपदेशात्, सत्संगमाच्चोल्लसितस्ववीर्यात् / यो भावधर्मस्य रहस्यलाभः, पचेलिमं तत्फलमामनन्ति // 54 // प्रोक्तो जिनेन्द्रैरयमेव मोक्ष-प्रसाधको निश्चयतोऽनुपाधिः / द्रव्यात्मको नीतिकुलादिभावी, धर्मस्तु दत्त्वाऽभ्युदयं प्रयाति // 55 // बीजस्य संपत्तिरपीह न स्या-दपश्चिमावर्तविवर्तकाले / एषाऽपि येनातिशयेन. चार्वी, भवाभिनन्दित्वनिवृत्तिलभ्या // 56 // उसेऽपि चास्मिन् विशदत्वमेति, संसारिजीवस्य हि चित्तवृत्तिः / क्षोभं तदा गच्छति तामसानां, वर्गो महामोहचमूचराणाम् // 57 // * तदैव तेषां स्फुरतीति चित्ते, क्षोभाय यद्बीजमपीदृशं नः / / वैराग्यवल्लिः फलिता दशां सा, कां कां न कर्तुं प्रभविष्यतीयम् // 58 // अल्पश्रमेणादित एव नाशः, कर्तुं ततोऽस्याः खलु युज्यते नः / दुश्छेद्यतां यास्यति वर्धमाना, चारित्रधर्मादिभटाश्रितेयम् // 59 // प Page #15 -------------------------------------------------------------------------- ________________ इत्थं समालोच्य निहत्य शक्त्या, निवारकानाशु शुभाशयादीन् / उत्खन्यते तैः शुचिवल्लिबीजं, चारित्रधर्मस्य बलेऽनुपेते // 60 // संप्रेष्यते तत्र बलं यदा तु, चारित्रधर्मेण नरेश्वरेण / / युद्धं तदा तेन सहाविमृश्य, कुर्वन्ति ते दोर्बलदर्पभाजः // 61 // धाम्नाऽथ भानोरिव तेन तूर्णं, ध्वान्तप्रबन्धा इव दीर्यमाणाः / पलाय्य लीना गहनप्रदेशे, तिष्ठन्ति ते कालमवेक्षमाणाः // 62 // व्यग्रेऽथ चारित्रबले स्वकार्ये, भूयोऽपि ते लोकमुपद्रवन्ति / बीजाङ्कुराधुत्खननक्रमेण, वैराग्यवल्ली प्रविनाशयन्ति // 63 // ज्ञात्वा प्रवृत्तिं पुनरागतास्तां, चारित्रधर्मस्य नृपस्य योधाः / . पलायमानानपि तान् सुतीक्ष्णै-र्बाणैर्भृशं मर्मणि ताडयन्ति // 64 // इत्थं छलात् ते कृतधर्मविघ्ना, बलाच्च चारित्रनृपस्य भग्नाः / निर्विद्य तिष्ठन्ति जनापकारा-न्नावृत्तिभाजस्तमसामिवौघाः // 65 // इत्थं पुरे सात्त्विकचित्तसंज्ञे, गिरेश्च मूले गृहिधर्मदेशे / आटीकते यत् खलु.मोहधाटी, वैराग्यवाटी न विवर्धते तत्॥ 66 / / बीजाङ्कुरस्कन्धदलाद्यवस्था-मुच्छिद्य पापाः खलु तस्करास्ताम् / गच्छन्ति तेषां न विवेकशैले, पुनः प्रचारो भटकोटिपूर्णे // 67 // तथा च वैराग्यसमृद्धिकल्प-लतावितानैरभितः स शैलः / अलङ्कृतः शत्रुततेरगम्यो, धत्ते धृति चेतसि धर्मभाजाम् // 68 // चारित्रधर्मस्य नृपस्य तस्य, साम्राज्यभाजः प्रबलप्रभावात् / स्थले स्थले तत्र वसन्ति लोका, वैराग्यवाटीसुखभग्नशोकाः // 69 // शुद्धात्मनां तत्र विसारि दत्ते, तत्सौरभं हर्षभरं प्रकृत्या / . अतुच्छमूछौं कुरुते तदेव, व्यक्तं महामोहचमूभटनाम् // 70 // लोकानतस्तत्र पराबुभूषु-श्छलादुपेतोऽपि हि मोहसैन्यः / / अमारितोऽपि म्रियते हतेन, घ्राणेन तेन प्रतिलब्धमूर्च्छः // 71 // Page #16 -------------------------------------------------------------------------- ________________ // 77 // हेतोरतः पर्वतकल्पवल्ली-विसृत्वरामोदविशङ्कितास्ते / आयान्ति चौरा गृहिधर्मदेशे-ऽप्यालस्यवस्त्रेण निबद्ध्य नासाम् / / 72 // तत्तागप्यद्रिसमृद्धिशर्म-चारित्रधर्मस्य मनःप्रसादम् / शत्रुप्रचाराप्रतिरोधदुःस्थं, दत्ते न पङ्कोपहतं यथाऽम्भः // 73 // ततः स्वशैलस्य समृद्धिशर्म, स भूमिशकोऽबहु मन्यमानः / उपद्रवात् स्वाश्रितमण्डलानां, बोधः प्रतीत्थं सचिवं ब्रवीति // 74 / / दुर्वादिपक्षा इव कूटलक्ष्या, मलीमसाः प्राञ्जलमाश्रितं नः / निवार्यमाणा अपि मोहसैन्याः, पुनः पुनर्लोकमुपद्रवन्ति // 5 // अस्मद्बलं तिष्ठति चित्तवृत्तौ, वैराग्यवल्लीं न विना प्रवृद्धाम् / छलान्विषस्ते च विनाशयन्ति, बीजाङ्कुरस्कन्धदशामपीमाम्।। 76 // निजाश्रितानामिति मानवाना-मुपद्रवोऽधस्तनमण्डलेषु / अयं प्रतापक्षतये भवेन्मे, खेरिवाम्भोधरसन्निरोधः विचार्य मे ब्रूहि तदार्य ! तेषा-मात्यन्तिकं विघ्नविनाशहेतुम् / भूयान्मनीषा तव भूरिचिन्ता-महार्णवोत्तारकरी तरीव // 78 // इतीरिते भूमिभुजा ब्रवीति, सद्बोधमन्त्री कलितोरुनीतिः। बलस्य कार्य नहि तेषु राजं-स्त्राणं कला येषु पलायनस्य // 79 // उपद्रवस्यास्य विनाशहेतुः, पूजाऽस्ति पूता परमेश्वरस्य / स्वसैन्यसंमर्दमृतेऽपि हन्त; हतो यया स्याद् द्विषतां प्रचारः // 80 // तेषां रिपूणां पदशृङ्खलेयं, स्वमण्डलक्षेमविधानदक्षा। क्रन्दन्ति बद्धा ह्यनया नितान्तं, भवन्ति न स्पन्दितुमप्यलं ते // 81 // उक्ता विशुद्धा त्रिविधा क्रमात् सा, प्रकृष्टमध्याधिकविघ्नहीं। व्यापारसारा निजकायवाणी-मनोविशुद्धैरुपचारभेदैः // 82 // समन्तभद्रा प्रथमाऽत्र पूजा, प्रोक्ता द्वितीया खलु सर्वभद्रा। मरोर्भवस्याध्वनि सर्वसिद्धि-फला तृतीयाऽमृतदीर्घिकाभा // 83 // मद्रा Page #17 -------------------------------------------------------------------------- ________________ तत्रादिमा सर्वगुणाधिकेषु, जिनेषु सर्वोत्तमवस्तुजातैः।। कर्पूरपुष्पागुरुचन्दनाद्यैः, स्वयं वितीर्णैः परितोषमूला // 84 // तेषां जनैरानयनेन वाचा-माचारसंचारपवित्रितेन / भवेद् द्वितीयाऽधिकतोषहेतुः, स्वशक्तिविस्फारितभूरिभक्तिः // 85 // अनन्तसंतोषकरी तृतीया, स्वशक्तिसिद्धेऽर्चनसंविधाने / भवत्यविश्रम्य सुरादिसाध्य-विधौ विधित्साप्रसरोऽपि यस्याम्।। 86 // आद्याऽऽदिमावञ्चकयोमतः स्यात्, सम्यग्दृशामुत्तरसद्गुणौघम् / युज्येत पूजा दधतां द्वितीया, द्वितीयतद्योगपवित्रितानाम् // 87 // तथा तृतीयाऽतिशयात् तृतीयात्, संजायतेऽवश्चकयोगरूपात् / श्राद्धस्य शुद्धस्य निजोचितस्य, श्रुतोदिताचारपरायणस्य // 8 // योगा इहोक्तास्त्रिविधाश्च योग-क्रियाफलावञ्चकभेदभाजः। .. सत्साधुसंगात्परिणामभाग्भ्यां, क्रियाफलाभ्यां च तदाश्रयाभ्याम्।। 89 // सम्यक्त्वभाजां त्रिविधाऽपि सेय-मेकातपत्रप्रभुताविधात्री। मिथ्यात्वभाजामपि विघ्नहीं, धर्माप्तिकृद् ग्रन्थिसमीपगानाम्॥ 90 // भवस्थितेर्भङ्गकरीयमिष्टा, विशोधनी मोक्षमहापथस्य / जीवायसश्चाक्षयभावराग-रसायनात् काञ्चनभावकी // 91 // आत्यन्तिकोपद्रववारणेन, तदेतया देव ! जनास्त्वयाऽमी। संरक्षणीयास्तव काऽत्र चिन्ता, सर्वेऽप्युपायाः खलु यस्य वश्याः // 92 स्वीकृत्य सन्मन्त्रिवचस्तदेत-च्चारित्रधर्मो विनियोज्य लोकान् / पूजाविधौ तीर्थकृतां समग्र-मुपद्रवं शत्रुकृतं निहन्ति // 93 // ततश्च तेषां निरुपद्रवत्वाद् वैराग्यवल्ली परिवृद्धिमेति / . तदीयपुष्पोत्करसौरभश्रीः, सर्वत्र संमूर्च्छति चित्तवृत्तौ // 94 // नितान्तभीता निखिला हताशा, व्रजन्ति दूरे रिपंवस्तदानीम् / तत्रैव तिष्ठन्ति च धाष्टर्यतो ये, ते शृङ्खलायां निपतन्ति तस्याम् // 95 Page #18 -------------------------------------------------------------------------- ________________ छायासु वैराग्यलताश्रयासु, बद्ध्वा निवासानथ सावधानाः / आगन्तुकोपद्रवबारणाय, तिष्ठन्ति चारित्रनृपस्य योधाः // 96 // छिन्दन्ति वासांश्च विषद्रुमांस्ते, पापात्मनां भावमहारिपूणाम् / ते भग्नवासा विषमेषु नंष्ट्वा, व्रजन्ति विच्छेदनगान्तरेषु // 97 // चारित्रधर्मेण वशीकृताऽथ, सर्वाऽपि जन्तोरिह चित्तवृत्तिः / शुष्काटवीत्वं प्रविहाय लीला-रामत्वमेति प्रविसृत्वरश्रीः // 98 // सर्वे हताशाः परिघर्षयन्तः, करौ स्वगेहस्थितिमात्रनाशात् / अथारयोऽस्य प्रतिकूलवृत्त्यै, कुर्वन्ति संभूय रहस्यवार्ताम् // 99 // संकोचयन् यत्फलमब्जखण्डं, सूर्याश्रितं प्रातरुपैति चन्द्रः / उपद्रवद्भिर्महदाश्रितान्न, प्राप्तं किमस्माभिरतर्कितं तत् // 100 // अतिप्रकाशादपि जृम्भमाण-मसंवृतं धाम किलोद्धतेषु / दीपाङ् कुरस्येव महानिलेषु, धीरस्य सद्यो निधनं प्रयाति।। 101 // अथेदृशानामपि नः कथञ्चिद्, विचारयोगादवलम्ब्य धैर्यम् / निजं बलं स्फोरयितुं सुधांशु-समानकीर्त्यभ्युदयाय युक्तम् // 102 // क्षीणोऽपि संश्रित्य विचारपक्षं, शशीव शुक्लं योऽभ्युदेति। सर्वाः प्रजास्तं प्रणमन्ति भक्त्या, कृतार्थपूजाः पुनराहिताशाः // 103 // जीवन् जनों मा स भटाभिमानी, वैराविशुद्धेः खलु योऽधमणः / निन्द्यः स पङ्कादपि मद्यमाना-न्मालिन्यकर्तुः परिमर्दकाङ्गे // 104 // मुखं विशुष्यत्यरतिश्च यस्या-मुदेति दाहः प्रसरीसरीति। तस्या धनुर्दर्षभृतां हि वैरा-प्रतिक्रियायाः परमो ज्वरः कः // 105 // दैवानिलीयापि निशि स्थितं यत्, प्रोत्थाय भूयो द्विषतः पिनष्टि। तेजस्विजातौ गणनाऽधिकारे, तदेव धाम प्रथमं निमित्तम् // 106 / / अस्माभिरोजस्विकुलप्रसूतै-वैरस्य शुद्धिस्तदियं विधेया। गन्तुं च शक्यं विषये न तस्मिन्, यत्र ध्रुवा सा पदशृङ्खला नः 107 / / Page #19 -------------------------------------------------------------------------- ________________ अत्र स्थितैरेव परन्तु मन्त्र-प्रतिक्रिया काचन चालनीया। दूरस्थितानामपि या रिपूणा-मुच्चाटनात् तद्विधिघातिनी स्यात् // 108 // सर्वेऽपि संचिन्त्य हृदीत्थमुच्चै-रनाद्यविद्याख्यमहानिशायाम् / विपाकवस्त्राणि विहाय मिथ्या-संस्कारमन्त्रं प्रयता जपन्ति // 109 // पापानुरूपा जपमालिकाश्च, गृह्णन्ति पाणौ ददते दशांशे। रागप्रथाभिः पृथुगारवाख्य-त्रिकोणकुण्डे कणवीरहोमम् // 110 // अमर्षणा जागरयन्ति रोष-भूमिश्मशानान्यभिचारकामाः। उत्कृत्य चोत्कृत्य निजाङ्गमेव, प्रेतप्रसत्त्यै बलिमुत्क्षिपन्ति // 111 // सिद्धेऽथ तेषामभिचारमन्त्रे, स्याद् यातना सात्त्विकमानसादौ / विवेकशैलेऽपि विकल्पधारा-धूमः समुत्सर्पति दुर्निवारः // 112 // व्रजन्ति वैराग्यलतासु तस्मात्, फलानि पुष्पाणि च कालिमानम्। निःश्रीकता गच्छति भावराज्ये, विभावराज्ये च यियासति श्रीः॥ 113 // उपद्रवं तं पुनरप्युदीक्ष्य, समुत्थितं स्मारितधूमकेतुम्। समाधिमन्त्रं पठति क्षितीश-श्चारित्रधर्मोऽथ रिपून विजेतुम् // 114 // सर्वां कुविद्यां स च पाठसिद्धः, सांस्कारिकी हन्ति महारिपूणाम्। ततश्च नागा इव मन्त्रबद्धा, मूर्च्छन्ति तेऽन्तलिता मृताभाः // 115 // निजाश्रितानामपि दिव्यमन्त्रं, समाधिमाभ्यासिकमेष दत्त्वा। निवारयत्युग्रमुपद्रवं तं, विस्तारयत्युत्तमसौख्यलीलाम् // 116 / / इति प्रथाभाजि समाधिमन्त्रे, संसारिजीवः प्रभुतामुपैति। भवन्ति वैराग्यसमृद्धिकल्प-वल्लीविलासाश्च निरन्तरायाः // 117 // नोत्पातमीष्टे प्रबलोऽपि शत्रु-र्मोहादिकः कोऽपि पुनर्विधातुम् / प्रक्षीणशक्तिविषमोऽपि कूटैः, शैलो यथा वज्रविलूनपक्षः // 118 // चारित्रधर्मस्य नरेश्वरस्य, प्रतापभानुः प्रबलत्वमेति। दिक्चक्रमाक्रामति तद्यशश्च, प्रत्यर्थिचक्राक्रमणादुदीतम् // 119 // . 10 Page #20 -------------------------------------------------------------------------- ________________ मरुत्पथे दुन्दुभयो ध्वनन्ति, पुरः स्फुरन्त्येव च मङ्गलानि। उद्घोषयन्तो जयशब्दमुच्चैः, कुर्वन्ति देवाः शुचिपुष्पवृष्टिम् // 120 // गायन्ति रामा मधुरं सुराणां, नृत्यन्ति चित्राभिनयाभिरामाः / मुक्ताफलौघान् विकिरन्ति नम्राः, पाणिक्वणत्कंकणराजिकम्राः।। 121 / / प्रतिक्रमन्यासममर्त्यसार्थाः, संचारयन्तः कनकाम्बुजानि। तदाश्रितायाः स्वरसाधिकत्वं, श्रियो नु भक्तेरनुमापयन्ति // 122 // हतातपक्लान्तिकमातपत्रं, तिष्ठन्ति धृत्वा शुचिमूर्धदेशे। क्षीराब्धिवीचीचलचारुकान्तीन, सुचामरौघान् परिवीजयन्ति // 123 // इयं समृद्धिः सकला समाधि-प्रभावजन्येति जिनागमज्ञैः। अत्रैव कार्य: सुदृढप्रयत्नो, वैराग्यसर्वस्वमिदं विदन्ति // 124 // सिद्धं हि वैराग्यमिदं समाधि-सुधास्वरूपं जिनशासनाब्धौ। अस्योद्धृतैबिन्दुभिरेव शास्त्राण्यास्वाद्यतां यान्तिं पराणि लोके // 125 // समुद्धृतं पारगतागमाब्धेः, समाधिपीयूषमिदं निपीय। महाशयाः पीतमनादिकालात्, कषायहालाहलमुद्वमन्तु // 126 // अनल्पसंकल्पविकल्पलोल-कल्लोलमालाकुलितस्य जन्तोः। ऐकान्तिकः कोऽपि विना समाधि-स्तैमित्यमन्यो न हि तस्य हेतुः।। 127 परेषु न स्यात् परिणामंयोगो, न जन्म तेषु ग्रहणं न तेषाम्। अखण्डसौख्यानुभवस्वभाव-चिन्मात्रमस्मीति समाधिवृत्तेः // 128 // रागादिभिः पल्लवितानविद्या-संस्कारसिक्तान् विषयान् विषद्रून्। छेत्तुं क्षमस्तीव्रविचारधारः, समाधिरूपः, कठिनः कुठारः // 129 // * विना समाधि-परिशीलितेन, क्रियाकलापेन न कर्मभङ्गः। शक्ति विना किं समुपाश्रितेन, दुर्गेण राज्ञो द्विषतां जयः स्यात् // 130 // समाधिशुद्धे हृदये मुनीनां, शङ्कादिपङ्काविलता न जातु। न मिश्रमोहौघतमिस्रदृष्टि-न क्वापि मिथ्यात्वपुरीषगन्धः // 131 // . 11 Page #21 -------------------------------------------------------------------------- ________________ न दोषदर्शिष्वपि रोषपोषो, गुणस्तुतावप्यवलिप्तता नो। न दम्भसंरम्भविधेर्लवोऽपि, न लोभसंक्षोभजविप्लवोऽपि // 132 / / कन्दर्पमन्यस्य न भूरि हास्य-क्रीडारुचिं कस्यचिदीरयन्ति। / समाधिभाजः कुदृशां मतेऽपि, स्वयं न हास्यप्रथने रताः स्युः // 133 // आक्रोशहास्यादिकमन्यधर्मे-ऽप्यपक्वभावं ब्रुवते समाधेः / निसर्गसंसारविचारदृष्टि-रव्युत्थितिर्वा परिपाकरूपम् // 134 // शरीररूपप्रविलोकनायां, वस्त्रादिनेपथ्यविधौ च रम्ये। रतिधुवं पौद्गलिके न भावे, समाधिलब्ध्रात्मरतिस्थितीनाम् // 135. / / अन्तः समाधेः सुखमाकलय्य बाह्ये सुखे नो रतिमेति योगी। . अटत्यटव्यां क इवार्थलुब्धो, गृहे समुत्सर्पति कल्पवृक्षे // 136 / / नातिप्रहर्षश्च न वा विशिष्टा, निष्ठा प्रतिष्ठार्जनमात्र एव। ... रतिर्न वा स्वादरसक्रियादौ, समाहितानामणुशल्यरूपा // 137 // रतेः समाधावरतिः क्रियासु, नात्यन्ततीव्रास्वपि योगिनां स्यात् / अनाकुला वह्निकणाशनेऽपि, न किं सुधापानगुणाच्चकोराः // 138 // विविच्य नैव प्रसरेदरत्या-नन्दावभासोऽपि समाधिशुद्धौ / श्यामत्वशोणत्वकृतो विभागः, स्वरूपंशुद्धौ स्फटिकस्य किं स्यात् // 139 क्लेशेषु शीतातपतृड्बुभुक्षा-दिकेषु वेद्योदयकल्पितेषु। शान्ताः समाधिप्रतिसंख्ययैव, त्यजन्ति ये रत्यरती स्तुमस्तान् // 140 // न रत्यरत्यभ्युदयाय दृष्टा, क्रिया यतीनामशनादिकाऽपि / अंगारधूमादिकदोषहाना-दिष्टा समाधिस्थितये तु शश्वत् // 141 // जनापवादेऽप्यसमे समाधि-रतं मनो नारतिमेति साधोः / . तमिस्रगूढेऽपि भजते मार्गे, दिव्याञ्जनोपस्कृतमक्षि नान्ध्यम् // 142 // ज्ञानक्रियाऽश्वद्वययुक्समाधि-रथाधिरूढः शिवमार्गगामी / न ग्रामपुःकण्टकजारतीनां, जनोऽनुपानत्क इवातिमेति // 143 // / 12 Page #22 -------------------------------------------------------------------------- ________________ लाभेऽप्यलाभेऽपि सुखे च दुःखे, ये जीवितव्ये मरणे च तुल्याः / रत्याप्यरत्याप्यनिरस्तभावाः, समाधिसिद्धा मुनयस्त एव // 144 // नोद्वेगवेगोऽप्यरतिर्न येषां, न चाप्यनेकाग्रतया चलत्वम् / समाहितांस्तान् लसदेकटण्को-त्कीर्णज्ञभावान् शरणं प्रपद्ये // 145 // इतस्ततो नारतिवह्रियोगा-दुड्डीय गच्छेद् यदि चित्तसूतः। समाधिसिद्धौषधमूर्छितः सन्, कल्याणसिद्धेर्न तदा विलम्बः // 146 // इतस्ततो भ्राम्यति चित्तपक्षी, वितत्य यो रत्यरतिस्वपक्षौ। स्वच्छन्दतावारणहेतुरस्य, समाधिसत्पञ्जरयन्त्रणैव // 147 // पुत्रात् कलत्राच्च धनाच्च मित्राद्, देहाच्च गेहाच्च विविक्तता मे। इति प्रसंख्याय समाधिभाजो, न शोकशङ्कुव्यथयाऽऽकुलाः स्युः // 148 इष्टप्रणाशेऽप्यनभीष्टलाभे, नित्यस्वभावं नियति च जानन् / संतापमन्तर्न समाधिवृष्टि-विध्यातशोकाग्निरुपैति साधुः // 149 // त्यक्तस्ववर्गः शरणानपेक्षः, क्रूरोपसर्गेऽप्यविलुप्तदृष्टिः / समाधितन्त्रोद्धृतशोकशल्यो, न ध्यानभङ्गादधृति प्रयाति // 150 // शोचन्ति न स्वं च परं च मन्यो-रन्योऽन्यकर्मव्यतिहारमग्नम्। शुद्धर्जुसूत्रक्षणमार्गणाभि-स्तपस्विनः प्राप्तसमाधिनिष्ठाः // 151 // गते न शोको न विमृश्यमेष्य-च्छुद्धश्च योगः किल वर्तमानः। साधोः समाधिः प्रथते यदेदृक्, तदाऽस्तु मन्योः क इवावकाशः॥ 152 अत्यन्तलूक्षव्रतयोगनुन्नाः, स्मृत्वाऽनुभूताद्भुतभोगलीलाम् / न वैमनस्यं मुनयः प्रयान्ति, समाधिमन्त्राहतशोकभूताः // 153 // उग्रे विहारे च सुदुष्करायां, भिक्षाविशुद्धौ च तपस्यसो / समाधिलाभव्यवसायहेतोः, क्ववैमनस्यं मुनिपुङ्गवानाम् // 154 // समाधिभाजोऽपि विपद्दशायां, न यान्ति धीराः करुणास्पदत्वम् / जात्यस्य जायेत विवर्णभावः, किमग्नितापादपि काञ्चनस्य // 155 // 13 Page #23 -------------------------------------------------------------------------- ________________ असह्यया वेदनयाऽपि धीरा, रुदन्ति नात्यन्तसमाधिशुद्धाः। कल्पान्तकालाग्निमहार्चिषाऽपि, नैव द्रवीभावमुपैति मेरुः // 156 // समाधिविध्वस्तभयाः श्मशाने, शून्यालये वा प्रतिमां प्रपन्नाः। दृष्ट्वाऽपि रूपाणि भयङ्कराणि, रोमापि नैवोद्गमयन्ति गात्रे / / 157 // महोपसर्गाश्च परीषहाश्च, देहस्य भेदाय न मे समाधेः। .. इत्थं विविच्य स्वपरस्वभावं, भयानुबन्धं मुनयस्त्यजन्ति // 158 // . कुहेतुभिर्वा भयहेतुभिर्वा, न क्षोभमभ्येति समाहितात्मा। महीधराणां च महीरुहाणां, सर्वसहा क्षुभ्यति किं नु भारैः // 159 / / सुदूरदीर्घोच्चपदाधिरोहे, नान्तर्विषीदन्ति समाधिधुर्याः। ... शक्त्या विहीनास्तु जरद्गवाभा, भ्रश्यन्ति तस्मादसमाधिखिन्नाः // 160 // भीरुर्यथा प्रागपि युद्धकालाद्, गवेषयत्यद्रिलतावनादि। क्लीबास्तथाऽध्यात्मविषीदनेना-समाहितांश्छन्नपदेक्षिणः स्युः।। 161 // पठन्ति शास्त्रं खलु ते कुतर्क-ज्योति:कथावैद्यकनाटकादि। कुतोऽपि हेतोः पततां समाधे-राजीविकाऽनेन भविष्यतीति // 162 // रणाङ्गणे शूरपुरस्सरास्तु, पश्यन्ति पृष्ठं न हि मृत्युभीताः। समाहिताः प्रव्रजितास्तथैव, वाञ्छन्ति नोत्प्रव्रजितुं कदाचित् // 163 // श्रद्धां पुरस्कृत्य निनिर्गतो यां, तामेव सम्यक् परिपालयेद्यः / सिंहोत्थितः सिंहविहारचारी, समाहितोऽसौ न विषादमेति // 164 / / पन्थानमेनं प्रणता हि वीराः, क्लीबस्य गम्योऽस्ति कदापि नायम्। इत्थं समाधाय कदापि धीरो-दात्ताशयः खिद्यति नो महात्मा // 165 // समुद्रगम्भीरमनाः स्वदर्पाद्, भिनत्ति मार्गं न समाहितात्मा। . आत्माश्रितामेव कुठारतक्ष्ण्या-च्छिनत्ति शाखां न तरोविपश्चित्॥ 166 // उत्सर्गरुच्याऽप्यपवादरुच्या, विचित्रसाध्वाचरणापलापात् / स्वबुद्धिमात्रेण समाधिभाजो, न मार्गभेदं परिकल्पयन्ति // 167 // : 14 Page #24 -------------------------------------------------------------------------- ________________ यन्नैव सूत्रे विहितं न चापि, निवारितं किन्तु चिरप्ररूढम् / समाहिता मार्गभिदाभियैव, तदप्यनालोच्य न दूषयन्ति // 168 // यथा यथा शिष्यगणैः समेतो, बहुश्रुतः स्याद् बहुसंमतश्च / समाधिमार्गप्रतिकूलवृत्ति-स्तथा तथा शासनशत्रुरेव // 169 // निरन्तरं दारुणकेशलोच-ब्रह्मव्रताभिग्रहभारखिन्नाः / च्युताः समाधेः कृतमार्गभेदा, निन्दन्ति शास्तारमनन्तपापाः // 170 // उत्सूत्रलेशादपि मार्गभेद-भिया प्रकम्पेत समाहितात्मा। उत्सूत्रलक्षादपि नो नृशंस-सब्रह्मचारी तु बिभेत्यनीहक् // 171 // भवेन्न सत्त्वाधिकमानसस्य, बिभीषिका क्वापि समाहितस्य। भिन्नेभकुम्भस्थलमौक्तिकाङ्क-क्रमस्य सिंहस्य कुतोऽस्तु शङ्का।। 172 // समाधिसंतोषवतां मुनीनां, स्वप्नेऽपि न स्यात् परमार्गदृष्टिः / न मालतीपुष्परतः करीरे, बध्नाति रोलम्बयुवाऽभिलाषम् // 173 // कुत्सां मलक्लिन्नकलेवरेषु, कुर्वन्ति नो शुद्धसमाधिभाजः। व्रजन्ति नोद्वेगमनिष्टभावा-निवर्तयन्त्यक्षि न चाप्रशस्तात् // 174 // न मूत्रविष्टापिठरीषु रागं, बध्नन्ति कान्तासु समाधिशान्ताः। अनङ्गकीटलयतत्प्रसङ्ग-मब्रह्म दौर्गन्ध्यभिया त्यजन्ति // 175 / / स्मिताच्छपुष्पाधरपल्लवश्री-विशालवक्षोजफलाभिरामाम्। दृष्ट्वाऽपि नारी न समाहितात्मा, मुझे विदंस्तां विषवल्लिरूपाम्॥१७६ // कुचद्वये चन्दनपङ्किले च, स्मितप्रवाहे च मृगेक्षणानाम्। येषां न चेतः स्खलितं समाधे-ामापि तेषां दुरितानि हन्ति // 177 // कटाक्षबाणैः सुदृशां समाधि-वर्मावृता ये खलु नैव विद्धाः। प्राप्ताः स्वयं ते भवसिन्धुपार-मन्यानपि प्रापयितुं समर्थाः // 178 // अहं ममेति प्रथमानबुद्धि-र्बध्नाति कर्माण्यसमाहितात्मा। तस्यैव नाहं न ममेति बुद्धि-र्बन्धप्रमोक्षाय समाधिकाले // 179 / / 15. Page #25 -------------------------------------------------------------------------- ________________ यो ब्राह्मणः क्षत्रियदारको वा, तथोग्रपुत्रोऽपि च भोगपुत्रः। / गृहीतदीक्षः परदत्तभोजी, गोत्राभिमानी न समाहितोऽसौ // 18 // न तस्य जातिः शरणं कुलं वा, विद्यां चरित्रं च विना कदाऽपि। : करोति निष्क्रम्य स गेहिचाँ, भवेद् भवाब्धेस्तु न पारदृश्वा * // 181 // प्राप्ताः स्वयं कर्मवशादनन्ता, जातीर्भवावर्तविवर्तमानाः। विज्ञाय हीनोत्तममध्यमाः कः, समाधिभाग् जातिमदं विदध्यात् // 182 // अशुद्धशीले च विशुद्धशीले, प्रयोजनं शुद्धकुलस्य नेति / नौपाधिकश्लाघ्यतयान्वितेन, कुलेन माद्यन्ति समाधिभाजः // 183 // विनाशशीले कलुषेन पूर्णे, जरारुजां सद्मनि नित्यसेव्ये। रूपेऽस्तु क: शोणितशुक्रबीजे, मदावकाशः सुसमाधिभाजाम्।। 184 // उपस्थिते मृत्युबले बलेन, समाधिभाग् माद्यति नो बलेन। आसाद्य चारित्रबलस्य निष्ठां, संसारकोटीमरणापहीम् // 185 // विद्वाननित्यौ परिभाव्य लाभा-लाभौ स्वकर्मप्रशमोदयोत्थौ। मदं न लाभान्न च दीनभाव-मलाभतो याति समाहितात्मा // 186 // आजीविकागारवमेति भूयो, लूक्षोऽपि यो भिक्षुरकिञ्चनोऽपि। कुर्वन्निजोत्कर्षपरापवादौ, विपर्ययं याति भवे भवेऽसौ // 187 / / यः साधुवादी कृतकर्मशुद्धि-रागाढबुद्धिश्च सुभावितात्मा। न सोऽपि हि प्राप्तसमाधिनिष्ठः, पराभवन्नन्यजनं स्वबुद्ध्या // 188 // अनन्तपर्यायविवृद्धियुक्तं, ज्ञानार्णवं पूर्वमहामुनीनाम्।। समेधिमानाधुनिकोऽवधार्य, कथं स्वबुद्ध्या मदमाति साधुः // 189 / / परस्य चाटुक्रियया किलाप्ताद्, वाल्लभ्यकान्माद्यति यः स्वचित्ते / समाधिहीनो विगमे स तस्य, वाल्लभ्यकस्यातुलशोकमेति // 190 // श्रुतस्थितेषितुषस्य वार्ता, श्रीस्थूलभद्रस्य च विक्रियायाः। श्रुत्वा श्रुतं दर्पभिदेव लब्ध्वा, न तेन दृप्यन्ति समाधिभाजः // 191 // : 16 Page #26 -------------------------------------------------------------------------- ________________ प्रज्ञामदाद् वादमदाच्च पृथ्व्यां, योऽन्यं जनं पश्यति बिम्बभूतम्। मौनीन्द्रमार्गादसमाहितात्मा, भ्रश्यन्नधः कर्मगुरुः स याति // 192 // नाहंकियां याति समाहितात्मा, नोकर्मभावैर्न च कर्मभावैः। भिन्नान् विदन् मिश्रितपुद्गलात्म-भावान्मिथः कर्तृभिदानिदानात् // 193 // नाहं वपुर्नैव मनो न वाणी, कर्ता न नो कारयिता च तासाम् / न चानुमन्तेति समाधियोगाद् विदनहंकारमति व कुर्यात् // 194 // श्रद्धर्गणापुद्गलजन्यवृत्ति, विकल्परूपां कलयन् विविक्ताम् / समाधिशुद्धो मननान्मनोऽह-मिति स्मयं को विदधीत योगी // 195 // कुमारतायौवनवार्धकादी-नुच्चत्वगौरत्वमृदुत्वमुख्यान् / स्वस्मिन् गुणान् को वपुषोऽधिरोप्य, समाहितोऽहंकुरुते मनस्वी // 196 // पदानि वर्णैर्विहितानि तैश्च, वाक्यानि वाक्यैरखिलः प्रबन्धः / इत्थं श्रयनैश्चयिकं समाधि, ग्रन्थं करोमीत्यभिमन्यते कः // 197 // तथा तथा सन्निपतत्सु कर्म-स्कन्धेषु कूटस्तया स्थितस्य। कर्तृत्वधीः स्यान्न समाहितस्य, चिन्मात्रनिर्मग्नसमग्रवृत्तेः // 198 // तन्त्वादिभावैः परिणामवद्भिः, पटदिभावान् जनितानवेत्य। न तेषु कर्तृत्वमति दधाति, गतस्मयो निश्चयधीः समाधेः // 199 // पराश्रितान् दानदयादिभावा-नित्थं समाधेर्मनसाऽप्यकुर्वन् / निजाश्रितानेव करोति योगी, विकल्पहीनस्तु भवेदकर्ता // 200 // द्रव्येषु भिन्नेषु कदापि न स्यान्ममत्ववार्ताऽपि समाधिभाजः। रांगादिभावैविहितं ममत्वं, न तत्प्रमाणीकुरुते च योगी // 201 // साक्षीव पश्यन् स्वनिमित्तभावा-दुत्पत्तिसंबन्धजुषः पदार्थान् / तेषामगृह्णन् परिणामिभावं, दुःखाद् विमुच्येत समाहितात्मा // 202 // यथा जनोऽन्यस्य सुखासुखेषु, तटस्थभावं भजते तथैव। . विश्वस्य तेषु प्रशमी ममत्वा-हंकारमुक्तः सुसमाधिशाली // 203 / / - 17 Page #27 -------------------------------------------------------------------------- ________________ समाधिभाजां व्यवहारकाले, मैत्र्यादिरूपाऽपि हि चित्तवृत्तिः। एकान्तशुद्धौ त्वियमिद्धसिद्ध- ज्योतिः समापत्तिमयी प्रसिद्धा॥ 204 / / स्फुटीभवत्याप्तवचोविमर्शात्, तद्वासनासंगतधर्मतो वा। क्षमादिरूपोऽपि दशप्रकारो, धर्मः समाधौ परिपाकभाजि // 205 // धर्मस्य मूलं हि दया दयायाः, क्षमेति संचिन्त्य भवन्ति सन्तः। कृतापराधेऽधि न कोपभाजः, क्षमासमाधानशमाभिरामाः // 206 // गुणा विना नो विनयं कदाचि-दमार्दवे नो विनयप्रथेति। अनुन्नतानिश्रितनिनिदानाः, समाहिता मार्दवशालिनः स्युः // 207 / / नानार्जव: शुद्ध्यति नाप्यशुद्धो; धर्मे स्थिरो धर्ममृते न मोक्षः। सुखं न मोक्षाच्च विनेति साधुः, समाधिमानार्जवमभ्युपैति // 208 // यद् द्रव्यदेहोपधिभक्तपानाधिकारकं शौचमशुद्धिहानात्। समाधिनीरेण कृतं तदेव, पावित्र्यबीजं प्रयतात्मनां स्यात् // 209 // त्यक्त्वाऽऽश्रवान् पञ्च निरुद्ध्य पञ्चे-न्द्रियाणि हत्वा चतुरः कषायान् दण्डत्रयीजित् सुसमाधिरेति, द्राक् संयम सप्तदशप्रकारम् // 210 // समाहितो बन्धुधनाक्षशर्म-त्यागात् परित्यक्तभयप्रवाहः / नित्यं परित्यक्ततनुश्च राग-द्वेषौ त्यजेत् त्यागगुणान्महात्मा // 211 // अजिह्मभावात् तनुचित्तवाचा, सत्यं विसंवादविपर्ययाच्च / चतुर्विधं चारुसमाधियोगा-श्चतुर्गतिच्छेदकृदाद्रियन्ते // 212 // आभ्यन्तरस्याभ्युदयाय बाह्य-माभ्यन्तरं बाह्यविशुद्धये च। तपः प्रकुर्वन्ति मन:समाधे-धृत्वाऽऽनुकूल्यं जिनशासनस्थाः॥ 213 // ग्लानिन यत्रास्ति न चाक्षहानि-र्यत्रैधते ब्रह्म न रोषवार्ता / यस्मिन् जिनाजैकवशंवदत्वं, समाधिशुद्धं कथितं तपस्तत् // 214 // त्यजन्ति कामान् मुनयोऽत्र दिव्या-नौदारिकांश्च त्रिविधोस्त्रिधा यत् / ब्रह्मैतदष्टादशभेदमुच्चैः, समाधिभाजः परिशीलयन्ति / // 215 // Page #28 -------------------------------------------------------------------------- ________________ ग्रामे कुले वा नगरे च देशे, न या मनागप्युपधौ च मूर्छा। हतारतिव्याधिसमाधिभाजां, धर्मः परोऽकिंचनताऽभिधोऽयम्॥ 216 / / समाधिसंशुद्धदशप्रकार-धर्मावलम्बी परमार्थदर्शी / चारित्रग्ज्ञानतप:समेतः, स्वाध्यायसद्ध्यानरतो महात्मा // 217 // लुभानपिण्डग्रहणेन यात्रा-मात्राधिकारो नवकोटिशुद्ध्या। समग्रशीलाङ्गसहस्रधारी, बन्धप्रमोक्षाय कृतप्रयत्नः // 218 // समाप्य सर्वं वचनस्य योग-मसङ्गयोगं स्वरसेन कुर्वन्। अशून्यभावाच्च विकल्पहानेः, सुप्तत्वजाग्रत्त्वदशोर्ध्वगामी // 219 // बुद्धः सुधीरेकविदेकरूपः, संछित्रशोकश्च सुसंयतश्च / आत्मप्रवादोपगतः सुगुप्तो, रम्यः सुसामायिकभृत् समित्या // 220 // धर्मार्थवृत्तिर्नच कीर्तिपूजा-सत्कारलाभार्थितयाऽऽविलात्मा। अध्यात्मपूतो धुतपापकर्मा, धिया नियागप्रतिपत्तिमत्त्या // 221 // विज्ञातभूयोभवसिन्धुदोषो, वैराग्यरङ्गामृतवासितात्मा। गाम्भीर्यसिन्धुर्जगतोऽपि बन्धु-मुक्तः पराशाभिधनागपाशात् / / 222 / / आसक्तिमानात्मगुणोद्यमेऽन्य-कथाप्रसङ्गे बधिरान्धमूकः / क्रियासहस्रासुलभं लभेत, निर्ग्रन्थमुख्यः स्वदयाविलासम् // 223 // विकल्पहीनां स्वदयां वदन्ति, वैकल्पिकीमन्यदयां तु धीराः / तत्रादिमोक्ता किल मोक्षहेतुः, परा पुनः स्वर्गसमृद्धिदात्री // 224 // रक्षामि जीवानिति हृद्विकल्पः, पुण्याय हन्मीति च पातकाय। तत्पुण्यपापद्वितयं च भाति, समाधिसिद्धौ स्फुटमेकरूपम् // 225 // फलैकरूपे भुवि पुण्यपापे, न संगिरन्ते व्यवहारमत्ताः। समाधिभाजस्तु तदेकभावं, जानन्ति हैमायसबन्धनीत्या // 226 // पुण्यस्य पापस्य च चिन्त्यमानो, न पारतन्त्र्यस्य फलस्य भेदः। समाहिताः पुण्यभवे सुखेऽपि दुःखत्वमेव प्रतियन्ति तेन // 227 // Page #29 -------------------------------------------------------------------------- ________________ रम्यं सुखं यद्विषयोपनीतं, नरेन्द्रचकित्रिदशाधिपानाम्। समाहितास्तज्ज्वलदिन्द्रियाग्नि-ज्वालाघृताहुत्युपमं विदन्ति / / 228 // समाहितस्वान्तमहात्मनां स्यात् सुखेऽप्यहो वैषयिके जिहासा। . को वा विपश्चिन्ननु भोक्तुमिच्छे-न्मिष्टान्नमप्युग्रविषेण युक्तम् // 229 // किं कासितैर्भोगसुखैरनित्यै-र्भयाकुलैरस्ववशैश्च तुच्छैः। अदभ्रनित्यस्ववशाभयोद्य-त्समाधिसौख्याय बुधा यतन्ते / // 230 // . अनेकयलैविषयाभिलाषो-द्भवं सुखं यल्लभते सरागः। समाधिशाली तदनन्तकोटि-गुणं स्वभावाल्लभते प्रशान्तः // 231 // अनिष्टसंगेष्टवियोगदुःखं, सरागवनैति समाधिशाली। . अङ्गीकृतैकान्तिकमुक्त्युपायः, प्रशान्तवेदारतिभीकषायः // 232 // ज्ञानी तपस्वी परमक्रियावान्, सम्यक्त्ववानप्युपशान्तिहीनः। प्राप्नोति तं नैव गुणं कदाऽपि, समाहितात्मा लभते शमी यम् // 233 // सुरासुराणां मिलितानि यानि, सुखानि भूयो गुणकारभाञ्जि / समाधिभाजां समतासुखस्य, तान्येकभागेऽपि न संपतन्ति // 234 // नूनं परोक्षं सुरसमसौख्यं, मोक्षस्य चात्यन्तपरोक्षमेव / प्रत्यक्षमेकं समतासुखं तु, समाधिसिद्धानुभवोदयानाम् // 235 // वणिग् यथा रत्नपरीक्षया द्राक्, परीक्ष्य रत्नं लभते प्रमोदम्। ज्ञानी तथाऽऽप्नोति समाधिशुद्ध्या, ब्रह्मानुभूयोपशमैकराज्यम्॥ 236 // प्राणप्रियप्रेमसुखं न भोगा-स्वादं विना वेत्ति यथा कुमारी। समाधियोगानुभवं विनैवं, न वेत्ति लोकः शमशर्म साधोः // 237 // निरुध्य लोकोऽपि विकल्पवृत्ती:, परीक्षते चेच्छमशर्म साधोः। शक्यं निराकर्तुमिदं तदा स्या-न्माधुर्यवन्नाविषयोऽपि वाचाम् // 238 // ज्ञातं शिवं धर्मपदं समाधेः, शमोदयादेकमपि प्रदत्ते। भूयोऽपि नार्थप्रतिभासमात्रं, ज्ञानं हितं स्यादसमाहितानाम् // 239 // 20 Page #30 -------------------------------------------------------------------------- ________________ रैणे तृणे ग्राणि च काञ्चने न, शत्रौ च च मित्रे भवने वने च। भवे च मोक्षे समतां श्रयन्तः, समाधिभाजः सुखिता भवन्ति // 240 // निरञ्जनाः शङ्खवदाश्रयन्तो-ऽस्खलद्गतित्वं भुवि जीववच्च। वियद्वदालम्बनविप्रमुक्ताः, समीरवच्च प्रतिबन्धशून्याः // 241 / / शरत्सरोंनीरविशुद्धचित्ता, लेपोज्झिताः, पुष्करपत्रवच्च / गुप्तेन्द्रियाः कूर्मवदेकभाव-मुपागताः खङ्गिविषाणवच्च // 242 // सदा विहङ्गा इव विप्रमुक्ता, भारुण्डपक्षीन्द्रवदप्रमत्ताः / शौण्डिर्यभाजो गजवच्च जात-स्थामप्रकर्षा वृषभा इवोच्चैः // 243 // दुर्धर्षतां सिंहवदब्धिवच्च, गम्भीरतां मन्दरवत् स्थिरत्वम् / प्राप्ताः सितांशूज्ज्वलसौम्यलेश्याः, सूर्या इवात्यद्भुतदीप्तिमन्तः।। 244 // सुजातरूपास्तपनीयवच्च, भारक्षमा एव वसुन्धरावत्। ज्वलत्त्विषो वह्निवदुल्लसन्ति, समाधिसाम्योपगता मुनीन्द्राः // 245 // गजाश्च सिंहा गरुडाश्च नागा, व्याघ्राश्च गावश्च सुरासुराश्च / तिष्ठन्ति पार्श्वे मिलिताः समाधि-साम्यस्पृशामुज्झितनित्यैवराः॥ 246 // चरीकरीति प्रशमं समाधि-साम्यस्पृशां दृग्लहरी जनानाम्। पान्थस्य किं पद्मसर:समीर-स्तापं न निर्वापयितुं क्षमः स्यात् // 247 / / जना मुदं यान्ति समाधिसाम्य-जुषां मुनीनां मुखमेव दृष्ट्वा / चन्द्रेक्षणादेव चकोरबालाः, पीतामृतोद्गारपरा भवन्ति // 248 // समाधिसाम्यादुदितान्मुनीनां, हर्षप्रकर्षो वचनाद् भवेद् यः। गुरुत्वमत्येति महानिधान-लाभेन सार्धं तुलितोऽपि नायम् // 249 // स्थिरासनाऽशेषविकारशून्या, समाधिसाम्याद्भुतरङ्गभाजाम्। मुद्राऽपि मुद्राज्यसुधासमुद्रा-मुद्रामृतांशुधुतिरङ्गभाजाम् // 250 // अपेक्षितान्तःप्रतिपक्षपक्षैः, कर्माणि बद्धान्यपि जन्मलक्षैः। प्रभा तमांसीव रवेः क्षणेन, समाधिसिद्धा समता क्षिणोति // 251 // Page #31 -------------------------------------------------------------------------- ________________ संसारिणो नैव निजं स्वरूपं, पश्यन्ति मोहावृतबोधनेत्राः। समाधिसिद्धा समतैव तेषां, दिव्यौषधं दोषहरं प्रसिद्धम् // 252 // बबन्ध पापं नरकैकवेद्यं, प्रसन्नचन्द्रो मनसाऽप्रशान्तः।। तत्कालमेव प्रशमे तु लब्धे, समाधिभृत् केवलमाससाद // 253 // षट्खण्डसाम्राज्यभुजोऽपि वश्या, यत्केवलश्रीर्भरतस्य जज्ञे। न याति पारं वचसोऽनुपाधि-समाधिसाम्यस्य विजृम्भितं तत् // 254 // अप्राप्तधर्माऽपि पुरादिमाई-न्माता शिवं यद्भगवत्यवाप। समाधिसिद्धा समतैव हेतु-स्तत्रापि बाह्यस्तु न कोऽपि योगः // 255 / / समाधिसाम्यास्तवपुर्ममत्वा, मत्वा स्वभावं धृतशुद्धसत्त्वाः / न सेहिरेऽति किमु तीव्रयन्त्र-निष्पीडिताः स्कन्दकसूरिशिष्याः॥ 256 // लोकोत्तरं चारुचरित्रमेतद्, मेतार्यसाधोः समतासमाधेः / हृदाऽप्यकुप्यन्न यदाचर्म-बद्धेऽपि मूर्धन्ययमाप तापम् // 257 // स्त्रीभ्रूणगोब्राह्मणघातजात-पापादधःपातकृताभिमुख्याः / दृढप्रहारिप्रमुखाः समाधि-साम्यावलम्बात् पदमुच्चमापुः // 258 // कर्मक्षये हेतुरितीष्टमेक-मैकान्तिकं साधुसमाधिसाम्यम्। उदाहृतास्तीर्थकरैर्विचित्रा, दिग्दर्शनायास्य परे तु योगाः // 259 // रक्षन् शशं मेघकुमारजीव-द्विपो भवं यत् प्रतनूचकार। निर्दिष्टमव्यक्तसमाधिसाम्यं, तत्रापि मार्गाभिमुखत्वबीजम् // 260 // समाधिसाम्यक्रमतो हि योग-क्रियाफलावञ्चकलाभभाजः। आसादितात्यद्भुतयोगदृष्टि-स्फुरच्चिदानन्दसमृद्धयः स्युः // 261 // समाधिमाहात्म्यमिदं जनानां, पुरःस्फुरद्रूपमतो विधित्सुः। . वक्ष्ये विचित्रां रुचिरोपमानैः, कथां पवित्रामनुसुन्दरस्य // 262 // कथा यदीया निजवाक्यभङ्गी-पुण्ड्रेक्षुयन्त्रोपमिता मितार्था / रसं यदुत्थं भविकाः पिबन्ति, विनाऽप्यपेक्षां खलु चर्वणायाः // 263 // Page #32 -------------------------------------------------------------------------- ________________ धृत्वा तृणं याति सिता स्ववक्त्रे, द्राक्षाऽपि सा संकुचति हियेव। विधोः सुधा च क्षयमेति भीता, मन्ये जिता यस्य कथारसेन // 264 // निजां कथां यः कथयन् सभायां, निनाय सभ्यान् मणिदर्पणत्वम् / तेषु प्रपन्नाः प्रतिबिम्बभावं, भावाः समग्रा इति यत्कथोक्ताः // 265 / / कथा यथार्थेव मता मुनीन्द्र-वैराग्यहेतुः किल कल्पिताऽपि। यत्पुण्डरीकाध्ययनं द्वितीये, प्रसिद्धमङ्गे परिकल्पितार्थम् // 266 // नेयं कथा गुणरथाध्वनि मत्कृताऽपि, स्थूलाऽपि यास्यति सतां किमनुग्रहेण कर्पासजातिमपि किं न नृपोपभोग्यां, कुर्यात् सुशिल्पिघटना पटनामदात्री चरितमिह निजैर्गुणैश्च दोषैनिखिलजनैरनुभूयते यदन्तः / श्रवणपुटसुधायतां बुधानां, बहिरुपमानपदापितं तदेव // 268 // यो यो भावो जनयति मुदं वीक्ष्यमाणोऽतिरम्यो, . बाह्यस्तं तं घटयति सुधीरन्तरङ्गोपमानैः। मग्नस्येत्थं परमसमताक्षीरसिन्धौ यतीन्दोः, . कण्ठाश्लेषं प्रणयति घनोत्कण्ठया द्राग् यशःश्री: // 269 // // द्वितीयः स्तबकः // अयमनुसुन्दरनृपतिः, कृपयैव समन्तभद्रसूरीणाम् / कृतनरकयोग्यकर्माऽप्यवाप सर्वार्थसिद्धिसुखम् पूर्वभवेऽस्य च गुरुभिर्विहिता परिकर्मणा बहूपायैः / तत एव चित्तरत्नं कान्तिं स्वाभाविकी लेभे अन्येऽपि ये भवाम्बुधिमुत्तीर्णा विविधदुःखकल्लोलम् / . गुरुचरणकृपैव तरी, तेषामपि सर्वशर्मकरी // 2 // // 3 // .23 Page #33 -------------------------------------------------------------------------- ________________ // 7 // // 8 // इत्यादौ धर्मगुरोभविनो धर्मप्रदानविधिवार्ताम् / पाषाणपल्लवोद्गमचमक्रियाकारिणीं वक्ष्ये // 4 // अस्तीह भवाह्वान, -पुरमतुलमदृष्टमूलपर्यन्तम् / अन्यान्यजन्महट्टप्र-विततबहुदुःखसुखपण्यम् चित्राकुलसुगतादिकमतदेवकुलं कषायसकलकलम् / दृढमोहप्राकारं, तृष्णापरिखावृतमलच्यम् . इष्टवियोगाप्रियसंप्रयोगगम्भीरकूपबहुरूपम् / विस्तीर्णभोगसरसीतनुकाननजाड्यगृहरम्यम् अविवेकद्विपशालाविकल्पनवतुरगमन्दुरोद्दिप्तम् / निरवधिकाममनोरथरथप्रचारोन्मथितमार्गम् आसीत् तत्र द्रमको, भवजन्तुस्तत्त्वतो विगतबन्धुः / शब्दादिविषयकदशनदुष्पूरमहोदरः पापः // 9 // विपरीतमतिस्तत्त्वातत्त्वग्रहणाद्धनादिलोभाच्च / दुःस्थश्चानुपलम्भात् सद्धर्मकपर्दकस्यापि // 10 // कर्मारिध्वंसिबलाभावाद् गतपौरुषः क्षुधाक्रान्तः / विषयबुभुक्षानुगमात्, सर्वज्ञाऽभजनतोऽनाथः दुष्कृतभूमीलुठनाद्, दलिताङ्गो बन्धधूलिदुर्ललितः / मोहाकुलाशुचिचीरश्चरणभृतां निन्द्यतां प्राप्तः // 12 // विषयकदन्नाशार्तेरुच्चावचजन्मनामगेहेषु / भ्रान्त्वाऽऽदत्ते तुच्छां, स निजायुर्भाजने भिक्षाम् // 13 // कुविकल्पास्तद्धेतुग्रन्थाश्च कुतीथिकाश्च तस्य तनुम् / . तत्त्वाभिमुख्यरूपां जर्जरयन्तीह डिम्भगणाः // 14 // तद्वेदनाविधुरितो, नानागतिदुःखशोकनिर्मग्नः / उच्चैः पूत्कुरुतेऽसौ, न तु शरणं कोऽपि तस्य स्यात् // 15 // Page #34 -------------------------------------------------------------------------- ________________ उन्मादो मिथ्यात्वं, सकलाकार्यप्रवर्तकश्चास्य / भवति महातापकरो, ज्वर इव रागोऽतिदुःखाय // 16 // शमघर्षणकृतहर्षः; क्रोधः कण्डूविवेकदृग्घाती / अज्ञाननेत्ररोगो, हृद्ग्राहि द्वेषशूलं च // 17 // भयशोकारतिजन्यं, दैन्यं चोद्वेजकं गलत्कुष्टम् / सत्कार्योत्साहहरो, जलोदराभः प्रमादभरः // 18 // भक्ताश्रद्धाऽविरतिव्रतपथ्यरुचिप्रमाथिनी गहना / मूर्छ विभवाहंकृतिरुपहतहृवृत्तिसर्वस्वा // 19 // निर्दलयन्निव हृदयं, संकल्पो वर्धते महाश्वासः / अर्शोङ् कुराश्च कामा, अवाच्यगूढातिपरिणामाः // 20 // इत्यादिभावरोगैरार्तोऽसौ शमवतां कृपापात्रम् / . हास्यः सरागदमिनामन्येषां क्रीडनस्थानम् // 21 // प्रतिभवनमटन् भिक्षां, तल्लिप्साविह्वलः स तुच्छमतिः / / खिद्यति कूटविकल्पैर्ध्यायन्नार्तं च रौद्रं च // 22 // यदि तां भिक्षा लप्स्ये, यास्यामि तदा तथाऽहमेकान्ते / न यथा द्रक्ष्यन्त्यन्ये, भोक्ष्ये च निराकुलस्तत्र // 23 // अवशिष्टं तु निधास्ये, दास्ये म्रियमाणकोऽपि नार्थिभ्यः / ये लास्यन्ति, बलात्तैः, संह बाढं योद्धमारप्स्ये // 24 // एवमलीकं ध्यायति, न पुनरवाप्नोति किमपि निष्पुण्यः / कथमपि कदनलेशप्राप्तौ तु जगत्तॄणं वेत्ति // 25 // कर्माजीर्णकरत्वात्, कदन्नतुल्यं धनादिकं लब्ध्वा / तुच्छविभवोऽपि मूढो, जन्तुः स्वं मन्यते शकम् // 26 // रम्भीयति निजललनां, मानी निजमन्दिरं विमानीयन् / स्वर्गीयति स्वनगरं, त्रिदशीयति परिजनं च स्वम् // 27 // ' 5 Page #35 -------------------------------------------------------------------------- ________________ महतो लब्ध्वा विभवं, मलिनः प्रायेण माति नो हृदये / स्थगयति जगज्जलधरो, जलराशेरात्तजलभारः // 28 // तदसौ कदन्नलेशप्राप्त्या दृप्तः शृणोति विज्ञप्तिम् / / नोग्रमदसन्निपातः, पश्यति न परं च मोहान्धः // 29 // औद्धत्यकीलकहतो, न ग्रीवां नामयत्युपनतानाम् / गारवमरुद्विकारान्न भाषते स्तब्धजिह्व इव . / // 30 // अनुगम्यमानपार्यो, महाजनैर्बद्धमुष्टिरस्तमतिः / न च पश्यति न च जल्पति, धनगर्वहतो मृतकतुल्यः // 31 // अयमीदृग्गतपुण्यो, रङ्को ज्ञानादिरत्नविकलत्वात् / शोच्यो भवति मुनीनामिन्द्रोपेन्द्रादिरपि लोकः लब्ध्वा कदन्नलेशं, शकादपि शङ्कते स भुञ्जानः / भयमेति निःस्पृहादपि, पात्रात् क्षुद्रत्वदोषेण // 33 // कार्यान्तरमपि कुर्वन, वपुषा तद्रक्षणोद्यतो मनसा / अवधीरयति स धर्म, न वेत्ति लोकद्वयविरुद्धम् // 34 // तस्य द्रमकस्य ततस्तेन कदन्नेन पूरितेऽप्युदरे / वृद्धिमुपैति बुभुक्षा, न तु तृप्तिर्भवति भस्मकिनः // 35 // ग्रीष्मे यथा दवानलतप्तस्य तृषादितस्य पथिकस्य / तृप्तिः स्वप्ने नाम्बुधिपानाद् विषयैस्तथैवास्य // 36 // विषयकदन्नमनादौ, संसारेऽनन्तशोऽमुना भुक्तम् / न च हुकृतं कदापि, क्षुत्क्षामेणेक्षितं शून्यम् // 37 // लौल्येन भुक्तमेतत्, कुरुते कर्माणुसञ्चयाजीर्णम् / तदुदयजीर्णं तस्य च, नरकादिविसूचिका दत्ते // 38 // तच्चारु मन्यतेऽसौ, तथापि खलु भोजनं विपर्यासात् / स्वादं न तु वेत्ति महाकल्याणचारित्रभोज्यस्य . // 39 // : 26 Page #36 -------------------------------------------------------------------------- ________________ भ्रान्तोऽसौ नगरेऽस्मिन्ननन्तशोऽदृष्टमूलपर्यन्ते / न च निविण्णः कथमपि, कदन्नविषयैकलुब्धमतिः // 40 // तत्र च नगरे राजा, सुस्थितनामा त्रिलोकविद् भगवान् / सत्त्वानामुपकारी, कुरुते राज्यं सुखप्राज्यम् // 41 // सदनमांस्य प्राप्तः, शासनमयमनभिदृष्टपूर्वश्रि। प्रावेशयत् कृपालुः, स्वकर्मविवरच तं द्वाःस्थः // 42 // रागादयोऽपि सन्ति, द्वा:स्थाः प्रतिबन्धकास्तु ते तत्र / शासनबाह्यो लिङ्गी, प्रवेशितस्तैर्यतोऽभिहितः // 43 // यस्तु स्वकर्मविवरो, द्वा:स्थस्तत्र क्षयोपशमनामा / उद्घाट्य ग्रन्थिमसौ, प्रवेशकस्तत्त्वतो भवति // 44 // तेन प्रवेशितोऽसौ, ददर्श शुचिमन्दिरं महाराजः (महाराज्ञः) / ज्ञानादिऋद्धिकलितं, चरित्रचन्द्रोदयोल्लसितम् // 45 // जनितानन्दं लोकैः, सूनृतताम्बूलभृतमुखैः शमिनाम् / शुचिदर्शनकपुरं, शीलाङ्गसहस्रततकुसुमम् . // 46 // गुरुकरुणाऽगुरुधूपं, प्रसृमरतरभावनामृगमदाढ्यम् / ध्यानजलयन्त्रलहरीशमचन्दनलेपहततापम् // 47 // दृष्टाश्च तेन लोकास्तत्र स्थगितान्धकूपमोहभराः / अपहस्तितमृत्युभया, निजितमिथ्यात्ववेतालाः // 48 // दैन्यौत्सुक्यजुगुप्साऽरतिचित्तोद्वेगतुच्छतारहिताः / गाम्भीर्यौदार्यधृतिस्मृतिसहिताः सततानन्दाः // 49 // गायन्तः स्वाध्यायैर्वैयावृत्यविधिना च नृत्यन्तः / वल्गन्तो जिनजन्माभिषेकयात्रादिहर्षभरात् // 50 // उत्कृष्टसिंहनादं, प्रदर्शयन्तः प्रवादिनां विजयात् / आनन्दमईलगणं, प्रवादयन्तश्च धर्मदिने (चतुभिः कलापकम्) // 51 / / 20. Page #37 -------------------------------------------------------------------------- ________________ तत्र नृपा बहिरन्तः शान्ता दीप्ताश्च सूरयो दृष्टाः / मन्त्रिवरा ज्ञातारो, गूढार्थानामुपाध्यायाः // 52 // गीतार्था वरयोधाः, परेतभर्तुः पुरोऽपि भयरहिताः / .. भावापन्मग्नानामुद्धर्तारः कुलादीनाम् उपकारिणः पदद्वयदक्षा गणचिन्तका नियुक्ताश्च / तलवर्गिकाश्च सामान्यभिक्षवो विहितगुर्वाज्ञाः // 54 // आर्याः स्थविरा लोकाः, प्रमत्तललनानिवारणोद्युक्ताः / शुचिधर्मशीललीलाललनाश्च श्राविकावर्गाः // 55 // श्राद्धगणा भटनिकरा, ध्यायन्तो जिनवरं महाराजम् / . गुरुजननिर्देशपरा, नैमित्तिकनित्यकर्मकृतः // 56 // पुण्यानुबन्धिपुण्यं, दत्ते वैराग्यकारणं भोगम् / / इति ये दिव्या भोगा, दृष्टं तैः सदनमिदमिद्धम् // 57 // सुस्थितनृपस्य शासनमन्दिरमीदृशं स संप्रेक्ष्य / विस्मयमयाद् विशेष, सोन्मादतया तु नाज्ञासीत् // 58 // जाते हि कर्मविवरे, जिज्ञासुर्भवति जिनमते जन्तुः / मिथ्यात्वांशोन्मादैर्न तु भवति विशेषसंवित्तिः // 59 // पूते हृदयाकूते, स्फुरितं पुनरस्य लब्धबोधस्य / / येन प्रदर्शितमिदं, स द्वा:स्थो मे महाबन्धुः // 60 // जिज्ञासाऽपि ममेयं, मुदमियतीमस्य करुणया दत्ते / येऽत्र वसन्त्यतिमुदिता, धन्यास्ते धूततापभराः // 61 // अथ सप्तरज्जुभूमिकलोकप्रासादशिखरनिष्ठेन / सुस्थितनृपेण स कृपादृष्टयैक्ष्यत चिन्तयन्नेवम् // 62 // मार्गानुसारिताया, भद्रकभावे प्रवर्तमानस्य / भगवद्दर्शनमेतद्, भगवद्बहुमानभावेन // 63 // - Page #38 -------------------------------------------------------------------------- ________________ // 64 // // 65 // // 67 // // 68 // भगवदवलोकनेयं, प्रोक्ता मार्गप्रणालिका सद्भिः / द्रव्यश्रुताद् विनैनां, स्थूलज्ञानं न चान्ध्यहरम् तां तत्र राजदृष्टि, निषतन्ती तन्महानसनियुक्तः / / निरवर्णयदुपयोगादाचार्यो धर्मबोधकरः दध्यौ चायं चित्रं, किमिदं यदर्शनेन विश्वविभोः / भवति त्रिभुवनविभुता, बीभत्सोऽयं पुनर्द्रमकः दृष्टगुरुकर्मभारे, प्रोल्लसिताकाण्डसमुचिताचारे / पौर्वापर्यविरोधात्, सुगुरोश्चिन्तेयमुचितैव स तदाऽस्य निश्चिकाय च, हेतुद्वयमत्रभाविभद्रस्य / द्वा:स्थप्रवेशनमदो, दृष्टौ च मनःप्रमोद इति भवति प्रमुदितमन्तर्यस्यैतद् भवनमीक्षमाणस्य / अत्यन्तवल्लभोऽसौ, सम्राज इति प्रसिद्धमिदम् / जातो मनःप्रमोदश्चास्य यदेतद्दिदृक्षयाऽनुकलम् / रोगार्ते अपि नेत्रे, प्रोन्मीलपतीव जिज्ञासुः . प्रवचनलवेऽप्यधिगते, विकसितवदनो भवत्यदृश्योऽपि / धूलीधूसरिताङ्गं, रोमाञ्चयति क्रियालेशात् कर्मविवरप्रसादाज्जिनशासनपक्षपातभावाच्च / तदयं द्रमकोऽपि गमी, कल्याणपरंपरास्थानम् इति निश्चित्य स मार्गावतारणे भावतोऽभिमुखभावात् / तस्य समीपं गच्छति, दातुं भिक्षां तथाऽऽह्वयति लोकोऽयमनाद्यनन्तो, जीवस्तादृग्भवोऽस्य कर्मकृतः / तत् पुण्यपापभेदाद्, द्विविधं सुखदुःखयोर्हेतुः प्रयतेत तत्सुखार्थी, धर्मेऽधर्मात्पुनर्निवर्तेत / इदमुपदेशरहस्यं, भिक्षाह्वानोपमं ज्ञेयम् // 70 // // 71 // // 72 // // 74 // // 75 // Page #39 -------------------------------------------------------------------------- ________________ जगदसदिदमित्याद्या, वचनमिदं शृण्वतोऽस्य रोरस्य / / क्षीयन्ते कुविकल्पा, अनादिदुर्वासनाजनिताः // 76 // नष्टा विडम्बनपरास्तदमी दुर्दान्तडिम्भसङ्घाताः / जातोऽथाभिमुखोऽसौ, शुश्रूषुस्तद्वचः किञ्चित् // 77 // परहितकरणैकरतः, प्राह ततः प्रभुमहानसनियुक्तः / आचार्यः शिष्टा मे, प्रमाणमिति मन्यमानं तम् // 78 // पाति पितेव पतन्तं, बन्धुरिवानयति मार्गमतिसरलम् / मित्रमिवादिशति हितं, धर्मो मातेव पुष्णाति . // 79 // मणिकनकरजतकूयः प्राप्यन्ते चाङ्गना जिताप्सरसः / सुरसदनशिवसुखान्यपि, जिनधर्मानुग्रहादेव // 80 // गर्जद्गजराजिलसद्वाजिविराजितंमुदारवारस्त्रि / राज्यं शर्मप्राज्यं, धर्मादेवाप्यते पुरुषैः // 81 // अस्थापयदिति वाण्या, तमसौ भिक्षाचरोचिते देशे / चित्ताक्षेपाबाने, प्रथमाने मानसविलासैः // 82 // विस्फारिताक्षियुगलः, समुन्नमत्कन्धरस्ततो द्रमकः / त्यक्तविकथाकषायो, भावितहृदयः स्मितास्योऽभूत् // 83 // भिक्षां महानसपतिः, परिजनमादिष्टवानथो दातुम् / दानादिधर्मभेदं, समुचितशक्त्या कुरुष्वेति / अथ च महाकल्याणं, परमान्नं पूर्णधर्ममतिसरसम् / दातुं तस्मै पुष्टिकृदुपस्थिता तद्दयादुहिता // 85 // अत्रावसरे द्रमकस्तुच्छाभिप्रायकृतविपर्यासः / . दध्यावेष सुवेषः, स्वयमाहूय क्व नेष्यति माम् // 86 // नूनं विजने नीत्वा, भिक्षाया भाजनं भृतप्रायम् / .. उद्दालयिष्यति ममेत्यासीत् किङ्कार्यतामूढः // 87 // 30 // 84 // Page #40 -------------------------------------------------------------------------- ________________ // 88 // क्षेत्रेषु नियोज्य धनं, सन्त्याज्य कलत्रपुत्रमित्रगणम् / दीक्षां ममैष दास्यति, हा मुषितोऽस्मीत्यसौ भीतः तावत् तृष्णावृद्ध्या, मूर्छतिशयान्मनोविशोषाच्च / संरक्षणानुबन्धानिमीलिते लोचने तेन // 89 // समरङ्कनृपेऽपि विदन् धर्माचार्ये द्विजातिवद्धौर्त्यम् / भद्रकभावत्यागादभूदसौ काष्ठकीलनिभः // 90 // तदयमलीकविकल्पैरासीद् गुरुसङ्गवर्जनैकरतः / / भिन्नग्रन्थिरपि द्रागुदयान्मिथ्यात्वपुञ्जस्य // 91 // आदत्स्वेति वदन्ती, जानीते नैष गुरुदयाकन्याम् / तदसंभाव्यं दृष्ट्वा, दध्यौ च महानसनियुक्तः // 92 // नास्याः खलु भिक्षाया, योग्योऽयमभद्रकप्रकृतिभावात् / यद्वाऽस्य नैष दोषो, दोषोऽयं रोगजालस्य // 93 // यद्वन्महाज्वरातः, पथ्यानं भोक्तुमिच्छति न पापः / मिथ्यात्वमोहमूर्खप्रनष्टबुद्धिस्तथा धर्मम् . तत्कथमयमपरोगः, स्यादिति सञ्चिन्त्य चेदमुदभावि / अस्ति मम भेषजत्रयमारोग्यविधौ क्षमं ह्यस्य प्रथमं विमलालोकं, तद् ज्ञानं सर्वनेत्ररोगहरम् / दूरव्यवहितसूक्ष्मातीतार्थोद्भासनपटिष्ठम् // 96 // तत्त्वप्रीतिकरं च द्वितीयमिह तीर्थवारिसम्यक्त्वम् / तत् सर्वरोगतानवकारणमुन्मादविध्वंसि // 97 // बच्च महाकल्याणं, तृतीयकं तदिदमेव परमान्नम् / अजरामरत्वहेतुश्चारित्रमशेषरोगहरम् // 98 // परिमोचयामि रोगात्, तदेनममुनौषधत्रयेणापि / अनुकम्पया बलादपि, चित्ते तेनेति विन्यस्तम् - // 99 // 31 // 94 // // 95 // पणाप / Page #41 -------------------------------------------------------------------------- ________________ तत आदाय शलाका, विन्यस्याग्रे तदञ्जनं दिव्यम् / आधूनयतो ग्रीवां, तस्यानेनाञ्जिते नेत्रे . . // 100 // तस्याचिन्त्यगुणत्वात् सद्योऽमुष्याथ चेतनाऽऽयाता / .... नेत्रे स्फुटमुद्घटिते, नष्टा इव तद्गदाः सर्वे // 101 // आह्लादितश्च स मनाक्, तथापि भिकरक्षणाकूतम् / / प्रागभ्यासान्न गतं, तेन ततो नंष्टुकामोऽभूत् // 102 // नष्टविवेकस्यापि, प्रतिबोधर्मतिर्मुरोरिह शलाका / तद्दाक्षिण्यविधिभवं, सत्त्वं चाग्रेऽञ्जननिधानम् // 103 // . भद्र ! न कथमेहीति, प्रश्ने यव्यक्तवचनमेतस्य / . न क्षमिकोऽहं श्रमणास्तद्ग्रीवाधूननेन समम् // 104 // इत्थमपि मदनुरोधादागमनाभिग्रहस्त्वया ग्राह्यः / इति गुरुणोक्ते तस्योपगमो नेत्राञ्जनन्यासः // 105 // अथ गच्छतः प्रतिश्रयमनुदिनमनुपाधिमुनिगुणालोकात् / या भवत्यविवेककला, सा नष्टा चेतनाऽऽयाता // 106 // नेत्रोद्घटनं चैतद्, या भूयो भवति धर्मजिज्ञासा / सा नेत्ररोगशान्तिः, प्रतिकलमज्ञानविलयो यः // 107 // आह्लादश्च ज्ञेयो, विलयादान्ध्यस्य शमलवानुभवः / / विषयेषु तत्त्वबुद्धिभिक्षारक्षाशयानुगमः // 108 // व्यवहारश्रुतलाभेऽप्यधिगमसम्यक्त्वशुद्ध्यभावेन / प्रथमदशायां सम्यग्दृशोऽपि न च नैष सम्भवति // 109 // तेनातिचारविधुरो, मृगयिष्यन्ते नु मामिमे मुनयः / . इति तान्न परिचिचीषति, तदुच्यते नंष्टुकामत्वम् // 110 // पिब तत्त्वप्रीतिकरं, पय इति तं प्राह गुरुरथाञ्जनतः / . संप्रेक्ष्य जातचेतनमिच्छति स तु न स्म तत्पातुम् . // 111 // . 33 Page #42 -------------------------------------------------------------------------- ________________ कार्यं हितं बलादपि, जानन्नित्यथ कृपापरीतमनाः / चिक्षेप तस्य वदने, तत्सलिलं स स्वसामर्थ्यात् // 112 // द्रव्यश्रुतसंप्राप्तौ, सम्यक्त्वगुणोपवर्णनं सम्यक् / उदकनिमन्त्रणकल्पं, धर्माचार्यस्य विज्ञेयम् // 113 // दृष्टत्यागादृष्टाश्रयणाभ्यां किं स्ववञ्चनेन मम / इति या शङ्का श्रोतुस्तुच्छत्ववशादनिच्छेयम् // 114 // तत्प्रतिबोधाय गुरुः, कथाप्रसङ्गेन वर्णयत्यर्थम् / / कामं च तत्र हष्यति, सोऽभ्यस्तार्थानुसंधानात् // 115 // श्रवणाभिमुख्यकरणात् सफलोऽयं यत्न इति गुरुः प्रतियन् / कामार्थहेतुभूतं, धर्मं भावेन वर्णयति // 116 // यस्तुल्यसाधनानां, फले विशेषोऽपहेतुको नाऽसौ / इति सुखदुःखनिदाने, धर्माधर्मो दुरपलापौ // 117 // तत्राखिलभावानां, हेतुरधर्मः, किलाप्रशस्तानाम् / धर्मस्तु सुन्दराणां, तेनासावेव पुरुषार्थः / // 118 // अथ स प्राह न धर्मः, कथं न कामार्थवद् दृशोविषयः / / गुरुराह भद्र ! पश्यति, विवेक्यमुं नैव मोहान्धः // 119 // त्रिविधो धर्मो हेतुस्वभावकार्यप्रभेदतो गदितः / सदनुष्ठानं हेतुस्तत्रेदं दृश्यते व्यक्तम् // 120 // द्विविधः पुनः स्वभावो, निर्दिष्टः साश्रवस्तदितरश्च / आद्यः सत्पुण्यात्मा, विनिर्जरात्मा द्वितीयस्तु // 121 // अस्मादृशाऽनुमेयो, द्विविधोऽप्ययमत्र योगिनां दृश्यः / कार्यं सुन्दरभावाः, प्रत्यात्मस्फुटतरास्ते च // 122 // शास्त्रानुभवज्ञानात् त्रयमिदमिह पश्यता न किं दृष्टम् / पश्यामीत्यभिलापे, तन्त्रं खलु विषयताभेदः // 123 // .33 Page #43 -------------------------------------------------------------------------- ________________ इतरद्वयसंपादकमिह सदनुष्ठानमेव चादेयम् / गृहियतिधर्मविभेदाद् द्विविधं सम्यक्त्वमूलं तत् .. // 124 // पुनराहासौ भगवन् ! किं सम्यक्त्वं न तन्मया विधृतम् / / . गुरुराह भद्र ! देवः, सर्वज्ञो ध्वस्तभावरिपुः // 125 // तदभिहिताश्च पदार्था, जीवाऽजीवादयो नवावितथाः / / रत्नत्रयं च धर्मस्तदभिहितः शिवपुरस्यावा // 126 // तच्चारिणश्च गुरवो, वन्द्या इति बुद्धिरेव सम्यक्त्वम् / शङ्कादिदोषरहितं, गम्यं प्रशमादिभिलिङ्गैः // 127 // इति कथयता भगवता, तीर्थाम्भः पायितो. बलेनासौ / . मोहक्षयोपशमतो, नष्टप्रायस्तदोन्मादः // 128 // अथ निर्गतदाहार्तिर्दध्यौ हा कथमयं महात्माऽपि / वञ्चकबुद्ध्या दृष्टो, दृक्पटुतास्वास्थ्यहेतुर्मे // 129 // याऽयोग्येऽपि मयि कृपा, योग्येष्विव भगवतोऽजनि प्रथिता / सर्वत्र वर्षतः खलु, जलमेषा जलमुचः प्रकृतिः // 130 // इति भावयन् विमुञ्चति, रौद्रत्वमसौ मदान्धतां त्यजति / ऋजुतां गच्छति रागं, शिथिलयति तनोति न द्वेषम् // 131 // . अभिनिविशते च तत्त्वे, तत्त्वधियं त्यजति धनकलत्रादौ / लक्षयति गुणविशेष, स्मरति स्वाचारदोषं च // 132 // अभिसंस्कारप्रभवाः कुविल्पास्तस्य कुसमयोल्लसिताः / चण्डपवनाद् घना इव गुरुसङ्गादेव परिगलिताः // 133 // ययुरधिगमसम्यक्त्वात् सहजाश्चाशनीयशङ्काद्याः / . धनविषयादिषु मूर्छा, दिग्मोहसमा तु न निवृत्ता // 134 // यद्वशगोऽयं जीवः, शास्त्रार्थज्ञोऽपि मूर्खतां भजते / . पश्यन्नपि च न पश्यति, कर्तुं शक्नोति न निवृत्तिम् // 135 // . 4 Page #44 -------------------------------------------------------------------------- ________________ अथ तं कदन्नमूर्छितमभिवीक्ष्य मुहुर्मुहुर्दशं ददतम् / निजपात्रे तद्भावं, ज्ञात्वाऽऽह स धर्मबोधकरः // 136 // कन्याप्रदीयमानं, “नादत्से किं नु मूर्ख ! परमानम् / किञ्च कदन्ने गृद्धः, स्वयं स्ववैरित्वमाचरसि // 137 // अस्माद् भवनाद् बाह्याः, सत्त्वास्तिष्ठन्ति दुःखिता बहवः / न च ते प्रभुणा दृष्टा, इति नस्तेष्वादरो नास्ति // 138 / / त्वं पुनरेतद् दृष्ट्वा, तुष्टस्तेनासि वल्लभो नृपतेः / तत्त्वयि दयालवः स्मो, भृत्या भर्तुर्मनोऽभिज्ञाः // 139 / / प्रभुरयममूढलक्षो, नापात्रे दृग्विलासमाधत्ते / व्यभिचारितश्च मार्गावतारहेतुस्त्वयाऽस्माकम् // 140 // आदत्स्व ज्ञानफलं, तव्रतभिक्षां त्यजाऽनघ ! कदन्नम् / पश्यसि किं न विमोहानिहापि शमिनः सुधातृप्तान् // 141 // इत्यभिहितः स बाढं, धृतविश्वासोऽपि रसवतीनाथे / भजते तस्य कदन्नत्याजनवचनेन विह्वलताम् // 142 // दैन्यमवलम्ब्य स ततः, प्राह वचो भगवतां प्रमाणमिदम् / क्लेशेनार्जितमेतत्, त्यक्तुं तु न भोजनं शक्यम् // 143 // निर्वाहकमिदमशनं, मम भवतां त्वेकदिवसमुपयुक्तम् / तत् सत्यस्मिन् देयं, यदि दित्सा भवति पूज्यानाम् // 144 // अथ सूदो धर्मगुरुर्दध्यौ ही मोहजृम्भितं दुष्टम् / / 1 सपनाया, परमान मन्यत तृणवत् // 145 // तदपि तपस्विनमेनं, मोहापोहाय शिक्षयामि पुनः / पुनरेति तमःपटलं, रविरेव पुनर्विनाशयति // 146 // जीवस्य देशना खलु, योग्यत्वमनेकशः कृता कुर्यात् / मृत्कुम्भोऽपि शिलायां, पदमाधत्ते न किमुपायात् // 147 // 34 Page #45 -------------------------------------------------------------------------- ________________ ध्यात्वेति तेन भणितं, भद्र ! न जानासि किं तव शरीरे / एतत्कदनमूला, रोगाश्चित्ते विपर्यासाः // 148 // स्वयमेव हास्यसीदं, स्वादं ज्ञास्यसि यदा मदन्नस्य / न हि मालतीरसज्ञो, भ्रमति भ्रमरः करीरवने // 149 // आश्चर्यकृत्त्वया किं, दृष्टाञ्जनसलिलयोन मे शक्तिः। मुञ्चेदं विस्रब्धस्तत्कल्याणं गृहाणेदम् // 150 // क्लेशार्जितमिदमिति या, त्यागाबुद्धिर्न साऽपि तव युक्ता / यदिदमत एव हेयं, क्लेशाङ्गं क्लेशरूपं च // 151 // वैषयिकसुखाभासे, चारित्रसुखं स्वभावजं त्यक्त्वा / . . बध्नाति रतिं न कृती, सुकृती यदुवाच वाचकराट् // 152 // भोगसुखैः किमनित्यैर्भयबहुलैः काङ्कितैः परायत्तैः / / ... नित्यमभयमात्मस्थं, प्रशमसुखं तत्र यतितव्यम् // 153 // निर्वाहकत्वमुक्तं, प्रकृतिगतेयत्पुनः कदनस्य / कादाचित्कतया मत्परमान्नस्याऽतथात्वं च // 154 // तदपि न युक्तमपथ्यं, निर्वाहे न पटु यत्कदन्नं ते / / मम तु न कादाचित्कं, वीर्योल्लासेनं परमानम् (युग्मम्) // 155 // विगलितभवप्रपञ्चः, प्रशान्तवाही परीषहैरजितः / मुनिरुपचितस्ववीर्यो, निर्विघ्नं याति शिवसदनम् // 156 // तत्रानन्तं कालं, तिष्ठति भयखेदरोगनिर्मुक्तः / तत्प्रापकं मदन्नं, तस्मानिर्वाहकमवेहि // 157 // इदमेव तुष्टिपुष्टिकृदतिवीर्यविवर्धकं गदच्छेदि / तदिदं गृहाण भूया भुक्त्वेदं नृपतिरिव सुखितः // 158 // स प्राह बलिवर्दो, गलिरिव पादप्रसारिकां कृत्वा / .. नाऽलं त्यागेऽस्याहं, सत्यस्मिन् दीयतां देयम् / // 159 // 35 Page #46 -------------------------------------------------------------------------- ________________ ज्ञात्वा तन्निर्बन्ध, कृपापरो रसवतीपतिर्दध्यौ / सत्यप्यस्य कदन्ने, देयं देशोपरतिरन्नम् // 160 // पश्चाद् विज्ञातगुणः, स्वयमेव विहाय विषयभोगमसौ / लास्यति शुद्धं चरणं, न धैर्यकृद् विषयमाधुर्यम् // 161 / / अपसिद्धान्तो न ममाप्येवमुपाये प्रवर्तमानस्य / विनिरूप्य सर्वविरति, कथनीया देशविरतिर्यत् // 162 // प्राक् तत्कथने हि भवेत्, तत्प्रतिबद्धं दृढं मनः श्रोतुः / इत्थं चानुमतिः स्यात्, सूक्ष्मप्राणातिपातादौ // 163 / / प्रददौ परमान्नलवं, ध्यात्वेदं संज्ञिता दया तेन / सत्येव तत्कदन्ने, भुक्तं तेनात्मनः पात्रे // 164 // तद्देशविरतिरूपं, परिणममानं गदक्षयं चक्रे / गलिता क्षुधाऽञ्जनजलोद्भवमजनि सुखं त्वनन्तगुणम् // 165 // अथ स प्रसृमरभक्तिर्नष्टभ्रान्तिर्बभाण भगवन्तम् / अनुपकृतोपकृतो मे, 'नाथा यूयं विनाथस्य // 166 // सूदः प्राह गुरुरथो, नाथः सर्वस्य जिनमहाराजः / / अस्माभिस्तु तदाज्ञानुवर्तिभिर्भूयते सततम् // 167 // सामान्यतोऽपि येऽमुं, सेवन्ते ते क्रमेण शिवभाजः / ये तु विशिष्य भजन्तै, तेषामचिराद्भवति मुक्तिः // 168 / / ये पापिष्ठाः सत्त्वा, जानन्ति न तेऽस्य नाममात्रमपि / नूनमिह भाविभद्रान्, स्वकर्मविवरः प्रवेशयति // 169 / / योगावञ्चकशक्त्या, त्वमपि विभुं वस्तुतः प्रपन्नोऽसि / इच्छामो योजयितुं, विशेषभक्तावथास्य त्वाम् // 170 // सा च गदतानवात् स्यात्, क्षणे क्षणे भेषजत्रयीभोगात् / तत्स्थेवमत्र भवता, भुञ्जानेन त्रयमिदानीम् // 171 // 30 Page #47 -------------------------------------------------------------------------- ________________ दास्यति च मद्दया यत् तद्भुक्त्वा त्वं विशेषतो नृपतिम् / आराध्य तत्प्रभावाद् भवितासि नृपोत्तमप्रकृतिः // 172 // प्रमुदितमनास्ततस्तद्वचनैरतिकोमलैः प्रणयगर्भः / ... प्रादुष्कृत्य स्वाशयमाह द्रमकोऽनु गुरुसूदम् // 173 // नालं पापस्त्यक्तुं, कदन्नमिति तत्समादिशान्यदतः / स प्राह नैतदर्थो, यत्नो मे तेन मा भैषीः // 174 // अत्याजयं पुराऽहं, तवैव हितकाम्यया कदन्नमिदम् / तुभ्यं न रोचते चेद् भुङक्ष्वान्नं सत्यपीह, तदा // 175 // . यच्च प्रागुपदिष्टं, तदत्र भवताऽवधारितं किञ्चित् / स प्राह नावधारितमतिमूछितमत्तसदृशेन // 176 // नालमनाद्यभ्यासाद् धनादिमूर्छा वदत्स्वपि भवत्सु / भक्षितदधिवृन्ताको, निद्रामिव हातुमहमासम् // 177 // उद्वेजिका तवाभूत्, प्रतिबोधनगीर्मम प्रसुप्तस्य / प्राप्तं तन्माधुर्यं भावयतश्चान्तराह्लादम् / // 178 // आहूतः पूर्वमहं, लास्यत्यन्नं ममायमिति भीतः / अञ्जितनेत्रस्तु बलान्नश्यामीत्याशयं धृतवान् // 179 // तीर्थाम्बु पायितः सन्, शैत्यं गमितो यदा पुनः पूज्यैः। परमोपकारकत्वं, युष्मासु तदा मयाऽवगतम् // 180 // परिहर कदन्नमिदमिति गदिते पर्याकुलः पुनर्जातः / स्वयमेष न लाति परं, त्याजयतीत्युत्तराशक्तः // 181 // .. सत्यस्मिन्मे भोज्य देहीत्युक्ते त्वया दयाद्वारा / दापितमिदमतिहिततां, भुक्त्वाऽहं ज्ञातवान् भवतः // 182 // वक्ति हि तत्त्वेनासौ, शक्तोऽस्मि न मोचने कदन्नस्य / इति चिन्ताकुलितस्य च, भवद्वचो मे हृदि न लग्नम् // 183 // 38 Page #48 -------------------------------------------------------------------------- ________________ न त्याजयामि साम्प्रतमिति वचनेन त्वनाकुलो जातः / तद् ब्रूत साम्प्रतं यन्ममेदृशस्यापि कर्तव्यम् // 184 / / इत्याकर्ण्य दयाढ्यः, प्राह स्वाञ्जनजलानमाहात्म्यम् / राज्ञा प्रोक्तं योग्यायोग्यविभागं च तद्दाने // 185 // योग्येभ्य एव दत्तं, गुणाय खलु भेषजत्रयं भवति / दोषायायोग्यस्य तु, दत्तं तद्दुग्धमिव फणिनः // 186 // इह भवनेऽयोग्याश्च, स्वकर्मविवरप्रवेशिता न स्युः / दृष्ट्या पश्यति राजा, नायोग्यान् कथमपि प्राप्तान् // 187 // अक्लेशेन च येषां, मनसीदं भेषजत्रयं रमते / तेऽत्र सुसाध्या यत्नक्रमबोध्याः कृच्छ्रसाध्यास्तु // 188 // येभ्यो न रोचते तु, क्रमेण विनियोज्यमानमप्येतत् / द्वेष्टारो दातृणां, नराधमास्ते किलासाध्याः // 189 // नृपदृष्टो लक्षणतस्तत्र त्वं कृच्छ्रसाध्य एवासि / बलिनस्तवाङ्गरोगा, गदक्षयो नातियत्नमृते // 190 // तद्वत्स ! प्रयत: सन्, निराकुलोऽत्रैव नृपगृहे तिष्ठ / लात्वा कन्याहस्ताद् भुञ्जानो भेषजत्रितयम् // 191 // तेन तथेत्युक्तेऽसौ, चक्रे परिचारिकां दयां तस्य / भुङ्क्ते तद्दत्तमयं, कदन्नयगान्न चाद्रियते // 192 // उपदंशतां व्रजति तन्मोहेन कुभोजनं तुं बहु भुङ्क्ते। विनियुङ्क्ते च कदाचित्, तद्वचसैवाञ्जनं च जलम् // 193 // प्रतिदिनमेवाद्रियते, धनसाधनमन्तराऽन्तरा तु गृही। भजते गुरूपरोधाद् विरतिं ज्ञानं च सम्यक्त्वम् // 194 / / भूरिमहाकल्याणं, संभ्रमतस्तदथ गुरुदयादत्तम् / / निदधाति कपरऽसौ, भुक्त्वाऽल्पं हेलया शेषम् // 195 // 36. Page #49 -------------------------------------------------------------------------- ________________ // 196 // // 197 // // 198 // // 200 // // 201 // याति तदन्नं वृद्धि, तत्सान्निध्यात् प्रहृष्यति ततोऽसौ / तद्धेतुमनभिजानन्, त्रितये शिथिलादरो भवति जाता रोगां याप्यास्त्रितयास्वादादनादरेणापि / बहुलापथ्याहारात्, क्वचिद्विकारोऽपि तस्यासीत् शूलं दाहो मूर्छ, ज्वरः क्व चिच्छदिरेव जाड्यं च / हृत्पार्श्ववेदनाऽऽसीत्, वचिदुन्मादोऽप्यरोचकता गृह्णाति मन्दवीर्यः, कानिचिदेव व्रतानि तीव्रधिया / गुरुदाक्षिण्यात्कानिचिदयमिह शेषस्य निक्षेपः ईदृशमप्यनुषङ्गात् तत्परमान्नं धनादिवृद्ध्यै स्यात् / सेयं कदन्नवृद्धिर्जेया परमान्नसम्बन्धात् तद्धेतोरज्ञानं, धर्मानादरस्कृतो विपर्यासः / त्रितये शिथिलादरता, धनवृद्धौ बालवच्चेष्टा मन्दादपि संवेगान, याप्यत्वं यच्च भावरोगाणाम् / सा प्रबलहेत्वयोगे, तनुताऽनाविष्कृतावस्था तेषामेव विकारोऽभिव्यक्तिः प्रबलहेतुसम्पर्कात् / धर्मोऽनादरविहितस्तत्र त्राणं न कस्यापि व्यथयत्यपथ्यदोषादकाण्डशूलं धनव्ययविषादः / दहति परेादाहो, लुम्पति मूर्छाऽखिलस्वहृतिः कामज्वरो ज्वरयति, छर्दिमर्दयति चोत्तमर्णकृता / धननिर्यातनचिन्ता, स्खलयति जाड्यं जनाभिभवः संयोगवियोगातिर्दलयति हृत्पार्श्ववेदना हृदयम् / मिथ्यात्वकृतोन्मादः, प्रमादमूलोऽवसादयति ग्लपयति सदनुष्ठाभे, पथ्ये भृशतरमरोचको गहनः / इयती भुवमारूढेऽप्यहह विकारैर्न किं क्रियते 40 // 202 // // 203 // // 204 // // 205 // // 206 // // 207 // Page #50 -------------------------------------------------------------------------- ________________ दृष्ट्वा गुरुसूददया, कदाचिदथ तं विकारलुप्ताङ्गम् / आक्रन्दन्तं कृपया, प्रोवाच परोपकारपरा * // 208 // रोगाः कदन्नमूलास्तव ये तातेन सौम्य ! निर्दिष्टाः / / नवं तेभ्यो मोक्षो, भेषजमफलं ह्यपथ्यभुजः // 209 // प्रसरति ममाप्यकीर्तिस्त्वत्तः परिचारिका तवाहमिति / न च वक्तुं शक्ताऽहं, हठवति न फलं वचस्तनुते // 210 // स प्राह महाभागे, त्यक्तुं नैवोत्सहे स्वयमपथ्यम् / वारय तेन तदिच्छां, कारय पथ्यादरं च दृढम् // 211 // स्तोकस्तोकमपथ्यं, त्वद्व्यापाराद् भविष्यति त्यजतः / सर्वत्यागे शक्तिर्ममेति साप्येतदनुमेने // 212 // अथ साऽधिकं कदन्नं, भुञ्जानं तं भृशं निवारयति / तेन स्याद् गदतनुता, त्यजति यदा सा न तत्पार्श्वम् // 213 // सा च विनियोजिताऽस्ति, प्रागेवाशेषलोकबोधाय / पीड्यत एव विकारैरिति तस्यां दूरवर्तिन्याम् // 214 // दृष्ट्वाऽथ तं तथाविधमनुकम्पां प्राप धर्मबोधकरः / दध्यौ नायमनुन्नः, प्रवर्तते न च दयाऽव्यग्रा // 215 // प्रतिचारिकाऽस्य कार्या, तस्मादन्या सदैव सन्निहिता / इति मत्वा सद्बुद्धि, प्रददौ परिचारिकां तस्मै // 216 // इति शिक्षितश्च सोऽस्यां, त्वया न वत्सादरों विमोक्तव्यः / नैषाऽलसे प्रसीदति, दुर्भग इव पण्डिता वनिता // 217 // अस्यां प्रसादितायां, वयं प्रसन्नास्तथा महाराजः / एषैव तत्प्रसाद्या, दास्यति मध्ये दयाऽपि हितम् // 218 // अथ बुद्ध्याऽनुगृहीतः, स्मरनसौ धर्मबोधकरवाचम् / ' पथ्याहाररतोऽभूत्, कदापि भुङ्क्तेऽन्यदभ्यासात् // 219 // 41 Page #51 -------------------------------------------------------------------------- ________________ स्वप्नेन्द्रजालसदृशं, संसारं मन्यते हि सद्बुद्धिः / तप्तायःपददानन्यायाद् भुलेऽपि विषयसुखम् // 220 // जाता चरणसुखाशा, तनुवाङ् मनसां व्यथा निरनुबन्धा। अहितेऽस्य गृद्ध्यभावान्नष्टं बीभत्सरूपत्वम् // 221 // सद्बुद्धेः सान्निध्यात्, कदनभुक्तौ स लज्जते बाढम् / . हतदोषकामचारस्तदसौ जातः सदाचारः // 222 // पृष्टा तेन सुबुद्धिः, किमिवेदमकाण्डताण्डवं जातम् / साऽऽह स्तोककदन्नत्यांगोपायस्य महिमाऽयम् // 223 // स जगौ ननु यद्येवं, त्यजामि तत्सर्वथा. कदन्नमिदम् / सर्वाकुलतारहितं, येन प्राप्नोमि सुखमतुलम् // 224 // सा प्राह सर्वसङ्गत्यागः श्रेयान् परं सति विवेके। स्नेहच्छेदे फलवान्, विपरीतफलोऽन्यथा ह्येषः // 225 // वसतो गृहेऽप्यगृद्ध्या, यान्ति श्राद्धस्य याप्यतां रोगाः / कृतसर्वत्यागस्याप्यभिलाषवतस्तु विकृताः स्युः // 226 // शस्त्रमिव सुप्रयुक्तं, शत्रूच्छेदाय भवति चारित्रम् / अहिताय दुष्प्रयुक्तं, ग्राह्यं तत्सम्यगालोच्य // 227 // इति सद्बुद्धिविमर्शादीषदोलायितं मनस्तस्य / दध्यौ पतितमपि हितं, तरुपतनानोच्चमपि तु फलम् // 228 // अजनि कदालम्बनधीरनुवृत्तैरथ चरित्रमोहांशैः / पोष्यं कुटुम्बकं मे, किमनेनाकाण्डकलहेन // 229 / / प्रव्रज्या बाहुभ्यां, जलनिधितरणं नभस्वता भरणम् / . वस्त्रग्रन्थे: शिरसा, विदारणं पर्वतस्य तथा // 230 // चर्वणमयोयवानां, मानं पाथोनिधेः कुशाग्रेण / राधावेधविधानं, गमनं नद्यां प्रतिश्रोतः // 231 // 2 Page #52 -------------------------------------------------------------------------- ________________ शक्तोऽहं नैतस्यां, न विनाऽप्येनां समग्रसुखलाभः / तत् किं कुर्वे साम्प्रतमिति संदेहाकुलः सोऽभूत् // 232 // भूरिमहाकल्याणं, भुक्त्वाऽयमथान्यदा तपोनियमैः / भक्षितवानल्पतरं, प्रसङ्गतोऽर्थार्जनकदन्नम् // 233 // स ततः सदन्नतृप्तेः, सबुद्धः सन्निधेश्च तदपथ्यम् / अन्वभवत् क्वथितरसं, मलाविलं लज्जनीयं च // 234 // छित्त्वाऽथ रागतन्तून्, स्वजनादिभवं व्यलीकमनुचिन्त्य / प्रविहाय पूर्वपक्षं, पुनरभिलाषस्य दृढभावात् // 235 // लब्ध्वा राज्यं दासः, कः स्यादिति संयमे रतिं कुर्वे / यद्भाव्यं तद्भवतादिति सिद्धान्तं स जग्राह (युग्मम्) // 236 // अथ सद्बुद्धिः प्रोक्ता, तेनेदं क्षालयाधुना भद्रे / मम भाजनं कदनं, त्यजामि सर्वं हिताकाङ्क्षी - // 237 // सा प्राह प्रष्टव्यः, कार्येऽस्मिन् चारुधर्मबोधकरः / कार्यतरुन विकारं, विचारपरिरक्षितो याति // 238 // निजनिश्चयप्रदर्शनपूर्वं पृष्टोऽथ धर्मबोधकरः / योग्यत्वं गीतार्थैः सह पर्यालोच्य जानानः // 239 // अत्याजयत् कदन्नं, विमोचयंस्तं समस्तसङ्गेभ्यः / अक्षालयच्च भाजनमाजन्मालोचनासलिलैः // 240 // आलोचनाख्यसलिलक्षालनमाहात्म्यतश्च तत्पात्रम् / जातं तपनीयमयं, वाक्पारे दिव्यवस्तुगुण: // 241 // अन्यदसंयमजीवितमन्यच्च वदन्ति संयमायुष्कम् / इति गृहियतिवरभिक्षाभाजनभेद: समयसिद्धः // 242 // तच्च महाकल्याणकपूर्णं चक्रे महाव्रतारोपात् / जिनचैत्यसङ्घपूजामहोत्सवस्तद्दिने ववृधे // 243 // 43 Page #53 -------------------------------------------------------------------------- ________________ मेदस्विनी सुबुद्धिर्जाता मुदितश्च धर्मबोधकरः / उल्लसिता तस्य दया, प्रीतं नृपमन्दिरं निखिलम् // 244 // जातश्च यशोवादो, योऽयं राज्ञाऽवलोकितः सम्यग् / तत्सूदस्याभिमतस्तद्दयया पालितो विधिना // 245 // सद्बुद्ध्याऽनुगृहीतस्त्यक्तापथ्यश्च तत्प्रभावेन / सद्भेषजसेवनया, विमुक्तकल्पश्च रोगौघैः // 246 // सोऽयं नो निष्पुण्यः; किन्तु महात्मा सपुण्यको नूनम् / न हि दारिद्यापादककर्महतश्चक्रवर्ती स्यात् // 247 // अथ तिष्ठतो नृपगृहे, तस्य दयाबुद्धिदलितदोषस्य / ... न भवति पीडा व्यक्ता, सूक्ष्मा प्राग्दोषतस्तु स्यात् // 248 // अथ सूक्ष्मभावदोषप्रतिघातपरायणः प्रशमपूर्णः / / परिगलितलोकसंज्ञो, वैषयिकसुखे निराकाङ्कः // 249 // अक्ष्णोविमलालोकं, निदधात्यञ्जनमधीतपरमार्थः / तत्त्वप्रीतिकृदम्भः, पिबति च नित्यं पवित्रात्मा. // 250 // विधिना भुङ्क्ते च महाकल्याणं चरणकरणचारुमतिः / धीधृतिरोजः स्वास्थ्यं, प्रस्फुरति ततो धामहर्षश्च // 251 // यः प्रेतः प्रागासीद, देवः सोऽनेन साम्प्रतं विहितः / इति धर्मबोधकयशोमहिमा जगति प्रसृमरोऽभूत् // 252 // प्रथमदशावैराग्यादित्थं स्फीताशयश्चरणमानी / स्वगुणासङ्गवनेऽसौ, क्रीडां कर्तुं कदापि ययौ // 253 // तत्रात्मसंस्तुतिलताः, परनिन्दाशल्यपल्लवाताम्राः / . विस्फारगारवफलाः, पूजाकुसुमस्मिता दृष्टाः // 254 // तादृशलताभिरभितो, रमणीयं प्रेक्ष्य किल तदुद्यानम् / शयितस्तच्छायायां, व्ययितो यत्नोऽञ्जनादीनाम् . // 255 // 44 Page #54 -------------------------------------------------------------------------- ________________ सुप्तोत्थितश्च तस्मिन्, पचेलिमं फलमपूर्वमालोक्य / आस्वाद्य गतः स्थाने, प्रस्तुतकार्यं पुनश्चके // 256 // भुञानस्यापि महाकल्याणकमथ समग्रविधियुक्तम् / प्रकुपित इव वेतालः पुनरुन्मादोऽतुदद् गात्रम् // 257 // जाता ज्वरजर्जरता, मूर्छकूपे च मानसं मग्नम् / दृष्ट्वेदृशं तमासीचिन्ताभाग् धर्मबोधकरः (युग्मम्) // 258 // पृष्टं रोगनिदानं, तेनोपेक्षागतं न तत्प्रोक्तम् / विषफलभुक्तिर्गुरुणा, ज्ञाता मतिनाडिकागत्या // 259 // उक्तं च वत्स ! गारवविषफलभुक्तेरसौ विकारभरः / चारित्रसदनभुजामप्ययमतिदुःखकृद् भणितः // 260 // एतत्प्रतिक्रियां तद्गुणवैतृण्याख्यपरमवैराग्यम् / सेवस्व येन न कदाऽप्येष विकारः समुद्भवति // 261 // आद्यं खलु वैराग्यं, विषयत्यागाय विषयवैतृष्ण्यम् / / ज्ञानादिविकारहरं, गुणवैतृष्ण्यं द्वितीयं तु . // 262 // शिक्षामेनां लब्ध्वा, तत्प्रतिकारं विधाय जातोऽसौ / अविकृतनिजगुणपात्रं, परमान्नरसादथ स्वस्थः / // 263 // एवं यो यो दोषो, यदा यदा बाधतेऽस्य सूक्ष्मोऽपि / तत्तत्प्रतिक्रियायां, प्रक्रमते धर्मबोधकरः . // 264 // अथ कृतसमस्तदोषप्रतिकारः परिणतोरुगुरुशिक्षः / वचनक्षमादिसिद्धेरधिगतधर्मक्षमादिरतिः // 265 // वचनक्रियाप्रकर्षाश्रयादसङ्गक्रियासु लब्धरसः / कर्ममलस्यापगमाच्छुक्लः शुक्लाभिजात्यश्च // 266 // खेदोद्वेगभ्रान्तिक्षेपोत्थानान्यमुद्रुजासङ्गैः / मुक्तश्च पृथचित्तैरष्टभिरष्टाङ्गयोगधरः // 267 // 45 Page #55 -------------------------------------------------------------------------- ________________ मदमदनमोहमत्सररोषविषादैरधर्षितः सततम् / / तुल्यारण्यकुलाकुलकाञ्चनतृणशत्रुमित्रगणः // 268 // दृष्टिं स्थिरां च कान्तां, प्रभां परां च प्रसारयन् धर्मे / धर्मध्यानाभिरतः, शुक्लध्यानैकतानमनाः // 269 // श्लिष्टं विधाय चित्तं, सुलीनमपि. संयमे वितन्वंस्तत् / आत्मारामः शून्यं, परभावविजृम्भितं पश्यन् // 270 // उल्लसितसहजवीर्यः, पंरिशुद्धसमाधिदृष्टपरमार्थः / जीवन्मुक्त: शर्माऽनुबभूव भवातिगं किञ्चित् (सप्तभिः कुलकम्) 271 // इत्थं द्रमकोऽपि महाराज इवाकारि धर्मबोधकरैः / / गुरुभिस्तन्माहात्म्यं, वर्णयितुं नालमिन्द्रोऽपि // 272 // अनुभवसिद्धं चेदं, साक्षाद् द्रमकोपमोऽप्यहं सदयैः / / गुरुभिः प्रवेशितो यज्जिनसमये शर्म किमपि लभे // 273 // विकलानुष्ठानादपि, शुद्धानुष्ठानतीव्रभावयुजः / मार्गप्रवेशनफलादलाघवं भावयामि भृशम् // 274 // विमलालोकात् तीर्थोदकाच्च यद्रोगतानवं भवति / सोऽयं गुरुप्रसादः, परमान्नलवस्य लाभश्च . // 275 // एवं येषां गुरवो, भक्त्येकवशा भृशं प्रसीदन्ति / भव्या भवन्ति पुरुषास्ते सर्वश्रेयसां पात्रम् // 276 // किं तच्चित्रं गुरुरिह महाशास्त्रसन्दर्भवेदी, न स्वायासं गणयति रतो नित्यमन्यार्थसिद्धौ / अम्भोवाहो व्रजति जलधौ कामति व्योम विद्युत्, . तापव्यापं वहति हृदये तत्र कः स्वार्थलोभः // 277 // जडमपि कृतिनं गुरुर्विधत्ते, कुटिलमपि प्रगुणीकरोति सद्यः / धवलयति धरातलं हिमांशुः, कुमुदवनस्य भिनत्ति महूं मुद्राम् // 278 // 48 Page #56 -------------------------------------------------------------------------- ________________ सूतेऽनम्बुधरोऽपि चन्द्रकिरणैरम्भांसि चन्द्रोपलस्तद्रूपं पिचुमन्दवृन्दमपि च स्याच्चान्दनैः सौरभैः। स्पर्शात् सिद्धरसस्य किं भवति नो लोहं च लोहोत्तमम्, प्राप्य श्रीगुरुपादपङ्कजकृपां मूर्योऽपि सूरिभवेत् // 279 // जिज्ञासुताङ्कुरवती सुरूचिप्रवाला, ज्ञानादिपुष्पकलिता समताफलाढ्या। हित्वा करीवनतुल्यमुपायमन्यं, सेव्या सदा गुरुकृपात्रिदशद्रुवल्लिः 280 // गुरुकृतगरिमप्रथापवित्रं, द्रमकचरित्रमिदं निशम्य सम्यक् / य इह वितनुते तदंहिसेवां, त्यजति न तं गुणरागिणी यशः श्रीः / / 281 // // 2 // // तृतीयः स्तबकः // अथ प्रस्तूयते कीतिकथा पीयूषवर्षिणी / अनुसुन्दरराजर्षेश्चन्द्रोज्ज्वलगुणश्रियः जायते परबोधाय, स्वसंसारविडम्बनाम् / श्रद्धावान् कथयन् यद्वच्चक्रवर्त्यनुसुन्दरः अस्ति स्वस्तिमती क्षेमपुरी सुरपुरीसमा / सुकच्छविजयस्थाने, प्राग्विदेहे मनोहरे तत्रारिनारीनेत्राम्बुजातोज्ज्वलयशोम्बुजः / अभूद् युगन्धरो राजा, प्रतापजितभास्करः तस्यासीन्नलिनी नाम महिषी नलिनेक्षणा / विजिता रूपपीयूषसरस्याऽप्सरसो यया चतुर्दशमहास्वप्नसूचितो जनितस्तया / पुण्योदययुतः पुत्रः, सुधास्निग्धेन्दुसोदरः // 4 // // 5 // Page #57 -------------------------------------------------------------------------- ________________ // 7 // .... // 8 // or. // 10 // // 11 // // 12 // जनकेन पुरो ज्ञातेः, सुतजन्मोत्सवक्रमात् / . प्रतिष्ठितं च तन्नाम, यथाऽयमनुसुन्दरः अथ प्रवर्धमानोऽसौ, कौमारे ग्राहितः कलाः / तातेन यौवनस्थश्च, यौवराज्ये निवेशितः गतोऽस्तं तत्पिता भास्वान्, निलीना नलिनी तथा / राज्याभिषेकं तस्याथ, सामन्ताः कर्तुमुद्यताः तावत् तत्र समुत्पन्नं, चक्ररत्नं ज्वलन्महः। . आविर्भूतानि शेषाणि, सद्रत्नानि त्रयोदश. .. गताः प्रत्यक्षतां यक्षाधिष्ठिता निधयो नव / . चक्रवर्तीति स नृपैः, सुरैरिन्द्र इवार्चितः क्षेमपुर्यां स्थितेनैव, सकलं भूमिमंण्डलम् / जितं तेनाम्बरस्थेन, भानुनेव प्रतापतः / द्वात्रिंशद्भिः सहस्रैश्च, समा द्वादश भूभुजाम् / कृतो राज्याभिषेकोऽस्य, दिव्याभरणशालिभिः सहस्राणां चतुःषष्ट्या, रेमेऽसौं वरसुध्रुवाम् / . अशीतिं. पूर्वलक्षाणां, चतुर्भिरधिकां सुखी गतोऽथ पश्चिमे काले, देशदर्शनकाम्यया / इष्टाप्तौ दक्षिणावर्त, प्राप्तः शङ्खाह्वयं पुरम् तत्र चित्तरमोद्यानं, नृपैः कतिपयैर्युतः / ययौ स्वामीव देवानां, देवैरानन्दि नन्दनम् इतो हरिपुरस्वामी, विजये तत्र विश्रुतः / अभूद् भीमरथो राजा, सुभद्रा चास्य वल्लभा समन्तभद्रस्तनयस्तयोरासीन्महोदयः / तनया च महाभद्रा, महाभद्रानुकूलधीः // 13 // // 14 // // 15 // // 16 // // 17 // // 18 // 48 Page #58 -------------------------------------------------------------------------- ________________ // 19 // = // 20 // // 21 // // 22 // = ... // 23 // = // 24 // पार्श्वे समन्तभद्रोऽथ, सुखोपमगुरोर्वतम् / जग्राह पितरौ पृष्ट्वा, द्वादशाङ्गधरोऽभवत् गुरुभिर्योग्यतां ज्ञात्वा, पदे स्वीये निवेशितः / महाभद्राऽपि संप्राप्ता, यौवनं स्मरकाननम् गन्धर्वपुरनाथेन, परिणीता दिवाकृता / दैवादसौ गतोऽस्तं सा, गुरुणा प्रतिबोधिता ललौ भागवती दीक्षां, जाता चैकादशाङ्गभृत् / प्रवतिनी कृता दक्षा, गीतार्था गुरुभिस्ततः अन्यदा विहरन्ती सा, पूज्या रत्नपुरं ययौ / चन्द्रज्योत्स्नेव ताराभिः, साध्वीभिः परिवारिता राजा मगधसेनोऽभूत्, तत्र देवी सुमङ्गला / पुरुषद्वेषिणी जाता, सुता सुललिता तयोः अभूतां जननीतातौ, तच्चिन्तादग्धमानसौ / श्रुत्वा मान्यां महाभद्रामागतां हृदि नन्दितौ गतावादाय तनयां, तां प्रणन्तुमुपाश्रये / धर्मलाभस्तया दत्तः, प्रदत्ता धर्मदेशना तद्वचोऽबुध्यमानापि, तस्यां स्नेहमुपागता / पूर्वाभ्यासात् सुललिता, तन्मुखन्यस्तलोचना प्रवृद्धस्नेहकल्लोलाक्रान्तचित्ताऽथ सा.ततः / स्थास्याम्येनां विना नाहमित्यभिग्रहमग्रहीत् अतिकष्टाद् वचस्तस्याः, पितृभ्यां तत्प्रतिश्रुतम् / स्वीकारितं च न ग्राह्या, प्रव्रज्याऽस्मदपृच्छया अथ साऽनु महाभद्रां, विजहार तमोभिदम् / निशेव शशिनो ज्योत्स्नामेकनिर्बन्धबन्धुरा = // 25 // // 26 // // 27 // // 28 // // 29 // ___ = // 30 // 40 Page #59 -------------------------------------------------------------------------- ________________ // 32 // // 34 // // 35 // कर्मोदयान्न बोधोऽस्यां, जायते च स्फुटः परम् / प्रकाश इव चन्द्रस्य, मेघाच्छादनतो दिवि महाभद्रा शङ्खपुरे, समागत्यान्यदा स्थिता / नन्दस्य श्रेष्ठिनो घंघशालायां शिलशालिनी श्रीगर्भस्तत्र राजाऽस्ति, नलिन्याख्या च तत्प्रिया / उपचारानपत्यार्थं, साऽनपत्याऽकरोद् बहून् उत्पन्नः पुण्यवान् जीवस्तस्याः कुक्षावथैक्षत / निशि प्रसुप्ता सा स्वप्ने, यथा कोऽपि सुविग्रहः प्रविश्य मे मुखेनाङ्गे, निर्गत्य च गतः क्षणात् / नरेण केनचित् साधू, भत्रे स कथितस्तया तेनोक्तं ते सुतो भावी, केवलं प्रव्रजिष्यति / शीघ्रं कञ्चिद् गुरुं प्राप्य, तच्छ्रुत्वा सा दधौ मुदम् जातस्तृतीयमासेऽस्याः, शुभकर्ममनोरथः / संपूरितोऽसौ श्रीगर्भराजेनातुलसंपदा. असूत सा सुतं पूर्णे, काले रुचिरलक्षणम् / / / संतुष्टोऽचीकरद्राजा, तस्य जन्ममहोत्सवम् गुरुः समन्तभद्राख्यो, जातनिर्मलकेवलः / इतः समागतोऽत्रैव, स्थितश्चित्तरमे वने इतः सुललिताऽज्ञाता, वन्दितुं तं प्रवर्तिनी / गता कथञ्चित् तत्राभूद्, वार्ता पुत्रस्य भूभुजः उक्तं भगवताऽभ्यस्तसत्कर्मा बहुशो ह्ययम् / न स्थास्यति गृहे दीक्षां, लात्वा भावी श्रुतार्थवित् तदाकर्ण्य महाभद्रा, हृष्टा स्वोपाश्रये गता। इतश्च राजपुत्रस्य, तस्य नाम प्रतिष्ठितम् // 36 // // 37 // // 38 // // 39 // // 40 // // 41 // // 42 // 50 Page #60 -------------------------------------------------------------------------- ________________ // 43 // // 47 // पुण्डरीक इति स्पष्टं, कृतस्तत्करणोत्सवः / इतश्च सासुललिता, कुतूहलपरायणा विचरन्ती वनें तत्र, गता सूरि स्म पश्यति / वर्णयन्तं गुणान् भाविभद्रभूपात्मजन्मनः (त्रिभिर्विशेषकम्) // 44 // शुभेन कर्मणा कालपरिणत्याऽनुकूलया / अयं हि नृगतौ पुर्या, जातः श्रेयांसि लप्स्यते // 45 // अयं हि भव्यपुरुषः, सुमतिश्चेति सुन्दरम् / सर्वमत्रोचितं योगः, क्षीरे खण्डस्य खल्वयम् (युग्मम्) // 46 // तदाकर्ण्य जनास्तुष्टा, दध्यौ सुललिता परम् / . भेदोऽयं जनकादेः कः, कथं भावि च वेत्त्यसौ इति शङ्कापरा गत्वा, वसतिं सा प्रवर्तिनीम् / पप्रच्छ साऽतिमुग्धां तां, ज्ञात्वाऽवादीत् सविस्तरम् // 48 // अस्तीह लोकविख्याता, नृगतिनगरी शुभा / अन्याः सर्वा नगर्योऽस्यां, मग्नाः, सिन्धाविवापगाः // 49 // अस्यां देवकुलाकारास्तुङ्गा मेंर्वादयो नगाः / पर्वतः सर्वतः सालो, विशालो मानुषोत्तरः // 50 // वर्षाचलपरिक्षेपाः, पाटका भरतादयः / विदेहरूपो हट्टाध्वा, विजयापणपतिभृत् // 51 // लवणोदधिकालोदौ, महाराजपथाविह / पाटकौघास्त्रयो जम्बूधातकीपुष्करार्धकैः // 52 // कोऽस्या वर्णयितुं शक्तो, गुणसंभारगौरवम् / महापुरुषरत्नानां, भूरियं भूरितेजसाम् // 53 // एनां शास्ति नृपः कर्मपरिणामो महाबलः / नीतिमुल्लङ्घ्य यो विश्वं, तृणायापि न मन्यते // 54 // 51 Page #61 -------------------------------------------------------------------------- ________________ स च केलिप्रियो दुष्टो, नर्तयत्यङ्गिनः सदा / तेऽपि तं नातिवर्तन्ते, तत्प्रतापप्रमर्दिताः // 55 // स नारकादिरूपेण, नृत्यतो वेदनातुरान् / कन्दतः प्राणिनो दृष्ट्वा, प्राप्नोति विपुलां मदम् // 56 // अनार्यकार्यसज्जं च, लोकं दृष्ट्वा स माद्यति / नाटके दत्तधीश्चेष्टावेषादिविकृताशये। // 57 // रागद्वेषाख्यमुरजं, कुभावास्फालनोन्मदम् / सूत्रधारमहामोहं, क्रोधमानादिगायनम् / // 58 // आनन्दिभोगविस्तारनान्दीमङ्गलपाठकम् / . विहितास्तोकबिब्बोककामनामविदूषकम् // 59 // वर्णकैश्चित्रलेश्याभिविलसत्पात्रमण्डनम् / योन्याख्यप्रविशत्पात्रनेपथ्यव्यवधायकम् ' // 60 // दीनताकिङ्किणीक्वाणैः, कुसंज्ञाकंसिकास्वनैः / उत्तालैः शठतातालै, रङ्गरागैश्च मत्सरैः // 61 // दुष्टध्यानैरभिनयैर्धमिभिस्तत्त्वविप्लवैः / स्फुटैरर्धाक्षिविक्षेपैर्यथाभूतार्थनिह्नवैः // 62 // मण्डपैश्चित्तसङ्कोचैरुल्लोचैर्विविधाश्रवैः / . लोकाकाशोदरे रङ्गस्थाने विहितविस्मयम् // 63 // पुद्गलस्कन्धसंबन्धशेषोपस्करसंचयम् / कारयन्नाटकं लोकान्, लीलामनुभवत्यसौ (सप्तभिः कुलकम्) // 64 // तस्यासीद् भूपतेः कालपरिणत्यभिधा प्रिया / स्वाहा स्वाहाभुजो यद्वन्नियत्याद्यतिशायिनी // 65 // प्रष्टव्या विषमे कार्ये, चित्तवृत्तिरिवास्य सा। पार्वतीव महेशस्य, वपुरर्धमधिष्ठिता // 66 // પર Page #62 -------------------------------------------------------------------------- ________________ // 70 // = सस्पृहं मन्त्रयत्येषा, पुरतो भर्तुरुन्मदा / योनि जवनिक्रां त्यक्त्वा, पात्रैर्निर्गम्यतामितः // 67 // गृह्यतां स्तन्यमम्बायाः, संहृत्य रुदितक्रियाम् / लुठयतां च पुनधूल्यां, शिक्ष्यतां पदचङ् क्रमः // 68 // विण्मूत्रैर्भूयतां भूयो, मलिनैर्बालचापले / पठ्यतां पटु कौमारे, तारुण्ये भुज्यतां वधूः // 69 // वलीपलितबीभत्सर्वार्धके भूयतां पुनः / पुनः प्रविश्यतां योनौ, पुनर्निर्गम्यतामितः इत्येवं मन्त्रयित्वा साऽनन्तवारा विडम्बनाम् / करोति लोकपात्राणां, स्वाभीष्टार्थविधायिनी (पञ्चभिः कुलकम्) // 71 // तयोः प्रयान्ति दंपत्योर्वासराः स्नेहनिर्भराः / देवी प्रोवाच राजानमन्यदा रहसि स्थितम् / // 72 // ईहे पुत्रसुखं स्वामित्रन्यूनमपरं तु मे / स प्राह सिद्धमेवेदमावयोराशयैक्यतः / // 73 // प्रीता भर्तृगिरा देवी, स्वप्ने प्रेक्षत साऽन्यदा / मुखे प्रविष्टो जठरान्निर्गतः सुन्दराकृतिः // 74 // केनापि सुहृदा नीत, इति हर्षविषादभाक् / सन्ध्येवार्कतमोमिश्रा, तं स्वप्नं प्राह भूभुजे // 75 // स प्राह ते सुतः श्रेष्ठो, भावी स्थाता तु नो चिरम् / धर्माचार्यवचोबुद्धः, स्वीयार्थं साधयिष्यति // 76 // पुत्रोऽथ सुषुवे पूर्णशुभदोहदया तया / पित्राऽस्य भव्य इत्याख्या, कृता स्वप्नानुसारतः // 77 // मात्रा सुमतिरित्यन्या, कृता सा दोहदाश्रयात् / योगोऽयं दक्षिणावर्तशंखेऽभूद् दुग्धसन्निभः // 78 // = = = 43 Page #63 -------------------------------------------------------------------------- ________________ // 81 // भद्रे ! स पुण्डरीकोऽयं, वर्ण्यते तनयोऽनयोः / देवीदेवाविमौ विश्वजनकौ तत्त्वतो यतः // 79 // अथागृहीतभावार्था, जगौ सुललिता पुनः / अनयोस्तनयो जातः, कथं निर्बीजवन्ध्ययोः .. // 80 // ततः प्रवर्तिनी प्रज्ञाविशाला प्राह तामिदम् / मुग्धे ! तत्त्वानभिज्ञाऽसि, परमार्थमतः शृणु इमौ हि तत्त्वतोऽनन्ताऽपत्यावप्यनपत्यकौ / . ख्यापितावविवेकादिदृग्दोषाशङ्किमन्त्रिभिः // 82 // इदानीं तत्कथं ताभ्यां, पुत्रजन्म प्रकाशितम् / मुग्धां तामिति पृच्छन्ती, पुनराह प्रवर्तिनी अस्यामेवास्ति पुर्यां मे, धर्माचार्यः सदागमः / रहस्यमनयोः सर्वं, स जानाति महाशयः // 84 // स चान्यदा मया पृष्टो, हृष्यन् हर्षस्य कारणम् / निर्बन्धप्रेरितः प्राहः, शृणु भद्रे ! कुतूहलम् // 85 // विज्ञप्तो नृपतिः कालपरिणत्या रह:स्थया / . क्षाल्यतामावयोर्वन्ध्याऽबीजत्वभवदुर्यशः // 86 // अलीकोऽप्यपवादो हि, महिमानं क्षयं नयेत् / / कलङ्कीति श्रुतश्चन्द्रस्तातेनापि बहिष्कृतः // 87 // अपत्यान्यात्मनीनानि, परेषां ख्यापितानि यैः / प्रष्टुमर्हन्ति तेऽत्रार्थे नाविवेकादिमन्त्रिणः // 88 // प्रतिश्रुतमिदं देव्या, वचो राज्ञा यतो हितम् / समक्षं सर्वलोकानां, पुत्रजन्म प्रकाशितम् . // 89 // सोऽयं भव्यो ममाभीष्ट, इति हृष्यामि धीमत्ति ! / मयोक्तं युज्यते पूज्याः, स्थाने हर्षोऽयमेष वः . // 90 // Page #64 -------------------------------------------------------------------------- ________________ = = = अतः सुललिते ! पात्रं, पुण्डरीकोऽयमुत्तमम् / पुत्रः प्रकाशितो देवीदेवयोरनुकूलयोः // 91 // गुणैरनन्यसामान्यैदृष्टहेत्वतिवर्तिनी / सृष्टिनिंगद्यते पुण्यादृष्टस्य हि महात्मभिः // 92 // जगौ सुललिता पूज्ये, संशयः प्रथमो हतः / त्वया समर्थयत्या मे, गुरूक्तामर्थपद्धतिम् // 93 // एष वेत्ति कथं वार्ता, भविष्यत्कालभाविनीम् / इत्येनमर्हसि च्छेत्तुं, द्वितीयमपि संशयम् // 94 // अथ प्राह महाभद्रा, भद्रे ! यो वीक्षितस्त्वया / सोऽयं सदागमो नाम, पुरुषो धर्मदेशकः // 95 // करामलकवद् वेत्ति, पदार्थान् जगतामयम् / परेषामर्थकथने, व्यसनं चास्य जृम्भते // 96 // अन्येऽप्यभिनिबोधाद्याश्चत्वारः पुरुषा इह / तादृशाः सन्ति न परं, समर्थाः परबोधने // 97 // ततः सुललिता मुग्धा, प्राह किं राजदारकः / असौ सदागमस्येष्टः, प्रत्युवाच प्रवतिनी // 98 // भद्रे ! परोपकारैकप्रवणः प्रकृतेरयम् / इन्दुः कुवलयोल्लासे, किं कारणमपेक्षते // 99 // पापिष्ठास्त्वस्य वचने, न वर्तन्ते द्विषन्त्यमुम् / हसन्ति केऽपि दौःशील्यादुपेक्षन्ते च केचन // 100 // तदुक्ताकरणाशक्ति, भाषन्ते केचिदात्मनः / प्रतारकोऽयमित्येनं, शङ्कन्ते केऽपि दुधियः // 101 // आदावेव न बुध्यन्ते, तद्वचः केऽपि बालिशाः / . श्रद्दधत्येव नो केचित्, केऽपि तत्र श्लथादराः // 102 // = = ____ = . 55 Page #65 -------------------------------------------------------------------------- ________________ अयोग्यत्वादतस्तेषां, गाढोद्विग्नः सदागमः / नोपकाराय चूकानां, तिग्मांशुरिव जायते .. // 103 // अयं तु भव्यपुरुषः, सुमतिश्चेति पात्रताम् / ज्ञात्वा स्वज्ञानसंक्रान्तेरत्र तुष्टः सदागमः // 104 // पुनः सुललिता प्राह, का नु शक्तिः सदागमे / न बोधयति पापिष्ठान्, यदि लोकान् प्रसह्य सः // 105 // जगावथ महाभद्रा, सुरेन्द्रैरपि दुर्जयः / यः कर्मपरिणामोऽयं, तं हुङ्कारेण नाशयन् // 106 // पादौ प्रदाप्य तन्मौलावनन्तान् मोचयत्ययम् / प्रवर्तते परं तस्य, कुपात्रेष्ववधीरणा // 107 // उपेक्षिताश्च ते तेन, कदर्थ्यन्तेऽत्र कर्मणा / ये त्वत्र भक्तिमन्तोऽपि, कुर्वते विकलक्रियाम् // 108 // कुर्वते भक्तिमात्रं वा, नाम वा लान्ति केवलम् / सन्मार्गे पक्षपातं वा, दधत्यस्यानुरागतः // 109 // एतन्नामाऽप्यजानानाः, प्रकृत्या भद्रकाश्च ये। . सर्वेऽपि ते ह्यभिप्रेताः, सदागममहात्मनः // 110 // तान् कर्मपरिणामस्तन्न बाढं बाधितुं क्षमः / किन्तु दत्ते श्रियस्तास्ताः, सदागमवशंवदः // 111 // भद्रे ! तन्नास्य माहात्म्यं, कोऽपि वर्णयितुं क्षमः / कुठारो दोषवृक्षाणामसौ गुणवनाम्बुदः // 112 // अथ मग्ना सुललिता, मुग्धा संदेहवारिधौ / क्वैतावान् गुणसंदोहः, स्तुतिः परिचयादियम् // 113 // आह प्रज्ञाविशालां सा, नूनं मग्नाऽस्मि संशये / तत् त्वयाऽसौ मदुद्धृत्यै, दर्शनीयः सदागमः / // 114 // પ૬ Page #66 -------------------------------------------------------------------------- ________________ // 115 // // 116 // // 117 // // 118 // // 119 // // 120 // सा प्राह सुन्दरं ह्येतद्, द्रष्टव्यः सेव्य एव सः / गते द्वे अपि. तन्मूलं, दृष्टश्चासौ महाशयः शुष्कस्तद्दर्शनादेव, तस्याः संदेहकर्दमः / दिनानि यान्त्यथ तयोर्लीलया तस्य सेवया अथार्नेन महाभद्रा, प्रोक्ता विहरताऽन्यदा / क्षीणजङ्घाबलाऽसि त्वं, तत् तिष्ठात्रैव धीमति ! कर्तव्यो नृपपुत्रोऽसावाबाल्यात् स्नेहनिर्भरः / त्वयि संजातविश्रम्भः, प्रयाति मम वश्यताम् प्रज्ञाविशालया तस्य, तत्प्रपन्नं वचस्तया / आवर्ण्य जननीचित्तं, लालितो राजबालकः क्रमेण वर्द्धमानोऽसौ, तस्यां स्नेहं परं दधौ / पुनः सूरिरथायातस्तत्पार्श्वे तं निनाय सा / स तं सदागमं वीक्ष्य, परं हर्षमुपागतः / श्रुत्वाऽस्तपापस्तद्वाचं, चिन्तयामास चेतसि. धन्येयं नगरी यस्यां, वसत्येष सदागमः / स्याद् यद्ययमुपाध्यायः, पठाम्यस्यान्तिके श्रुतम् अयं प्रज्ञाविशालाया, भावस्तेन निवेदितः / आपृच्छ्य पितरौ साऽथ, तं तच्छिष्यमचीकरत् ततो दिने दिने याति, सह प्रज्ञाविशालया / पार्श्व सदागमस्यार्थं, जिज्ञासुः स महाशयः अन्यदा भव्यपुरुषः, पुण्डरीकः सदागमम् / महाभद्रा मुदा प्रज्ञाविशाला च निषेवते स्थिताऽगृहीतसंकेता, श्रोतुं सुललिता गिरम् / ददात्याचार्यवर्यश्च, देशनां क्लेशनाशिनीम् . 57 // 122 // // 123 // // 124 // // 125 // // 126 // Page #67 -------------------------------------------------------------------------- ________________ अत्रान्तरे श्रुतश्चकिबलकोलाहलो महान् / जाता चोत्कर्णिता पर्षद्, विस्मितं जनमानसम् // 127 // ततः सुललिता प्राह, महाभद्रां किमित्यदः / सा प्राह नास्मि जानामि, जानाति भगवान् परम् // 128 / / अथ प्रभुः सुललितापुण्डरीकावबुद्धये / इमं रूपकगूढार्थमाचचक्षे विचक्षण: // 129 // महाभद्रे ! न जानीषे, ख्यातेयं नृगतिः पुरी / .. महाविदेहरूपोऽयं, हट्टमार्गश्च विस्तृतः , // 130 // चौरः संसारिजीवोऽत्र, सलोनो दाण्डपाशिकैः / राज्ञे क्रूराशयैः कर्मपरिणामाय दर्शितः // 131 // तेन वध्यतयाऽऽज्ञप्तः, पृष्ट्वा भार्यां च बान्धवान् / महाकोलाहलैः सोऽयं, वेष्टितो राजपूरुषैः / // 132 // बहिः पुर्या विनिःसार्य, हट्टमार्गस्य मध्यतः। नीत्वा वध्यस्थले पापिपञ्जरे मारयिष्यते // 133 // श्रूयते कर्णनिर्घाती, सोऽयं कोलाहलो महान् / प्राप्ता सुललिताऽऽश्चर्यं, तच्छ्रुत्वाऽऽह प्रवतिनीम् // 134 // नृगतिर्नगरी नेयं, ननु शङ्खपुरं ह्यदः / वनं चित्तरमं चेदं, हट्टमार्गो न विस्तृतः // 135 // न कर्मपरिणामोऽत्र, राजा श्रीगर्भ एव तु / अबद्धं भगवान् बुद्धे, किमित्येवं प्रभाषते // 136 // भगवानाह जानीषे, परमार्थं न मे गिराम् / भद्रेऽगृहीतसंकेता, ततस्त्वमसि निश्चिता // 137 // सा दध्यौ ही ममाप्यन्या, कृता भगवताऽभिधा। स्थितेति विस्मिता तत्त्वं, महाभद्रा त्वलक्षयत् . . // 138 // 58 Page #68 -------------------------------------------------------------------------- ________________ नूनमेष महापापो, निर्दिष्टो नरकं गमी / जीवो भगवता तस्याः, संजाता महती कृपा पप्रच्छ भगवन्तं सा, मुच्येतासौ कथञ्चन / स प्राह दर्शनात् तेऽस्य, मोक्षः, स्याच्छ्रयणाच्च नः // 140 // महाभद्राऽऽह भगवंस्तद्गच्छाम्यस्य संमुखम् / भगवानाह गच्छाशु, सफलोऽयं तवोद्यमः // 141 // गताऽथ कृपयाऽभ्यर्णं, साऽनुसुन्दरचक्रिणः / चौर्यमाफलमाख्यातं, यथा भगवतोदितम् // 142 // तदर्शनानुभावेन, प्रबुद्धश्चक्रिपुङ्गवः / अन्तरङ्गं निजं चौर्य, बुद्ध्वा भीतो भृशं हृदि // 143 // ततः प्राह महाभद्रा, भगवन्तं सदागमम् / शरणं प्रतिपद्यस्व, यथा ते न भयं भवेत् // 144 // प्रबुबोधयिषुश्चौर्य, प्रभूक्तं प्राणिनां ततः / वैक्रिया निजं चक्री, चौररूपमचीकरत् // 145 // भस्मना लिप्तगात्रोऽथ, दत्तगैरिकहस्तकः / व्याप्तस्तृणमषीपुजैः, कणवीरस्रजावृतः // 146 // शरावमालाबीभत्सो, जरत्पिठरखण्डभृत् / बद्धलोप्नो गले त्रस्तः, स्थापितो रासभोपरि // 147 // समन्ताद्राजपुरुषैर्वेष्टितो विकृताशयैः / / प्रकम्पः कान्दिशीकोऽसौ, ययौ भगवदन्तिकम् // 148 // दृष्ट्वा सदागमं किञ्चिज्जाताश्वास इवाथ सः। अनाख्येयां दशां प्राप्तः, पतितो धरणीतले // 149 // लब्ध्वा चैतन्यमुत्थाय, सदागममथावदत् / जायस्व नाथ ! मां भीतं, मा भैषीरित्युवाच सः // 150 // पट Page #69 -------------------------------------------------------------------------- ________________ आश्वासितः स तेनाथ, शरणं तस्य संश्रितः / प्रत्यक्पदैरपसृतास्तद्भिया राजपूरुषाः . . // 151 // अथागृहीतसंकेता, तमपृच्छदनाविलम् / केन व्यतिकरेण त्वं, गृहीतो राजपूरुषैः // 152 // सोऽवोचदलमेतेन, वक्तुं व्यतिकरो ह्ययम् / न शक्योऽमुं विविच्यासौ, वेत्ति स्वामी सदागमः / // 153 // ततः सदागमेनोक्तं, भद्रास्याः कौतुकं महत् / अतस्तदपनोदार्थं, कथय त्वं क्षतिर्न ते , // 154 // स प्राहाज्ञा प्रमाणं ते, केवलं स्वविडम्बनाम् / समक्षं सर्वलोकानां, वक्तुं शक्तोऽस्मि न प्रभो ! // 155 // सदागमेङ्गितं ज्ञात्वा, पर्षद् दूरं गताऽथ सा / स्थितौ प्रज्ञाविशाला च, भव्यश्च भगवगिरा // 156 // अथागृहीतसंकेतामुद्दिश्य स्फुटमब्रवीत् / संसारिजीवः पुरतश्चतुर्णामपि शृण्वताम् // 157 // अस्तीह लोके विख्यातमनादिसमयस्थिति / . पुरमव्यवहाराख्यमनन्तजनसंकुलम् || 158 // तत्रानादिवनस्पतिनामान: कुलपुत्रकाः / वसन्त्याज्ञावशात्, कर्मपरिणामस्य भूभुजः // 159 // महाऽज्ञानबलाध्यक्षतीव्रमोहमहत्तमौ / सदा प्रभवतस्तत्र, तस्य सम्बन्धिनौ ध्रुवम् // 160 // यावन्तस्तत्र नगरे, लोकाः सर्वेऽपि ते कृताः / शून्यास्ताभ्यां नृपादेशात्, सुप्तमूछितमत्तवत् // 161 // न भाषन्ते न चेष्टन्ते, छेदं भेदं न जानते / .. . ते निगोदापवरकक्षिप्ताः सर्वे मृता इव . // 162 // Page #70 -------------------------------------------------------------------------- ________________ // 163 // // 164 // // 165 // // 166 // // 167 // // 168 // कञ्चिदन्यं च ते लोकव्यवहारं न कुर्वते / पुरमव्यवहाराख्यमतस्तद् गीयते बुधैः संसारिजीवोऽभूवं तद्वास्तव्योऽहं कुटुम्बिकः / स्थितौ तत्रान्यदाऽऽस्थाने, बलाध्यक्षमहत्तमौ अत्रान्तरे प्रतीहारी, नाम्नाऽनादिविचित्रता / एत्य विज्ञपयामास, नत्वेति रचिताञ्जलिः व्यवहारनियोगाख्यो, दूतो द्वार्येष तिष्ठति / प्रेषितः सत्वरं कर्मपरिणामेन भूभुजा युवां प्रमाणमत्राथ, प्रवेश्योऽयं मया न वा / ताभ्यामुक्तं प्रवेश्योऽसौ, तयाऽप्याशु प्रवेशितः तेनापि तौ नंतौ भक्त्या, ताभ्यां दापितमासनम् / उक्तं च सुखिनो देवाः, किमर्थं प्रेषितो भवान् स प्राह सुखिनो देवा, निश्चिन्ता वोऽधिकारतः / यः पुनः प्रेषणे हेतुर्मम सोऽयं निगद्यते जयत्यचिन्त्यमाहात्म्या, लोकस्थितिरनश्वरी / भगिनी देवपादानां, साऽत्रार्थेऽधिकृता च तैः अस्त्यस्माकं सदा शत्रुर्दुरुच्छेदः सदागमः / हत्वा सोऽस्मद्दलं कांश्चिल्लोकानयति निर्वृतौ एवं च विरलीभूते, लोके संपत्स्यतेऽयशः / अस्माकं तत् त्वया कार्यमिदं लोकस्थितेऽनघे मद्भुक्तान्ति यावन्तः, पुरादव्यवहारतः / तावन्त एव निष्काश्यास्त्वयेत्थं न क्षतिर्भवेत् महाप्रसाद इत्येवं, सोऽधिकारोऽनया धृतः / सदागमेन दृष्टाश्च, केचित् सम्प्रति मोचिताः // 169 // // 170 // // 171 // // 172 // // 173 // // 174 // 1 Page #71 -------------------------------------------------------------------------- ________________ // 175 // // 176 // // 177 // // 178 // // 179 // // 180 // तावदानयनायेति, प्रहितोऽहं तया जवात् / अहं च देवभृत्योऽपि, तदाजैकवशंवदः . स्वीकृतं तद्वचस्ताभ्यां, पूज्या भगवती हि सा। तस्यासंव्यवहारस्थलोकमानं च दर्शितम् असंख्यगोलकगृहेष्वसंख्यास्तत्र दर्शिताः / निगोदाख्यापवरकास्तेष्वनन्ता जनाः पृथक् . आहतुर्विस्मितं तं च, दत्त्वा तौ करतालिकाम् / कां करिष्यति हानि भोः, स्थिते ह्येवं सदागमः एतावताऽपि कालेन, ये सदागममोचिताः / एकापवरकस्यास्य, भागेऽनन्ततमे हि ते लोकनिर्लेपचिन्तेयं, देवानां का तदुच्चकैः / दूतोऽवादीदिदं वक्ष्ये, त्वरा कार्ये विधीयताम् समजीवितमृत्यूनां, प्रवाहादादिवर्जितात् / समकाहारनि रोच्छ्वासनिःश्वासरागिणाम् ततो निर्यास्यतां संख्यापूरणायाक्षमाविमौ / / चिन्ताव्याकुलितौ जातो, परस्परमुखेक्षिणौ इतश्चास्ति भटः साक्षाद् भार्या मे भवितव्यता / मन्त्रयन्तीति कर्तव्यं, ममान्येषां च सद्मिनाम् स्वेष्टमर्थं करोत्येषा, क्वापि नान्यमपेक्षते / तां परेऽप्यनुवर्तन्ते, हेतवो यदुदाहृतम् बुद्धिरुत्पद्यते ताग, व्यवसायश्च तादृशः / सहायास्तादृशा ज्ञेया, यादृशी भवितव्यता अस्तीयं भवतो भद्रेत्युक्ते शकोऽपि हृष्यति / न भद्रेयमिति प्रोक्ते, कम्पते भयविह्वलः // 181 // // 182 // // 183 // // 184 // // 185 // // 186 // 2 Page #72 -------------------------------------------------------------------------- ________________ सा कर्मपरिणामेनार्चिता सा सृष्टिनाशकृत् / सा जागति प्रसुप्तेषु, तमस्यपि विजृम्भते // 187 // सर्वोपायविदं मत्वा, तामथो पृच्छत स्म तौ / साऽऽह प्रस्थापनायोग्यो, मद्भार्ताऽन्ये च तादृशाः // 188 // तावूचतुः प्रमाणं त्वं, कार्येऽस्मिन् व्याप्रियस्व तत् / अहमन्ये च मत्तुल्यास्तया प्रस्थापितास्ततः // 189 // सह ताभ्यां तया नीता, एकाक्षनिलयेऽथ ते / वर्तन्ते नगरे तत्र, महान्तः पञ्च पाटकाः // 190 // मामेकं पाटकं तत्र, तीव्रमोहः प्रदर्शयन् / आह संसारिजीव ! त्वं, तिष्ठास्मिन्नेव पाटके // 191 // यतोऽसंव्यवहारेण, तुल्यो बहुतरं ह्यसौ / . गोलकैश्च निगोदैश्च, जनैस्तावद्भिरेव च // 192 // भेदो लोकव्यवहृतेरन्यत्र च गमागमात् / . किञ्चानादिवनस्पतिवनस्पत्यभिधाकृतः . // 193 // इत्युक्त्वा स्थापितस्तस्मिन्नेकापवरके ह्यहम् / अन्ये तु केऽपि मन्नीत्या, स्थापिताः केऽपि चान्यथा // 194 // अथानन्तं स्थितः कालं, तत्राहं मत्तमूर्छितः / ततः प्रत्येकचारित्वं, भवितव्यतया कृतम् || 195 // तादृशः स्थापितोऽसंख्यं, कालमत्रैव पाटके / ददौ सा गुटिकां तत्र, नानाकारप्रकाशिकाम् // 196 // सा कर्मपरिणामेन, जन्मवासं प्रतीष्टकृत् / दत्तैकभववेद्यास्याः, प्रागेव श्रान्तिशान्तये // 197 // पूर्वस्यां परिजीर्णायां, दत्तवत्यपरापराम् / तामसंव्यवहारे सा, सूक्ष्ममेवाकरोद् वपुः // 198 // 3 सन् Page #73 -------------------------------------------------------------------------- ________________ एकाक्षनिलये त्वेषा, तया गुटिकयाऽकरोत् / पर्याप्तकमपर्याप्तं, व चित्सूक्ष्मं च बादरम् // 199 // साधारणं च प्रत्येकं, फलपुष्पाङ्कुरादिकम् / / मूलत्वक्स्कन्धशाखादि, मूलबीजलतादिकम् // 200 // छिनो भिन्नश्च लूनोऽहं, लोकैः पिष्टश्च तादृशः / दृष्टोऽप्युपेक्षितो हन्त, भवितव्यतया तया / // 201 // साऽथान्त्यगुटिकायां मां, जीर्णायां क्षितिपाटके / दत्त्वाऽन्यामनयत् तत्रासंख्यकालमहं स्थितः // 202 // सूक्ष्मादिभेदभाक् तत्र, चूर्णितो दलितो जनैः / एवं जलाग्निपवनेष्वेकाक्षनिलये धृतः // 203 // स्थानाजीर्णमथैच्छन्मेऽपनेतुं भवितव्यता / विकलाक्षनिवासाख्ये, नगरेऽहं तया धृतः // . 204 // नियुक्तो भूभुजा तत्र, द्वीन्द्रियादित्रिपाटके / त्राताऽस्ति शल्यसंपर्को, मायापरिणतिप्रियः // 205 / प्रथमे पाटके तत्र, भार्यया द्वीन्द्रियाभिधे / / मनाक् विस्पृष्टचैतन्यः, कृमिरूपोऽशुचिः कृतः // 206 // मूत्रान्त्रक्लिन्नजठरे, विलुठन्तं च वर्चसि / मां दृष्ट्वा कृमिभावेन, सा दुर्भार्या प्रहष्यति // 207 // जलूकाभावमापाद्य, गुटिकायाः प्रभावतः / विडम्बितस्तया रोगिरक्ताकर्षणकर्मणा // 208 // छेदितो गुटिकादानाच्छवं कृत्वाऽथ शाङ्खिकैः। . नर्तितः पूतरीकृत्य, बहुधैवं विडम्बितः . // 209 // कुलानां कोटिलक्षेषु, पाटके सप्तसु स्थितः / तत्रासंख्यैरहं रूपैरटन् बहुतरं रटन् - // 210 // Page #74 -------------------------------------------------------------------------- ________________ " // 211 // // 212 // // 213 // // 214 // // 215 // // 216 // अथान्यगुटिकादानानीतोऽहं त्रीन्द्रियाभिधे / पाटके भ्रामितो रूपैरसंख्यैस्तत्र भार्यया कुलानां कोटिलक्षेषु, तत्राष्टसु पृथग्जनैः / पिपीलिकादिरूपेण, पिष्टो दग्धश्च मर्दितः ततश्च गुटिकादानात् तृतीये पाटके धृतः / कुलानां कोटिलक्षेषु, नवस्वतिविडम्बितः पतङ् गमक्षिकादंशवृश्चिकाकारधारकः / तत्राहं चतुरक्षः सन्नन्वभूवं विडम्बनाम् अथ प्रहृष्टा मम सा, दयिता भवितव्यता / प्रस्थापनाय गुटिकां, प्रायुत नगरान्तरे यत्पञ्चाक्षपशुस्थानं, शल्यसंपर्कपालितम् / अस्ति सार्धत्रिपञ्चाशत्कोटीलक्षकुलं पुरम् पञ्चाक्षा गर्भजास्तत्र, जलस्थलनभश्चराः / . सम्मूर्छिमाश्च विद्यन्ते, तेष्वहं भ्रामितस्तया रटितोऽहं विना कार्य, दर्दुराकारधारकः / मत्स्यरूपं दधद्भिनश्छिनो दग्धश्च धीवरैः शशशूकरसारङ्गरूपों व्याधैः कर्थितः / गोधाऽहिनकुलाकारो, दुःखितो भक्षणान्मिथः काकोलूकादिरूपेषु, सोढं दुःखं मयाऽतुलम् / असंख्यजनसंकीर्णे तत्र पर्यटितश्चिरम् * अथान्यदा मृगो जातो, यूथमध्ये स्थितः सुखम् / नादाक्षिप्तः शरेणोच्चैाधेन निहतो मृतः जातोऽथ करियूथेशो, विचरन् शल्लकीवने / श्रितः करेणुवृन्देन, निर्मग्नः सुखसागरे // 217 // // 218 // // 219 // // 220 // // 221 // // 222 // Page #75 -------------------------------------------------------------------------- ________________ संत्रस्तकरियूथं च, धूमं चाद्राक्षमुत्थितम् / अश्रौषं वेणुविस्फोटरवं च नवमन्यदा. // 223 // सम्भ्रान्तोऽहं ततः पश्चाल्लानो भूभागमीक्षितुम् / उत्तानः पतितः कूपे, सम्प्राप्तस्तीव्रवेदनाम् // 224 // यूथत्राणासमर्थस्य, ममेदं युक्तमागतम् / इति भावयता दुःखं, सप्तरात्रं तितिक्षितम् अनेन शुभभावेन, तुष्टा मै भवितव्यता / पुरुषं सुन्दराकारमेकं प्रादर्शयत् पुरः , उवाच च महाभाग, नरः पुण्योदयो ह्ययम् / सहायोऽयं मया दत्तो, भवतः परितुष्टया // 227 // जीर्णाऽथ पूर्वदत्ता मे, गुटिकाऽन्यां ददौ च सा / ... छन्नः पुण्योदयो भूत्यै; भूयादित्याशिषं, ददौ // 228 // इति कथयति तस्मिन् धीविशालां बभाषे, वचनमविदितार्थं शङ्कमानोऽथ भव्यः / स्फुटमकथयदर्थं साऽपि सामान्यरूपं, प्रथनकृतविलम्बः श्रव्यशोभां निहन्ति // 229 // भवति हि भवजन्तुः सर्व एवैकनामा, भवविलसितभेदं याति चावर्तमानः / तदखिलमुपपन्नद्रव्यपर्यायरूपं, कलयति सुमतिर्यस्तं वृणीते यशःश्रीः // 230 // 55 Page #76 -------------------------------------------------------------------------- ________________ . // चतुर्थः स्तबकः // इतश्च पुर्यां नृगतौ विशाले, सत्पाटके यद्भरताभिधाने / जयस्थलं नाम पुरं तदीशः, पद्माभिधोऽभून्मघवा पृथिव्याः॥ 1 // जगन्मनोरोपितहर्षकन्दा, नन्दाभिधा तन्महिषी बभूव / प्रवेशितोऽहं प्रियया तयाऽस्याः, कुक्षौ सपुण्यः समये प्रसूतः // 2 // ननन्द नन्दा तनयो ममाभूदिति प्रवृद्धादभिमानसौख्यात् / / प्रमोदकुम्भाभिधदासवाक्याद्, राजाऽपि तुष्टः प्रददौ वसूनि // 3 // विनिर्मितो जन्ममहोत्सवो मे, व्यधायि नन्द्युत्तरवर्धनाख्या / तिरोहिता प्रागभिधा ततश्च, ममाऽप्यभूत् तत्तनयाभिमानः // 4 // सिञ्चन्निवाक्ष्णोरमृतं विलासैस्तातस्य मातुश्च तथा जनानाम् / धात्रीभिरुच्चैरथ लाल्यमानस्त्रिवार्षिकोऽभूवमनशर्मा // 5 // इतश्च याऽन्तःपरिवारमध्ये, बभूव मे धात्र्यविवेकिताख्या / असूत मज्जन्मदिने सुतं सा, कृतं च वैश्वानरनाम तस्य // 6 // विषादवैराततनिम्नपादो, द्रोहाभ्यसूयाकठिनोरुजङ्घः / अक्षान्तिचित्तानुशयासमोरुः, प्रलम्बपैशुन्यकटिप्रदेशः // 7 // मध्यं दधानः, परमर्मभेदसंज्ञं च कोष्ठाकलितप्रमाणम् / उःस्थलेनातिविसंकटेन, तापेन दीप्तो दृढदुर्नयांसः // 8 // क्षारत्वमात्सर्यविरूपबाहुः क्रूरत्वदीर्घोच्चशिरोधराभृत् / असभ्यभाषादिविकीर्णदन्तः, चण्डत्वनिर्भर्त्सनशून्यकर्णः // 9 // - हास्यो दधानश्चिपियं च नासां, स्थानाकृति तामसभावसंज्ञाम् / / रौद्रत्वनैघृण्यसुरक्तनेत्रस्त्रिकोणदुष्टाचरणाख्यशीर्षः // 10 // असङ्गतापिङ्गलकेशभारो, विराधनासूत्रधृतत्रितन्तुः / . मया प्रदृष्टोऽथ स विप्रसूनुर्दोःशील्यलीलानिरतः कुनीतिः // 11 // Page #77 -------------------------------------------------------------------------- ________________ निरीक्षिते तत्र बभूव पूर्वाभ्यासेन मे स्नेहविलासि चेतः / अपेक्षते स्वीयबलप्रकर्षान्न संस्तवस्नेहविधौ विशेषम् // 12 // वशंवदं स्वस्य स मामवेक्ष्य, जहाति पार्श्व न कदापि दुष्टः / स्ववैरिसंसर्गमवेक्ष्य साक्षात्, पुण्योदयो मित्रमतीव रुष्टः // 13 // दध्यौ च नासावुपदेशयोग्यो, हिताभिधानादहिते विमूढः / .. करालमद्यापि न कालकण्ठो, व्यालावलीनां वलयं जहाति।। 14 // न चाश्रितोऽसौ मम हातुमर्हो, विनैव वेलां गुणवर्जितोऽपि / अक्षुब्धगम्भीरमहाशयस्य, तृणादिसङ्घात इवाम्बुराशेः // 15 // इदं विचिन्त्य स्तिमितस्वभावो, रुष्टोऽपि तस्थौ स ममान्तरेव / ततश्च वैश्वानरतश्च भास्वन्मणिः फणीन्द्रो विषवानभूवम् // 16 // अवारितस्तेन तथैव वैश्वा-नरेण दाहप्रकृतिः कृतोऽहम् / अक्षालितः शैल इवाम्बुदेन, जातो यथा दाहकरः श्रितोऽपि॥ 17 // प्रक्रीडतो भीतिभृतोऽथ मत्तो, बालाः कुलीना अपि रोषपूर्णात् / भजन्ति मामेष महाप्रभावः, पुण्योदयस्यापि परस्य बुद्धः // 18 // वितीर्णतेजोमतिधैर्यवीर्य-वैश्वानरप्रेमपरोऽथ पित्रा / दत्तोऽहमाचार्यवरस्य भाग्याद्, विनोद्यम शिक्षितवान् कलौघम् // 19 // सहेतुकं वाप्यहेतुकं वा, समस्तबालैः कलहायमानः / वैश्वानरालिङ्गितमूर्तिरुच्चैः खेदाय तेषां च गुरोश्च जातः // 20 // प्रतिब्रुवाणो गुरुरप्यलम्भि, मया तिरस्कारपदं परे के / महीभृतः पुत्र इति प्रतीते, तथापि मय्येष जहौ न रागम् // 21 // वैश्वानरस्यैव गुणोऽखिलोऽय-मितीह रागो विधृतो मयोच्चैः / असावपि प्राणसमाय मह्यं, रसायनं क्रूरमनो ददौ द्राक् // 22 // जगौ च मच्छक्तिभवं किलैतद्, बलस्य वृद्ध्यै विततायुषश्च / गृहाण तत् त्वं परिभुक्ष्व काले, फलेग्रहिः स्नेहतरुर्ममास्तु // 23 // Page #78 -------------------------------------------------------------------------- ________________ अत्रान्तरे कश्चिदवोचतेष्टं, स्थानं त्वयाऽसौ गमितो ह्यनेन / वैश्वानरेणास्य विचारितोऽर्थो, भाव्येष गत्वा नरके ततायुः // 24 // गृहीतमेतन्मयकाऽस्य हस्ता-दङ्गीकृता तस्य च चारुशिक्षा / भक्ष्या त्वयैकैकगुटी किलास्मात्, संज्ञाप्यमानेऽवसरे मयेति।। 25 // अथो नियुक्तो विदुरो मदीयं, न्यवेदयद् दुर्ललितं नृपाय / सर्वं कलाचार्यकुलीनबाल-कदर्थनाद्यं स ततोऽतिदूनः // 26 // पप्रच्छ चाकार्य कलागुरुं मे, कलाः कुमारः कीयतीरभाणि / स प्राह सर्वोऽपि कलाकलापो, वश्योऽस्य जातो न किमप्यथोनम् 27 // अपि प्रकृत्या मलमस्य रूपं, न भाति वैश्वानरसंगतस्तु / इन्दोः कलङ्कादिव कर्दमाभा-न्महोत्पलस्येव च कण्टकौघात्॥ 28 // द्रुमा इवास्याप्रशमप्रवाहै-रुत्खातमूलाः क्षयिणो गुणौघाः / तत्रैष यत्नः फलवानितीदं, श्रुत्वा परं.तापमवाप राजा // 29 // आह्वस्त वैश्वानरपापमित्र-त्यागाय मामेष च वेदकेन / स प्राह राजन्नपि हापितोऽस्य, गतिः स वैश्वानर एव नूनम् // 30 // अयं हि वैश्वानरपापमित्र-सङ्गेन वैश्वानर एव जातः / बलादतो मोचयितुं न शक्यो, मृग्यः परं शान्तिविधावुपायः // 31 // श्रुत्वा नृपो वेदकवाचमेनी, गुरोर्मतां हृद्गहने निमग्नः / जगावथोच्चैविदुरोऽस्त्युपाय-ज्ञाताऽत्र जैनो नृपसिद्धपुत्रः // 32 // हृष्टस्तमाकार्य नृपोऽथ हेतुं, पप्रच्छ पुत्रस्य कुसङ्गमुक्तेः। बुद्ध्या स विज्ञाय जगौ य एको, हेतुस्तमत्रावहितो ब्रवीमि // 33 // विनिर्गतोपद्रवराशिचेतः-सौन्दर्यमत्रास्ति पुरं प्रसिद्धम् / लोकं वसन्तं किल भाविभद्रं, न तत्र मुष्णन्ति कषायचौराः // 34 // अनारतं विस्तृतसौरभं तत्, कल्याणवल्लीकुसुमैर्गुणौघैः / अलङ्कृते शीतलशीलगेहै-र्न तत्र तापो लभतेऽवकाशम् // 35 // SG Page #79 -------------------------------------------------------------------------- ________________ विवेकभानोरुदयाविरामात्, कदाऽपि तस्मिन् नं तम:प्रचारः / अक्षीणसद्बोधनिधावशोके, न तत्र दारिद्यकथाऽपि लोके // 36 // भूमीपतिस्तत्र शुभाशयाख्यो, बिभर्ति राज्यं जितराजराजिः / सतां हिताप्तावहितव्यये च, कृतोद्यमो दुष्टविनिग्रहे च // 37 // अलङ्करोत्येष कलङ्कमुक्तः, क्रीडावशेनापि हि यं प्रदेशम्। . ततः प्रणश्यन्त्यरयोऽन्तरङ्गा, मृगारिसंसर्गिवनादिवेभाः // 38 // धृतिस्मृतिहीकरुणाशमांद्यैः, कोशोऽस्य पूर्णो गुणरत्नवृन्दैः। . विशालशीलाङ्गरथैरजस्रं, प्रवर्धतेऽस्याप्रतिपन्थिलक्ष्मीः // 39 // सुरासुरस्त्रैणमहाविलासा-प्रकम्प्यचित्तेऽपि हि साधुलोके / आसक्तिदात्री स्थिरताऽभिधाऽस्य, सौन्दर्यलक्ष्मीनिधिरस्ति देवी // 40 // भाति प्रतीकेऽपि निरूपितेऽस्या, भस्मैव रूपं सुरसुन्दरीणाम्। प्रतिप्रतीकं तु निरूपितेयं, वैद्यान्तरं शून्यमिवातनोति // 41 // पुत्री तयोरस्ति निधिर्गुणाना-मुत्पत्तिभूमिर्बहुविस्मयानाम् / सुधौघवनिर्मिततापशान्तिः, क्षान्तिर्गतभ्रान्तिरुदारकान्तिः // 42 // निरीक्षणस्यापि हि मूल्यमस्या-श्चिन्तामणि र्हति भूरितेजाः / आलिङ्गनं यस्तु विधास्यतेऽस्याः, स शकचक्रादपि पीनपुण्यः // 43 // स्नेहाञ्चिता ग्लहरी यदस्या-श्चरीकरीति प्रशमस्थितानाम् / शैत्यं सुधाचन्दनचन्द्रमुख्यैर्न जायते तत्किल तापभाजाम् // 44 // बिभर्ति चेयं नृपते ! स्वभावाद्, वैश्वानरेण प्रतिपक्षभावम् / इमां कुमारः परिणीय कन्या-मनोदितो हास्यति पापमित्रम् // 45 // उक्त्वेति संमुद्रितवाचि तत्र, दृष्टे मुखे बुद्धिधनस्य राज्ञा / बहिर्विवाहव्यवसायमस्य, प्रोद्धर्तुमाह स्म निमित्तवेदी . // 46 // अलं तवानेन नृप ! श्रमेण, शक्तो विधौ न ह्ययमन्तरङ्गे। कन्यां स्वयं कर्मविलासनुन्नः, शुभाशयो दास्यति ते सुताय // 47 // Page #80 -------------------------------------------------------------------------- ________________ कार्यो विषादो न तदत्र राजन्, ग्राह्या किलैका भवितव्यतैव / अर्थे ह्यशक्ये खलु यः प्रयासं, करोत्यसौ यास्यति हास्यभावम् // 48 // छनोऽपि पुण्याभ्युदयोऽस्य शश्वद्, वैश्वानरानर्थमपाकरोति / मणिर्यथा मुष्टिधृतस्तदेत-दवेहि खेदस्य च भेषजं ते // 49 // वाचेति नैमित्तिकपुङ्गवस्य, पूर्वं विषण्णो मुदितश्च पश्चात् / निर्वापितो वारिमुचा पिता मे, दवानलप्लुष्ट इवादिरासीत् // 50 // ज्ञात्वाऽथ मां भूपतिरप्यशक्य-प्रतिक्रियं दीप्तदुरन्तमोहात् / परीक्षितव्यो भवता कुमार इति प्रतीतौ विदुरं युयोज // 51 // दिने द्वितीयेऽथ स मामुपेतो, किं नागतो ह्यस्त्वमितीरितश्च / परीक्षितुं मां स्वविलम्बहेतुं, जगौ श्रुतं दुर्जनसंगदोषम् // 52 // उक्तं मया वर्णय तं ममापि, श्रवःसुधापारणमार्यवर्य / इतीरितः स्पर्शनदुर्जनस्य, दोषप्रबन्धं विदुरो बभाषे // 53 // क्षितिप्रतिष्ठे नगरेऽत्र कर्म-विलासराजोऽस्ति महाप्रतापः / उभे महिष्यौ पुनरस्य मुख्ये, एका शुभश्रीरशुभालिरन्या // 54 // तदङ्गजौ द्वौ च मनीषिबालौ, जातौ कुमारौ प्रविलेसतुस्तौ / दृष्टोऽन्यदा देहवनेऽथ ताभ्यां, कश्चित्पुमान् पाशकबद्धदेहः // 55 // छित्त्वाऽथ बालेन तदीयंपाशं, पृष्टः, स वार्तामसुखस्य तस्य / कृच्छ्राज्जगौ मे भवजन्तुरासी-दाद्यः सुहृत् स्पर्शनसंज्ञकस्य // 56 // अभून्मपि स्निग्धतरः सदाऽसौ, चकोरकश्चन्द्र इवानुकूलः / प्रतारयामास सदागमस्तं, भाग्ये कदाचिन्मम मान्द्यभाजि // 57 // ततः प्रभृत्येष न मन्यते मां, सदागमस्यैव करोति सङ्गम् / बिभर्ति शुद्धोञ्छपरीषहौघ-जयादिना मत्प्रतिकूलवृत्तिम् // 58 // कृतव्यलीकेऽपि न तत्र मेऽभूद, विपर्ययः स्नेहविजृम्भितस्य / मनागसावप्यनुयाति मां च, सदागमासन्निहितः कदाचित् // 59 // Page #81 -------------------------------------------------------------------------- ________________ अथान्यदा तेन सदागमस्य, वचः पुरस्कृत्य कदथितोऽहम्।। यास्याम्यगम्यं भवतः पदं द्राग, इतीरयित्वा स जगाम मोक्षम्॥ 60 // मित्रस्य तस्याहमसौ वियोगा-न्मर्तुं प्रवृत्तोऽस्म्यसुखात्ययाय। . इतीरिते स्पर्शनपूरुषेण, बालोऽब्रवीत् तं प्रतिबन्धहेतोः // 61 // निदर्शनं त्वं किल सज्जनानां, स दुर्जनानां भवजन्तुरेव / प्रतारकाणां च सदागमोऽसा-विति त्वयि स्नेहपरोऽस्मि बाढम्।। 62 // तेनापि मैत्र्यं प्रतिपन्नमस्य, विचिन्तयामास पुनर्मनीषी। सदागमस्त्याजयितुं यतेत, हातुं न मित्रं सहजं सुधीश्च // 63 // / तत्स्पर्शनोऽयं ननु कूटभाषी, बालेन बालोचितमेव तेने / ध्यात्वैवमेतेन दधौ स मैत्री-माभासमात्रान तु चित्तभावात् // 64 // न्यगादि ताभ्यामिदमाशु पित्रो-वृत्तं पिता प्राह शुभं व्यधायि / सदातनः स्पर्शननिर्मितेऽर्थे, तस्य स्वभावः प्रतिकूलवृत्तिः // 65 // ततस्तदासङ्गपरं स बालं, क्षिप्नुः कुविद्यागहने जहर्ष / तद्वर्जनोपायपरं परन्तु, संयोजयिष्यन् गुणधोरणीभिः // 66 // बालस्य माता तु तुतोष यस्मात्, सा स्पर्शनाधीननिजेष्टसिद्धिः / मनीषिमाता तु बभार खेदं, स्मृत्वा चिरं तद्विहितव्यलीकम् // 67 // अरक्तभावं परमङ्गजस्या-नुमाय तस्मिन् धृतिमाप चित्ते / मुखस्य नेत्रस्य तथा विकारैः, पुनर्विकल्पांश्च बहूंश्चकार // 68 // बालस्ततः स्पर्शनबद्धरागो, हृदा सदाऽऽस्ते चकितो मनीषी / सुखं न विश्रम्भविनाकृतं स्यादि-दित्यङ्गरक्षं स जगाद बोधम् // 69 // त्वयाऽस्य कार्याऽनघमूलशुद्धि-र्यथा भवेन्मे वितथोऽवभासः / तेनाथ मुक्तः प्रणिधिः प्रभावो, भ्रान्त्वा स देशानवदत् समेतः॥ 70 // बाह्येषु देशेषु मया प्रवृत्ति-प्तिा गतेनेति गतोऽन्तरङ्गे / देशे महापातकसम तत्र, दृष्टं पुरं राजसचित्तनाम . // 71 // . 2 Page #82 -------------------------------------------------------------------------- ________________ अश्रेयसां राजपथः पृथूनां, कल्याणमार्गाचलवज्रपातः / लुण्टाकचूडामणिरुग्रवीर्य-स्तत्रेक्षितो रागमृगेन्द्रराजः // 72 // परानपेक्षोऽभिमतप्रवृत्तौ, जगद्वशीकर्तुमलम्भविष्णुः / पापप्रकाशे पटुधीरमात्यो, दृष्टोऽस्य जिष्णुर्विषयाभिलाषः // 73 // अत्रान्तरे च ध्वनदध्वकर्षि, मिथ्याभिमानादिरथप्रथाढ्यम् / गर्जन्ममत्वादिगजं प्रधाव-दसंयमायुद्धतवाजिराजि // 74 // मदातिरेकोत्सुकचापलादि-पदातिकन्दर्पकृताग्रयानम् / विलासहासादिविचित्रतूर्य-कोलाहलं तन्मिलितं बलं द्राग् (युग्मम्) 75 // पृष्टोऽत्र हेतुं पुरुषो विपाको, निर्बन्धबद्धो निजगाद मन्त्री / स्वमानुषाणि प्रजिघाय पञ्च, प्राक् स्पर्शनादीनि जगद्विजेतुम् // 76 // काष्ठा परा साहसिकाग्रिमाणां, दुर्दान्तवर्गस्य निदर्शनं च। . अवार्यधैर्याणि परं परीक्षा-स्थानं ध्रुवं तानि च वञ्चकानाम्।। 77 // जगज्जितप्रायममीभिरुच्चै-रत्रान्तरे तानभिभूय चौरः / सन्तोषनामा कतिचित् प्रसा, मुक्तौ नगर्यां मनुजानिनाय // 78 // श्रुत्वेति संतोषजयाय राजा, प्रगल्भतेऽसौ परिवारयुक्तः / पराभवं स्वस्य भटाः पदाते-स्तेजोऽभिरामाः कतमे सहन्ते।॥ 79 // नन्तुं महामोहनृपस्य पाद-मूलं गतोऽसौ स्वपितुपोऽथ / दृष्टः स तेनासमलम्बमान-रजस्तमोभ्रूयुगलाभिरामः // 80 // सितास्मितास्म(श्म) श्रुधरः प्रकम्पा-विद्याजराजीर्णशरीरयष्टिः / विशालतृष्णाभिधवेदिकायां, महाविपर्याससुविष्टरस्थः (युग्मम्) // 81 / / पृष्टं शरीरे कुशलं नतेन, प्रोक्ता च तेन प्रकृतप्रवृत्तिः / जगौ महामोहनृपोऽथ युक्तो, ममैव वृद्धस्य रणाभियोगः // 82 // यशःप्रवाहेन रणे हि धीराः, प्रक्षालिताशक्तिकलङ्कपङ्काः / दीप्ति पसं यान्ति धनुर्भृतस्तत्, प्रस्थानमस्थानसुखं ममेदम्॥ 83 // 73 Page #83 -------------------------------------------------------------------------- ________________ इदं महामोहनृपोऽभिधाय, रागादियुक्तश्चलितों रणाय / कोलाहलोऽयं तदिति प्रतीहि, गच्छाम्यहं चाग्रबले नियुक्तः // 84 // लब्ध्वा ततः स्पर्शनमूलशुद्धि, समागतोऽहं भवतः समीपम् / सन्तोषमाकर्ण्य सदागमस्य, स्थाने तु वर्ते हृदि संशयालुः // 85 // इदं निशम्यैव जगाम बोधः, सह प्रभावेण मनीषिपार्श्वे / वृत्तान्तमाचष्ट यथोपनीतं, तुष्टिं च पुष्टिं ययौ ततोऽसौ // 86 // पृष्टोऽन्यदा स्पर्शन एवं तेन, सदागमेनैव कर्थितस्त्वम्। स प्राह वाचैव स मेऽपकारी, व्यापार्य सन्तोषमतीवदुष्टम् // 87 // अथास्तशङ्को विषयाभिलाष-भृत्यं जगद्वञ्चनसावधानम्। जाननसौ स्पर्शनमन्वतिष्ठत्, स्वार्थाय विश्रम्भमनेन बाह्यम् // 88 // अथान्यदा देहमनुप्रविश्य, बालस्य बाढं निजयोगशक्त्या। स स्पर्शनोऽवाच्यरसानुविद्धां, वाञ्छां मृदुस्पर्शगतां वितेने // 89 // मनीषिणस्त्वेष तथा न चक्रे, स्वभावभेदाकलनाद् विकारम् / दाहावहो भस्मकवज्जनानां, लौल्यं हि दोषो न धृतिस्तु भोगे // 90 // प्रदर्शिता द्यौर्भवता ममेति, बालस्य वाचा स दधौ प्रमोदम् / मनीषिणस्त्वस्वरसां निशम्य, हीणस्तदानीमुपचारवाचम् // 91 // निशम्य बालस्य तुतोष माता, विजृम्भितं स्पर्शनयोगशक्तेः।। मनीषिणः खेदमियाय किन्तु, माध्यस्थ्यमालक्ष्य शुशोच नोच्चैः // 92 // श्रुत्वाऽथ बाले कुपितः परस्मिं-स्तुष्टश्च तत् कर्मविलासराजः / जहाति बालोऽथ कुलस्य लज्जां, दिवानिशं स्पर्शनबद्धरागः // 93 // गम्यामगम्यां च न वेत्ति काञ्चि-नारीषु गृद्धो न बिभेत्यनीतेः / नापेक्षते चैष गुरूपदेशं, स्वहास्यतां नाकलयत्यशङ्कः // 94 // निवारयिष्यन्नहितप्रसङ्ग, कृपापरः स्पर्शनमूलशुद्धिम् / / जगौ मनीषी पुरतोऽस्य तत्तु, गतं लुठित्वा किल पार्श्व एव // 95 // 74 Page #84 -------------------------------------------------------------------------- ________________ दृष्टार्थरागी करभो न वेत्ति, रसं ह्यदृष्टार्थकथासितायाः / बालेरणायासमिति प्रहाय, तूष्णी स्थितः स्वार्थपरो मनीषी॥ 96 // अथागतः कर्मविलासराज-सामान्यरूपातनयोऽन्यदेशात् / तं स्पर्शनस्तौ च समालिलिङ्गु-र्बालेरितः स्पर्शनमेष भेजे // 97 // तेनापि विस्मापितमस्य चेतो, जगौ मनीषी पुनरस्य दोषम् / फलानुभूतेरविशङ्कयभावाद्, द्वयोः स वाक्येऽजनि संशयालुः // 98 // अम्बां स पप्रच्छ विशिष्य तत्त्वं, जिज्ञासमानोऽथ जगाद साऽपि / द्वयानुरोधादविरोधभाजा, ग्राह्यस्त्वयेद्धोऽवसरे हि पक्षः // 99 // अर्थद्वये भेदिनि संशयालुः, कुर्वीत यः कालविलम्बपक्षम् / मनोरथः सिद्ध्यति तस्य नूनं, सिद्धो यथोच्चैमिथुनद्वयस्य।। 100 // ऋजोर्नृपस्य प्रगुणाख्यदेव्याः, पुत्रोऽस्ति मुग्धः स्मरतुल्यरूपः / तस्यास्ति भार्याऽकुटिलाभिधाना, पुलोमपुत्रीरतिरूपजैत्री // 101 // मुग्धोऽन्यदा नूतनचूतवल्ली-विलासरम्ये विपिनं वसन्ते / गतः सभार्यः कुसुमोच्चयाय, प्राक्सूर्यपूर्त्यागमनं नियम्य॥ 102 // इतश्च कालज्ञविचक्षणाख्यं, तत्रागतं व्यन्तरयुग्ममाशु / कालज्ञचेतोऽकुटिलां निरीक्ष्य, क्षुब्धं तदासीद्धृतकामफेनम्।। 103 // विचक्षणाया अपि मुग्धरूपे, कूपे मनो दर्दुरवनिमग्नम् / द्वाभ्यां द्वयोर्वञ्चनतत्पराम्यां, रूपं परावृत्य मुदोऽनुभूताः // 104 // गृहागतं तन्मिथुनद्वयं च, स्नेहाब्धिबिम्बोदयवद्दिदीपे / अयं प्रसादो वनदेवताया, इति प्रतीत्यर्जुरवाप तोषम् // 105 // सर्वोऽपि हर्ष प्रगुणादिवर्गः, केलिप्रियः कालविदप्यवाप / विचिन्त्य भार्याचरणं विरूपं, तां हन्तुमैच्छत् स च दुष्टशीलाम्॥ 106 / / पुनः स दध्यौ ननु तुल्यशीला-वावां हतायां च मयाऽङ्गनायाम् / रक्ता नृशंसेऽकुटिला मयि स्या-नेत्याश्रितः कालविलम्बपक्षम् // 107 // ou Page #85 -------------------------------------------------------------------------- ________________ विचक्षणाऽप्येवमवेत्य तस्था-वुभौ मनुष्याचरणे प्रवृत्तौ / अथान्यदा मोहलयाभिधाने, सूरिखने बोधरतिः समेतः // 108 // राजा गतस्तत्पदवन्दनार्थं, श्रोतुं निविष्टो वचनामृतं च / .. कालज्ञमुख्या अपि तं प्रणम्य, तुष्टा यथास्थानमथोपविष्टाः // 109 / / दुरन्तदोषं विषयानुषङ्गे, त्यागे च सौख्यातिशयं गुरूक्तम् / श्रुत्वा विलीने घनमोहजाले, सद्दर्शनं व्यन्तरयुग्ममाप * // 110 // विनिर्गतैर्दागथ तद्वपुर्त्यां, श्यामैश्च रक्तैर्घटिताणुपुजैः। दूरे स्थिता कापि पराङ्मुखी स्त्री, ज्वालेव धूमैर्मलिना कृशानोः 111 // विषद्य कालज्ञविचक्षणाभ्यां, दुःशीलभावानुशयोद्गताऽऽशु। शुद्धिः कथं नौ भवितेति पृष्टः, प्रकृष्टयोगो भगवानुवाच // 112 / / अयं हि भद्रौ ! युवयोर्न दोषः, स्वरूपतो निर्मलयोः सदैव। अस्याः परं दूरमवस्थिताया, नार्या अनार्याचरणे रतायाः // 113 // पृष्टोऽथ ताभ्यां भगवन्नियं का, दुष्टाऽथ स प्राह महानुभावः / प्रवर्तिका दोषगणस्य धर्म-निवर्तिकेयं ननु भोगतृष्णा // 114 // करालकालानलकालमेघ-संमूर्छितेव प्रलयस्य वृत्तिः / रजस्तमोभ्यामवगुण्ठितेयं, भयाय केषां न विवेकभाजाम् // 115 // तावाहतुर्मुक्तिरनिष्टशक्ते-रस्याः सकाशात् कथमावयोः स्यात् / ज्ञानी जगावन्यभवे भवित्री, मोहोल्बणत्वान्न पुनर्भवेऽस्मिन् // 116 / / अस्याः परं निर्दलनाय वज्र, सम्यक्त्वमाप्तं सुदृढं भवद्भ्याम् / उद्दीपनीयं मुहुरेतदेवं, तनूभवित्री खलु भोगतृष्णा // 117 // श्रुत्वैतदाश्वासमुपागतौ ता-वथ स्वदुष्टाचरणानुतापात् / . ऋजुर्महीशः प्रगुणा च देवी, यान्ति स्म मुग्धोऽकुटिला च खेदम् 118 // अथो चतुर्णामपि विग्रहेभ्यो, विनिर्गतं पाण्डुरडिम्भरूपम् / यूयं मयोच्चैः परिरक्षितानि, भयं न युष्माकमिति ब्रुवाणम् // 119 / / 76 Page #86 -------------------------------------------------------------------------- ________________ पश्चात् ततोऽन्यनिरियाय कृष्ण-मन्यत्ततः कृष्णतरं विरूपम् / प्रवर्धमानं च निवार्य दधे, शुक्लेन तद्धस्ततलप्रहारात् // 120 // तदाह सिद्धान्तरहस्यवेदी, न तत्त्वशुद्धेषु भवत्सु दोषः। किन्तु द्वितीयं खलु डिम्भरूपं, निबन्धनं दूषणसन्ततीनाम् // 121 // अज्ञानमेतद् घनकष्टरूपं, प्रवर्तकं मोहपरिच्छदस्य। न भोगतृष्णाऽपि तनोति मूला-ज्ञानं विना दुष्टतरां प्रवृत्तिम् // 122 // अपारसंसारसमुद्रमध्ये, गले शिलेयं पततां जनानाम् / इदं हि साक्षान्नरकस्य कुण्डं, छनः शिवाध्वन्ययमन्धकूपः // 123 // इतश्च यत्कृष्णतरं द्वितीय, विनिर्गतं तत्खलु पापनाम / संसारचक्रे वसतां जनानां, संक्लेशजालस्य तदेव मूलम् // 124 / / शुक्लेन डिम्भेन निवारितं तत्, प्रवर्धमानं पुनरार्जवेन। इदं हि शुद्धाशयहेतुभूतं, पापानुबन्धं नियमान्निहन्ति // 125 // ब्रूते यदेतत् परिरक्षितानि, मयैव यूयं तदतः प्रमाणम् / अज्ञानजं पापमपोह्य यस्मा-न्मार्गानुसारित्वमिदं विधत्ते // 126 // अनार्जवं दुष्कृतजन्मभूमि-रजन्मभूमिस्तु विपर्ययोऽस्य / अनार्जवं संयमधूमकेतु-विशुद्धिहेतुर्बुवमार्जवं तु // 127 // किं भोगदावानललब्धदाहै:, किंवा कृतज्ञानसुधावगाहैः। भाव्यं मनुष्यैरिह यद्धितं वो, भृशं भजध्वं तदृजुस्वभावाः // 128 // आस्था सतां का परिणामताप-संस्कारदुःखैर्गहनेऽत्र लोके। समूलमुन्मूलितदुःखवलिः, सदा सुखी साधुजनं विना कः // 129 // इदं निशम्यर्जुमुखाः प्रबुद्धा, ययाचिरे चारुदिनं व्रताय / तदेव चादर्शि मुनीश्वरेण, तत्रैव दीक्षां जगृहुस्तदा ते // 130 // तेभ्यः प्रण(न)ष्टे शितिडिम्भरूपे, शुक्लं पुनस्तत्तनुषु प्रविष्टम् / - तद्धन्यतां चात्मविपर्ययं च, दध्यौ तदा व्यन्तरयुग्ममन्तः // 131 // 77 Page #87 -------------------------------------------------------------------------- ________________ गुरून् मुनींश्च प्रणिपत्य तुष्टौ, सम्यक्त्वमात्रादथ दम्पती तौ / स्थानं गतौ स्वं वपुषोः प्रविष्टा, तयोस्तदानीं खलु भोगतृष्णा // 132 // परं न दोषस्य विवृद्धयेऽभूत्, तच्चेतसोर्दर्शनशुद्धिभाजोः। पूर्वप्रवृत्ताऽपि कृतौषधस्य, रुजेव पथ्यान्नभुजः शरीरे // 133 // अथान्यदा तौ रहसि स्थितौ प्राग, दुश्चिन्तिते कालबिलम्बपक्षम्। संमानयन्तौ स्म मिथोऽभिलापाद् वित्तः स्वनाम्नोश्चरितार्थभावम् // 134 // सामान्यरूपाऽऽह तदङ्गजासौ, संदिग्धपक्षद्वितये विलम्बः / एकार्थसिद्धि प्रति पर्यवस्य-स्तयोरिव स्ताद् भवतो हिताय // 135 // वचांसि बालस्य मनीषिणश्चा-न्तराऽन्तराऽसावनुवर्तमानः। प्रमाणयन् मातृवचो बभार, क्षोभस्वभावस्थितिसिन्धुसाम्यम् // 136 // माताऽथ बालस्य तनौ प्रविष्टा, स्वयोगशक्त्या सुखकारणाय / स्फुटत्रिदोषः स निसर्गदुष्टो, बभूव दुष्टद्वयसंक्रमेण // 137 // असौ ततः कामयते कुविन्द-मातङ्गनारीरपि मुक्तलज्जः।। उपेक्षमाणेन जनापवादं, त्यक्तं न तेनात्र किमप्यकृत्यम् // 138 // निवारयन्तं च भियाऽपवादान्, मनीषिणा वेत्ति स मध्यबुद्धिम्। प्रतारितं स्नेहपरं परं स्वं, सामग्र्यमुद्वीक्ष्य न माति चित्ते // 139 // ज्ञातं ततो मध्यमबुद्धिनाऽपि, फलाय नास्मिन्नुपदेशशक्तिः। कृतप्ररोहाञ्चितकृष्णभूमिः, शिलातले किं कुरुतेऽम्बुवृष्टिः // 140 // गृह्णन् बलि किंशुकमांसपेशीविकीर्णपुष्पालिरजाः प्रजानाम् / उन्मादको भूत इवोपतस्थेऽन्यदा वसन्तः पिकगीतमत्तः // 141 // बालस्तदा स्पर्शनमातृयुक्तः, क्रीडापरो मध्यधियाऽन्वितः सन् / लीलाधरं नाम वनं जगाम, ददर्श तत्र स्मरचैत्यमुच्चैः // 142 // त्रयोदशीनाम्नि दिनेऽर्थिलोकै-महामहे तत्र विधीयमाने / कुतूहली तत्र गतः स चैत्ये, ददर्श गुप्तं स्मरवांसहर्म्यम्॥ 143 // ' Page #88 -------------------------------------------------------------------------- ________________ द्वारेऽथ संस्थाप्य वयस्यमेको, मध्ये प्रविष्टः सहसैव बालः / पस्पर्श तत्राब्जमृणालमृवी, प्रसुप्तकन्दर्परति स शय्याम् // 144 // प्रसृत्वरस्पर्शनमातृदोषः, सुष्वाप तत्राथ विहाय भीतिम् / इतश्च देवी रिपुमर्दनस्य, तत्रागता मन्मथकन्दली द्राक् // 145 // असौ स्थितः काष्ठमिवाथ लीनो, लज्जाभयाभ्यां प्रविलुप्तचेष्टः / पस्पर्श बालं रतिकामयुग्मं, साऽप्यर्चयन्ती सुविलेपनेन // 146 // तप्तायसि क्षिप्त इवाथ मीन-स्तं स्पर्शमासाद्य स तापमाप / इयं क्व लभ्येति मुहुः शुशोच, तत्रैव निःश्वासततीर्मुमोच।। 147 // अस्यां गतायामपि कामदेव-पूजां विधाय क्षितिपालपल्याम् / निर्याति बालो न बहिः करोति, कार्य किमित्युत्थितसंभ्रमोमिः॥ 148 // मध्ये गतो मध्यमधीरथोच्चैः, शय्यासुखस्पर्शहतोऽपि दध्यौ। सतां न गम्या सुखदाऽपि शय्या, देवाश्रिता रूपवतीव माता // 149 // जगौ च बालं ननु देवशय्या-स्वापो न युक्तस्तव मित्ररूप। उपेक्षितं तस्य वचोऽपि तेन, तद्व्यन्तरोऽथ प्रचुकोप तस्मै // 150 // बद्ध्वा कृतस्तेन स कण्ठगासुः, प्रमोचितो मध्यमबुद्धिनाऽथ। भृशं पतित्वा पदयोर्दयोच्च-स्वान्तेन सर्वैरपि गहितोऽसौ // 151 // शिक्षाऽसहं कर्मविलासराजस्तं दुविनीतं परिभाव्य रुष्टः। अवारयत् स्वं परिवारमेवं, विषद्रुमेऽस्मिन्न हितं विचिन्त्यम् // 152 // पृष्टोऽन्यदा मध्यमबुद्धिनाऽसौ, कश्चिन्निराबाधमिदं वपुस्ते। स प्राह बाधा न शरीरके मे, चित्ते परं मन्मथकन्दली या // 153 / / दध्यावथो मध्यमधीर्मनोऽस्य, स्थाने यदेषाऽतिशयस्य भूमिः / द्वारि स्थितोऽस्याः सुखमन्वभूवं, स्पर्शस्य यत् क्वापि हि तन्न लभ्यम् 154 परं परस्त्रीगमनं कुलस्य, कलङ्क इत्येनमवारयत् सः। स प्राह नायुर्मम तां विनेष्टं, मौनं ततो मध्यमधीश्चकार // 155 // 70 Page #89 -------------------------------------------------------------------------- ________________ अथ प्रदोषे स्वगृहानिरीय, गन्तुं प्रवृत्तो रिपुमर्दनस्य। बालो गृहं प्रत्यनु तं जगाम, स्नेहानुबन्धेन च मध्यबुद्धिः // 156 // निनाय कश्चित् पुरुषो मयूर-बन्धेन बद्ध्वा गगनेऽथ बालम्। रोषोद्धतो मध्यमबुद्धिरुच्च-राकृष्टखड्गश्च तमन्वधावत् . // 157 // नासादितोऽसौ गतया निशाऽपि, तथापि न स्नेहवंशानिवृत्तः। . दिनानि बभ्राम स सप्त पृच्छन्, बालस्य वार्तामतिदुःखितोऽपि।। 158 // जीर्णेऽन्धकूपेऽथ कुशस्थलस्य, बहिःप्रदेशे स पुरस्य दुःखात् / पातं विधित्सुः किल नन्दनेन, विलोकितः क्षमापतिपूरुषेण // 159 // विमोचितोऽसौ व्यवसायतोऽस्मात्, पृष्टश्च को भद्र ! तवात्र हेतुः / तेनोदिता बालवियोगवार्ता, स प्राह खेदं कुरु माऽत्र कार्ये // 160 // दास्यामि ते भ्रातरमेष बालं, यमाशु मांसास्रहुती: प्रदातुम्। विद्याधरः शत्रुविनाशिविद्या-सिद्ध्यै हरिश्चन्द्रनृपस्य जहे // 161 // ममार्पितोऽसावधुनैव राज्ञा, तवैव भाग्यादिति याहि नीत्वा। उक्त्वेति गत्वा स गृहे ददौ द्रा-गानीय बालं करुणापरोऽस्मै // 162 // सम्प्रीणयन् क्वाप्यशनादिदानात्, क्वचित्प्रदेशेऽम्बु च पाययंस्तम् / निनाय गेहेऽथ स मध्यबुद्धि-मनाक् स जातः सबलः क्रमेण // 163 // पृष्टोऽथ दुःखं तव कीदृगासी-ज्जगावसावष्टशते जपानाम्।। दिनानि सप्ताहुतयः प्रदत्ताः पृथक् पृथक् मे पलशोणिताभ्याम्॥ 164 // मां प्रेक्ष्य राजा करुणं रटन्तं, दन्तैर्दयालुमयि शीच्चकार। विद्याभृताऽवार्यत नैष कल्प-स्तेनार्पितं मे नरकस्य दुःखम् // 165 // समागतः प्रष्टुमुदन्तमस्य, लोकानुवृत्त्याऽथ मनीषिनामा / शुश्राव तां मुग्ध इव प्रवृत्ति-मवारयत् स्पर्शनसंगमं च // 166 // आधूय मूर्धानमथाह बालो, महार्थसिद्धौ क इवान्तरायः / दुःखं कियन्मे यदि तां लभेऽहं, प्राणैः क्रयं साऽर्हति तद्वदिष्टा // 167 // / Page #90 -------------------------------------------------------------------------- ________________ तं कालदष्टं परिभाव्य हस्ते, धृत्वा ययौ मध्यधियं मनिषी / जगौ च लोहेऽत्र निविश्य मूढ, कथं तितीर्षस्यसुखाम्बुराशिम् // 168 // स प्राह सम्यग् विहितं त्वयेदं, ममालमेतेन तवामतेन। तातादयोऽर्थं किमिमं विदन्ति, जगौ मनीषी जगदेव वेत्ति // 169 // तत् कीदृशं चित्तमभूदिहार्थे, तातस्य मातुश्च तवेति पृष्टः। जगौ मनीषी मम निर्गुणेऽभूद्, बालेऽत्र माध्यस्थ्यमबालभावात् // 170 // संक्लिश्यमाने च दया तवात्म-न्यास्था ममात्मन्यपमित्रहानात् / हर्षो गुणाढ्ये भवजन्तुधीरे, तातस्य चैकः परिदीर्घहासः // 171 / / सम्पद्यते यन्मयि कोपिते तद्, बालो ह्यवापेति जहर्ष तातः। सामान्यरूपा तु पराभवौघे, गतः क्व पुत्रेति शुशोच बाढम् // 172 // प्रीता मदम्बा तनयस्य मेऽभू-नापाय इत्याप पुरंतु हर्षम् / बालस्य दुःखात् करुणां त्वदर्तेर्गुणानुरागं मयि दुःखहानेः // 173 // श्रुत्वेत्यदो मध्यमबुद्धिरन्त-विचारयामास हहाऽस्य दुःखे। क्षारः क्षते विश्वजनापवादो, ममाप्युपेक्ष्योऽयमतोऽस्तु नित्यम् // 174 / / सस्पर्शनाऽम्बा मुदिताऽथ बालं, प्रोत्साहयामास न साधुखिन्नः / मनीषिवत् सुष्ठ न वञ्चितोऽसि, भोगान भीतोऽसि गिरा जनानाम् 175 // अथ प्रदोषे गत एव बांलोऽ-वधीरितो मध्यमबुद्धिनाऽपि / अलक्षितो राजगृहे प्रविष्टो; ददर्श राज्ञी तनुमण्डनोत्काम् // 176 / / शय्यां स शून्यां सुखमध्यशेत, दैवात् तदा भूपतिराजगाम। कदर्थयामास निशां स पूर्णा, क्रूरैनरैस्तं नरकाभदुःखैः // 177 // बम्भ्रम्यमाणो दिवसे त्रिकादौ, नृपाज्ञयाऽसौ खरपृष्ठनिष्ठः / उल्लम्बितस्तुङ्गतरोः शिखायां, दिनात्ययेऽगानगरं च लोकः // 178 // दैवात् तदानीं त्रुटितश्च पाशः, पपात भूम्यां च मुमूर्छ बालः। लब्ध्वा च संज्ञां पवनान्निशैक-यामे गते स्वीयगृहं जगाम // 179 // 1 . Page #91 -------------------------------------------------------------------------- ________________ वृत्तान्तमाकर्ण्य मनाक् तमासीत्, प्रेम्णो लवान्मध्यधियो विषादः। . मनीषिवाक्यस्मरणप्रभावा-च्चित्तेऽस्य माध्यस्थ्यमथोल्ललास // 180 // अथान्यदा स्वीयविलाससंज्ञे, सूरिखने ज्ञानरतिः समेतः। तृष्णालतायाः परशुर्मनीषा-चक्रस्य नाभिर्नयसिन्धुचन्द्रः / // 181 // और्वानलो लोभमहार्णवस्य, महौषधि: क्रोधभुजङ्गमस्य। वज्रं स्मयाद्रेरनवद्यविद्या-वतारतीर्थं निकृतिद्रुमाग्निः // 182 // अत्रान्तरे स्पर्शनसंगहातु-र्मनीषिणः कर्मविलासराजः / इच्छन् प्रदातुं कुशलानुबन्धं, व्यापारयामास भृशं तदम्बाम् // 183 // दध्यौ च यद्यप्ययमेति नित्यं, भोगानभिष्वङ्गसुखं तथापि। छायैकदानादिव मे सुरद्रो-स्मिाद् यशस्तेन बहु प्रदेयम् // 184 / / अधिष्ठितोऽसौ निजयोगशक्त्या, मात्राऽथ पित्रा विहितप्रसादः / सिक्तोऽमृतेनेव वने प्रवृत्तो, गन्तुं गुरोरोगमनं निशम्य // 185 // आकारयामास स मध्यबुद्धि, नृपेण तस्यापि च संज्ञिताऽम्बा। सा तुल्यवीर्येति विचित्रकार्या, तनौ तदा मध्यधियः प्रविष्टा // 186 // ऐच्छत् ततः सोऽपि च तत्र गन्तुं, बालो बलामोटिकया प्रवृत्तः / त्रयोऽपि तत्रोपगता विशालं, प्रमोदमौलिं दृदृशुर्जिनौकः // 187 // जिनेन्द्रबिम्बं प्रणिपत्य तत्र, मनीषिणा दक्षिणभागनिष्ठः / आगामिभद्रेण गुरुर्ववन्दे-ऽनुरोधतो मध्यधियाऽपि तस्य // 18 // बालः पुनः स्पर्शनमातृदोषात्, तत्स्थावनम्रोऽथ मुदा समीयुः / सुबुद्धिमन्त्री रिपुमर्दनश्च, राजा च देवी स्मरकन्दली च // 189 / / तेषूपविष्टेषु विधेः प्रणम्य, धां गिरं ज्ञानरतिदिदेश। . उत्सर्पिसिद्धान्तसमुद्रवेला-स्फुटीभवद्भरिनयोर्मिलीलाम् // 190 // अत्रान्तरे प्राह महीमहेन्द्रः, स्वामिन् ! किमादेयमिहास्ति लोके। सूरिर्बभाषेऽनघ! धर्म एव, सतामुपादेयतया प्रसिद्धः // 191 // Page #92 -------------------------------------------------------------------------- ________________ तत् किं न सर्वेऽपि सृजन्ति धर्म-मिति ब्रुवाणं पुनराह सूरिः। हितेऽपि दुष्टेन्द्रियमोहितत्वात्, प्रवर्तते न स्वरसेन लोकः // 192 // उन्मत्तमासाद्य भृशं प्रहष्यन्नुभूलयन् भूतिमुदारशक्तिः। अलङ्कृतो भोगिभिरिन्द्रियौघो, नृणां स्फुटं शङ्कर एव भाति // 193 // पथप्रवृत्तानपि शास्त्रपाठ-कशाप्रहारानवधीरयन्तः।। हृत्वा जनानिन्द्रियशूकलाश्वा, नयन्ति संसारवनं दुरन्तम् // 194 / / धृत्वा किलाग्रेषु कराङ्गुलीनां, ये दण्डवत् क्ष्मामपि नाटयन्ति। तेऽपीन्द्रियैर्नाटितमिन्द्रमुख्या-नात्मानमुद्धर्तुमहो समर्थाः // 195 / / तस्मान्महाराज! सुदुर्जयानां, मन्तुः समग्रोऽप्ययमिन्द्रियाणाम्। उपेयवाञ्छाविपरीतवृत्ति-नृणामुपायेष्विह या प्रवृत्तिः // 196 // उक्त्वेति सामान्यत एव सूरि-र्मनीषिबोधाय जगौ विशिष्य। दूरे किलान्यानि जगज्जयाय, राजन्नलं स्पर्शनमेकमेव // 197 // इदं हि तीक्ष्णेषुरिवाङ्गभाजां, हृदि प्रविश्यैव भिनत्ति मर्म। व्याप्यैव देहं प्रवितीर्णदाह, प्रत्याहृतेर्दुर्लभतां तनोति // 198 // राजाऽऽह किं सन्ति न सन्ति वा त-ज्जये समर्था जगतीह लोकाः। गुरुर्जगौ सन्ति परन्तु तेऽत्र, स्तोका मनुष्याः शृणु तत्र हेतुम् // 199 // चतुर्विधाः सन्ति जघन्यमध्यो-त्कृष्टास्तथोत्कृष्टतमाश्च लोकाः / अत्युत्तमास्तत्र च ते निरस्तं, यैरेतदाप्तागमवासनाभिः // 200 // ते ब्रह्मचर्यैकरता गृहेऽपि, दीक्षां पुनर्भागवतीमवाप्य। भूस्वापलीचादिविशिष्टकष्टै-निर्धूय तन्मोक्षसुखं लभन्ते // 201 // आकर्ण्य कर्णामृततुल्यमेतद्, वचो विचारं विदधे मनीषी। गुरुर्जगौं स्पर्शनमीदृगेव, बोधप्रभावो निजगाद यादृग् // 20 // नूनं तदेतत्पुरुषच्छलेन, प्रतारणायोपनतं जनानाम्। चिक्षेप यश्चैतदसङ्गयन्त्रे, महोत्तमोऽसौ भवजन्तुरेव // 203 // Page #93 -------------------------------------------------------------------------- ________________ इत्युक्तभावार्थरसज्ञमग्रे, शुश्रूषया विस्मितमीक्षमाणः। मनीषिणं मध्यमधी भाषे, किं तत्त्वमुत्प्रेक्ष्य सुभावितोऽसि // 204 // स प्राह मित्रायमगूढ एव, भावश्चमत्कारकरो न किं स्यात् / यदुर्जयं यच्च दुरन्तदोषं, तवैव तत् स्पर्शनमित्रमुक्तम् // 205 // चमत्कृतो मध्यमधीरपीदं, श्रुत्वा स्म बालस्तु न वेद किञ्चित्। . दत्तैकदृष्टिर्मनुजेशपत्न्या-माचार्यवाक्यश्रुतिविस्मितायाम् // 206 // स्मिताम्बुपूरे घनकेशपाश-ध्वान्ते च मग्नं स्तनपर्वतेऽस्याः / भग्नं च भिन्नं च कटाक्षबाणै-मनोऽस्य पर्याकुलतां जगाम // 207 // न ब्रह्मणो ब्रह्मविदः किलेयं, स्मरस्य शृङ्गारविदस्तु सृष्टिः। .. अर्धेक्षितैर्मामियमीक्षमाणा-ऽभिवाञ्छतीत्येष मृषाऽभिमेने // 208 // सूरिर्बभाषे कथितं स्वरूप-मत्युत्तमानां तदथोत्तमानाम्। ब्रवीमि यैः स्पर्शनमेतदाप्य, मानुष्यकं शत्रुतयाऽवबुद्धम् // 209 // बोधप्रभावेन च मूलशुद्धि, विधाय तस्मिन् चकिता भवन्ति। उपेक्षितायोग्यजनाश्च मार्गा-वतारनिष्ठाश्च निजाश्रितानाम् // 210 // स्थित्यै तनोस्तत्प्रियमाचरन्तो-ऽप्यपास्तलोभा भृशमुत्तमास्ते। स्वस्मिन् मनीषी श्रुतमेनमर्थ-मयोजयन्मध्यमधीश्च तस्मिन् // 211 // स्वरूपमुच्चैरथ मध्यमानां, जगौ गुरुः स्पर्शननोदिता ये। मुह्यन्ति संसारसुखे विचित्रे, संशेरते पण्डितनोदिताश्च // 212 // दधत्यलं भेदिनि योगिभोगि-मतद्वये कालविलम्बपक्षम्। स्पर्शानुयाता अपि लोकलज्जा-गुणान्न कुर्वन्त्यतिनिन्द्यकर्म // 213 // बुद्ध्वाऽपि वाक्याद् विदुषां विशेष-मदृष्टदुःखा न तथाऽऽचरन्ति। अकीर्तिभाजश्च जघन्यसङ्गात्, कुर्वन्ति विद्वद्वचनानुवृत्तिम्॥ 214 // ते मध्यमा मध्यमबुद्धयः स्यु-रितीदमाकर्ण्य स मध्यबुद्धिः / स्वस्मिन् स्वसंवेदनतो युयोज, सर्वं मनीषी तु विविच्य तस्मिन् // 215 // Page #94 -------------------------------------------------------------------------- ________________ गुरुर्बभाषेऽथ जघन्यरूपं, यैः स्पर्शनं बन्धुतयाऽवबुद्धम्। कुप्यन्ति ये च प्रियभाषकाय, येऽनार्यकार्या भुवि न त्रपन्ते // 216 // दुःखादखिन्ना गलिगोस्वभावा-न्मुखं मुहुर्ये विषये क्षिपन्ति। असद्ग्रहग्रस्तधियस्तपस्वि-प्रत्यर्थिनस्तेऽत्र जना जघन्याः // 217 / / मनीषिणा मध्यमबुद्धिना च, विनिश्चितं वाक्यमिदं निशम्य। जघन्यवृत्तं स्फुटमेव बाले, बालस्तु नाबुध्यत शून्यचित्तः // 218 // सूरिर्जगावत्र नृपोदिता ये, जना जघन्या बहुलास्त एव। स्तोकास्तदन्ये त्विति नैव सर्वे, धर्म सृजन्तीति हि युक्तमुक्तम् / / 219 // अत्रान्तरे प्राहू सुबुद्धिमन्त्री, श्राद्धः किमेतेषु पुनर्निमित्तम्। गुरुर्जगौ मातृविभेद एव, यतः शुभश्रीसुत उत्तमः स्यात् // 220 // सामान्यरूपातनयश्च मध्य-स्थितो जघन्यस्त्वशुभालिजन्यः। त्रयोऽप्यमी कर्मविलासपुत्राः सर्वोत्तमस्तु स्वविलासभावी // 221 / / पुनर्जगो मन्त्रिवरः किमेते, सदास्थिता वा परिवृत्तिभाजः / गुरुर्जगौ कर्मविलासक्लुप्त-विवृत्तिभाजोऽपि विनाऽन्त्यमन्ये / / 222 // मनीषिणाऽचिन्त्यत मातृतात-विजृम्भितं नो घटमानमेतत्। सुबुद्धिना पृष्टमथो महात्मन्, केन स्युरुत्कृष्टतमा मनुष्याः // 223 / / गुरुर्बभाषे न विनाऽस्ति हेतुः सर्वोत्तमत्वे निजवीर्यलाभम् / अन्यः सुसाधोः स च भामवत्या, प्रव्रज्ययैव प्रथतेऽनुपाधिः // 224 // दध्यौ मनीषी मम सैव युक्ता, लातुं कृतं शेषविडम्बनाभिः / व्रतग्रहेच्छेति मनीषिणोऽभू-दशक्यधीमध्यधियश्च योगे // 225 / / पुनः सुबुद्धिनिजगाद किंत-धर्मो न नस्तादृशवीर्यहेतुः। गुरुजगौ मध्यमवर्गयोग्य:, परंपराहेतुरसौ प्रसिद्धः // 226 // क्लेशौघविध्वंसकरी हि दीक्षा, गृहेऽपि धर्मो भवतानवाय। श्रुत्वेत्यदो मध्यमधी: स्वशक्ति-योग्यं ग्रहीतुं गृहिधर्ममैच्छत् / / 227 // 85 Page #95 -------------------------------------------------------------------------- ________________ इतश्च बालो निहतः स्मरास्त्रै-रभिप्रियां धावति भूभृतः स्म। तद्भलिलुप्ताक्षतया न दृष्टा, सभाऽपि तेनोग्रतमोमयेन // 228 // क एष इत्याशु नृपेण दृष्टो, दृष्टया प्रकोपारुणया स भीतः। स्मरज्वरः शान्तिमियाय तस्य, संज्ञागमात् प्रादुरभूच्च दैन्यम् // 229 // नष्टुं प्रवृत्तः शिथिलाङ्गसन्धिभूमौ स निर्भग्नगतिः पपात। द्राक् स्पर्शनोऽगाच्च बहिस्तदङ्गा-निरीय गुर्वाश्रितसत्प्रदेशात्॥ 230 // शान्तोऽथ पप्रच्छ गुरुं महीशः, केयं प्रवृत्तिर्भगवन्नवाच्या। स प्राह वैगुण्यममुष्य नैतद्, बहि:स्थितस्यैव तु पापमूर्तेः // 231 // अयं खलु स्पर्शननामधेयो, दुष्टो रिपुर्गात्रमनुप्रविश्य। माताऽशुभालिश्च यदेनमित्थ-मनाटयत् तत्र किमस्तु चित्रम् // 232 // महात्मनोऽप्येति न संनिधानात्, स्वकर्म शान्तिं निरुपक्रमं च / जिनेऽपि बध्नन्ति न किं कुतीर्थ्याः, सिद्धेन्द्रजालादिविकल्पमालाम् 233 राज्ञाऽथ पृष्टोऽयमतः परं किं, करिष्यतीति स्फुटमाह सूरिः / लोके गते कोल्लकसन्निवेशे, गन्ता ह्ययं स्पर्शनयुक्तगात्रः // 234 // पिपासितो द्रक्ष्यति कर्मपूरग्रामान्तिके श्रान्तिहतस्तटाकम्। तत्र प्रविष्टः श्वपचाङ्गनां च, लीनां भिया स्प्रक्ष्यति पद्मखण्डे // 235 // प्रसह्य तामेष रिम्सुरेत्य, वनाच्च तस्याः श्वपचेन शब्दैः। यास्यत्यवश्यं नरके हतः सं-स्ततः कुयोनीर्भवचक्रवाले // 236 / / अथाह राजा भगवन् ! विपाको-ऽशुभावले: स्पर्शनपाप्मनश्च / सुदारुणोऽयं गुरुराह बाढं, ततः सुबुद्धिः सुकृती बभाषे // 237 // एतौ किमस्यैव भदन्त ! दुष्टौ, गात्रे परेषामपि वा प्रविष्टौ। स प्राह सर्वत्र गतौ किलैतौ, व्यक्तानभिव्यक्ततया विचित्रौ // 238 // अथ स्फुटं मन्त्रिणमाह भूपः, पापाविमौ नो विषये प्रविष्टौ / निष्पीडनीयौ दृढलोहयन्त्रे, दयाऽनयो! भवता विधेया // 239 // Page #96 -------------------------------------------------------------------------- ________________ मन्त्री स दध्यौ ननु विस्मृतं तद्, हिंसाविधौ यन्मम नो नियोगः / राज्ञोऽथवाऽसौ प्रतिबोधहेतुर्गुरोर्भविष्यत्यधिगत्य वाचम् // 240 // अथाह सूरिविधुशुभ्रभूरि-दन्तद्युतिद्योतितदिग्विभागः। न लोहयन्त्रं तव भावशत्रु-निष्पीडनाय क्षितिपाल! शक्तम् // 241 // व्रतातिचारान् परिशोधयन्ति, ये वर्तयन्ते निरवद्यवृत्त्या। पराक्रमन्तेऽलमभिग्रहेषु, न लङ्घयन्ति स्थितिमात्मनीनाम् // 242 // न लोकमार्गे प्रणयन्ति सङ्गं, गुरून् पुरस्कृत्य सृजन्ति धर्मम्। श्रुतं प्रयत्नेन विभावयन्ति, द्रव्यापदादावुपयन्ति धैर्यम् // 243 // आलोचयन्त्येष्यदपायजाल-मजातयोगेषु दृढं यतन्ते। चित्तस्य विश्रोतसिकां त्यजन्ति, योगोपचारान् परिशीलयन्ति // 244 // परं पुमांसं कलयन्ति चित्ते, बध्नन्ति तत्रैव धृति पवित्राम्। बहिश्च विक्षेपरति त्यजन्ति, कुर्वन्ति तत्प्रत्ययतानमन्तः // 245 // बाढं यतन्ते शुचियोगसिद्धौ, ध्यानं च शुक्लं परिपूरयन्ति। पश्यन्ति देहादिविविक्तरूप्नं, स्थिरं लभन्ते परमं समाधिम् // 246 // तैरुत्तमैः संयतपुण्डरीकै-दृढीकृतं तत्तदुपायविद्भिः। यदप्रमादाभिधमन्तरङ्गं, यन्त्रं तदन्तर्द्विषतः पिनष्टि // 247 / / अनेन सूरेर्वचसाऽनिलेन, वृद्धोऽथ शुद्धाध्यवसायवह्निः। मनीषिणः कर्मवनं ददाह, दीक्षां स तां क्लेशहरी ययाचे // 248 // जगाद भूपोऽथ ममापि युद्ध-क्रुद्धारिसंमईनलम्पटस्य। क्षोभाय याऽऽदित्सति तां महात्मा, दीक्षां महाराज्यवदाशु कोऽयम् 249 // सूरिभाषे विदितः शुभश्रीकुक्ष्युद्भवः कर्मविलासपुत्रः। गुणाकरोऽयं तव विस्मृतं कि, जगद्गासेचनकः शशीव // 250 // अत्रान्तरे मध्यमधीर्ययाचे, सुश्राद्धधर्म तदनु क्षितीशः। . यथास्थितं लक्षणतस्तमुक्त्वा, तयोर्ददौ निःस्पृहसार्वभौमः // 251 // Page #97 -------------------------------------------------------------------------- ________________ प्रणम्य राज्ञाऽथ मनीषिदीक्षा-दानोद्यतः सूरिरिदं ययाचे। . अनेन दीक्षा कलितैव भावा-न्ममानुजानीहि मनोऽनुरूपम् // 252 // ततः सुबुद्धिनिजगाद राजन्, द्रव्यस्तवे जोषमुपैति साधुः। .. .. फलोपदेशादनुमन्यते तु, तदत्र कार्य स्वयमेव युक्तम् / // 253 // अथार्थयित्वा समयप्रतीक्षां, विलम्बशाली प्रणयान्मनीषी। अकार्यत स्नात्रमुदारचैत्य-बिम्बस्य भूपेन महोत्सवेन / // 254 // यः स्नात्रकुम्भादुदपादि तेन, धर्मः स पीत्वाऽस्य भवाम्बुराशिम् / यशांसि कुम्भोद्भवताभवानि, ततान कुन्देन्दुसितानि लोके // 255 / / आरोपितोऽसौ जयकुञ्जरेऽथ, स्वयं नृपश्छत्रधरोऽस्य जातः। . शुभश्रियाऽध्यस्ततनुर्जगाम, पुरं स लोकैरभिनूयमानः // 256 // असङ्गभावाद् बुभुजे सुखानि, राज्ञोपनीतान्यथ राजहयें। मुमोच मुख्यः कृतिनां गुणौघैः, क्रीतो हि राजाऽस्य न भृत्यभावम् 257 स्थितोऽन्यदोद्दिश्य सुबुद्धिमाह, नृपः पुरस्कृत्य मनीषिराजम्। मनीषिणो वृत्तमचिन्त्यमेव, मध्योऽपि बुद्ध्यैष ममोपकारी // 258 // आश्वासितः संयमकातरोऽहं, जिघृक्षता येन गृहस्थधर्मम् / मन्त्री बभाषे तव युक्तमेव, समानशीलेऽत्र नरेन्द्र ! सख्यम् // 259 // दध्यौ नृपोऽहं गणितो नु मध्यो, मृषा स्मयोऽभूत् पुरुषोत्तमत्वे। मनीषिणं तादृगपेक्ष्य वाऽस्मि, करीव दंष्ट्रोग्रमपेक्ष्य सिंहम् // 260 // अथाह राजा ननु तादृशेऽपि, चैत्ये कथं साऽजनि बालचेष्टा / स प्राह चित्रं पुरुषाद्यपेक्ष्य, फले वनं तत्स्वविलासनाम // 261 // विधाप्यमानं विषयानुषङ्गं, मनीषिणो मन्त्रिवरोऽथ मत्वा। जगाद राजानमुदारबुद्धिः, स्नेहस्तवायं न नरेन्द्र ! युक्तः // 262 / / प्रशस्तरागोऽपि परार्थभङ्गप्रसङ्गतोऽनर्थविधायक: स्यात्। सच्छायवृक्षोऽपि कृशानुदग्धः, करोति किं नेह वनस्य दाहम् / / 263 // 88 Page #98 -------------------------------------------------------------------------- ________________ नृपो बभाषे विधृतो मयाऽयं, दीक्षा सहाऽनेन ममोचितेति। अतः परं त्वद्वचसा विसृष्टः, कर्तव्यमहँ(ह) त्वधुना विधेयम् // 264 // ततः प्रशस्तं दिनमाकलय्य, सप्तग्रहाङ्के वृषलग्नयोगे / रथस्थितो मन्त्रिगिरोत्सवौघै-नॅपेण नीतः स गुरोः समीपम् // 265 // रथादथोत्तीर्णममुं महीशः, परीक्षते स्म क्षितिपौघयुक्तम्। विकारहेतावपि तस्य चित्त-मलक्षयन्मृत्पुटपाकशुद्धम् // 266 // भृशं दिदीपेऽस्य शरीरमन्त-र्दीतस्य सङ्गान्मनसस्तथोच्चैः। यथा पुरःस्थो ददृशे नृपौधः, सूर्यप्रभाच्छादिततारकाभः // 267 // विलीनमोहोऽथ नृपस्तदीय-गुणप्रकर्षे बहुमानभावात्। अभ्युत्थितः संयममाशु लातुं, तथैव देवी च सुबुद्धिमन्त्री // 268 // तान् दीक्षयामास गुरुः सहर्षान्, प्रसद्य सर्वानपि शास्त्रनीत्या। ददौ च तेषामनुशिष्टिमुच्चैः, संवेगवल्लीवनवारिधाराम् // 269 / / न बालवृत्तं विदुषा विधेयं, मनीषिवृत्तं परिशीलनीयम्। अनुष्ठितादेव मनीषिवाक्यात, स्युस्तादृशा मध्यमबुद्धयोऽपि // 270 / / कार्यो न सङ्गः सह पापमित्रै-स्तत्सङ्गतो मृत्युमवाप बालः। सदैव तत्त्यागपरो मनीषी, धर्मं च सौख्यं च यशश्च लेभे // 271 // गुणावहः सज्जनसङ्गमः स्या-दनर्थहेतुः खलसङ्गमश्च। स्फुटं द्वयं तत्खलु मध्यबुद्धौ, विमृश्य यच्चारु तदेव कार्यम् // 272 // एतां समाकर्ण्य मुनीन्द्रवाचं, बुद्धास्तदानीं बहवो मनुष्याः। क्रमाद् ययौ मोक्षपदं मनीषी, दिवं परे मध्यमबुद्धयश्च // 273 // इमां समाकर्णयतः कथां मे, गतं दिनं तेन न वः समीपे। समागतो ह्योऽभिदधे मयाऽपि, श्रव्या कथेयं खलसङ्गहाने // 274 // वचोऽवकाशं विदुरोऽथ जानन्, मामाह मा भूत् खलसङ्गमस्ते। वैश्वानरोऽत्र चकितस्तदानी, प्रोक्तं भूमयाऽसौ न ममास्ति कोऽपि // 275 Page #99 -------------------------------------------------------------------------- ________________ प्रविश्य कर्णेऽथ स मां बभाषे, वैश्वानरोऽप्यस्ति खलस्वभावः / परीक्षणीयस्तदसौ विशिष्य, मा भूदितोऽनर्थपरम्परेति // 276 / / तैदूर्यमानो वचनैस्तदानीं, वैश्वानरेण स्फुटमीक्षितोऽहम्।.. तत्संज्ञया क्रूरमनःप्रणीतां, भुक्त्वा गुटीं भूतवदुत्थितो द्राक् // 277 / / करालवक्त्रेण मया कपोल-भेत्री चपेटा विदुरस्य दत्ता। प्रवृद्धतापः फलकं गृहीत्वा, पुनः प्रहर्तुं च समुद्यतोऽहम् // 278 / / ततश्च नंष्ट्वा स गतः- प्रकम्प्र-स्तातस्य पार्श्व कथिता प्रवृत्तिः / वैश्वानरत्यागविधावयोग्यं, ततः स मां चेतसि निश्चिकाय॥ 279 // अथ स्थितः पूर्णकलाविलासो, रम्ये गृहेऽहं सुखसिन्धुमग्नः / कान्तः कलापेन शिखीव नारी-नेत्रोत्सवाझै नवयौवनेन // 280 // ताताम्बादिनति कृत्वा, प्रभातेऽहमथान्यदा / समागतः स्वभावेन, निविष्टो विष्टरे सुखम् // 281 // इतश्चाकाण्ड एव द्रागुत्थितो राजमन्दिरै / कोलाहलस्ततश्चाहं, जातः सम्भ्रान्तमानसः . // 282 // धवलाख्यस्तदागत्य, मां बलाधिकृतो जगौ / देवः समादिशत्येवमागन्तव्यं त्वया जवात् // 283 // तातापमानादायातः, कुशावर्तपुरेशितुः / . राज्ञः कनकचूडस्य, सुतः कनकशेखरः // 284 // तं बन्धुं तेऽभिगच्छामि, विलम्बस्तव मा च भूत् / इति श्रुत्वा द्रुतं गत्वा, मिलितोऽहं पितुर्बले // 285 // पृष्टो मयाऽथ धवलः, कथं कनकशेखरः / अस्माकं बन्धुरथ स, प्राह कोमलया गिरां // 286 // भ्राता कनकचूड: स्यान्नन्दायाः सुन्दराकृतिः / तेन मातुलसूनुस्ते, भ्राताऽयं भ्रातृवत्सल // 287 // Page #100 -------------------------------------------------------------------------- ________________ // 288 // // 289 // // 290 // // 291 // // 292 // // 293 // आनीतोऽथ प्रमोदेन, पित्रा कनकशेखरः / प्रासादस्तस्य दत्तश्च, मदीयभवनान्तिके संजातो निर्भरः स्नेहस्तस्य तत्र मया सह / तातापमानवृत्तान्तस्तस्य पृष्टो मयाऽन्यदा स प्राह मित्रवृन्देन, युक्तः केलिपरोऽन्यदा / शमावहं वनं प्राप्तस्तत्राद्राक्षमहं मुनिम् प्रणम्य चरणौ तस्य, पृष्टो धर्म महाशयः / स साधुधर्ममाख्याय, श्राद्धधर्ममचीकथत् तदा मया मुनेः पार्श्वे, वयस्यैः सह हर्षतः / सम्यक्त्वमूलो जगृहे, श्राद्धधर्मसुश्रुमः गतः स मुनिरन्यत्र, धर्म पालयतोऽथ मे / . श्राद्धसंसर्गतो जाता, व्युत्पत्तिजिनशासने अन्यदा पुनरायातः, स साधुर्वन्दितो मया / पृष्ठश्चेदं महाभाग, किं सारं जिनशासने / मुनिराह दया ध्यानं, रागादीनां च निग्रहः / साधर्मिकानुरागश्च, सारमेतज्जिनागमे मयाऽज्ञायि दया क्व स्यान्महारम्भस्य मादृशः / स्थिरचित्ततया साध्यो, ध्यानयोगः कुतस्तराम् विषयामिषगृद्धस्य, क्वत्यो रागादिनिग्रहः / साधर्मिकानुरागस्तु, कर्तव्यो मेऽवशिष्यते इति ध्यात्वा मुनेः पार्थे, गृहीतस्तदभिग्रहः / गृहे गत्वा मया नत्वा, तातानुज्ञा च याचिता संगान्मम पिताऽप्यासीद् भंद्रको जिनशासने / स्वाभिप्रेतं कुरुष्वेति, निःशङ्कं सोऽन्वमन्यत // 294 // // 295 // // 296 // // 297 // // 298 // // 299 // Page #101 -------------------------------------------------------------------------- ________________ // 300 // // 301 // // 302 // // 303 // // 304 // // 305 // ततः प्रभृति सर्वोऽपि, बन्धुत्वेन मयेक्षितः / कुलजात्यादिहीनोऽपि, नमस्कारधरोऽपि यः जैननामभृतो देशे कृताश्चाकरदा मया / विहिता च विशेषेण, सपर्या नवधर्मणाम् तदा प्रोज्जृम्भितं जैनैः, सूर्योदय इवाम्बुजैः / अमात्यो दुर्मुखो द्वेषं, ययौ कौशिकवत् परम् ततो रहसि तातस्य, प्रोक्तं तेन दुरात्मना / लोकः सर्वः कुमारेण, राजन्नुच्छृङ्खलीकृतः कुमारस्य प्रसादार्थी, भूयान् जैनो जनोऽजनिः / करहीने जने चैवमाज्ञा वाङ्मात्रमेव ते अलौकिकं कुमारस्य, वृत्तमेतन्न सुन्दरम् / अनीतिकवचस्याङ्गे, प्रविशन्ति द्विषच्छराः' पिता प्रोवाच यद्येवं, त्वया सर्वं निवेद्यताम् / स्वयमेव कुमाराय, नाहं तं भाषितुं क्षमः .. मामुपेत्याथ स प्राह, राजा लोकोपरि स्थितः / / प्रतापी भानुवल्लोकवशोऽधस्ताच्च धूलिवत् लोकान्निरङ्कुशीकृत्य, राजधर्मव्यतिक्रमात् / नालीकधर्मवात्सल्यं, युक्तं ते नीतिगामिनः मया प्रोक्तं भवेद् दोषः, स्याद् दुष्टे चेन्ममाग्रहः / नीतिव्यतिक्रमः को वा, पूजया गुणशालिनाम् अथासौ मदभिप्रायं, लब्ध्वाऽलीकमभाषत / साधु धर्मे स्थिरोऽसि त्वं, परीक्षेयं मया कृता इत्युक्त्वाऽसौ मदभ्यर्णानिर्गतश्चिन्तितं मया / न ज्ञायते महादुष्टः, पापोऽयं किं करिष्यति // 306 // // 307 // // 308 // // 309 // // 310 // // 311 // Page #102 -------------------------------------------------------------------------- ________________ // 312 // // 314 // // 315 // // 316 // // 317 // तदस्य प्रणिधिद्वारा, भावो ज्ञेयो मयाऽखिलः / ज्ञातः स्यात् किल दोषाय, न दुष्टग्रहवत् खलः इति प्रयुक्तश्चतुरो, दारकः प्रणिधिर्मया / तत्स्वरूपं परिज्ञाय, मम तेन निवेदितम् आहूयासौ महाश्राद्धान्, रहस्येवमभाषत / प्रच्छन्नो मे करो देयो, भवद्भिः सुखमिच्छुभिः तातेनापि च तद् ज्ञातं, कृता गजनिमीलिका / श्रुत्वेदं प्रणिधेर्बुद्धिधृताऽपक्रमणे मया यदि तातानभिप्रेतमकरिष्यदयं कुधीः / तदाऽदास्यं फलं तस्य, पिता तु दुरतिक्रमः कस्याप्यकथयित्वेदं, गूढमालोच्य चेतसा / सह स्वमित्रवर्गेण, तूर्णमत्र समागतः इत्युक्त्वा विरते तत्र, मयोक्तं साध्वनुष्ठितम् / युक्तो न मानिनां वासो, मानम्लानिकरैः सह तमसामुदयं दृष्ट्वा, सूर्यः कालं प्रतीक्षते / गगने तावदेवास्ते, यावन स्वोदयक्षतिः इत्थं मवचसा तुष्टः, स्थितः कनकशेखरः / दशरात्रं व्यतीयाय, मिथः प्रेमरसालसम् अत्रान्तरे समाहूतावावां तातान्तिके गतौ / मन्त्रिणस्तत्र चायाता, नताः कनकशेखरम् अथाह तातस्तं भद्र, त्वपित्रा प्रहिता इमे / प्राप्तो. मृत्यूपमं दुःखं, त्वद्वियोगात् पिता तव ज्ञात्वाऽथ चतुरद्धारा, सकारणमपक्रमं / जयस्थले च संभाव्य, स्थिति तव मुदं दधौ // 318 // // 319 // // 320 // // 321 // // 322 // // 323 // 3 . Page #103 -------------------------------------------------------------------------- ________________ // 324 // // 325 // // 326 // // 327 // // 328 // // 329 // अयमेवास्य पापात्मा, जातोऽनर्थस्य कारणम् / इति निर्वासितो देशाद्, दुर्मुखः कुलसंयुतःइतश्च तत्रैव दिने, दूतः प्राह समागतः / अस्ति राजा विशालायां, नन्दनः शत्रुगोत्रभित् उभे तस्य महादेव्यौ, पुण्यलावण्यभाजने / / एका प्रभावती नामापरा पद्मावती तथा तयोः पुत्र्यौ च विमलानना रत्नवती क्रमात् / इतश्च शास्ति कनकपुरं राजा प्रभाकरः , स च भ्राता प्रभावत्यास्तस्य बन्धुमती प्रिया / तयोविभाकरः पुत्रः, संजातः पुण्यपेशल: प्रभाकरप्रभावत्योः, संकेतोऽयमभूत् पुरा / देयौ यदावयोरन्यतमपुत्रीसुतौ मिथः / विभाकरस्य विमलानना दत्ता तदाशयात् / अन्यदा श्रुतवत्येषा, गुणान् कनकशेखरान् ततः सा तद्गुणाकृष्टा, गुणातीतं जगत्त्रयम् / . ध्यायन्ती योगिनीवास्थात्, त्यक्तनिःशेषकौतुका सदा सन्निहितत्वेन, रत्नावत्या तदाशयः / लब्धः प्रोक्तश्च ताताय, तेनापीदं विचारितम् दत्ता विभाकरायेयं, तथाप्यस्या दृढाग्रहे / अपूर्णे जीवितं न स्यादिति कुर्वे स्वयंवराम् ततः सपरिवारैव, प्रहिता विमलानना / रत्नवत्या च विज्ञप्तं, स्नेहलाऽस्यामहं पितः सापत्न्यं स्नेहनाशायेत्येतदिष्टसुहृत्प्रिया / .. भविष्याम्यनुजानीहि, तन्मां गन्तुं सहानया // 330 // // 331 // // 332 // // 333 // // 334 // . // 335 // 94 Page #104 -------------------------------------------------------------------------- ________________ ततः प्रस्थापिता पित्रा, स्नेहात् साऽपि तया सह / उभे ते बहिरुद्याने, स्थिते स्तः प्रहितोऽस्म्यहम् // 336 // तद्रूतवाचा कनकचूडो हर्षविषादभाक् / कन्यावासकदानार्थ, सूरसेनं न्ययोजयत् // 337 // दध्यौ च सुमहोऽप्येष, कुमारविरहानले / सर्पिःक्षेपसमो जात इत्येतान् प्राहिणोदिह // 338 // व्यजिज्ञपन्निदं ह्येते, प्रेष्यः कनकशेखरः / रत्नवत्या वरो योग्यस्तथाऽयं नन्दिवर्धनः // 339 // भद्रौ ! यद्यपि वर्तेऽहं, युष्मद्विरहकातरः / महाप्रयोजनं मत्वा, तथाऽपीदं निगद्यते // 340 // यातं तूर्णं कुशावर्ते, राज्ञो जनयतं मुदम् / मिथोऽवियोगबुद्ध्या तदावाभ्यां स्वीकृतं वचः // 341 // दत्त्वा तातेन सैन्यौघमावां प्रस्थापितौ तदा / मया सहागतौ वैश्वानरपुण्योदयावपि // 342 // दत्तं प्रयाणकं मार्गो, लङ्क्तिश्च कियानपि / बाढं प्रणयिनं कर्तुमैच्छद् वैश्वानरोऽथ माम् मच्छ वानराऽथ माम् // 343 // वर्तते पुरमितश्च कुतश्चित्, पिण्डितैः कृतमवद्यसमूहैः / रौद्रचित्तमनभीष्टततीनां, .जन्मभूर्नरकवर्त्मविशालम् // 344 / / सन्ति तत्र भुवनत्रयताप-प्रापणैकरसिकाः खलु लोकाः / ज्वालज़ालजटिलज्वलनाभा, ये परं स्वमुपदाह्य दहन्ति // 345 // तत्र शत्रुरनवद्यमतीनां, चौरसंग्रहपरो हतनीतिः / चेतसाऽस्ति विषमः स्मयनिद्रा-घूर्णितो दुरभिसन्धिनरेन्द्रः॥ 346 // तत्प्रतापदहनस्य न तापं, केऽपि सोढुमिह सन्ति समर्थाः / नोन्मिषत्यखिलदेहभृतां य-द्धूमपुञ्जभृतमीक्षणयुग्मम् // 347 // Page #105 -------------------------------------------------------------------------- ________________ पापकर्मकुशला परपीडा-ज्ञानशून्यहृदया पतिभक्तां / ' तस्य निष्करुणताऽभिधदेवी, पूतनाकृतिरपूततमाऽस्ति // 348 // सा नितान्तमलिनाऽपि हि पत्यु-दुर्द्धियो बहुमतेति न चित्रम् / पापकर्मममतासमतायाः, शूकरी किमु न शुकररुच्या . // 349 // तत्सुताऽस्ति विकटस्फुटरूपा, कालकूटपुटसंघटितेव / तत्पुरस्य च पितुश्च जनन्या, वृद्धिंकृत् स्वजननादपि हिंसा।। 350 // नाममात्रकलनादपि तस्या-स्त्रासमेति जनता घनतापा। स्याच्च दिक्षु निहितातुरनेत्र-स्तामुदीक्ष्य भुवि को न विविक्षुः॥ 351 // तादृशी न भुजगेन्द्रफणाली, नान्तरात्रिरपि नो यमजिह्वा / नापि चण्डपवनक्षुभितोच्च-6षणा प्रलयवारिधिवेला // 352 // रक्षतोऽथ पुरतामसचित्तं, द्वेषसिन्धुरपतेः प्रियपत्नी। .. गर्भिणी निजपुरात्समुपेता, रौद्रचित्तनगरे मम धात्री // 353 // तन्नृपाग्रहसुखादथ तस्थौ, सा कियन्तमपि तत्र च कालम् / द्वेषसिन्धुरपतिप्रतिबद्धो, यत्सदा स हि नृपस्तदभिन्नः // 354 // आजगाम नृगतौ समुपेतं, मामसौ समधिगम्य ततोऽपि / स्नेहला निजसुताय च सर्वं, वह्नये स्वजनवर्गमवादीत् // 355 // लब्धतद्व्यतिकरस्य च तस्य, प्रोल्ललास मनसोऽभिनिवेशः / दापयामि यदुत द्रुतमस्मै, कन्यकां दुरभिसन्धिनृपेण // 356 // मामथैष गमनार्थमवादीत्, तत्र बाह्यपरिवारविमुक्तम् / तगिराऽहमपि तत्र गतस्ता-मागतश्च परिणीय बले स्वे // 357 // अथ गच्छनहं हिंसावैश्वानरयुतः पथि / दीप्तो दंष्ट्रामहाफालकराल इव केसरी // 358 // अथ वैश्वानरः प्राह, कृतकृत्योऽस्म्यहं सखे / . . कीर्तिप्रासादमारूढो, योग्यां योग्येन योजयन् . . // 359 // द Page #106 -------------------------------------------------------------------------- ________________ कर्तव्योऽस्याः प्रसादाय, सागसां चाऽप्यनागसाम् / वधस्त्वयाऽविमृश्यैव, मम वाक्यानुयायिना // 360 // मत्तोऽप्यभ्यधिकं तेजः, प्रसन्नेयं प्रदास्यति / यस्य ब्रह्मण्डभाण्डेऽपि, द्रुतिर्भवति तापतः // 361 // तथेति प्रतिपद्याथ, गच्छता मयका पथि / हरिणाद्या हता हन्त, वन्या जीवाः सहस्रशः // 362 // ततः सांस्कारिकं तेजो, हिंसया मे प्रसन्नया / दत्तं वैश्वानरगिरां, जातः सुप्रत्ययस्ततः . // 363 // इत्थं कनकचूडस्य, देशाभ्यणे वयं गताः / तत्र चैकोऽस्ति विषमकूटो नाम महागिरिः // 364 // तस्मिन् कनकचूडस्य, मण्डलोपद्रवे रताः / अम्बरीषाभिधाः सन्ति, लुण्टाकाः कुटिलाशयाः // 365 // पूर्व कनकचूडेन, बहुशस्ते कर्थिताः / तैर्वम रुद्धमेष्यन्तं ज्ञात्वा कनकशेखरम् .. // 366 // प्रत्यासन्ने बलेऽस्माकं, ते चौरा द्रागुपस्थिताः / व्याला इव महामन्त्रकुण्डलीकृतमण्डले // 367 // लग्ने युद्धे रिपुभ्योऽस्मत्सैनिका दुद्रुवुस्ततः / व्यालेभ्यो मन्त्रविध्यर्थस्खलिता मान्त्रिका इव // 368 // प्रसपिण्याऽथ लुण्टाकसेनया म्लानतां ययौ / छाययेव शशी राहोः, सद्यः कनकशेखरः // 369 // अत्रान्तरे च प्रवरसेनश्चरटनायकः / मामभ्यापतितो मेघमुन्नतं शरभो यथा // 370 // संज्ञितोऽहं तदा वैश्वानरेणायोधनोद्यतः / क्रूरचित्तगुटीमेकां, भुक्त्वा जातोऽतितापवान् // 371 // Page #107 -------------------------------------------------------------------------- ________________ संरम्भो भीषणः सोऽभूद्, द्वयोर्युद्धं प्रकुर्वतोः / / क्षणमुत्क्षिप्तकरयोर्वन्ययोर्द्विपयोरिव // 372 // सुरदत्तवरस्यापि, चरटेशस्य नेषवः / बाधाकृतो ममाभूवन्, पुण्योदयसुवर्मणः ... // 373 // अथासौ चरटाधीशो, हतास्त्रश्छिनकार्मुकः / ... गलिताम्बुतडिद्धीनमेघतुल्यो मया कृतः // 374 // स्यन्दनादवतीर्यासौ, करवालं करे दधत् / रेजे समापतन्नद्रेरुदंष्ट्र इव केसरी , // 375 // हिंसावैश्वानरोग्रेण, छिन्नमस्य मया शिरः / अर्धचन्द्रेणाद्रिशृङ्ग, वज्रेणेव बिडौजसा // 376 // स्फुटितेव तदा शुक्तिः शक्तिः सा परिमोषिणाम् / तन्मुक्तालिरिवामत्यैः, पृष्पवृष्टिः कृता मयि // 377 // प्रपन्नः सर्वचरटैस्ततश्च हतनायकैः / स्वामित्वेनाहमसुरैः, सुरेन्द्र इव कान्तिमान् // 378 // तदेतत् सकलं हिंसावैश्वानरबलं मया / . . भावितं न तु यत्तथ्यं, पुण्योदयविजृम्भितम् // 379 // ततो लब्धजयाः प्राप्ताः, कुशावर्तपुरे वयम् / ' तुष्टः कनकचूडोऽथ, विहितश्चोत्सवो महान् / || 380 // उपयेमेऽथ कनकशेखरो विमलाननाम् / मया रत्नवती पाणी, गृहीता प्रेमनिर्भरम् // 381 // गते ते कौतुकाक्षिप्ते, व्यतीतेऽथ दिनत्रये / चूतचूचुकमुद्यानं, क्रीडितुं नः किलाज्ञया // 382 // हते ते केनचिदिति तदा कोलाहलोऽजनि। . गतं तदनुमार्गेण, सज्जमस्मबलं ततः . // 383 // Page #108 -------------------------------------------------------------------------- ________________ // 387 // प्राप्ता परचमूः खिन्ना, सोत्साहेन बलेन नः / करिणीव करीन्द्रेण, श्येनेनेव कपोतिका .. // 384 // श्रुत्वा विभाकरं तत्र, तच्चौरं तमवादयम् / पुरुषो भव युद्धाय, रे पापिष्ठ ! क्व गच्छसि // 385 // प्रवाहा इंव गंगायास्त्रयस्तबलनायकाः / ततो ववलिरेऽस्माकं, संमुखं योद्धमिच्छवः // 386 // अहं कनकचूश्च, तथा कनकशेखरः / त्रयोऽप्यग्निवदुद्दीप्तास्त्रीनमून् हन्तुमुद्यताः इतश्च नन्दनोर्वीशदूतोऽभ्यर्णस्थितो मया / पृष्टो विकट ! जानीषे, क एते नायकास्त्रयः // 388 // स प्राह वामपार्श्वे यः, सेनायाः स कलिंगराट् / ख्यातः समरसेनाख्यो, विभाकरपितुः पतिः // 389 // आस्ते त्वत्संमुखः सोऽयं, मध्ये सैन्यस्य यः स च / प्राप्तः कनकचूडं तन्मातुलो बङ्गराट् द्रुमः / // 390 // सैन्यदक्षिणभागस्थश्चायं साक्षाद्विभाकरः / . अदूर एव कुपितः प्राप्तः कनकशेखरम् // 391 // वदत्येवेति विकटे, लग्नं युद्धं सुदारुणम् / वृष्टिभिः शरधाराणां, छ्नं मार्तण्डमण्डलम् // 392 // युद्धक्रुद्धभटच्छिनकुम्भिकुम्भस्थलोद्गतैः / / असद्भावः खपुष्पाणामपास्तस्तत्र मौक्तिकैः // 393 // बाणवृष्ट्या भटच्छिन्नमातङ्गासप्रवाहतः / खड्गविद्युद्विलासैश्च, प्रावृट्कालस्तदाऽजनि // 394 // भग्नमस्मबलं सर्वं, लग्ने युद्धेऽथ तादृशे / तर्कपाठ इव स्वान्तमव्युत्पन्नस्य कर्कशे // 395 // 99 Page #109 -------------------------------------------------------------------------- ________________ पराङ् मुखं न चलिता, नायकास्तु त्रयो वयम् / अभ्यागताः परेऽप्यस्मांस्त्रयीविद इवार्हतान् // 396 // भुक्त्वाऽथ भास्वराङ्गेन, क्रूरचित्ताभिधां गुटीम् / मया साक्षेपमाहूतो, योद्धं समरसेनण्ट् * || 397 // वर्षवस्त्राणि सोऽप्यागात्, प्रलयाम्भोदसोदरः / / पुण्योदयप्रभावात्तु, मयि प्रभवति स्म न // 398 // हिंसावैश्वानरोग्रेण, मया शक्त्या हतोऽथ सः / निर्नायकं बलं तस्य, काकनाशं पलायितम् // 399 // लग्नः कनकचूडेन, मयाऽथाभिहितो द्रुमः / गोमायुनेव सिंहस्य, त्वया तातस्य को रणः // 400 // युक्तयुद्धेऽसि धीस्चेन्ममाभिमुखमेहि तत् / छिनः समरसेनाद्रिस्तवच्छेदे, न मे श्रमः // 401 // इत्याक्षिप्तोऽतिवेगेन, स मामभ्यापतद् द्रुमः / निशितेनार्धचन्द्रेण, विद्युद्दण्डेन पातितः // 402 // पतितेऽथ द्रुमे तस्य, सैनिकाः शकुना इव / . स्वस्थानभङ्गशोकार्ताः प्रोड्डीनाः प्रसद्रुताः // 403 // विभाकरोऽथ कनकशेखरेण रणोद्यतः / छिनास्त्रस्तदुपर्यस्त्राण्याग्नेयादीन्यमूमुचत् // 404 // तान्यवारयदाप्याद्यैः, प्रतिशस्त्रैरसावपि / कृपाणं स्यन्दनाद् बिभ्रदथोत्तीर्णो विभाकरः // 405 // रथस्थस्य न मे युद्धं, भूस्थेनानेन युज्यते / हरेर्दरीस्थस्येवेति, दध्यौ कनकशेखरः // 406 // सोऽपि भूमाविति ध्यात्वा, स्थितः खड्गलतासखः / . चक्राते करणन्यासं, नृत्यन्ताविव तावुभौ . // 407 // 100 Page #110 -------------------------------------------------------------------------- ________________ // 408 // // 409 // // 410 // // 411 // // 412 // // 413 // उत्क्षिप्तखड्गावन्योन्यं, वल्गन्तौ तौ विरेजतुः / कल्पान्तपवनक्षुब्धावुद्वेलाविव वारिधी अपातयत् समाहत्य; ततः कनकशेखरः / विभाकरं गतो मूर्छा, स निद्रां श्रमजामिव आश्वासितोऽथ कनकशेखरेण विभाकरः / वायुदानादिना स्वीयकीर्त्यायुर्वृद्धिहेतुना उक्तश्च साधु पृथ्वीश, न त्यक्तं पौरुषं त्वया / पूर्वपूरुषसिंहानां, ध्रुवं कुलमलङ्कृतम् गाहमानेन युद्धाब्धिं, दैन्यं न स्वीकृतं त्वया / उत्थाय पुनरप्युच्चैस्तद्भवान् योद्भुमर्हति ततो विभाकरः प्राह, युद्धेनालमत:परम् / जितोऽस्मि चरितेनापि, कृपाणेनेव न त्वया ततो निवेशयामास, रथे कनकशेखरः / तं समाह्लादयामास, बन्धुवत् स्निग्धया गिरा. समानीयाथ विमलाननां रत्नवती तथा / जित्वा कनकचूडोऽरीन्, प्रविवेश पुरं निजम् तदा च पथि लोकानां, समुल्लापः श्रुतो मया / जगत्यप्रतिमल्लोऽयं, प्रतापी नन्दिवर्धनः द्रुमं समरसेनं च, यो जिगायैकहेलया / तस्य धैर्यं च वीर्यं च, को वा वर्णयितुं क्षमः। एतेनोग्रप्रतापेन, श्लाघ्यं नगरमप्यदः / भानुनेव नभोभागः, स्फुरत्किरणराजिना अस्य कल्याणयोगस्य, हेतु ज्ञातौ मया ततः / हिंसावैश्वानरौ क्रूरौ, शान्तः पुण्योदयस्तु न 101 // 414 // // 415 // // 416 // || 417 // // 418 // // 419 // Page #111 -------------------------------------------------------------------------- ________________ // 420 // / .. // 421 // // 422 // // 423 // // 424 // // 425 // रथस्थो हट्टमार्गेण, गच्छन् रत्नवतीयुतः / प्राप्तो राजकुलाभ्यर्णमितश्चाहं कृताद्भुतः अथास्ति सुह्मनाथस्य, दुहिता जयवर्मणः / देवी कनकचूडस्य, नाम्ना मलयमञ्जरी क्रीडन्मन्मन्मथताम्राक्षलावण्यद्रुममञ्जरी / अस्ति तस्याः सुता धन्या, कन्या कनकमञ्जरी विलोकते स्म गच्छन्त, सा मां वातायनस्थिता / जघान मन्मथव्याधो, मृगीमिव तदैव ताम् ममापि लीलया दृष्टिस्तत्र वातायने गता / अमूमुहन्मां दृष्टाऽपि, ततः सा मदिरेक्षणा पश्यन्ती मम दृष्टिं सा, प्राप गाढं स्मरज्वरम् / सिस्वेद च चकम्पे च, संमुमोह च तद्वशा आवयोदृष्टिसंयोगाद् व्यक्तचिह्नादलक्षयत् / तेतलिः सारथिर्भावं, कन्दर्पद्रुमदोहदम् दध्यौ चायमसौ योगो, रतिमन्मथयोरिव / . युक्तोऽवाच्यः परमिति, स्मित्वा रथमचालयत् दृष्टिः, कथञ्चिदाकृष्टा, ततो लज्जागुणान्मया / तस्यां मनस्तु लावण्यदीर्घिकायां स्थितं मम / अथ प्राप्तो निजावासं, क्रिया चक्रे दिनोचिता / निशायां तद्विकल्पौधैः, शून्यचित्त इवाभवम् तदद्वैतोपनिषदः, स्मरो मां यदपीपठत् / विना तदाशां तेनाशाः, सर्वाः शून्या मयेक्षिताः लावण्यामृतपूर्णायां, तस्यां मग्ने ममेक्षणे / . अहो तत्यजतुर्नैव, स्मरतप्ते अपि श्रुतिम् 102 // 426 // // 427 // // 428 // // 429 // // 430 // . // 431 // Page #112 -------------------------------------------------------------------------- ________________ // 432 // // 433 // // 434 // // 435 // // 436 // // 437 // सा मन्मनोरथारूढा, श्रान्तश्चित्रं तथाऽप्यहम् / गतोऽपि तन्मयींभावं, निःश्वासौघममूमुचम् तद्गोचरैर्विकल्पौधैर्दूरापहृतचेतसः / कोटियामेव वितता, त्रियामा सा ममाभवत् तथाऽहं तापितः शय्यागतस्तद्विरहाग्निना / निद्रयाऽपि तथा त्यक्तस्तापसंक्रमभीतया उदितेऽर्के गतेऽप्यर्धप्रहरे शून्यमानसः / स्थितस्तेतलिना दृष्टः, प्रणामायाभ्युपेयुषा दुःखस्य कारणं पृष्टं, भक्तिप्रह्वेन तेन मे / संगोप्यैव मया प्रोक्तो, वृत्तान्तोऽथ तदग्रतः हट्टमार्गमतिक्रम्य, यदानीतस्त्वया रथः / धृतो राजकुलाभ्यर्णे, ततो जातमिदं मम सर्वाङ्गाणि विलीयन्ते, मनस्तापः प्रवर्धते / . न रोचन्ते जनोल्लापाः, शून्यायन्ते दिशोऽखिलाः श्रुत्वेदं तेतलिः प्राह, चक्षुर्दोषोऽत्र कारणम् / करिष्याम्यौषधं चास्य, नरशार्दूल ! मा शुचः ज्ञात्वा तमथ भावज्ञं, मयोक्तं सुष्ठ दृष्टवान् / भवान्निदानमधुना, भेषजं वक्तुमर्हति स प्राह लवणोत्तारः, कार्यतां बध्यतां करे। औषधी जाप्यतां मन्त्रो, यथा दोषो विनश्यति यद्येवमपि दोषस्य, विनाशो न भविष्यति / बाढं निर्भर्त्सयिष्यामि, चक्षुर्दोषकरीं तदा ततः स्मित्वा मया प्रोक्तं, कृतं हासेन तेतले ! / मदुःखविगमोपायं, निश्चितं कथयाधुना // 438 // // 439 // // 440 // // 441 // // 442 // // 443 // - 103 Page #113 -------------------------------------------------------------------------- ________________ स प्राह परिहासोऽयं, विहितः खेदशान्तये / / ममा प्रहरी लग्नस्तवैवार्थं प्रकुर्वतः / // 444 // आस्ते मलयमञ्जर्या, मनोविश्रम्भभाजनम् / प्रगल्भा मत्परिचिता, वृद्धवेश्या कपिञ्जला // 445 // गृहे प्रविश्य शयनात्, प्रागेवोत्तिष्ठतो मम / वयस्य रक्षरक्षेति, प्रकामं पूच्चकार सा // 446 // ससंभ्रमं मया प्रोक्तं, कुतो भीस्ते कपिञ्जले ! / सा प्राह मित्र ! कन्दर्पाद् दर्पाद् दलयतो जगत् // 447 // अश्रद्धाय वचस्तच्च, मयोपहसितं तदा।. . कुङ्कुमापिङ्गपलितचिताज्वालालिभासुरम् // 448 // भीष्मं शब्दायमानास्थिपञ्जरोरुशिवारवैः / उल्लम्बितशबाकारलुलितस्तनमण्डलम् // 449 // महास्मशानतुल्यं ते, वपुर्वीक्ष्य पलायते / नितान्तं कातरः कामः, कुतस्तव ततो भयम् (त्रिभिर्विशेषकम्) // 450 // सा जगौ मे त्वया भावो, दुर्विदग्ध ! न लक्षितः / स्वामिन्यास्तनया मेऽस्ति, कन्या कनकमञ्जरी // 451 // निर्दयं सा च कामेन, वराकी पीड्यतेऽधुना / या भीस्तस्यास्तत: सैव, मय्यारोप्य निवेदितां // 452 // मयोक्तं किंनिमित्तोऽसौ, तस्याः स मदनज्वरः / सा प्राह तस्या जातोऽसौ, नन्दिवर्धनदर्शनात् // 453 // सुधामग्नेव दृष्टाऽसौ, पश्यन्ती नन्दिवर्धनम् / तस्मिन् दृष्टिपथातीते, विषमग्नेव चाजनि // 454 // ज्ञात्वा मलयमञ्जर्या, तामकस्माज्ज्वरातुराम् / उपचाराः कृताः शीतास्तालवृन्तानिलादिभिः // 455 // . 104 Page #114 -------------------------------------------------------------------------- ________________ // 456 // // 457 // // 458 // // 459 // // 460 // // 461 // गतोऽस्तं तरणिस्तावदुदितः शर्वरीपतिः / विस्तृता पञ्चबाणास्त्ररजोराजीव चन्द्रिका शायिता सा ततो हर्म्य, चन्द्रचन्दनशीतले / कृतायां मृदुशय्यायां, प्रवालनलिनीदलैः न च तस्या गतस्तापः, प्रत्युताभ्युदयाद् विधोः / खादिराङ्गारसंसर्गादिव प्रावर्धताधिकम् प्रवृद्धतापां तां दृष्ट्वा, जगौ मलयमञ्जरी। दीर्घं नि:श्वस्य पुत्र्या मे, भविता किमतः परम् राजमार्गे श्रुतः शब्दस्तदाऽकस्मात् समुत्थितः / वेला विलम्बते काचित्, सिद्धमेव प्रयोजनम् बुद्धः स्वामिनि ! शब्दार्थो, मयोक्तं हृष्टया तदा / स्पन्दते वामनेत्रं मे, सिद्धमेव प्रयोजनम् / अत्रान्तरे च भगिनी, ज्येष्ठाऽस्या मणिमञ्जरी / निषण्णा हर्नामारुह्य, हृष्टा, साऽऽगत्य नोऽन्तिके मयोक्ता सा च वत्से ! त्वं, कठोरा दृषदोऽप्यसि / दृश्यते सविषादासु, यदस्मासु प्रमोदभाक् सा प्राह किं करोम्येष, हर्षहेतुर्ममाचलः / भवद्विषादहस्तेन, नैव गोपयितुं क्षमः क एष इत्यभिहिते, सा जगावधुना ह्यहम् / ताताभ्यणे गता तेन, निजोत्सङ्गे निवेशिता तद्गा च पितुरभ्यर्णे, स्थितः कनकशेखरः / सुधामधुरया वाचा, पिता तं प्रत्यभाषत द्रुमः समरसेनश्च, निहतौ येन लीलया / अतिदुष्प्रतिकारोऽसौ, महात्मा नन्दिवर्धनः // 462 // // 463 // // 464 // // 465 // // 466 // // 467 // .105 Page #115 -------------------------------------------------------------------------- ________________ // 468 // // 469 // // 470 // // 471 // // 472 // // 473 // तनये मम वर्तेते, जीवितादपि वल्लभे / ज्येष्ठभ्रात्रेऽस्य दत्तैव, तत्रेयं मणिमञ्जरी . . दीयतामधुना चेयमस्मै कनकमञ्जरी / चारुमन्त्रितमित्याह, ततः कनकशेखरः सिद्धान्तितमिदं श्रुत्वा, ततश्चाहमिहागता / सुललिष्यावहे साधू, भगिन्याविति मे मुदः तदा मलयमञ्जर्या, प्रोक्तं पश्य कपिञ्जले ! / स्फुटं निमित्तसंवाद, दैवीयं वाग् मयोदितम् धैर्यमापादिता किञ्चित् ततः कनकमञ्जरी / पतिभक्तकथालापै, रजनी चातिवाहिता अस्याः स्मरकृतस्तापो, न चाद्याप्युपशाम्यति / कुमारदर्शनं शक्यो, विना शामयितुं च न अतो विज्ञपयामि त्वां, कुमारस्यातिवल्लभम् / त्रायस्व तां कुमारस्य, दर्शनेन प्रसेदुषः मयोक्तं ननु यद्येवं, तदा विज्ञपयाम्यहम् / . स्थातव्यं भवतीभ्यां च, रतिमन्मथकानने ततः कपिञ्जला प्रीता, गता स्वौकस्यहं पुनः / समागतोऽत्र तदिदं, प्राप्तं त्वद्गदभेषजम् वदतस्तेतलेरित्थं, हारो वक्षसि रोपितः / मया तद्भुजयोर्बद्धाः केयूराद्याश्च हर्षतः समेत्य भूपप्रहितो, विमलाख्यो महत्तमः / अत्रान्तरे जगौ देवो, वदत्येवं ममाग्रहात् त्वयेष्टा मत्सुता ग्राह्या, पाणौ कनकमञ्जरी / ' तेतलिप्रेरितेनास्य, स्वीकृतं तद्वचो मया // 474 // // 475 // // 476 // // 477 // // 478 // // 479 // 106 Page #116 -------------------------------------------------------------------------- ________________ // 480 // // 481 // // 482 // // 483 // // 484 // // 485 // गतेऽहं विमले प्राप्तस्तेतलिप्रेरितो वनम् / भ्रमताऽपि न दृष्टा च, नानास्थानेषु तत्र सा अत्रान्तरे लताकुळे, श्रुतः सन्नूपुरध्वनिः / गहनं तेतलेः पार्थादपसृत्य तदीक्षितम् प्रतीतमेतद्युष्माकं, शृण्वन्तु वनदेवताः / अत्र तेतलिना तस्यानयनं प्रत्यपद्यत प्रतार्य तेतलिर्यातो, न चासौ दृश्यते जनः / अन्वेषयामि तमिति, गता धूर्ता कपिञ्जला तदलं जीवितव्येन, प्रसादाद् वः स एव तु / भर्ता जन्मान्तरे भूयादित्युक्त्वा तत्र दुःखिता तमालतरुशाखायां, बद्ध्वा पाशे शिरोधराम् / मोक्तुं शरीरमुद्युक्ता, दृष्टा कनकमञ्जरी तत्र मा साहसमिति, ब्रुवाणोऽहं जवाद् गतः / धृता सा पाशकं छित्त्वा, शीतैराश्वासिता जलैः उक्तं च देवि ! किमिदमारब्धमसमञ्जसम् / विषादो युज्यते नेयान्, स्वाधिने मयि किङ्करे मदर्शनेन जाताऽसावनेकरसनिर्भरा / . विलिखन्ती भुवं तस्थौ, विलसद्दशनद्युतिः क्रीतः सद्भावमूल्येन, दासोऽहं तव वल्लभे ! / कठोरो नास्म्यहं वेधाः, कठोरस्तु विलम्बकृत् इदं मम वचः श्रुत्वा, सुधासिक्तेव साऽभवत् / इतश्च तेतलि प्राप्ता, पर्यटन्ती कपिञ्जला साऽब्रवीत् व कुमारोऽस्ति, तेनोक्तं गहने पुरः / . आवयोमिथुनं ताभ्यामागताभ्यामथेक्षितम् // 486 // // 487 // // 488 // // 489 // // 490 // // 491 // . 107 Page #117 -------------------------------------------------------------------------- ________________ - // 492 // // 493 // // 494 // // 495 // // 496 // // 497 // जातस्तयोर्महान् हर्षो, योग्ययोगनिरीक्षणात् / यौगन्धरस्तदायातः, कन्याऽन्तःपुरकञ्चुकी तेनोक्तमाह्वयत्येनां, पिता कनकमञ्जरीम् / श्रुतेयं निश्यपट्वङ्गी, तदस्याः सुखमिच्छति प्रस्थिता साऽथ कनकमञ्जरी सकपिञ्जला / पुनः पुनः स्मरनेतामहं स्वभवनं गतः अपराह्ने समागत्य, जगौ कदलिकाऽनघम् / विवाहदिनमद्यैव गोधूल्यां तव शुद्ध्यति देवः समादिशत्येवं, श्रुत्वेति मुदितं मया / विवाहयज्ञो महता, विमर्दैन ततः कृतः युतः कनकमञ्जर्या, हर्ये सुरगृहोपमे / विलासैर्मान्मथैर्दिव्यैः सुखमन्वभवं ततः कृतो व्रणप्ररोहेण, प्रगुणोऽथ विभाकरः / जातस्तेन सह स्नेहो, मम विश्रम्भनिर्भरः स्वस्थाने प्रहितः सोऽथ, बहुमानपुरस्सरम् / . राज्ञा कनकचूडेन, स्वपरिच्छदसंयुतः येऽप्यम्बरीषनामानश्चौरास्तन्नायके हते / दासत्वं प्रतिपन्ना मे, मया तेऽपि विसर्जिताः युतः कनकमञ्जर्या, रत्नवत्या च भोगभाक् / प्राप्तोऽहं सुषमां गङ्गागौरीभ्यामिव शङ्करः हिंसावैश्वानरौ मत्वा, प्राणेभ्योऽप्यधिकं परम् / पापर्द्धिव्यसनाज्जातो, जन्तुसन्तानघातकः तदा मां तादृशं प्रेक्ष्य, दध्यौ कनकशेखरः / . अहो किमिदमेतस्य, चरित्रमसमञ्जसम् 108 // 498 // // 499 // // 500 // // 501 // // 502 // // 503 // Page #118 -------------------------------------------------------------------------- ________________ // 504 // // 505 // // 506 // // 507 // // 508 // // 509 // महारथः कुलीनोऽपि, विद्यावान् रूपवानपि / हिंसावैश्वानराश्लिष्टो, न श्लाघ्यो नन्दिवर्धनः उपेक्षितुं च युक्तोऽयं, नैव मे हितकारिणः / वर्तेत यदि मद्वाक्ये, स्यादस्य हितमुत्तमम् त्यजेदेकस्य दाक्षिण्यं, न तातसहितस्य मे / इति तातान्तिके स्थित्वा, शिक्षयाम्येनमञ्जसा अथ भूपं गृहीतार्थं, चक्रे कनकशेखरः / अन्यदा मां समीपस्थं, प्रशशंस महीपतिः तदा प्रोवाच कनकशेखरस्तात ! वर्ण्यते / यादृशस्ताहगेवास्ति, स्वभावानन्दिवर्धनः परमस्य कुसंसर्गाद्गुणौघो याति दुष्टताम् / . परमानं सुधास्वादं, गरलस्येव संक्रमात् हेतुः स्वान्योपतापानां, निखिलानर्थजन्मभूः / . सुहृद्वैश्वानरो ह्यस्य, प्राणेभ्योऽप्यस्ति वल्लभः . श्रूयमाणाऽपि नाम्नैव, जगतस्त्रासकारिणी / / हिंसा नाम्नी च भार्याऽस्य, विद्यतेऽवद्यमन्दिरम् इत्यस्य दुष्टसंसर्गाद, गुणवत्ताऽपि निष्फला / पुष्पवत्तेव नो याति, श्लाध्यतामवकेशिनः. नृपतिः प्राह यद्येवं, श्रेयांस्त्यागस्ततस्तयोः / स्वीयोऽपि मलवत्त्याज्यः, स्वमालिन्यकरो हि यः अनेन वचसा बाढं, हुताशेनेव सर्पिषा / मया प्रज्ज्वलितेनाग्रे, तयोर्धगधगायितम् उक्तं च रे दुरात्मानौ ! युवां मत्तोऽपि पण्डितौ / येनैवं मातृमुखवन्मां शिक्षयितुमुद्यतौ // 510 // // 511 // // 512 // // 513 / / // 514 // // 515 // 109 Page #119 -------------------------------------------------------------------------- ________________ मया ययोः प्रभावेन, युष्मद्राज्यं सुरक्षितम् / हिंसावैश्वानरौ किं तौ, युवयोहीन निन्दतोः // 516 // तौ स्मितास्यावुभौ जातो, वाचमाकर्ण्य तां मम / / ज्ञात्वाऽनादरकर्तारावाकृष्टा क्षुरिका मया // 517 // उक्तं च भवतं गेहेनर्दिनौ द्रागुदायुधौ / दर्शयाम्येष भवतोर्वीर्यं वैश्वानरस्य वै - || 518 // उत्क्षिप्तक्षुरिकं दृष्ट्वा, 'मां नष्टमथ राजकम् / चलितौ न परं धीरौ, भूभृत्कनकशेखरौ // 519 // पुण्योदयस्य सान्निध्यात्, तयोस्तीव्रप्रतापयोः / अदत्त्वैव प्रहारं दागास्थानादहमुत्थितः // 520 // गतः स्ववेश्मावमतस्ताभ्यामपि ततः परम् / परस्परं च विच्छिनो, व्यवहारोऽपि लौकिकः // 521 // दारुणाख्योऽन्यदा दूतः, समायातो जयस्थलात् / स मया प्रत्यभिज्ञातो, निजगादेति चारुगीः // 522 // कुमार ! जगदाधार, प्रहितोऽस्मि महत्तमैः / मयोक्तं कुशली तातस्तातेन प्रहितो न किम् // 523 // तेनोक्तं कुशली देवो, वङ्गराड् यवनः परम् / स्थितोऽस्ति नगरं रुद्ध्वा, तेनाभूदाकुलो नृपः // 524 // आकार्यतामिदानी द्राक्, कुमारो नन्दिवर्धनः / यथा स्यान्नगरत्राणमित्यमात्यैर्विचारितम् // 525 // तदा मतिधनेनोक्तं, देवाय ज्ञाप्यतामिदम् / धीविशालो जगौ ज्ञाप्यं, न देवायातिरागिणे // 526 // चारुमन्त्रितमित्याह, मन्त्री प्रज्ञाकरस्तदा / प्रच्छनस्तेन तैर्दूतः, संभूय प्रहितोऽस्म्यहम् // 527 // 110 Page #120 -------------------------------------------------------------------------- ________________ सनिमम् प्रस्थितोऽहमिति श्रुत्वा, हिंसावैश्वानरेरितः / सहैव मणिमञ्जर्याऽऽयाता कनकमञ्जरी .. // 528 // गतो जयस्थलाभ्यर्णमथाच्छित्रप्रयाणकैः / क्रूरचित्तप्रभावेन, साक्षाद्वैश्वानराकृतिः // 529 // मद्रूप एव जातोऽसि, तदा वैश्वानरो जगौ / तव सात्म्यं गतवैषा, हिंसापीति न संशयः // 530 // ददृशे तावदेवोच्चैः, प्रौढं परबलं मया / आगतं मबलं दृष्ट्वा, सन्नह्याभिमुखं च तत् // 531 // गर्जद्गजबलं वल्गदश्ववारकदम्बकम् / तदैवायोधनं लग्नमुद्वेलाम्बुधिसन्निभम् // 532 // प्रनष्टा मद्भयः सर्वे, यवनस्य बलात् ततः / अहं त्वभिमुखं योद्धं, गतः सत्वरमेककः / // 533 // स्वयं यवनराजोऽथ, सह योद्धं मयाऽऽगतः / स्थौ चातीव मिलितो, रभसादुभयोस्ततः // 534 // पतितोऽहं रथे तस्य, द्रुतमुत्पत्य सिंहवत् / शीर्षं तस्य स्वहस्तेन, त्रोटितं पुष्पवृन्तवत् // 535 // बलं मम परावृत्य, तदायातं मदन्तिकम् / पपात पुष्पवृष्टिश्च, सुरैर्मुक्ता ममोपरि // 536 // आयातोऽथ पुरात् तातो, नतं मूर्ध्नि चुचुम्ब माम् / शंमयन्ती वियोगाग्निमम्बा च प्रमदाश्रुभिः // 537 // बन्दिभिर्गीयमानोऽथ, मात्रा तातेन चान्वितः / प्रविष्टोऽहं पुरं स्वीयं, मुदितै गरैः स्तुतः // 538 // गतोऽथ स्वीयमावासं, स्थित्वा राजकुले क्षणम् / . कृत्वा दैवसिकं कृत्यं, निशि सुप्तः सुखालसः // 539 // 111 Page #121 -------------------------------------------------------------------------- ________________ // 540 // // 541 // // 542 // // 543 // // 544 // // 545 // अथैवं चिन्तयामि स्म, तत्त्वज्ञानपराङ् मुखः / / अहो वैश्वानरस्यायं, प्रभावो भुवनाद्भुतः यत्प्रभावान्मया लोके, लब्धा जयपतांकिका / अहो प्रभावो हिंसाया, या दुर्द्धर्षं चकार माम् एते मे परमे बन्धू, एते परमदेवते / ध्रुवं मे निन्दकः शत्रुः, सुहृत् श्लाघाकृदेतयोः ताताम्बादीनपृष्ट्वैव, रात्रिशेषे ततो गतः / अटव्यां मारयामि स्म, सत्त्वान्, पापधिबद्धधीः कृत्वा खेटकमायातः, सन्ध्यायां भवने निजे / नायातः किं कुमारोऽद्य, पिताऽथ विदुरं जगौ स जगौ जग्मुषा तस्य, गेहं परिजनाच्छ्रुतम् / मया निश्येव पापद्धय, कुमारः कानने गतः पुनः पृष्टं कुमारः किमद्यैव मृगयाधिया / गतोऽटव्यां किमथवा, यात्येष प्रतिवासरम् तदा परिजनेनोक्तं, हिंसापाणिग्रहोत्तरम् / पापर्द्धिमन्तरा क्वापि, दिने न धृतिमेत्ययम् तातोऽथ प्राह विदुर ! कुमारस्य न युज्यते / मृगयाव्यसनं पापमस्मद्वंश्यैरनादृतम् भार्याऽपसार्या हिंसेयं, तत् कुमारस्य पापभूः / विदुरः प्राह सा वैश्वानरवनिरुपक्रमा अथवा श्रूयते जैनः, पुरेऽत्र पुनरागतः / नैमित्तिकः स एवात्र, प्रष्टव्योऽर्थे रहस्यवित् ततो राज्ञा स आहूतः, प्रतिपत्तिः कृतोचिता / पृष्टं कथं कुमारोऽयं, हिंसां त्यक्ष्यति मे वद // 546 // // 547 // // 548 // // 549 // // 550 // // 551 // 110 Page #122 -------------------------------------------------------------------------- ________________ जगाद नैमित्तिकपुङ्गवोऽथ गां, पुरा गुणा यस्य मयोपवर्णिताः / शुभाशयस्यास्य महीपतेः प्रिया, पुरा यथाऽभूत् स्थिरतोपवर्णिता५५२॥ तथा प्रिया तस्य परा पराजिता, जगद्वधूरूपगुणेन वर्तते। महातमोग्रन्थिविदारणोद्यता, प्रशान्तता नाम महोदयावहा // 553 / / इयं जनानां हितकारिणी परा, परार्थसंपादनबद्धशुद्धधीः / प्रसादमस्या न विना क्रिया सतां, फलान्विता स्याद् ध्रुवमिक्षुपुष्पवत् // 554 इयं हि लक्ष्मीः पुरुषोत्तमोचिता, श्रुताम्बुराशेर्मथनात् किलोत्थिता। न सङ्गमस्यास्तदुपैत्य भाग्यभृत्, कहारहूरारतिभाक् क्रमेलकः॥ 555 // इमां विना संसृतिपारदायिनो, न लोकलोकोत्तरशास्त्रविभ्रमाः। कलां विना किं करनर्तनश्रमाः, सुशिक्षितां नृत्यरहस्यपारदाः // 556 // तमोभयद्रोहशठत्वमत्सरै-विषादपैशुन्यविपर्ययानृतैः। प्रभेव भानो रजनीतमोभरैः, कदापि नैषाऽत्र सहावंतिष्ठते // 557 // दयाऽभिधाऽस्या दुहिता हितावहा, महाव्रतादिस्वकबन्धुसन्ततः। जयत्यविद्यावनवह्निसन्निभाऽनवद्यविद्याम्बुनिधौ विधुप्रभा // 558 // अदः कटाक्षादपि रूपमाप्यते, जनैः शचीलोचनभृङ्गलोभकृत्। सहस्रजिह्वोऽपि कथं नु वर्णयेत्, तदेतदङ्गाद्भुतरूपसंपदम् // 559 // विशालमस्या विजितेन्दुमण्डलं, विभाति सत्त्वाभयदानमाननम्। नितान्तदीर्घ च सरोजसुन्दरं, विवेकबोधाभिधमीक्षणद्वयम् // 560 // सुदानदुःखप्रणिघातसंज्ञितौ, स्तनावमुष्या द्रढिमानमाश्रितौ / शमाभिधानं जघनस्थलं दमस्थितिश्च नाभिस्तनुते जगन्मुदम् // 561 // अधर्मधर्मार्थपरीक्षणाभिधं, मनोज्ञमस्यास्ततमूरुयामलम्। अगण्यलावण्यसुधाऽस्य वर्ण्यतां, कियत्यभेदानुभवं विना बुधैः // 562 / / सदाऽङ्गदोषैः परिवर्जिताऽप्यसा-वनङ्गदुष्टा न कदापि वीक्ष्यते। अचिन्त्यशक्तिर्जगदद्भुतावहा, गतातिचाराऽपि शिवाध्वधाविनी // 563 / / .. .113 Page #123 -------------------------------------------------------------------------- ________________ यदैष धीर: परिणेष्यति प्रिया-मिमां कुमारः कमनीयविग्रहः। विधाय वक्त्रं मलिनं किलान्तिकात्, तदाऽस्य हिंसा स्वयमेव यास्यति 564 इयं हि पापा धृतदाहसाहसा, स्वभावतः सा हिमशीतलाऽमला। विरोधनिष्ठा तदिहानयोर्बुवा, सदातनी तोयहुताशयोरिव . // 565 // विरोधमैकाधिकरण्यमुद्रणामपि व्यतिक्रम्य बिभर्ति साऽनया। न वैरितां सिद्धदयावतां मिथो, व्रजन्ति पार्श्वेऽपि हि हिंस्रजन्तवः 566 // तदाह तातः परिणेष्यति प्रियां, कदा दयां तां वद नन्दिवर्धनः / निमित्तवित् प्राह यदा शुभाशयः, प्रदास्यति प्राप्स्यति तामयं तदा५६७ // कदा स दातेति नृपेण भाषिते, जगावयं दापयिता यदा स्वयम्। विचारयन् कालपरिणतिप्रिया-धियाऽथ पृष्ट्वा भगिनी जनस्थितिम् 568 स्वभावसंज्ञाय महत्तमाय च, प्रकाश्य चास्यैव सदाऽनुयायिनीम् / प्रसाद्य गूढां भवितव्यतां प्रियां, स्ववर्गमुच्चैरनुगम्य कर्मराट् // 569 / / ततः किमेतर्हि विगर्हिताशये, विधेयमित्याहितवाचि पार्थिवे। निमित्तवित् प्राह किलाधुना हिता, भवत्युपेक्षा भवतां च मौनिता 570 श्रुत्वेति पित्रा संपूज्य, प्रहितोऽथ निमित्तवित् / गतेषु केषुचिज्जाता, दिनेषु च पितुर्मतिः // 571 // युवराज करोम्येनमानन्दी नन्दिवर्धनम् / महत्तमानामथ तद्, ज्ञापितं स्वीकृतं च तैः // 572 // कृताभिषेकसामग्री, समाहूतोऽहमञ्जसा / अत्रान्तरे प्रतीहारी, प्रणिपत्य व्यजिज्ञपत् // 573 // देवारिदमनस्यास्ति, स्फुटवाक्यो महत्तमः / द्वारि तत्र निदेशः कस्तातेनोक्तं प्रवेशय // 574 // ततः प्रवेशितः प्राह, स तातं विदितो गुणैः / अस्ति राजाऽरिदमनः, शार्दूलपुरनायकः / // 575 // 114 Page #124 -------------------------------------------------------------------------- ________________ // 576 // // 577 // // 578 // // 579 // // 580 // // 581 // रतिचूला महादेवी, तस्यास्ति रतिजित्वरी / तस्या मदनमञ्जूषा, दुहिताऽस्ति गुणोदधिः तया लोकप्रवादेनाकर्णितो नन्दिवर्धनः / गुणाढ्य इति रागोस्या, ववृधेऽस्मिन्नकृत्रिमः स्वाशयो रतिचूलायै, तया मात्रे निवेदितः / नृपायोक्तस्तया तेन, दित्सुना प्रहितोऽस्मि ताम् तातेन प्रतिपन्नं तद्, वचनं मन्त्रिणो गिरा / मयाथोक्तमितः स्थानात्, कियद् दूरे पुरं तव स्फुटवाक् प्राह साधं तद्, योजनानां शते स्थितम् / मयोक्तमेवं मा वादीगव्यूतोने वदाथ तत् जगौ सोऽथ कुमार ! त्वं, न तथ्यं ज्ञातवानसि / त्वया बाल्ये श्रुतं भावि, मया भूयो विनिश्चितम् मामलीकं करोत्येष, इति चिन्तयतोऽथ मे / वैश्वानरेणोल्लसितं, हसितं हिंसया तदा . प्रयुज्य ते योगशक्तिं, तनौ विविशतुर्मम / प्रलयाग्निरहं जातः, समाकृष्टोऽसिरुच्चकैः पुण्योदयस्तदा दध्यौ, मम पूर्णोऽधुनाऽवधिः / अतः परं न मत्सङ्गयोग्योऽयं नन्दिवर्धनः इतोऽपक्रमणं श्रेय इति ध्यात्वा स निर्गतः / मया हाहारवं कुर्वन्, स दूतो द्विदलः कृतः ततो हा पुत्र ! किमिदमकर्तव्यमनुष्ठितम् / वदनिति पितोत्थाय, मम संमुखमागतः ध्यातं मयाऽयमप्येतद्रुप एव दुराशयः / मामकार्यकृतं ब्रूते, हन्तव्योऽयमपि द्रुतम् 115 // 582 // // 583 // // 584 // // 585 // // 587 // Page #125 -------------------------------------------------------------------------- ________________ // 588 // // 589 // // 590 // // 591 // // 592 // // 593 // इति विस्मृत्य तातत्वमज्ञात्वा स्नेहपूर्णताम् / उपकारित्वमध्यात्वाऽनालोच्य दुरितागमम् कर्मचण्डालतां धृत्वा, तातोऽपि दलितोऽसिना / आक्रन्दन्ती ततो माता, ग्रहीतुमसिमागता छिना साऽपि च खड्गेन, वैरिणीति धिया मया / अथ त्रीण्यपि लग्नानि, युगपद्धजयोर्मम अन्याय्यं किङ्कृतमिति, पूत्कुर्वन् शीलवर्धनः / निवारणोद्यता रत्नवती च मणिमञ्जरी, ' एकैकेन प्रहारेण, हतानि त्रीण्यपि क्षणात् / अधावच्चेदमाकर्ण्य, द्रुतं कनकमञ्जरी मयाऽनुध्यातमेषापि, पापा मद्वैरिरागिणी / विस्मृत्याकृत्रिमस्नेह, साऽपि छिनाऽसिना ततः अत्रान्तरे च संरम्भाद, गलितं मत्कटीतटात् / परिधानं निपतितमुत्तरीयं महीतले कीर्णकेशस्ततो नग्नो, जातोऽहं प्रेतसन्निभः / तादृशं मां समुद्वीक्ष्य, जहसुर्डिम्भपतयः निषेद्धं स्वजना लग्नास्तद्घातायोद्यतं च माम् / तान् सर्वानपि निघ्नंश्च, गतः स्तोकामहं भुवम् गृहीतो भूरिभिर्लोकः, पातयित्वा श्रमे ततः / प्रोद्दामो वन्यहस्तीवोद्दालितश्च करादसिः बद्ध्वा क्षिप्तोऽपवरके कपाटपुटसंकटे / मस्तकं स्फोटयंस्तत्र, स्थितः क्षामो बुभुक्षया दन्दह्यमानस्तापेन, निद्रामप्राप्नुवन्निशि / मासमात्रं स्थितः कालं, नारकोपमवेदनः // 594 // // 595 // // 596 // // 597 // // 598 // // 599 // 11 Page #126 -------------------------------------------------------------------------- ________________ // 600 // // 601 // // 602 // // 603 // // 604 // // 605 // निद्रा समागता काचिदर्धरात्रे ममान्यदा / मूषकैर्बन्धनं छिनं, जातोऽहं मुत्कलस्ततः सुप्तं राजकुलं दृष्ट, निर्गतेन बहिर्मया / वैरीदं सर्वमेवेति, हिंसावैश्वानरेरितः अग्निकुण्डाद् गृहीत्वाऽग्नि, ततः प्रक्षिप्य सर्वतः / कथञ्चिद्दह्यमानोऽपि, भीकम्प्रोऽहं पलायितः चलितोऽथ महारण्ये, विद्धः कीलककण्टकैः / पतितोऽधोमुखो निम्नप्रदेशे चूर्णिताङ्गकः चौरैस्तत्रागतैदृष्टस्तैरुक्तं गृह्यतामयम् / महाकायादतो लाभः, परकूले भविष्यति हल्लीनोऽथ तदाकर्पोद्भूतो वैश्वानरो मम / विरूपं मां ततो ज्ञात्वा, बबन्धुस्तस्करा द्रुतम् पल्लीमथोपकनकपुरं भीमनिकेतनाम् / . तैर्नीतो रणधीराय, तत्पतेश्च प्रदर्शितः . बभाषे सोऽथ विक्रेतुमेनं पोषयताधुना / चौरेणाहं ततो नीतः, स्वधामैकेन पापभुक् गालीस्तेन ददानोऽथ, हंतो दण्डादिभिर्भृशम् / दापितं तुच्छमशनं, व्यतीयु: केऽपि वासराः पृष्टोऽथ रणधीरेण, स कीदृक् स पुमानभूत् / स जगौ न श्रयत्योजस्तत्रैव निहितस्ततः कनकाख्यपुराद्दण्डश्चौरेषूपस्थितोऽन्यदा / नष्टाश्चौरा हता पल्ली, बन्यो नीताः सहस्रशः गतोऽहमपि तन्मध्ये, बन्यो राज्ञेऽथ दर्शिताः / विभाकराय मां प्रेक्ष्य, स तत्र हृदि विस्मितः - 117 // 606 // // 607 // // 608 // // 609 // // 610 // // 611 // Page #127 -------------------------------------------------------------------------- ________________ // 612 // // 613 // // 614 // // 615 // // 616 // // 617 // दग्धस्थाणुसमोऽप्येष, दृश्यते नन्दिवर्धनः / आकृत्याऽत्र कुतो वाऽसौ, विचित्रा वा विधेर्गतिः इत्थं चिरं विमृश्यासौ, प्रत्यभिज्ञाय मां स्फुटम् / आलिलिङ्ग समुत्थाय, नृपः सिंहासनान्मुदा तदा किमेतदित्युच्चैर्विस्मितं राजमण्डलम् / / पप्रच्छोदन्तमखिलं निवेश्यार्धासने स माम् मयाऽपि चरिते स्वीये, प्रोक्ते प्राह विभाकरः / त्वया नानुष्ठितं सुष्ठ, हा कष्टं कर्म निघृणम् पश्य पुष्पममुष्यैव, क्लेशमत्रैव जन्मनि / अमुत्र लप्स्यसे चास्य, फलं नरकवेदनाम् हिंसावैश्वनरालर्कविकारादित्यसौ वदन् / मया प्रत्यर्थिवद् बुद्धो, निबद्धाऽस्य वधाय धी: परं न शकितो हन्तुं, कृतं नु श्याममाननम् / तेन मद्भाववह्नि च, धूमेनानुमियाय सः ततोऽहं रक्षितस्तेन, छनो माध्यस्थ्यभस्मना / अन्तः प्रज्वलितुं लग्नो, हन्म्येनमिति सर्वदा मम नोपशमायासन्, स्नानमानादिसत्क्रियाः / तत्कृता वारिधेरापो, वडवाग्नेरिवाखिलाः स्थितेष्वास्थानशालायामस्मासु मतिशेखरः / एकदा प्राह स ययौ, दिवं देवः प्रभाकरः परं दुःखं ततश्चक्रे, साश्रुनेत्रो विभाकरः / मां प्रति सौहार्दाद्, भुव राज्यमिदं पितुः वैश्वानरविकारेण, स्थितोऽहं मौनवांस्तदा / . स्नेहादेकत्र शय्यायां, निशि सुप्तो मयाऽथ सः / 118 // 618 // // 619 // // 620 // // 621 // // 622 // . // 623 // Page #128 -------------------------------------------------------------------------- ________________ // 624 // // 625 // // 626 // // 627 // // 628 // // 629 // विश्रब्धोऽप्यतिदुष्टेन, समुत्थाय निपातितः / पलायितोऽहं त्वरया, परिधानद्वितीयक: क्लेशात् प्राप्तः कुशावर्तोद्यानं द्रष्टुं, जनाननात् / तत्रागतः सजनकः, श्रुत्वा कनकशेखरः पृष्टेनैकाकिताहेतु!क्तोऽरुचिभयान्मया / ममापि किं गोप्यमिति, जगौ कनकशेखरः मयोक्तं गोप्यमेवास्ति, निर्बन्धं स ततोऽकरोत् / अवश्यं वाच्यमेवेति, ततोऽहं ज्वलितो हृदि गिरं नाद्रियते. मेऽसाविति तस्य कटीतटात् / असिपुत्री समाकृष्य, निहन्तुं तं समुत्थितः जातः कोलाहलः स्तब्धो, वनदेवतया परम् / उत्क्षिप्तो व्योममार्गेण, जनानामथ पश्यताम् सन्धिदेशेऽम्बरीषाणां, नीतोऽहमथ तस्करैः / उद्गीर्णक्षुरिकस्तत्र, दृष्टो नाग इवोत्फणः चरटाः प्रत्यभिज्ञाय, पादयोर्मम तेऽपतन् / पृष्टस्तैरथ वृत्तान्तो, वक्तुं न शकितं मया शकितं नोपवेष्टुं च, तदानीतासने ततः / देवतोत्तम्भयामास, दैन्यं प्राप्तेषु तेषु माम् पृष्टे पुनर्व्यतिकरे, तैरहं ज्वलितो भृशम् / अलीकवत्सलैर्लोकैरासितुं न लभे क्वचित् तान्मुहुः पृच्छतः क्रोधादलब्धवचनानहम् / हन्तुं प्रवृत्तो बद्धस्तैर्गतोऽस्तमथ भास्करः दध्युस्ते शत्रुरेवायं, येन स्वामी हतो हि नः / जघानैतांश्च यो घात्यः, स्वीकृतत्वात् तथापि न 119 // 630 // // 631 // // 632 // // 633 // // 634 // // 635 // Page #129 -------------------------------------------------------------------------- ________________ // 636 // // 637 // // 638 // // 639 // // 640 // // 641 // न च धारयितुं शक्यो, वस्त्रबद्ध इवानलः / त्याग एवास्य तच्छ्रेयानिति गन्त्र्यां निवेशितः विभावयैव तैर्वेगात्रीतो द्वादशयोजनीम् / त्यक्तः शार्दूलनगरोद्याने मललयाभिधे अकस्मात् तत्र सुरभिर्विजजृम्भेऽथ मारुतः / अपि नैसर्गिक वैरं, त्यक्तं हिंश्च जन्तुभिः अवतीर्णाश्च वाचालभृङ्गालीगीतवैभवाः / सममेवर्तवः सर्वे, शान्तमिषन्मनोऽपि ,मे आगता देवनिकराश्चलत्कुण्डलकान्तयः / मणिकुट्टिममातेने, भूतले तैः परिष्कृते कृतं तस्योपरि स्वर्णकमलं विमलाशयैः / तत्रागत्योपविष्टोऽथ, विवेकाचार्यकेवली निषण्णा परिषत् प्रह्मा, गुरुणाऽऽरम्भि देशना / हिंसावैश्वानरौ भीती, दूरदेशे स्थितौ मम ज्ञात्वाऽरिदमनो राजा, गुर्वागमनमागतः / . तथा मदनमञ्जूषा, सहैव रतिचूलया नत्वा राजा स्थितः सूरेः, पुरः शुश्राव देशनाम् / . देशनान्ते च पप्रच्छ, संशयं स्वमनोगतम् पद्मराज्ञे मया नन्दिवर्धनाय गुणालय / दातुं मदनमञ्जूषां, प्रहितोऽभून्महत्तमः कियानपि गतः, कालस्तद्वार्ता काऽपि न श्रुता / उक्तं च पुरुषैरन्यैर्भस्मीभूतं जयस्थलम् (युग्मम्) ध्यातं मया किमुत्पातादुत शापान्महामुनेः / . . दग्धं तच्चोरधाट्या वा, जाता शङ्केति मे हृदि / // 642 // // 643 // // 644 // // 645 // // 646 // // 647 / / 100 Page #130 -------------------------------------------------------------------------- ________________ // 648 // // 649 // // 650 // // 651 // // 652 // // 653 // अस्य शङ्कान्धकारस्य, कर्तुं प्रलयमर्हति / भवानेव जगन्नेत्रपद्मोल्लासी दिवाकरः / सूरिराह महाराज : पश्यस्येनं सभान्तिके / बद्धवक्त्रं तिरचीनबाहुबन्धनियन्त्रितम् राजाऽऽह सुष्ठ पश्यामि, सूरिराहायमेव हि / जयस्थलप्लोषकरः, कोऽयमित्याह भूधनः गुरुराह तवैवासौ, जामाता नन्दिवर्धनः / सर्वोदन्तमथ प्राह, सूरिस्तं जातसंभ्रमम् अथैनं मुत्कलीकर्तुं, भूपतिः पूर्वपक्षयन् / हृदि सिद्धान्तयामास, कृपार्हो नैष पापधीः ततः पप्रच्छ भूपालः, केवलज्ञानिनं गुरुम् / श्रुतो बहुगुणो ह्येष, कृतवान् कथमीदृशम् बभाषे सूरिरुर्वीश ! नास्य दोषस्तपस्विनः / वर्तते गुणवानेष, स्वरूपानन्दिवर्धनः . यदेतद् दृश्यते दूरे, मलिनं मानुषद्वयम् / . दोषोऽस्यैव समस्तोऽयं, राज्ञा सुष्ठ तदीक्षितम् दृष्टश्चैको नरस्तत्र, नारी चान्या मषीप्रभा / पृष्टवांस्तत्स्वरूपं च, जगदे गुरुणा नृपः सूनुढेषगजेन्द्रस्य, महामोहस्य पौत्रकः / एषोऽविवेकिताजातः, पुमान् वैश्वानराभिधः अस्य प्राक् क्रोध इत्याख्या, जनकाभ्यां प्रतिष्ठिता / गुणैर्वैश्वानर इति, प्रियनाम जनैः कृतम् हिंसेयं निष्करुणता, दुराशयसुताङ्गना / अन्तरङ्गात् परिचयात् सम्बन्धोऽस्यानयोः पुनः // 654 // // 655 // // 656 // // 657 // // 658 // // 659 // 121 Page #131 -------------------------------------------------------------------------- ________________ . . ज्ञानदर्शनचारित्रवीर्यात्मगणभरपि / अनयोरेव सम्बन्धाद्, विपर्यस्यत्यसौ भृशम् .. // 660 // एतद्दोषादनालीमवाप्नोत्येष निश्चितम् / नृपो जगौ मित्रभार्ये, नास्तां प्रागस्य किं विमे // 661 // आनन्दितं यदाऽनेन, पद्मभूमीपतेः कुलम् / वधितौ कोशदण्डौ भूः, प्रतापेनं वशीकृता // 662 // निर्जिताः शत्रवः सर्वे, प्राप्ता जयपताकिकाः / / सिंहायितं च सर्वत्र, गाहितः सुखसागरः // 663 // गुरुराह महाराज, तदाऽप्यास्तामिमे स्फुटम् / पुण्योदयेन सख्यात् तु, कृतास्तास्ताः समृद्धयः // 664 // महामोहवशात् तेन, गुणस्तस्य न लक्षितः / हिंसावैश्वानरकृतं, बुद्धमैश्वर्यजृम्भितम्। // .665 // ततोऽयमविशेषज्ञ इति मत्वा स निर्गतः / प्रस्तावे स्फुटवाक्यस्य, ततो जातोऽयमीदृशः // 666 // भवजन्तुरयं राजन् ! पद्मराजसुतो मृषा / . वास्तव्योऽव्यवहारस्य, नगरस्य च निश्चितम् // 667 // लोकस्थितेस्तथा कर्मपरिणामस्य चाज्ञया / भवितव्यतया स्वीयभार्यया प्रेरितस्ततः // 668 // स्वेच्छावशादथान्यान्यस्थानेषु परिधार्यते / अन्येषामपि तुल्येयं, गतिः प्रायेण देहिनाम् // 669 // अरघट्टघटीयन्त्रन्यायेनैकेन्द्रियादिषु / / भ्रमद्भिर्भवकान्तारं, मानुष्यं दुर्लभं जनैः // 670 // निधिलाभसमे तत्राप्युत्तिष्ठन्त्यनभीष्टदः / .. . हिंसाक्रोधादयः क्रूरा, वेतालास्तैः कुतः सुखम् . // 671 // 122 Page #132 -------------------------------------------------------------------------- ________________ // 672 // // 673 // // 674 // // 675 // // 676 // // 677 // मूढास्तिष्ठन्त्विमे नन्दिवर्धनाद्यास्तपस्विनः / कदर्थ्यन्ते कषायाद्यैरप्यर्हन्मतवेदिनः .. विषयामिषगृद्धानां, सन्मार्गाद् दूरवर्तिनाम् / नन्दिवर्धनवत् तेषामनन्ता दुःखसन्ततिः लब्ध्वांऽपि शासनं जैन, यः क्रोधादिषु रज्यते / स हारयति काचेन, मूढश्चिन्तामणि हहा हिंसाकोधादिसंसक्ताद् धर्मो दूरेण नश्यति / न मोक्षमार्गलेशेन, युज्यते तद्विवर्जितः जानन्नपि ततस्तत्त्वं, महामोहवशीकृतः / निमज्जति भवाम्भोधौ, यथाऽयं नन्दिवर्धनः नृपतिः प्राह भगवन्, स्वानुभूतेन नैव किम् / इयताऽपि प्रबन्धेन, बुद्ध्यते नन्दिवर्धनः गुरुराह महाराज ! न परं नावबुध्यते / प्रत्युतास्य महोद्वेगश्चित्ते भवति मगिरा प्राह भूपोऽस्त्यभव्यः किं, भव्य एव गुरुर्जगौ / हन्त्यनन्तानुबन्धोऽस्य, क्रोधो धर्मरुचि परम् अस्य वैश्वानरोऽद्यापि, दुःखं दास्यत्यनन्तशः / तदस्य परमः शत्रुरयमेव न संशयः / परमेष सुहत्त्वेन, भासतेऽस्य महाभ्रमात् / ' सति भावज्वरेऽस्मिंस्तद् धर्मपथ्यरुचिः कुतः नृपः प्राह किमस्यैव, परेषां वाऽप्यसौ सुहृत् / गुरुराह. महाराज ! शृणु तत्त्वमिह स्फुटम् त्रीणि त्रीणि कुटुम्बानि, सर्वेषां सन्ति देहिनाम् / तत्राद्यं क्षान्तिसंतोषज्ञानसत्यशमादिकम् // 678 // |679 // // 680 // // 681 // // 682 // // 683 / / 123 Page #133 -------------------------------------------------------------------------- ________________ द्वितीयं क्रोधशोकार्तिमानमायाभयादिकम् / / तृतीयमङ्गं तद्धेतुस्त्रीनरौ तत्कुलं तथा . . // 684 // आद्यं स्वाभाविकं तत्र, कुटुम्बमविनश्वरम् / ... आविर्भावतिरोभावधर्मकं मोक्षदायकम् // 685 // औपाधिकं द्वितीयं च, स्वाभाविकधिया धृतम् / / अनाद्यन्तमभव्येषु, भव्येष्वस्तादि चान्तवत् // 686 // आविर्भावतिरोभावधर्मकं भवकारणम् / एकान्ताहितशीलं च, प्रकृत्याऽधोगतिप्रदम् // 687 // तृतीयं सादि सान्तं च, यादृच्छिकमुपाधिजम् / अन्त:कुटुम्बपोषेण, भवनिर्वाणकारणम् // 688 // सर्वसंसारिणां तस्माद् द्वितीयेऽत्र कुटुम्बके / सुहृद्वैश्वानरोऽवश्यं, हिंसा भार्या च निश्चिता // 689 // आद्यं स्वाभाविकं मुक्त्वा, द्वितीये कथमादरः / जीवानामथ जिज्ञासुर्जगदे सूरिणा नृपः // 690 // अभिभूतं द्वितीयेन, नित्यमाद्यकुटुम्बकम् / तेन तद्दर्शनाभावात् तद्गुणानादरो नृणाम् // 691 // आविर्भूतं सदैवास्ति, द्वितीयं च कुटुम्बकम् / / पुरः स्फुरति तत्रोच्चैर्नृणां तत्प्रेम वर्धते // 692 // विश्रब्धास्तत्र पश्यन्ति, न दोषान् जानते गुणान् / शत्रुबुद्ध्या च पश्यन्ति, तद्दोषस्य प्रकाशकम् // 693 // भूपः प्राहानयोः श्रेष्ठा, तत् किं तत्त्वविशेषधीः / गुरुर्जगौ तदर्थं नो, यत्नोऽयं देशनाविधेः // 694 // विना स्वयोग्यतां शक्यं, तत्त्वं ज्ञापयितुं तु न / . उदास्महे त्वयोग्येषु, तद्योग्येषु यतामहे // 695 // 124 Page #134 -------------------------------------------------------------------------- ________________ // 696 // // 697 // // 698 // // 699 // // 700 // // 701 // नृपो जगावयोग्यानां, भगवंश्चिन्तया कृतम् / मया बुद्धो विशेषोऽयं, सिद्धं मम समीहितम् परोपकारः कर्तव्यः, सत्यां शक्तौ मनीषिणा / परोपकारासामर्थ्य, कुर्यात् स्वार्थे महादरम् भगवांनाह पृथ्वीश ! न त्राणं ज्ञानमात्रतः / श्रद्धाक्रियान्वयादेव, तदभीष्टार्थसाधकम् तत्र श्रद्धानमस्त्येव, विस्तारि तव सर्वतः / क्रियां तु यदि शक्नोषि, कर्तुं तत्सिध्यति हितम् परं तन्निघृणं कर्म, नृपतिः प्राह कीदृशम् / गुरुर्जगाद कुर्वन्ति, मुनयो यदनारतम् अनादिप्रेमसंबद्धं, द्वितीयं यत् कुटुम्बकम् / आद्येन योधयन्त्युच्चै?राघोरबलेन तत् द्वितीयस्य कुटुम्बस्य, मूलोत्पत्तिनिबन्धनम् / घातयन्ति विवेकेन, महामोहपितामहम् चूर्णयन्तो न खिद्यन्ते, रागं वैराग्ययन्त्रतः / एतत्कुटुम्बाधिकृतं, महाबलमहारथम् नन्ति मैत्रीशरेणोच्चै रागस्यैव सहोदरम् / द्वेषं न हृदये जातु, पश्चात्तापं च कुर्वते पाटयन्तः क्रोधबन्धु, क्षमया क्रकचेन च / उल्लसन्ति तथा मानं, निघ्नन्तो मार्दवासिना मायामार्जवदण्डेन, निघ्नन्ति जरतीमपि / संतोषाग्नौ क्षिपन्त्युच्चैर्लोभं बालमपि क्षणात् कामं च ब्रह्महस्तेन, मयन्तीव मत्कुणम् / घ्नन्ति शोकं धिया शक्त्या, चित्तधैर्येषुणा भयम् // 702 // // 703 // // 704 // // 705 // // 706 // // 707 // 125 Page #135 -------------------------------------------------------------------------- ________________ // 708 // हास्यं रति जुगुप्सां चारति चानादिवत्सलाम् / पञ्चाक्षभ्रातृभाण्डानि, दलयन्ति दमेषुणा इत्थं कृत्वा द्वितीयस्य, कुटुम्बस्य क्षयं क्षणात् / ... प्रथमस्य कुटुम्बस्य, वर्धयन्ति बलं सदा // 709 // बले चाद्यकुटुम्बस्य, प्रवृद्धे भग्नपौरुषम् / अमीषां बाधकं न स्यात्, तद् द्वितीयं कुटुम्बकम् // 710 // तृतीयं पोषकं ज्ञात्वा, द्वितीयस्य त्यजन्ति ते / जेतुं द्वितीयमत्यक्ते, तृतीये नैव शक्यते // 711 // अतो यद्यस्ति ते चित्तं, निर्वाणसुखलालसम् / / राजस्तन्निघृणं कर्म, मयोक्तमिदमाचर // 712 // परं स्वशक्तिरालोच्या, मध्यस्थेनान्तरात्मना / शक्यं कर्तुं कृताभ्यासर्योगिभिः कर्म निघृणम् // 713 // न द्रष्टुमपि शक्यं तु, कर्मबन्धुदयालुना / क्लीबा दृष्ट्वाऽपि कम्पन्ते; करणं दूरतः स्थितम् // 714 // परमेतदनुष्ठाय, याता यास्यन्ति यान्ति च / . शिवस्थानमनाबाधं, सिद्धानन्तचतुष्टयम् // 715 // राजाऽऽह यो न शक्तः स्याद्, द्वितीयस्य निबर्हणे / तृतीयस्य परित्यागात्, किमवाप्नोत्यसौ फलम् // 716 // गुरुराह नृशार्दूल ! यो न हन्ति द्वितीयकम् / तृतीयस्य परित्यागस्तस्य नूनं विडम्बना // 717 // चित्तेऽन्तर्ग्रन्थगहने, बहिनिर्ग्रन्थता वृथा / त्यागात्कञ्चुकमात्रस्य, भुजगो न हि निर्विषः // 718 // राजाऽऽह ननु यद्येवं, तदा युष्मदनुग्रहात् / - द्वितीयं च तृतीयं च, त्यजाम्यद्य कुटुम्बकम् // 719 // / 16 Page #136 -------------------------------------------------------------------------- ________________ जगौ गुरुरिदं भूप ! सुष्टुक्तं क्षत्रियोचितम् / तदा भूपेन विमलमतेर्वदनमीक्षितम् | // 720 // त्याज्यं राज्यं मयेत्युक्ते, स जगौ मन्त्रिपुङ्गवः / न तवैवोचितं ह्येतदुचितं पर्षदोऽप्यदः // 721 // केचिंद् भीतास्तदाकर्ण्य, बलात्प्रव्राजनाभिया / प्रद्विष्टा गुरुकर्माणो, नीचाश्चाशु पलायिता: // 722 // मुदिता लघुकर्माणः, प्रपन्नं तद्वचश्च तैः / प्रमोदवर्धने चैत्ये, ययुः सर्वेऽन्तिकस्थिते // 723 // कृता भगवतां पूजा, तत्रोदारा यथाविधि / प्रवर्तितानि दानानि, कारितं बन्धमोचनम् // 724 // आकार्य तनयं स्वं च, नगरात् श्रीधराभिधम् / राज्यं दत्त्वा नृपस्तस्मै, ललौ दीक्षां सहाखिलैः // 725 // दत्ता निर्वेदजननी, गुरुणा देशना तदा / गता देवादयः स्थानमानन्दभृतमानसाः .. // 726 // सुधाभमपि तत्सूरेर्वचः परिणतं न मे / प्रत्युतान्तिकमायाती, हिंसावैश्वानरौ तदा // 727 // प्रविष्टौ मम गात्रे तौ, मोचितश्चास्मि बन्धनात् / नियुक्तै राजपुरुषैः, सर्वबन्धविमुक्तये // 728 // चिन्तितमहमेतेन, सभामध्ये विगोपितः / तदत्र किं स्थितस्यास्य, श्रमणस्यान्तिके मम // 729 // . ततो गतोऽहं. विजयपुराभिमुखमध्वनि / दृष्टश्च प्रातिपथिकोऽन्तरा नाम्ना धराधरः // 730 // मत्कल्पः सोऽपि विजयपुरान्निष्काशितः सुतः / . राज्ञा शिखरिणा हिंसावैश्वानरकलङ्कितः // 731 // . 127 Page #137 -------------------------------------------------------------------------- ________________ पृष्टो मयाऽथ विजयपुराध्वानं न सोऽवदत् / .. व्याकुलत्वान्न शुश्राव, मद्वचोऽनादरात् ततः // 732 // हिंसावैश्वानरोग्रेण, समाकृष्टा कटीतटात् / असिपुत्री मया सद्यः, खड्गस्तेनाऽपि तादृशा // 733 // प्रहारौ समकं दत्तौ, द्वाभ्यां गात्रविदारिणौ। .... जीर्णैकभववेद्या च, समकं गुटिका द्वयोः // 734 // ततोऽपरे वितीर्णे ते, भवितव्यतया द्वयोः / .... पुर्यां पापनिवासायां, नीतौ सप्तमपाटके, // 735 // त्रयस्त्रिंशत्सागरायुर्भुक्त्वा तत्र मिथोहती / गुटिकान्तरमाहात्म्यान्मत्स्यौ जातौ मिथो द्विषौ // 736 // ततोऽपि पाटके षष्ठे, द्वाविंशत्यर्णवायुषौ / परस्पराभिघातेन, धृतावत्यन्तदुःखितौ , // 737 // पञ्चाक्षपशुसंस्थाने, भवितव्यतया ततः / कृतौ गर्भजसौ द्वौ, वैरावेधकृताहती // 738 // ततः पापनिवासायां, धृतौ पञ्चमपाटके / गतं मिथो घ्नतोरायुर्द्वयोः सप्तदशार्णवाः . // 739 // ततः सिंहावुभौ जातो, तीव्रवैरानुबन्धिनौ / दशार्णवायुषौ पापे, चतुर्थे पाटके ततः // 740 // सोढस्तत्र मिथो घातः, श्येनौ जातावुभौ ततः / ततोऽप्यधः स्फुरद्वैरौ, तृतीये पाटके गतौ // 741 // त्रिविधा वेदना तत्र, सोढा सप्तार्णवायुषा / ततश्च नकुलौ जातौ, मिथोगात्रप्रहारिणौ // 742 // त्रिदुःखौ व्यर्णवायुष्कौ, द्वितीये पाटके ततः / . भ्रान्तोऽहमेवमन्यान्यान्तरस्थानेष्वनन्तशः , // 743 // 128 वा Page #138 -------------------------------------------------------------------------- ________________ संसारिजन्ताविति भाषमाणे, प्रज्ञाविशाला विदधे विचारम् / अहो दुरन्तौ विषमौ च हिंसावैश्वानरौ यत्फलमेतदस्य // 744 // अहह कुमतिरादावेव वैश्वानरोग्र-स्तदनु विहितहिंसोद्वाहसंजातदर्पः / नर इह नरिनर्ति व्यक्तकापेयलीलः, कपिरिव कपिकच्छूवल्लिसंश्लिष्टगात्रः उग्रौ मूर्छाज्वरौ वा सममुत मिलितौ शाकिनीभूतदोषौ, हालाहालाहले(लौ) वा ग्रहविषमदशादुनिमित्तागमौ वा / कण्ठोष्ठाशोषितृष्णातपतपनकव्यापतापोद्भवौ वा, हिंसावैश्वानरौ द्वौ जगति तनुभृतां द्विघ्नदोषावहौ स्तः // 746 // हिंसावैश्वानराभ्यां निबिडजडधियः कुर्वते संस्तवं ये, पीनप्रौढप्रभावौ हृदयगतदयाशान्तभावौ विहाय / हास्यास्ते कस्य न स्युर्जगति सुरगवीकामकुम्भौ त्यजन्तस्तन्मूल्येनानयन्तः सपदि निजगृहे रासभीभश्मपात्रे // 747 // स वह्निरन्यो गलितप्रतापः, स्थले प्रविध्यायति पिच्छले यः / अयं तु वैश्वानरनामधेयः, स्निग्धेऽपि रूक्षेऽपि समप्रवृत्तिः // 748 // हहा न वैश्वानरहिंसयोर्गति, विदन्त्यपि स्वानुभवाश्रितां जनाः / इमेऽपि यास्यन्ति दशां तमोमयीं, जडो यथाऽयं ननु नन्दिवर्धनः 749 // संसारिजीवोऽथ प्राह, नीतः श्वेतपुरे ततः / / कृतश्चाभीररूपोऽहं, भवितव्यतया तया // 750 // तद्रूपस्य सतो. गतो मम शमं वैश्वानरः किञ्चन, छत्रा निघृणतामतिः प्रववृते दाने च यादृच्छिकी / नाभ्यस्तं तु विशिष्टशीलमधिको धर्मश्च नासेवितो, जातो मध्यगुणस्तदा भवसरित्सङ्घट्टघर्षादहम् // 751 // . . . 120 Page #139 -------------------------------------------------------------------------- ________________ मामालोक्य तथाविधं गुणकलाभोगप्रदानोन्मुखी, संजाता भवितव्यता शुचिफलासन्नप्रसन्नाशया / ऊचे साम्प्रतमार्यपुत्र ! सुयशः श्रीसिद्धिशर्माशया, त्वं सिद्धार्थपुरे व्रज प्रकटितः पुण्योदयस्ते सखा . // 752 // इति परिणति हिंसावैश्वानरप्रसरोद्भवां, पटुतरमतिः श्रुत्वा दुष्टत्वगिन्द्रियजामपि / विहितविषयप्रत्याहारः स्थिरोपशमक्षमो, भवति भुवि यः प्राप्स्यत्युच्चैः स एव यशःश्रियम् // 753 // // 1 // // 2 // // 3 // // पञ्चमः स्तबकः // अथ सिद्धार्थनगरे, भूपोऽभून्नरवाहनः / गन्धवाह इव द्वेषियशःकर्पूरगन्धहृत् / यस्य दानगुणेनाधःकृताः सर्वे सुद्धमाः / ऊर्ध्वं गताः परीक्षार्थं, तुलाधृतिवशाद्विधेः आसीत् तस्य महादेवी, गुणसौरभमालती / . सदालिसेव्या सुभगा, नाम्ना विमलमालती तस्याः पुत्रोऽहमुत्पन्नो, व्यक्तश्छ्नस्तदैव च / / पुण्योदयः सहचरो, जातो मे चन्द्रनिर्मलः मम जन्मोत्सवश्चक्रे, पित्रा प्रमदनिर्भरः / क्रमात् प्रतिष्ठितं नाम, यथाऽयं रिपुदारण: नन्दिवर्धनकाले या, ममासीदविवेकिता / सा धात्री पुनरायाता, द्वेषसङ्गेन गभिणी मज्जन्मकाले साऽसूत, वदनाष्टकधारकम् / ' पुत्रमुत्कन्धरं दुष्ट, सुदुर्द्धर्षं महोदरम् 130 // 4 // // 7 // Page #140 -------------------------------------------------------------------------- ________________ // 8 // // 9 // // 10 // // 11 // // 12 // // 13 // अष्ट प्रेक्ष्यास्य शीर्षाणि, कूटनि सुगिरेरिव / चकार नाम सा व्यक्तं, शैलराज इति स्फुटम् तस्या धात्र्याश्च तत्सूनोः, सङ्गमोऽनादिरेव मे / आविर्भूतस्तदा मेऽसौ, तिरोभूतोऽन्यदा परम् पञ्चषेष्वथ वर्षेषु, दृष्टमात्रो मयाऽथ सः / ब्रह्मणोऽप्यधिको मेने, द्विगुणो यत् ततो मुखैः वशोऽयमिति मां प्रेक्ष्य, सोऽपि स्मेराननोऽभवत् / आलिलिङ्ग च मद्देहं, भावज्ञस्य शिरोमणिः तदालिङ्गनतः शक्तिरनिर्वाच्या ममाभवत् / त्रैलोक्यमतिवृत्योर्ध्वमहमाशु धृतो यया कुलजात्यादिविषयः, स्वोत्कर्षो मम पप्रथे / तत्सक्तहृदये शश्वत् तैलबिन्दुरिवाम्भसि न मातुर्नापि तातस्य, प्रणामो विहितो मया / शैलराजप्रसङ्गेन, शैलराजत्वमीयुषा .. न नताः कुलदेव्यश्च, न देवा लौकिका अपि / मम नाखण्डयद् भावं, ज्ञात्वाऽननं पिताऽपि माम् अन्येषामपि पित्रोक्तं, कार्याऽऽज्ञैवास्य सर्वदा / अकाण्डविड्वरं कर्ता, नी चेन्मानधनो ह्ययम् ततो दासत्वमापन्नं, राजकं सर्वमेव मे / न कोऽपि मानमग्नस्य, ममाज्ञामतिवर्तते पुण्योदयविधोरेव, महिमाऽसौ महोज्ज्वलः / मया तु मूढचित्तेन, मानराहोर्विभावितः ध्यातं मयैष बन्धुर्मे, देवानामपि दुर्लभः / शैलराजोऽखिलश्रेयःसन्ततीनां विधायक: 131 // 14 // // 15 // // 16 // / खपम् // 17 // // 18 // // 19 // Page #141 -------------------------------------------------------------------------- ________________ असौ निवेदितस्तस्य, स्वाभिप्रायो मयाऽन्यदा। न्यवेदि मे परं गुह्यं, स्ववशं प्रेक्ष्य तेन माम् // 20 // ममास्ति स्तब्धचित्ताख्यं, स्ववीर्योत्थं विलेपनम् / ... प्रतिक्षणं त्वया देयं, हृदये तत् सुखाशया : // 21 // वाचामगोचरस्तस्य, वक्ष्यत्यनुभवः फलम् / .... इत्युक्त्वा स ददौ तन्मे, हृदि दत्तं मयाऽपि तत् // 22 // तत्प्रभावादहं जातः, स्तब्धः कीलितकन्धरः / सुतरां प्रणता लोका, विश्वासोऽभूद्विलेपने // 23 // गतोऽन्यदाऽहं नगरेऽन्तरङ्गे, संक्लिष्टचित्तेऽखिलदुःखवासे / तृष्णाऽनिलान्दोलितकृष्णनीलकापोतलेश्याविलसत्पताके // 24 // असङ्ख्यदुर्ध्यानरथप्रचारलोकप्रवाहाभिधराजमार्गे / विकल्पसंचित्रितचित्तसंज्ञाकपोतपालीकृतकौतुकौघे // 25 // अद्राक्षमस्मिन्नतुलप्रतापमुत्पत्तिभूमिं बहुदूषणानाम् / निबद्धवैरं सह बोधराज्ञा, पत्येव राहुग्रहमौषधीनाम् // 26 // क्लिष्टाशयं नाम नृपं प्रमादप्रपञ्चसंसूत्रणसूत्रधारम् / सद्भूतवादद्विपपञ्चवक्त्रं, विजं च वेतालमिवेष्टसिद्धेः (युग्मम्) | // 27 // प्रिया मया तस्य च हीनताख्या, दृष्टा निकृष्टाशयवर्गसेव्या / / प्रवर्तिका निन्द्यतरक्रियाणां, तमोमयी कालनिशेव साक्षात् // 28 // तयोर्मुषावाद इति प्रसिद्धः, सद्बोधशैले दृढवज्रपातः / स्नेहद्रुमोच्छेदकुठारकल्पः, संकल्पवल्लीवनवारिवाहः // 29 // सुतः समस्ताङ्गिहितोपलोपी, कुतश्चिदप्यक्षतबाहुवीर्यः / . अनायि नेत्रातिथितां कुमार्गोपदेशदक्षः कृतमोहपक्षः // 30 // मया महामोहविमोहितेन, न लक्षितं किञ्चन तत्स्वरूपम् / अहं समालिङ्गितवांस्तदैव, दृष्ट्वा परं तं हितबन्धुबुद्ध्या // 31 // 132 Page #142 -------------------------------------------------------------------------- ________________ स्वस्थानमानीय मया शरीरादभिन्नरूपोऽभिमतः स बन्धुः / सर्वत्र कार्येऽधिकृतश्च गूढं, स्थितं न नौ किञ्चन रागभाजोः // 32 // असच्च सद्भूतमसत् सदेव, कृतं मयाऽध्यक्षमपि प्रसह्य / तस्य प्रसादान ममापराधगन्धोऽपि लग्नो निहितः परेषु // 33 // जातस्ततोऽहङ्कृतशैलराजमहामृषावाददृढप्रसङ्गः / भयङ्करोऽम्भोधिरिव प्रनृत्यत्तिमिङ्गिलो भीमभुजङ्गराजः // 34 // शैलराजमृषावादसङ्गाद् दोषा भवन्ति ये / पुण्योदयप्रभावेन, प्रलीयन्ते च तेऽखिलाः // 35 // स्वप्नेऽपि. न मया ज्ञातमेतत् तस्य विजृम्भितम् / शैलराजमृषावादौ परं ज्ञातौ गुणावहौ। // 36 // कलाग्रहणकालेऽथ, कलाचार्य विधानतः / सम्पूज्य पित्रा तस्याहं, प्रथितोत्सवमर्पितः // 37 // उक्तश्चाहं त्वया पुत्र, समाराध्योऽयमादरात् / विद्यार्थिना कलाचार्यः, प्रणिपातविधायिना // 38 // मयोक्तं किं विजानीते, वराकोऽयं ममाग्रतः / तवानुरोधाद् गृह्णामि, कलाः कुर्वे नतिं तु न // 39 // रह:स्थितं ततस्तातः, कलाचार्यमभाषत / नोद्वेगोऽस्य त्वया कार्योऽविनयं प्रेक्ष्य मानिनः तद्वचोऽसौ प्रतिश्रुत्य, दध्यौ बाल्यविजृम्भितम् / 'मानोऽस्य शास्त्रबोधेऽयं, स्वयं नम्रो भविष्यति // 41 // ततोऽसौ सर्वयत्नेन, प्रवृत्तो मम पाठने / पठन्ति तत्र चान्येऽपि, विनीता राजदारकाः // 42 // शैलराजः प्रवृद्धः स्यादादरेणाथ मे गुरोः / ततो जात्यादिनाऽऽचार्य, हीलयामि प्रतिक्षणम् // 43 // 133 // 40 // Page #143 -------------------------------------------------------------------------- ________________ // 44 // // 45 // // 47 // // 48 // // 49 // दध्यौ तदा कलाचार्यो, नास्य शास्त्रश्रमाद् गुणः / यथाऽम्लभोजनात् क्षीणतनोः श्वयथुवर्धनात् ज्ञानदानमपात्रस्य, कन्यादानमिवाहितम् / त्यक्तस्तेनेत्यहम्भावाद्, बहिर्दुषो न दर्शितः राजडिम्भा अपि प्रेक्ष्य, मामभूवंस्तथाविधम् / विरक्ताः केवलं पुण्यान्न पराभवितुं क्षमाः बहिर्गतेऽन्यदाऽऽचार्ये, मयाऽध्यस्तं तदासनम् / तद् दृष्ट्वा राजडिम्भा मां, प्रोचुर्नेदं तवोचितम् गुर्वासने निविष्टानां, मालिन्यं स्यात्कलङ्कजम् / वर्धते चायशःपापे, क्षरणं चायुषो भवेत् मयोक्तं शिक्षणार्होऽहं, बालिशाः ! किं भवादृशाम् / यात स्वकुलशिक्षार्थं, तेऽपि तूष्णी स्थितास्ततः कलाचार्याय तत् प्रोक्तं, चरित्रं राजदारकैः / कुद्धेन तेन पृष्टोऽहं, सासूयं भाषितं मया अहोऽविमृश्य भाषित्वमहो ते शास्त्रकौशलम् / असत्यवादिभिर्भूषे, मामेवं यत् प्रतारितः ततो महामतिर्दध्यौ, न मृषा राजदारकाः / ब्रुवतेऽयं परं पापस्तद् दृष्ट्वा शिक्षयाम्यहम् अन्यदा छनदेशस्थः, स मां वेत्रासनस्थितम् / दृष्ट्वा ददावुपालम्भं, कृतस्तन्निह्नवो मया ततो रहसि विज्ञप्तं, गुरवे राजदारकैः / अद्रष्टव्यो ह्ययं युक्तो, मध्ये स्थापयितुं न नः तेनापि चिन्तितं सत्यं, वदन्त्येते तपस्विनः / . . पापोऽनुचित एवाऽयं, सत्सङ्गे रिपुदारणः . // 50 // // 51 // // 52 // // 53 // // 54 // // 55 // 134 Page #144 -------------------------------------------------------------------------- ________________ कुपितं मधुरैर्वाक्यैरर्थदानेन लोभिनम् / विनयेन जनं स्तब्धमविश्वासेन मायिनम् चौरं रक्षणयत्नेन, सबुद्ध्या पारदारिकम् / वशीकुर्वन्ति सुधियो, मूर्ख चित्तानुवृत्तितः // 57 // न तुकोऽपि प्रतीकारो, विद्यते भुवनत्रये / असत्यवादिनः पुंसः, कालदष्टः स उच्यते (त्रिभिर्विशेषकम्) // 58 // स्वभावादथवा दुष्टो, नास्त्ययं रिपुदारणः / मृषावादान्मृषा ब्रूते, स्तब्धः स्याच्छैलराजतः // 59 // कुर्याद् यद्येतयोस्त्यागं, तदा स्याद्धितमुत्तमम् / शिक्षयामि तदर्थं तदित्याचार्यो जगाद माम् // 60 // कुमार ! नोचितं स्थानं, मच्छालायां किलेदृशाम् / शैलराजमृषावादी, पापमित्रे ततस्त्यज // 61 // मयोक्तं स्थानमेतत् त्वं, यच्छ पित्रे विनाऽप्यदः / विना च त्वां वयं शास्त्रं, भणिष्यामोऽन्यतः सुखम् // 62 // तर्जयित्वेत्थमाचार्य, स्तब्धचित्तविलेपनात् / उत्कन्धराननो मृनन्निजाङ्गं निर्गतस्ततः // 63 // प्राप्तस्तातान्तिके पृष्टस्तेन पाठोऽवशिष्यते / कियांस्तव मया प्रोक्तं, न न्यूना काऽपि मे कला // 64 // तातः प्राह तथाऽप्युच्चैः, पूर्वाधीतं स्थिरीकुरु / विद्यायां ध्यानयोगे च, संतोषो नोचितः सताम् // 65 // . भृतं धनैः पुनर्वेश्म, कलाचार्यस्य भूभृता / मा भूत् खेद इति प्रोक्तं, तेन मच्चरितं तु न कलाचार्यगृहे स्थेयं, भवताऽभ्यासशालिना / अतः प्रभृति तातेनेत्युक्तं तत्स्वीकृतं मया // 67 // . 135 Page #145 -------------------------------------------------------------------------- ________________ // 68 // // 69 // // 70 // // 71 // // 72 // // .73 // निर्गतेन मृषावादस्ततः पृष्टो वयस्य ! ते / दक्षता किमुपज्ञं यद्वशान्मेऽभूदयं महः स जगौ राजसे चित्ते, राजाऽऽस्ते रागकेसरी / सरीसृपाणां शत्रूणां, त्रासने विनतासुतः तस्यास्ति मूढता देवी, कुक्षिक्षिप्तगुणोच्चया / / मायाऽभिधाऽस्ति तत्पुत्री, छायाछत्रजगत्रया प्रतिपन्ना मया प्रेम्णा, भगिनी सा महत्तमा / साऽपि छायेव मां मुक्त्वा, कदापि ब्रापि याति न प्राप्तं तदुपदेशेन, मया कौशलमीदृशम् / . मयोक्तं दर्शनीया सा, ममाप्यात्मस्वसा त्वया तथेति स्वीकृतं तेन, ततो विलसितं मया / शालासु द्यूतकाराणां, पणस्त्रीणां च वेश्मसु इत्थं द्वादश वर्षाणिं, कलौघोपार्जनच्छलात् / लचितानि कुमार्गेण, मया तातमपश्यता मिथ्यावारिजःपुञ्जे, मयि धूमभ्रमाद् गिरौ / . पूर्णज्ञानाग्निसद्भावो, लोकैरनुमितस्ततः अथाहं यौवनं प्राप्तः, कामिनीमृगवागुराम् / मानद्विरदविन्ध्यादि, स्मरभृङ्गसरोरुहम् इतश्चाशेषपूःस्वामिनरकेसरिभूपतेः / / देव्या वसुन्धरायाश्च, सुताऽस्ति नरसुन्दरी तयोद्यौवनया चित्तेऽभिनिवेशोऽयमाहितः / वरणीयो मया नूनं, मत्तोऽधिकगुणो वरः नरकेसरिणा ज्ञात्वा, तद्भावमिति चिन्तितम् / . अस्याः समर्गलः स्याच्चेत् स एव रिपुदारणः / // 74 // // 75 // // 76 // // 77 // || 78 // . // 79 // 136 Page #146 -------------------------------------------------------------------------- ________________ // 80 // // 81 // // 82 // // 83 // // 84 // // 85 // ततोऽसौ तां गृहीत्वैव, वरविद्यां परीक्षितुम् / सिद्धार्थनगरं प्राप्तः, पित्रा प्रीत्या प्रवेशितः . दत्तं चावासकस्थानं, सज्जीकृत्याथ मण्डपम् / पतिवरावरगुणान्, सभा चके परीक्षितुम् राजान्वितः स्थितस्तातस्तन्मध्ये सपरिच्छदः / समाहूतौ कलाचार्यस्तत्राहं च समागतो इतः पुण्योदयस्याभून्मदुश्चेष्टितचिन्तया / तेजोमान्द्यमिति स्फुर्तिर्गता प्रातर्विधोरिव प्रस्तुतार्थोऽथ तातेन, कलाचार्याय भाषितः / जातो हर्षातिरेको मे, जहासान्तः कलागुरुः अत्रान्तरे समायातो, भूपतिर्नरकेसरी / तदुत्तरं सभामध्ये, प्रविष्टा नरसुन्दरी . लावण्यामृतपूरेण, प्लावयन्ती जगन्मनः / . स्निग्धसिन्दूरभृत्केशजितसन्ध्यारुणाम्बरा . द्योतयन्ती दिशां चक्रं, दीप्तेन वदनेन्दुना / .. कटाक्षैः पूरयन्तीव, न्यस्तशस्त्रस्मरेषुधिम् तरन्ती स्तनकुम्भाभ्यां, शृंगाररसवारिधिम् / उन्मादयन्ती जघनपुलिनेन. स्मरद्विपम् चटुलैर्मन्मथोल्लापैर्हसन्ती कोकिलध्वनिम् / ' अलङ्कारैर्मुनीनामप्याक्षिपत्नी च मानसम् जजृम्भे शैलराजोऽथ, तां दृष्ट्वा मे ततो मया / चिन्तितं परिणेतुं मां, विनैनां क इवार्हति नरकेसरिराज्ञाऽथोऽभिहिता नरसुन्दरी / . प्रश्नयैनं कलामार्गे, यथेच्छं रिपुदारणम् 130 // 86 // // 87 // // 88 // // 89 // // 90 // // 91 // Page #147 -------------------------------------------------------------------------- ________________ // 92 // // 93 // // 94 // // 95 // . // 97 // सा प्राह मे गुरुजनाध्यक्ष प्रश्नो न युज्यते / तदुद्ग्राहयतु व्यक्तमार्यपुत्रोऽखिलाः कलाः तत्र गुह्ये मया पृष्टे, निर्वाहं च करोत्वसौ / तुष्टाः सर्वे तदाकर्ण्य, पिता प्राह ततश्च माम् उद्गृहाण कलाः पुत्र ! राजपुत्र्या सुमन्त्रितम् / तदा विज्ञानशून्यस्य, स्तब्धा मम तु. भारती महामतिः कलाचार्यस्ततः पित्रा निरीक्षितः / कुमारस्य दशा केयमिति कर्णेऽस्य भाषितम् कर्णे तेन शनैः प्रोक्तं, देवक्षोभोऽयमान्तरः / पिता प्रोचे कुतो न्वेष, बभाषेऽथ महामतिः अर्थाज्ञानादयं क्षोभः, कुमारस्य तवाजनि / वागायुधा हि वाग्युद्धे, क्षुभ्यन्ति ज्ञानमन्तरा तातः प्राह कुतोऽज्ञानं, कुमारस्यास्य युज्यते / अयं प्राप्तप्रकर्षो हि, श्रुतः सर्वकलाविधौ ततः प्राह कलाचार्यो, दक्षोऽयं कलयोर्द्वयोः / . शैलराजमृषावादकृतयोर्न कलान्तरे . तातः प्राह कले के ते, कलाचार्यो जगावथ / एको विनयविध्वंसो, द्वितीयं कूटभाषणम् ततः सर्वोऽपि वृत्तान्तो, भाषितस्तेन मूलतः / राजाऽऽह तत् कथं जाननेनं प्रावीविशः सभाम् महामतिर्जगौ देव, न मयेह प्रवेशितः / मद्गृहान्निर्गतस्यास्य, गता द्वादशवत्सरी अकस्माद्भवतो देवाानादहमिहागतः / कुतश्चिदन्यतः स्थानादयमप्यत्र चागतः // 98 // .. // 99 // // 100 // // 101 // // 102 // * // 103 // 138 Page #148 -------------------------------------------------------------------------- ________________ // 104 // // 105 // // 106 // // 107 // // 108 // // 109 // पिता प्राहार्य ! यद्येवमपात्रं रिपुदारणः / इयन्तं कालमासीत् तत् कुतोऽभूद्भाजनं श्रियः महामतिर्जगावस्य, सुहृत् पुण्योदयोऽस्ति यः / दत्ता तेनेयती लक्ष्मीः, क्षीणोऽथास्यैष दोषतः ततो दुष्प्रतिकारं मद्विकारं चिन्तयन् पिता / राहुग्रस्तेन्दुतुल्यास्यो, जातो ज्ञाता जनैः क्षतिः ग्लानोऽभूत् परिवारो मे, विषण्णा नरसुन्दरी / हसिताः सर्वतः षिङ्गा, विस्मितो नरकेसरी ताताचार्यरहोजल्पाद् विकल्पो मम चोत्थितः / जल्पयिष्यत एतौ मां, प्रसह्येति करोमि किम् कण्ठनाड्यस्ततः स्तब्धा, भूरिभीतिविकारतः / श्वासोच्छ्वासपथो रुद्धो, जाता मृत्यूचिता दशा ततः किमेतदित्यने, लग्ना विमलमालती / आकुलः परिवारोऽभूद्, विस्मिता सकला सभा विसृष्टाऽथ सभा पित्रा, कुमारापाटवच्छलात् / जहसुर्मम पाण्डित्यं, मानवा मिलिता बहि: नरकेसरिणां ध्यातं, प्रस्थातव्यं मया प्रगे। सुभोज्यमिव शास्त्रार्थो, ह्यंशेनैव परीक्ष्यते कष्टेन तद्व्यतीतं च, दिनं तातस्य चिन्तया'। कथञ्चन विना निद्रां, गता सुप्तस्य शर्वरी इतश्च मे सुहृत् पुण्योदयो हीणो व्यचिन्तयत् / कि तस्य जन्मना यस्मिन्, सति स्यादाश्रितक्षतिः रक्षति स्वाश्रितं यो न, स लघुः पवनादपि / , पवनोऽपि यतो धत्ते, मज्जन्तं दृतिमम्भसि // 110 // // 111 // // 112 // // 113 // // 114 // // 115 // 139 Page #149 -------------------------------------------------------------------------- ________________ यायात् सुतामदत्त्वैव, यद्यसौ नरकेसरी / ततः कुमारसान्निध्यकारिणो मेऽयशो ध्रुवम् // 116 // अयोग्यायापि तेनास्मै, दापयामि सुलोचनाम् / .. इति ध्यात्वा पितुः स्वप्नं, निशाशेषे ददावसौ // 117 // दृष्टस्तत्र वदन् कश्चित्, पुरुषः कुन्दसुन्दरः / . दापयिष्याम्यहं कन्यां, कुमारायेति मा शुचः // 118 // तेन स्वप्नेन मुदितस्तात: प्रातरबूबुधत् / पुण्योदयस्तदा चक्रे, नरकेसरिणो धियम् . // 119 // नरवाहनराजोऽयं, गुणैः ख्यातो जगत्त्रये / हेतुर्ममागमस्यात्र, ज्ञातो राज्यान्तरेष्वपि // 120 // ततः कन्यामदत्त्वैव, गमनं मे न.शोभनम् / यथाकथञ्चिद् देयाऽसौ, नो चेत् पक्षद्वयक्षतिः // 121 // तं भावं नरसुन्दर्य, प्रोवाच नरकेसरी / तथेति प्रतिशुश्राव, साऽपि पुण्योदयाज्ञया // 122 // नरकेसरिराजोऽथ, तातस्यैवमभाषत / कुमाराव कन्या मे, कृतं बहुविकत्थनैः // 123 // प्रतिशुश्राव तातस्तत्प्रशस्ते वासरे ततः / परिणीता मया तुच्छरुत्सवैर्नरसुन्दरी . . // 124 // नरकेसरिराजोऽथ, मुदितः स्वाश्रयं गतः / विनोदैर्नरसुन्दर्या, गतः कालः कियान् मम // 125 // आवयोः प्रेमसम्बन्धं, दृढं पुण्योदयोऽकरोत् / मिथोविश्लेषरहितं, चन्द्रचन्द्रिकयोरिव // 126 // तं दृष्ट्वा सुहृदाभासौ, परमार्थेन वैरिणौ / .. शैलराजमृषावादौ, परं क्रोधमुपागतौ . . // 127 // 140 Page #150 -------------------------------------------------------------------------- ________________ // 128 // // 129 // // 130 // // 131 // // 132 // // 133 // खलः खेदं प्रयात्येव, दृष्ट्वा सत्सङ्गमोदयम् / पद्मोल्लासे कृतेऽर्केण, किं न खिद्यति कौशिकः ततस्तौ द्वौ वियोगाय, जातौ नौ कृतनिश्चयौ / मया तु तां समासाद्य, तृणवद् गणितं जगत् तदाऽहं चिन्तयामि स्म, स्तब्धचित्तविलिप्तहत् / मत्तुल्यः कोऽपि नास्तीह, यस्य भार्येयमीदृशी पुण्योदयस्तु मां दृष्ट्वा, तादृशं क्षीयतेऽनिशम् / स्फुरद्विचिमदोन्माद, राकेन्दुखि सागरम् ततो मां तादृशं दृष्ट्वा, हसन्ति निखिला जनाः / पश्यताहो विधेरीदृगस्थानविनियोजनम् / स्त्रीरत्नमीटगेतेन, मूर्खेण विनियोजयन् / . स्वापवादं स्वहस्तेन, तेने वेदजडो विधि: करिणीव खरे कल्पलतेवैरण्डपादपे / / अस्मिन्नियोजिता ह्येषाऽपकीर्तिविश्वरेतसः जाड्यान्धः प्रागभूदेष, गर्वेणान्धोऽधुनाऽजनि / कपेस्तदेतत्कापेयं, दष्टस्य वृषणेऽलिना जिज्ञासमाना सद्भावमन्यदा नरसुन्दरी / अज्ञानजं मनःक्षोभं, जानानैव जगाद माम् आर्यपुत्र ! सभायां ते, कीगासीदपाटवम् / 'योगशक्त्या तदाविष्टो, मृषावादो मदानने ततो मयोक्तं हृदये, कलाः सर्वाः स्फुरन्ति मे / नास्वस्थोऽपि तदाऽभूवं, पितृभ्यां त्वाकुलीकृतः व्यलीकभावं श्रुत्वैतज्जगाम नरसुन्दरी / दध्यावहो विलज्जत्वमहो प्रत्यक्षनिह्नवः 141 // 134 // // 135 // // 136 // // 137 // // 138 // // 139 // Page #151 -------------------------------------------------------------------------- ________________ सा प्रत्युवाच यद्येवं, ततो मे कौतुकं महत् / . अद्यापि श्रोतुमिच्छामि, कीर्त्यमानां कलां त्वया // 140 // मया ध्यातं हसत्येषा, स्वपाण्डित्यमदेन माम् / .. तत् पराभवकृत् पापा, न स्थाप्या दृष्टिगोचरे / // 141 // स्तब्धचित्तविलिप्तात्महृदयेनाथ भाषितम् / गच्छ रे दृष्टिमार्गान्मे, नेह स्थातुं तवोचितम् // 142 // पण्डिता त्वमहं मूर्खः, सङ्गो नावसमञ्जसः / तद्योग्यसङ्गमेनैव, स्वं पाण्डित्यं कृतार्थय // 143 // ज्ञात्वा प्रसादनायोग्यं, ततः सा मां मदोद्धतम् / मन्त्राहता भुजङ्गीव, करिणीवाङ्कुशक्षता // 144 // वल्लीवोन्मूलिता चान्द्री, ज्योत्स्नेव घनसंहृता / सर्वथा दीनवदना, साध्वसक्षीणमात्सा // 145 // दृष्ट्वेव कलुषं चित्तसरोऽन्यत्र यियासतः / विरुतैः स्नेहहंसस्य, शोभिता नूपुरारवैः // 146 // निर्गता मामकगृहात्, प्राप्ता मज्जननीगृहम् / स्थितोऽहं स्तम्भवत् तावदशुष्यति विलेपने (चतुभिः कलापकम्) 147 / / जातो मेऽनुशयस्तत्र, मनाक् शोषमुपागते / उद्भूताः सात्त्विका भावास्तद्रागो मामबाधत // 148 // अत्रान्तरे समायाता, माता विमलमालती / पला महासनाकार, मया चाकारगापनम् // 149 // ततो माता जगौ वत्स !, सुन्दरं न कृतं त्वया / . तिरस्कृता खरैर्वाक्यैर्यदियं नरसुन्दरी // 150 // अब्जिनीव हिमाश्लिष्टदलोदविलोचना / / निर्गतेयमित: कम्प्रा, पतिता मम पादयोः // 151 // 142 Page #152 -------------------------------------------------------------------------- ________________ // 152 // // 153 // || 154 // // 155 // // 156 // // 157 // मया पृष्टं किमेतत् ते, साऽऽह मां बाधते ज्वरः / प्रवालशयने शीते, शायिता मयका ततः / खाद्यमानेव सिंहेन, प्लुष्यमाणेव वह्निना / प्रतिक्षणं मया दृष्टा, तत्रोद्वर्तनतत्परा ततो मया पुनः पृष्टं, ज्वरस्तेऽयं कुतोऽजनि / अथ सा दीर्घनिःश्वासैः, प्रत्यूचे न गिरा पुनः निश्चित्य मानसीं पीडां, पृष्टा निर्बन्धतोऽथ सा / त्वत्कृतस्यापमानस्य, सर्वां वार्तामचीकथत् कृत्वा शीतोपचारौघं, ततः साऽऽश्वासिता मया / वत्से ! धीरा भवोद्वेगं, मुञ्चालम्बस्व साहसम् यामि पार्श्वे कुमारस्याऽनुकूलं ते करोमि तम् / प्रतिकूलासहो मानी, स्वाराध्योऽयं त्वया परम् इमां मद्वाचमाकर्ण्य, तथेति प्रतिपद्य सा / . उच्छ्वासं प्राप मेघाम्बुपृक्ता पल्वलभूरिख .. वक्रेण चलता तस्माद् वृष्टिराकालिकी कृता / तन्नेत्रयोस्त्वया वत्स, प्रगुणीभूय वार्यताम् साऽग्नौ दन्दह्यते बाला, ज्ञात्वा त्वत्प्रतिकूलताम् / मज्जत्यामज्जममृते, श्रुत्वा भाव्यनुकूलताम् अतो यन्मुग्धया किञ्चिदपराद्धं तया तव / प्रणतेषु दयाशाली, तद्भवान् क्षन्तुमर्हति भवामि यावत् प्रगुणः, श्रुत्वेमां जननीगिरम् / मम तावगिरीन्द्रेण, दत्तं हृदि विलेपनम् जननीवाग्गुणारूढस्तेनाकृष्य वचःशरान् / चापीकृतः प्रवृत्तोऽहं, परुषानथ वर्षितुम् // 158 // // 159 // // 160 // // 161 // // 162 // // 163 // 143 Page #153 -------------------------------------------------------------------------- ________________ न कार्य मम संधानं, पापयाऽम्ब ! तया सह। ' असाध्यसिद्धिप्रणयी, यत्नोऽत्र तव निष्फलः // 164 // या मन्यते स्वमात्मानं, पण्डितं मां च बालिशम् / . . . सर्वथा नोत्सहे युक्तं, स्नेहं कर्तुं तया सह // 165 // ततः प्रतिगता माता, तस्यै व्यतिकरं जगौ / .. पपात मूर्छिता भूमौ, ततो वज्रहतेव सा 1 // 166 // शीतलैलब्धचैतन्या, तालवृन्तानिलैरथ / भुवं प्लावयितुं लग्ना, मुक्तैर्नयननिझरैः // 167 // सा ववर्षाश्रुवारीणि, वियोगाग्निव्ययेच्छया / विदाञ्चकार बालाऽन्तर्न चैनं वडवानलम् // 168 // मात्राऽथाभिहितं पुत्रि, शोकोऽयं प्रविमुच्यताम् / स्वयं गत्वा प्रसाद्योऽयं, कठोरहदयः ,प्रियः // 169 // आर्दीकर्तुं मनः शक्यं, कामिनां मार्दवाम्बुना / उपायमेकमित्येनं, कृत्वा स्वनियतिस्थिरा // 170 // तथेति सा प्रतिश्रुत्य, मां सान्त्वयितुमागता / अम्बाऽप्यनुपदं लग्ना, तदायतिदिदृक्षया // 171 // प्रणतोदश्रुनेत्राऽथ, मत्पादौ नरसुन्दरी / प्रसीद त्वां विना त्राणं, मम नास्तीति वादिनी // 172 // क्षणं प्रियोक्तिसिक्ता मच्चित्तभूरार्द्रतां ययौ / क्षणं काठिन्यमद्रीन्द्रप्रतापातपशोषिता // 173 // अथ मानं पुरस्कृत्य, मया सा भर्त्सिता भृशम् / आः पापे ! गच्छ गच्छेतो, मायया कृतमेतया // 174 // कुशलाऽपि कलासु त्वं, कर्तुं शक्ताऽसि वञ्चनम् / . परेषामेव न पुनर्मूर्खाणामपि मादृशाम् . // 175 // 144 Page #154 -------------------------------------------------------------------------- ________________ इत्युक्त्वा मौनमालम्ब्य, शैलराजवशंवदः / स्थितोऽहं स्तब्धसर्वाङ्गो, हिमाकान्त इवोच्चकैः // 176 // खेचरी नष्टविद्येव, छिना सा नरसुन्दरी / ततः प्राणपरित्यागकृते गन्तुं प्रचक्रमे // 177 // गतस्तदनुमार्गेऽहं, करोति किमसाविति / दुश्चेष्टामदिक्षुर्मे, गतोऽस्तं तरणिस्तदा // 178 // निशि साऽथ गतैकत्र, शून्यावासे स्मरस्य च / चन्द्रो मुखमिवोदीतो, दास्यतो दशमी दशाम् // 179 // छनात्मा द्वारदेशेऽहं, स्थितस्तत्र विलोकितुम् / अपाशयाऽप्यहो तत्र, पाशः सज्जीकृतस्तया // 180 // अत्रान्तरे मया ध्यातं, यदुक्तमनया मम / न तत् पराभवं कर्तुं, प्रणयस्तत्र कारणम् __ // 181 // तन्मया न कृतं सम्यग्, वारयाम्यधुनाऽप्यमूम् / इतो भावादिति च्छेत्तुं, पाशकं प्रयतो यदा . // 182 // सा तदोवाच दिक्पाला, मम प्राणान् प्रतीच्छत / माभूदीदृग् व्यतिकरो, मम जन्मान्तरेऽपि च // 183 // तस्यार्थं शैलराजो मे, विपरीतमिदं जगौ / * पश्य जन्मान्तरेऽप्येषा, त्वत्सम्बन्धं न वाञ्छति // 184 // कूटार्थदुर्विदग्धेन, मया तूष्णी स्थितं ततः / तया प्राणाः परित्यक्ता, बाणा इव धनुष्मता // 185 // इतश्च निर्यती गेहाद्, दृष्ट्वाऽम्बा नरसुन्दरीम् / मां च तत्पृष्ठतो लग्नमागताऽनुपदं शनैः // 186 // दृष्टा तथाविधा तत्र, तया सा नरसुन्दरी / दध्यौ च मत्सुतस्यापि वार्तेयं ववृतेतराम् // 187 // 145 Page #155 -------------------------------------------------------------------------- ________________ एवं स्थितायामेतस्यां, शोचेन्नो चेदसौ कथम् / / शोकादित्यम्बयाऽप्यात्मा, त्यक्तः पश्यतं एव मे // 188 // तदा मम मनाक् शुष्कं, शैलेन्द्रियं विलेपनम् / .. स्नेहविह्वलभावेन, पश्चात्तापः कृतः क्षणम् // 189 // पुरुषाः कठिनस्वान्ताः, स्त्रीविनाशे रुदन्ति के। शैलस्येत्यवष्टम्भात्, स्थितस्तूष्णीमहं ततः // 190 // इत: कदलिकाऽऽयाताऽन्वेष्टुं तत्रैव मातरम् / सा मदम्बाप्रिये दृष्ट्वा, मृते चक्रे महारवम् महान् कोहाहलो जातः, सतातं मिलितं पुरम् / . किमेतदिति पृष्टा च, जानाना साऽखिलं जगौ ___ // 192 // तातायादर्शयल्लीनं, स्फुटश्चन्द्रोदयोऽथ माम् / धिक्कृतोऽहं ततः पित्रा, सम्प्रत्ययमुपेयुषा // 193 // अथाम्बानरसुन्दर्योर्मतकार्यं विधाय सः / मत्कर्म दारुणं दृष्ट्वा, चिन्तयामास चेतसि // 194 // अहो अनर्थपुञ्जोऽयमहो एष कुलानलः / . प्रयोजनं न पुत्रेण, ममानेन दुरात्मना. // 195 // इत्थं विचार्य तातेन, गृहान्निष्काशितो बहिः / विचरामि स्म निःश्रीकः, पुरेऽहं तत्र दुःखितःबालानामपि गम्योऽहं, तदा जातो विगर्हितः / तथापि चिन्तयामि स्म, महामोहरथस्य गौः। // 197 // तातेनाऽपि परित्यक्तो, निन्दितोऽप्यखिलैर्जनैः / शैलराजमृषावादाश्रितोऽहं नास्मि दुःखितः // 198 // प्रभावादनयोरेव, पूर्वं भुक्तं मया सुखम् / .. . पुनर्भीक्ष्ये च कालस्यानुकूल्यानात्र संशयः / // 199 // 146 Page #156 -------------------------------------------------------------------------- ________________ // 200 // // 201 // // 202 // // 203 // // 204 // व्यतीयुभूरिवर्षाणि, स्थितस्यैवं ममाथ सः / सुहृत् पुण्योदयः क्षीणः, स्थितोऽकिञ्चित्करः परम् गतो राजाऽन्यदा वाजिवाहनार्थं वने क्वचित् / गतः कुतूहलात् तत्र, पुरलोकैरहं सह श्रान्तस्तत्रैकदेशेऽथ, विश्रान्तोऽसौ ततो नृपः / उत्थाय लग्नो सामन्तान्वितो द्रष्टुं वनश्रियम् विरक्तं तत्र सोऽपश्यद् रक्ताशोकतलस्थितम् / विचक्षणाख्यमाचार्य, कुर्वाणं धर्मदेशनाम् रूपं निरूपयंस्तस्य, त्रैलोक्यनयनामृतम् / नरवाहनपृथ्वीशो, परं हर्षमुपागतः दध्यौ चाभूत् किमस्याहो, संसारोद्वेगकारणम् / चूर्णितो मदनो येन, यौवनारामचारिणा गत्वा नत्वा पदाम्भोजं, पृच्छाम्येनं शुभाशयम् / विचिन्त्यैवं नृपो गत्वा, प्रणनाम गुरोः क्रमौ तेनाथ दत्तधर्माशीनिषण्णोऽसौ महीतले / उपविष्टा यथास्थानं, प्रणम्यान्येऽपि मानवाः मया तु तादृशस्यापि, सूरे व पदद्वयम् / नतं स्तब्धेन हृदये, शैलेन्द्रीयविलेपनात् निषण्णोऽनम्र एवाऽहं, सूरिधर्ममभाषत.। भो भव्या भवविस्तारः प्रदीप्तगृहसन्निभः अस्य विध्यापने यत्नः, कर्तव्यः सुखमिच्छता / तद्धेतुर्धर्ममेघश्च, सर्वज्ञागमलक्षणः तदागमोऽभ्युपेयस्तद्विदः सेव्या दिवाऽनिशम् / भावनीयमनित्यत्वं, त्याज्याऽपेक्षा हृदाऽसताम् INHHHHHHHHTHH // 205 // // 206 // // 207 // // 208 // // 209 // // 210 // // 211 // 149 Page #157 -------------------------------------------------------------------------- ________________ भाव्यमाशाप्रधानेनोपादेया प्रणिधानधीः / साधुभक्त्याऽथ सा पोष्या, गोप्या प्रवचनक्षतिः // 212 // विधिप्रवृत्त एतच्च, सम्पादयति निश्चितम् / यतितव्यं विधौ तेन पुरस्कृत्यागमं बुधैः // 213 // स्वरूपं प्रत्यभिज्ञेयमालम्ब्या लिङ्गशुद्धता / . . . . . सेव्यो योगश्च निर्द्वन्द्वः, प्रतीकार्या कुभावना // 214 // यात्येवं यतमानानां, कर्म सोपक्रमं क्षयम् / निरुपकमकर्मोग्रानुबंन्धश्च निवर्तते .. // 215 // इमां गिरं गुरोः श्रुत्वा, भावं केऽपि दधुर्वते / केचन श्राद्धधर्मे च, केऽपि भद्रकतां ययुः // 216 // दध्यावत्रान्तरे तातो, हृद्गतं प्रश्नयाम्यहम् / पप्रच्छासौ ततो भालविन्यस्तकरकुड्सलः // 217 // रूपमप्रतिरूपं ते, भाग्यं सौभाग्यसङ्गतम् / भदन्त ! भवतो जातं, तत् किं वैराग्यकारणम् // 218 // सूरि भाषे चेद् राजन्नस्त्यत्र तव कौतुकम् / . . भववैराग्यहेतुं मे, तदा ते कथयाम्यहम् // 219 // स्वस्तुतिः परनिन्दा प्राक्क्रीडावार्तेति च त्रयम् / स्वचरित्रे ध्रुवं तच्च, वक्तुं युक्तं न मे परम् // 220 // तातेनोक्तं कथयता, त्वयेत्थं नाथ ! कौतुकम् / वधितं मे प्रसादेन, तद्वाच्यं चरितं निजम् // 221 // निर्बन्धं बोधहेतुं च, ज्ञात्वा सूरिस्ततोऽवदत् / अस्तीह भूतलं नाम, नगरं सुमनोहरम् // 222 // तत्रातुलप्रतापाज्ञो, भूपोऽस्ति मलसञ्चयः / .. तत्प्रिया मलपतिश्च, शुभाशुभविधौ विधिः / // 223 // 144 '" साहस Page #158 -------------------------------------------------------------------------- ________________ पुत्रोऽस्ति जगदाह्लादी, तयोरेकः शुभोदयः / अन्योऽशुभोदयो नाम, जगत्सन्तापकारक: // 224 // भार्या शुभोदयस्यास्ति, चारुता जनशर्मदा / अचारुताख्या त्वशुभोदयस्य जनभीतिकृत् // 225 // विचक्षणोऽजनि शुभोदयचारुतयोः सुतः / अन्ययोस्तु जडो नाम, गुणग्रामपराङ्मुखः // 226 // अक्षुद्रः प्रशमी दान्तः, पूजको गुरुसन्ततेः / देवसेवापरो दाता, गुणदोषविशेषवित् // 227 // लक्ष्मीलाभेऽप्यनुत्सितो, व्यसनेऽप्यविषादवान् / परनिन्दानिजश्लाघारहितः परकार्यकृत् // 228 // मध्यस्थः सत्यवादी च, विनीतो नतवत्सलः / मार्गानुसारी मतिमान्, जातस्तत्र विचक्षणः (त्रिभिर्विशेषकम्)॥ 229 // जडस्त्वभूद् विपर्यस्तस्वान्तः पैशुन्यभाजनम् / सत्यसंयमसन्तोषशौचसंस्कारवर्जितः . // 230 // प्रतिज्ञास्खलितो देवगुरुनिन्दाविधायकः / क्षुद्रो लोभरतिर्दीनः, सुहृदां चित्तभेदकृत् // 231 // भिन्नो वाचि कियायो च, जातानन्दः परापदि / परसम्पदि जातातिर्गर्वाध्मातोऽफलक्रियः (त्रिभिविशेषकम्) // 232 // ईदृग्लक्षणयुक्तौ तौ, स्वगृहे सुखलालितौं / विचक्षणजडौ प्राप्तौ, तारुण्योल्लसितां दशाम् // 233 // इतश्च गुणरत्नौघपूर्णपण्यापणावलि / पुरं विमलचित्ताख्यमस्ति स्वस्तिनिकेतनम् // 234 // जयत्यनन्तगुणभून॒पस्तत्र सलक्षयः / कषायतनुताकोशादक्षयो जनितोदयः // 235 // . 140 Page #159 -------------------------------------------------------------------------- ________________ तस्य चास्ति महादेवी, शुभलब्धिरनित्वरी। गुणैर्जयन्ती जगती, चतुरम्भोधिमेखलाम् // 236 // जाता ताभ्यां शुचिः कन्या, बुद्धिर्वंशविवर्द्धनी। .. चान्द्री कलेव जगतां, नयनानन्ददायिनी .. // 237 // विचिन्त्य तद्विवाहाहँ, गुणपूर्ण विचक्षणम् / उद्यौवना सा प्रहिता, ताभ्यां तस्य स्वयम्वरा // 238 // विचक्षणेन सा कन्या, परिणीता महोत्सवैः / यान्त्यस्य दिवसा भोगान्, भुञ्जानस्य तया सह // 239 // वार्तामथान्यदा लब्धं, बुद्धः स्नेहमहोदधिः / विमाख्यं निजं पुत्रं, प्रजिघाय मलक्षयः // 240 // भगिन्याः प्रेमबद्धोऽसौ, तस्या एवान्तिके स्थितः / पूर्णाकाङ्क्षा जातगर्भा, प्रकर्षं सुषुवेऽथ सा // 241 // श्लाघ्यो विख्यातमहिमा, जातोऽसौ बुद्धिनन्दनः / / विमर्शस्य प्रियः कामं, विचक्षणगुणैः समः // 242 // अथान्यदा वनं स्वीयं, दृष्ट्वा वदनकोटरम् / विचक्षणजडौ तत्र, स्थितौ लीलापरौ सुखम् // 243 // दृष्टं महाबिलं ताभ्यां, तत्र तस्माच्च निर्यती / रक्तवर्णाङ्गना दृष्टा, लीलाकृष्टजगन्मनाः // 244 // तामुदीक्ष्य जडश्चित्ते, ममौ नानन्दपूरतः / दध्यौ च नेदृशी काचिदस्ति विश्वत्रयेऽङ्गना // 245 // धात्रा मदर्थमेवैषा व्यधायि यदियं मुहुः / . मा लोला प्रेक्षते तेन, गत्वैनां स्वीकरोम्यहम् // 246 // विचक्षणस्तु तां दृष्ट्वा, लोलामेकाकिनी वने / . न दोलायितचित्तोऽभूत्, स्थितो न्यग्दृष्टिरुत्तमः // 247 // 150 Page #160 -------------------------------------------------------------------------- ________________ // 248 // // 249 // // 250 // // 251 // // 252 // // 253 // प्रवृत्तो गन्तुमन्यत्र, जडमाकृष्य सोऽग्रतः / मन्वानोऽपायभूतं तद्दर्शनं चित्तविप्लवात् . यावत्तौ गच्छतः स्तोकं, भूभागं तावदागता / तच्चेटी सा जगौ श्रव्यं, भवद्भयां वचनं मम मत्स्वामिनी विमुच्येह, चलितौ यद् युवां जवात् / तेनैषा प्रसरन्मूर्छा म्रियते वां वियोगतः युवाभ्यां तत् समागत्य, सा स्वस्थीक्रियतां ततः / एतत्स्वरूपमखिलं, कथयिष्याम्यनाकुला विचक्षणं जडोऽवादीद्, भ्रातस्तत्रोपगम्यताम् / स दध्यौ सुन्दरं नेदं, नूनमेषा प्रतारिका अप्रमत्तोऽथवा यामि, प्रमत्तो हि छलं व्रजेत् / स्वीकृत्येत्येष तद्वाक्यं, तद्युक्तोऽगात् तदन्तिकम् स्वस्थीभूताऽथ सा योषिदपृच्छच्चेटिकां जडः / / अस्याः किं नाम सा प्राह, स्वामिनी रसनाऽभिधा किनामिका त्वमित्युक्ते, जडेनाथ ज़गाद सा / देवाहं लोलताभिख्या, विस्मृता संस्तुताऽपि किम् महाभुक्तौ चिरं कर्मपरिणाममहीभुजः / .. नगरेऽव्यवहाराख्ये, बभूव भवतोः स्थितिः एकाक्षवासनगरे, तदादेशात् ततो युवाम् / / आगतौ विकलाक्षाणां, निवासे तदनन्तरम् वसन्ति तत्र प्रथमे, पाटके द्वीन्द्रिया जनाः / तन्मध्ये युवयोर्दत्तं, राज्ञा वदनकोटरम् सदा स्वाभाविकं चेदं, विद्यतेऽत्र महाबिलम् / युष्मदर्थं कृता चात्र, वेधसा स्वामिनी मम // 254 // // 255 // // 256 // // 257 // // 258 // // 259 // 151 Page #161 -------------------------------------------------------------------------- ________________ ततः प्रभृति चैषा मे, स्वामिनी सहिता मया / / युवाभ्यां सह सर्वत्र, विललास रसाद्भुता // 260 // विकलाक्षे च पञ्चाक्षे, भवतोविरहासहा / यदियं तेन भवतोश्चिरं परिचिताऽस्म्यहम् .. // 261 // श्रुत्वैनां लोलतावाचं, चित्तबालकशाकिनीम् / , . जडो दध्यौ कृतार्थोऽहं, संपन्नं मद्विकल्पितम् // 262 // छलितो लोलतावाक्याज्जडोऽथ रसनां सदा / स्वीकृत्य लालयामास, मधुमद्यपलादिभिः // 263 // पेयापेयधिया शून्यो, भक्ष्याभक्ष्याविशेषवित् / शृङ्गपृच्छपरिभ्रष्टो, जातः सोऽथ पशुर्जड: // 264 // यत् स॒णं रसनां तस्य, भवेल्लालयतः क्वचित् / तत् सर्वं रसना प्राह, रसग्रसनराक्षसी // 265 // धर्मार्थकाममोक्षेभ्यो, विमुखो रसनावशः / दुष्कर्मनिरतो लोकैर्गर्हितो बहुशो जड: // 266 // विचक्षणस्तु नं क्षुब्धः, श्रुत्वा तां लोलतागिरम् / विधिसृष्टिध्वनेरथं, कर्मसृष्टि विचारयन् // 267 // दध्यौ मध्यस्थधीश्चैवमस्त्येवेयं ममाङ्गना। यदास्यकोटरे सृष्टा, पोष्या नैवापरीक्ष्य तु // 268 // स्त्रीवाचैव जडस्तत्त्वमज्ञात्वा यः प्रवर्तते / नदीतीरस्थतरुवत् स पतत्येव निश्चितम् // 269 // लोकानुवृत्त्या तत् पाल्या, न तु लाल्येत्यसावथ / . रसनाया ददौ खाद्यरसं किञ्चिदनादृतः // 270 // अनुवर्तयतश्चेत्थं, रसनां शुभवर्त्मना। .. . लोलतां जयतस्तस्य, त्रिवर्गश्रीरुपस्थिता . // 271 // ૧પ૦ Page #162 -------------------------------------------------------------------------- ________________ ज्ञापिता रसनालाभं, जडेनाचारुताऽन्यदा / माता सन्तुष्टचित्तेन, जनकश्चाशुभोदयः . // 272 // तावप्यथाहतुस्तस्य, सुधावृष्टिसमं वचः / पुण्येनेयं त्वया लब्धा, लाल्यते चेति शोभनम् // 273 // इष्टं पित्रुपैदिष्टं चेत्यतिलुब्धोऽजनिष्ट सः / एकं हि स्वैरिणी योषाऽन्यच्च कोकिलकूजितम् // 274 // शुभोदयः पिता स्वीयो, जननी चारुता तथा / इतो विचक्षणेनापि ज्ञापितौ रसनागतिम् // 275 // बुद्धिस्तथा प्रकर्षश्च, विमर्शश्चेत्यमी त्रयः / ज्ञापिता रसनाप्राप्ति, कुटुम्बं मिलितं च तत् // 276 // ततः शुभोदयः प्राह, वत्स ! त्वमसि तत्त्ववित् / तथाऽप्यस्या न विश्वासः, कर्तव्यो भवता क्वचित् // 277 / / नारी तावत् समस्ताऽपि, प्रायः पवनचञ्चला / क्षणं रक्ता विरक्ता च, सन्ध्याभ्रपटलोपमा दुर्ग्रहा वारिविधुवन्नदीवन्नीचगामिनी / दृष्टिबन्धेन्द्रजालाभा, कौटिल्याहिकरण्डिका // 279 // साक्षादकन्दरा व्याघ्री, विषवल्लिरभूमिजा / अनिन्धनाऽनलज्वाला, विद्युदस्तनयित्नुजा // 280 // एषा त्वेका वनचरी, रसना लोलताऽन्विता / . अतिगूढचरित्रा मे, भाति नैव तवोचिता (चतुर्भिः कलापकम्)॥ 281 // न ज्ञायते कुतस्त्येयं, केनेह प्रेषिताऽथवा / मूलशुद्धिस्त्वया कार्या, तदस्याः सङ्गमिच्छता // 282 // अप्रमादपरोऽप्युच्चैर्मूलशुद्धेरकारकः / पुमान् प्रयाति निधनं, स्त्रीणां हृदयमर्पयन् // 283 // 153 Page #163 -------------------------------------------------------------------------- ________________ / // 284 // // 285 // // 286 // // 287 // // 288 // // 289 // चारुताऽप्याह वत्सेदं, पित्रा ते साधु मन्त्रितम् / ऊचुर्बुद्ध्यादयोऽपीत्थं, तथेत्याह विचक्षणः रसनामूलशुद्ध्यर्थमथ कः प्रेषणोचितः / इति पृष्टोऽमुना तातो, विमर्श तादृशं जगौ विमर्श एव लोकेऽस्मिंस्तत्त्वातत्त्वैकशेषकृत् / . कुरुते को विना हंसं, क्षीरनीरविवेचनम् ईश्वरोऽप्यविमर्शः सन्, बध्नाति गरलं गले / सविमर्शं तु पुरुषोत्तम श्रीर्वृणुते स्वतः . विचक्षणोऽथ निश्चित्य, विमर्श प्रेषणोचितम् / आज्ञप्तवान् प्रहातुं तं, कृत्वा संवत्सरावधिम् पितामहं च पितरं, प्रकर्षोऽथ व्यजिज्ञपत् / विना विमर्श न स्थातुं, शक्नोमि क्षणमप्यहम् मामेनमनुगन्तुं तदनुजानीत साम्प्रतम् / तदाकर्योल्लसत्प्रेमाऽपश्यत् तातं विचक्षणः शुभोदयोऽप्यभिदधे, विनयोऽस्यैष युज्यते / तव बुद्धेश्च जातेऽस्मिन्, किं चित्रं गुणसम्पदाम् इयं भार्या हि ते बुद्धिरनीतिर्नीतिभागपि / विशालदृष्टिरप्येषा, सूक्ष्मदृष्टिः प्रकीर्तिता लोकोत्तरचरित्रेयं, त्वत्कीर्तिस्तोमवर्धनी / निषिध्यते भियैवैतत्सापल्याद्रसनादरः अनन्तगुण एवास्याः, प्रकर्षोऽप्यात्मजस्ततः / अनुमातुलमाज्ञप्यः, प्रस्थातुं नात्र काऽपि भीः विचक्षणो ददावाज्ञामथ तातं प्रमाणयन् / .. गन्तुं च तौ प्रवृत्तौ द्वौ, तदा चास्ति शरद्भरः . . // 290 // // 291 // // 292 // // 293 // // 294 // . // 295 // 154 Page #164 -------------------------------------------------------------------------- ________________ सकलहं कलहंसकलस्वनै-विनिहतध्वनिसुन्दरता मदे / कलयति श्रियमाप्य घनात्ययं, घनकला न कलापिततिस्तदा // 296 // मलिनमेघकृतां खलु या ययौ, कलुषतां कलहंसनिषेधतः / इयमिमानुपनीय कृता लसद्विशरदा शरदा सरसी शुचिः // 297 // कमलिनीकलमोत्सवदर्शनो-त्सुकमलं कमलं रहसि स्थितम्। विततविस्मितपङ्कजलोचनं, सरसि कं रसिकं न विनोदयेत् // 298 // अपरसं परसंभ्रमकार्यभू-निजरुचिच्छिदिहाभ्रकुलं यतः। सुविलसन् सह निर्मलया निशा, विधुरितो धुरि तोषवतामभूत् // 299 // कलमगोपिकया पिकयाचितो-ऽप्यतिमदोद्धरया न हि योऽर्पितः। शरदुदीतविलासवशोत्थितो, ध्वनिरयं निरयन्त्र्यत नो तदा // 300 // एवंविधे शरत्काले; पश्यन्तौ तौ वनश्रियम् / बहिर्देशेषु विहृतौ, न दृष्टं रसनाकुलम् तयोविचरतोरेवं हेमन्तर्तुः समाययौ / स्फुटं पथिकलोकानां, दन्तवीणैकवादकः // 302 // हिमं हिमांशूदययोग्यलीलं, चण्डांशुराज्येऽपि यदेति लीलाम् / तदुःखपूर्त्यायुरपक्रमेण, हुस्वाणि जातानि दिनानि नूनम् // 303 // कप्रचारे सति शीतरश्मेः, पीयूषधाराकृतपारणायाः / आशी:प्रदानान्नु चकोरपले तास्तदा दीर्घतरा रजन्यः // 304 // निवर्तयामास दवीयसोऽपि, देशाद्धिमातिः पथिकान् प्रवृद्धा / क्लीबान् परानीकजयप्रथेव, पत्नीकुचाद्रेः शरणे धृताशान्॥ 305 // नृणां मनांसीव सतां मुखानि, श्रियं दधुः स्नेहमनोहराणि / भानोर्महांसीव वपूंषि शश्वद्, घनाम्बराभोगविलासभाञ्जि // 306 // प्रियाकुचाश्लेषधृतोष्मभोगि-लोकेष्वलब्धस्वपदप्रचारा / . वियोगभृदुर्गतमानवेषु, पपात हेमन्तपलादधाटी // 307 // . 155 Page #165 -------------------------------------------------------------------------- ________________ ताभ्यां तत्रापि हेमन्ते, भ्रमद्भ्यां भूतलेऽखिले। मूलशुद्धिर्न विज्ञाता, रसनायाः कथञ्चन // 308 // अथान्तरङ्गदेशेषु, प्रविष्टौ तौ शुभाशयौ / तत्र राजसचित्ताख्यं, ताभ्यां नगरमीक्षितम् // 309 // तच्च दीर्घमिवारण्यं, बहुलोकविवर्जितम् / . . . . निर्नायकं च संप्रेक्ष्य, प्रकर्षो मातुलं जगौ // 310 // अभूत् किमिदमेताइक्, कथं चेत्थमपि श्रियम् / धत्ते ततो विमर्शोऽपि, प्रकर्षं प्रत्यभाषत // 311 // निरुपद्रवमेवेदं, नगरं परिभाव्यते / निष्क्रान्तराजकं क्वापि, कुतश्चित्तु प्रयोजनात् // 312 // पुंविशेषप्रभावाच्च, सश्रीकमिदमीक्ष्यते / ततो राजकुले गत्वा; दृष्टस्ताभ्यां पुमानसौ // 313 // अहङ्कारादिकतिचित्पुरुषैः परिवारितः / उदारविक्रमो मिथ्याऽभिमानाख्यो महत्तमः // 314 // पृष्टस्ताभ्यां ततो लोकविरलीभावकारणम् / . स प्राहास्य पुरस्यास्ति नायको रागकेसरी // 315 // तत्पिता च महामोहो, जयत्यक्षयशासनः / / सन्त्यस्यानेके विषयाभिलाषाद्याश्च मन्त्रिणः . // 316 // सर्वानीकयुजां तेषां, सर्वेषां नगरादितः / कालोऽनन्तो ह्यतिक्रान्तो, गतानां दण्डयात्रया सरलौ तेन नगरमिदं विरलमानवम् / विमर्शः प्राह केनामा, तेषां नन्वस्ति विग्रहः // 318 // ऊचे मिथ्याभिमानोऽथ, संतोषेण दुरात्मना / . . प्रत्यब्रवीद् विमर्शोऽथ, को हेतुस्तेन विग्रहे . . // 319 / / // 317 // 156 Page #166 -------------------------------------------------------------------------- ________________ // 320 // // 321 // // 322 // // 323 // // 324 // परो जगाद विषयाभिलाषः प्राहिणोज्जगत् / पञ्च जेतुं निजगृहमानुषाणि स्मयोद्धरः विश्वे वशीकृतप्राये, तैर्जित्वा तानि मानवान् / सन्तोषो निर्वृतौ पुर्या, निनाय कियतोऽपि हि तच्छ्रुत्वा तज्जयायोच्चैनिर्गतो रागकेसरी / तदयं विग्रहे हेतुधूमकेतुरिवोत्थितः दध्यौ विमर्शो रसनामूलोत्थानं मयेयता / लब्धं लप्स्ये च विषयाभिलाषेक्षणतोऽधिकम् पुनः प्राह च यद्येवं, तदा कथमवस्थितिः / अत्राभूद् भवतो मिथ्याभिमानोऽथाकिरगिरः सम्प्रस्थितोऽहमप्यासमग्रानीकान्निवर्तितः / . देवेन परमुक्तं च, नगरं रक्ष्यतां त्वया नगरस्य त्वमेवास्य, प्रतिजागरणक्षमः / . त्वयि स्थिते वयमपि, स्थिताः स्मः परमार्थतः स्थितोऽहमत्र तद्देवादेशादित्यवधारय / विमर्शः प्राह सद्वार्ता, काऽपि प्रत्यागता ततः प्राह मिथ्याभिमानोऽथ, सद्वार्ता बाढमागता / जितप्रायं जगत् सर्वं, देवानीकेन वर्तते . ददाति प्रत्यवस्कन्दान, सन्तोषोऽप्यन्तरान्तिरा / जनं कञ्चिन्नयत्युच्चविलम्बोऽयं भवत्यतः विमर्शो न्यगदद् देव ! क्वाधुना श्रूयते स्थितः / ततः कल्पितमाह स्म, परः प्रणिधिशङ्कया पुरं तामसचित्ताख्यं, देवो ह्युद्दिश्य निर्गतः / अतः कदाचित् तत्रैव, स्थितः स्यादिति बुद्ध्यते .... .. . 157 // 326 // // 327 // // 328 // // 329 // // 330 // // 331 // Page #167 -------------------------------------------------------------------------- ________________ विमर्शश्च प्रकर्षश्च, तमापृच्छय गतौ ततः / वीक्षितुं तत्र विषयाभिलाषं मोहसैन्यगम् // 332 // प्राप्तौ तामसचित्ताख्यं, नगरं गरनिर्मितम् / शर्मदं चौरवृन्दानां, साधूनामरतिप्रदम् // 333 // सर्वतोऽपि यदन्यायधूमधाराभिरावृतम् / पलायन्ते गुणा यस्मान्मिलिता मशका इव // 334 // उद्योताभावतो नैति, दिनं यत्र कदाचन / विलासं कलयत्युच्चैः केवलैव महानिशा // 335 // भवाभिनन्दिता यत्र, परिखा वलयायिता / अनादिकूटसंस्कारो, दुर्गोऽस्ति परदुर्ग्रहः // 336 // यत्रानध्यवसायोऽधीरधर्मश्चाविवेचनम् / अव्रतत्वमनैश्वर्यमित्येषोऽस्ति तमोगणः' // 337 // दवदग्धमिवारण्यं, ताभ्यां तदपि वीक्षितम् / भूरिलोकोज्झितं किन्तु, न मुक्तं निजशोभया . // 338 // तत् तादृग् विस्मितः प्रेक्ष्य, प्रकर्षः प्राह मातुलम् / .. मूलनेताऽस्ति नो वाऽत्र, नैवास्तीत्यब्रवीच्च सः // 339 // ताभ्यामत्रान्तरे दुष्टः, प्रविविक्षुः पुरं पुरः / शोकाख्यः प्रातिपथिको, दैन्याक्रन्दादिसंयुतः // 340 // ताभ्यां सम्भाषितश्चायं, भद्रास्मिन् कः पुरे नृपः / शोकः प्राह पुरस्यास्य, ख्यातो न्वीशो जगत्त्रये // 341 // रागकेसरिणो भ्राता, महामोहनृपात्मजः / भर्ताऽविवेकितायाश्च, नृपोऽसौ महसां निधिः // 342 // दृष्टिभ्रूभङ्गुरा यस्यां, पतत्यस्य तडिन्निभा / दूराद् देवा अपि त्रस्ताः, कुर्वन्त्यस्यै दिशे नमः . // 343 // 158 Page #168 -------------------------------------------------------------------------- ________________ ज्वलनेऽपि पतन्त्यस्य, प्रतापमसहिष्णवः / विशन्त्यपि वने मूर्च्छत्पञ्चाननघनध्वनौ . // 344 // विक्रमाक्रान्तभुक्नो, भानुजैत्रप्रतापवान् / प्रष्टव्यः स्यात् कथं द्वेषगजेन्द्रोऽसौ महाबलः / // 345 // आस्तां देवः परं विश्वं, या मोहयति तत्क्षणात् / ख्याताऽविवेकिताऽप्यत्र, सा देवी शक्तिभाजनम् // 346 // महामोहस्य निर्देशं, सा नात्येति कदाचन / सा महामूढताज्ञायां, वर्तते सर्वदा वधूः // 347 // रागकेसरिनिर्देशाद्, दूरे सा नैव तिष्ठति / मूढतायाश्च तत्पत्न्याः, प्रीति सा वर्धयत्यलम् // 348 // भर्तुर्दृषगजेन्द्रस्य, साऽनुवृत्तिपरायणा / इत्थं गुणैर्गता श्लाघां, त्रैलोक्येऽप्यविवेकिता // 349 // ख्यातावेतौ न किं ज्ञातौ, त्वया देवीनरेश्वरौ / विमर्शः प्राह पथिकावावां दूरादिहागतौ . // 350 // दृष्टं पुरं पुरा नेदं, श्रुतौ देवीनृपौ भृशम् / किं स्याद् द्वेषगजेन्द्रो वाऽन्यत्र वेति तु पृच्छ्यते // 351 // शोकः प्राह जगत्येवं, वार्ता छ्नेयमस्ति न / निर्गतो यन्महामोहः, सन्तोषजयकाम्यया // 352 // पार्श्वे द्वेषगजेन्द्रोऽपि रागकेसरिसंयुतः / .. तस्यास्ति सर्वसैन्यं च, भूयान् कालोऽत्र लङ्घितः // 353 // विमर्शः प्राह यद्येवं, ततस्त्वं किमिहागतः / किं साऽविवेकिताऽस्त्यत्र, तत्सुखप्रश्नगोचरः // 354 // शोकः प्राह पुरेऽत्राऽस्ति, नाधुना साऽविवेकिता। . नापि देवस्य पार्श्वे च, तत्राकर्णय कारणम् . 150 // 355 // Page #169 -------------------------------------------------------------------------- ________________ // 356 // // 357 // ' | // 358 // // 359 / / .. // 360 // // 361 // देवे प्रचलिते दुष्टसन्तोषवधकाम्यया / . देव्यपि प्रस्थिता साधं, भर्तृचित्तानुयायिनी ततो द्वेषगजेन्द्रेण, प्रोक्ता सा त्वच्छरीरकम् / स्कन्धावारक्षमं नास्ति, देवि ! गर्भभरालसम् तस्मादत्रैव तिष्ठ त्वं, रणरङ्गे व्रजाम्यहम् / / तयोक्तं न पुरेऽत्राहं, त्वां विना स्थातुमुत्सहे. प्रत्युक्ता साऽथ देवेन; दृढस्नेहाऽसि यद्यपि / तथापि तव नो युक्तं, स्कन्धावारे प्रवर्तनम् किन्तु रौद्रपुरे दुष्टाशयेन परिरक्षिता / . तिष्ठ चिन्तोज्झिता गत्वा, स हि मे सेवकोत्तमः निर्बन्धं प्रबलं पत्युः, पराकर्तुमथाक्षमा / रौद्रचित्तपुरे देवी, तदादेशेन सा गता' कुतोऽपि हेतोर्बाह्येषु, सा पुरेष्वस्ति साम्प्रतम् / प्राक् तयैकः सुतो जातः, श्रूयतेऽन्योऽपि चाधुना भर्तृसंयोगतो जातो, देवी तेनात्र नास्ति सा / ममात्र गमने यत्तु, कारणं कथयामि तत् प्रतिष्ठमान एवेदं, मतिमोहं प्रभुर्जगो / न त्वयेदं पुरं त्याज्यं, त्वमेतद्रक्षणक्षमः स देवाज्ञां, समासाद्य, स्थितोऽत्रैव पुरे ततः / आगतोऽहं चिरात् तस्य, मित्रस्यात्र दिदृक्षया दीर्घाटव्यां स्थितं मुक्तं, मया देवस्य साधनम् / / एतदुक्त्वा गतः शोको, नगरे स्वार्थसिद्धये . विमर्शेन ततः प्रोक्तं, प्रकर्षं प्रति भद्र या / अटवी साधनाधारा, दीर्घा शोकेन दर्शिता // 362 // // 363 // // 364 // // 365 // // 366 // // 367 / / 160 Page #170 -------------------------------------------------------------------------- ________________ द्रष्टव्यस्तत्र गत्वैव, रागकेसरिमन्त्रिराट् / प्रकर्षः प्राह वचनं, प्रमाणं मातुलस्य मे // 368 // ततो मोदानिलोद्वेगौ, गतौ स्वस्रीयमातुलौ / भागे च मध्यमे प्राप्ती, महाटव्या महोद्यमौ // 369 // महामोहनृपं तत्र, रागकेसरिणा युतम् / वृतं द्वेषगजेन्द्रेण, चतुरङ्गबलोल्बणम् / / 370 // आवासितं महानद्याः, पुलिने परिणाहिनि / महामण्डपविभ्राजद्वेदिकायां विलासिनम् // 371 // वेष्टितं भटकोटीभिर्महासिंहासनस्थितम् / पश्यतः स्म गतौ नातिदूरं तौ विस्मितेक्षणौ (त्रिभिर्विशेषकम्) // 372 // पप्रच्छाथ प्रकर्षः का, मातुलेयं महाटवी / केयं महानदी दीर्घा, किमिदं पुलिनं पृथु तीर्ग किपिट पलिनं पथ // 373 // मण्डपश्च महान् कोऽयमेषा का वरवेदिका / सिंहासनं किमेतच्च, ममेदं कीर्तयाखिलम् // 374 // महामोहनरेन्द्रोऽयं, स्थिताश्चात्र नृपा इमे / वर्णनीयाः स्वरूपेण, कौतुकं महदत्र मे // 375 // विमर्शोऽथ समालोच्य, महाटव्यादि निश्चलम् / प्रविश्य ध्यानमाधाय, समाधिमिदमभ्यधात् // 376 // प्रकर्ष ! जानीहि महाटवीय-माश्चर्यभूमिननु चित्तवृत्तिः / वरनन्तैरपि पारमस्या, न गाहितुं कोऽपि जनः प्रभुः स्यात् // 377 // इयं महानर्थपरंपराणा-मुत्पत्तिहेतुश्च शुभावलीनाम् / समानतां वारिनिधेबिभति, पीयूषमुत्पादयतो विषं च // 378 // विषद्रुमैरत्र परिस्फुटोच्च-फलैविलुभ्यन्ति जडा हताशाः / छनरिहैव त्रिदशद्रुमैश्च, कुर्वन्ति शान्ता मुनयः स्ववृत्तिम्॥ 379 // 11 Page #171 -------------------------------------------------------------------------- ________________ द्रुमैर्विजातीयफलैरपीह, स्वभावनाधूपविशेषयोगात् / फलं यदन्यत् प्रवितीर्यतेऽस्याः, स कोऽप्यचिन्त्यो विषयानुभावः // 380 // इह स्थिता ग्राम-पुरा करादि-भुवोऽन्तरङ्गस्य जनव्रजस्य। बाह्योऽपि देशः प्रविवक्षितोऽस्या, भेदं घटाकाशवदेति नैव // 381 // इमां विना चित्रनिजानुभावां, बाह्यस्य देशस्य न लक्ष्यते श्रीः। विना हि तेजो दहनस्य रूपं, भस्मावशेष प्रतिभाति पुंसाम् / // 382 // शक्त्युज्झितानां दुरतिक्रमत्वा-न्महाटवीति प्रथितेयमत्र। वैराग्यशुद्धोद्यमशक्तिभाजां, पदं मुनीनां पुनरेकमेव // 383 // विकल्पमालास्क(स्ख)लितस्य चेय-मास्कन्दनस्थानमनन्यतुल्यम्। बलद्वयस्यापि पृथग्निवेशा, लसन्ति योग्या इह सन्निवेशाः // 384 // इमां च विस्तारवती प्रतीहि, प्रमत्ततां नाम नदी प्रदीर्घाम् / समुत्थितां द्वेषगजेन्द्रराग-पञ्चास्यसम्राट्पुरगारवाद्रेः // 385 // विगाह्य चेमामटवीं प्रविष्टा-मनल्पसंकल्पमहाप्रवाहाम् / महारयोत्खातगुणद्रुमौघां, पतन्मंदावर्तविवर्त्तगर्ताम् // 386 // दोषैर्विरूपां च परापवाद-जलोपनीतैस्तृणकाष्ठपुजैः / कृताद्भुतां भूरिनिजप्रशंसा-क्षणप्रसर्पद्गुणबुद्बुदौघैः // 387 // अभङ्गनिद्रातटसन्निवेशां, क्लेशादिभिः सत्त्वगणैश्च पूर्णाम् / तटान्तभूयोविकथाप्रचार-स्थलीभविष्णुस्फुटवालुकौघाम् // 388 // जलस्क(स्ख)लव्यक्तकुयुक्तिशुक्ति-पुटप्रवृद्धस्फुटनोत्थशब्दाम् / अलब्धमध्यां मदिराविकार-ग्रावप्रवेशाद्विषमप्रदेशाम् // 389 // बद्ध्वा किलाशामठमस्तबुद्धि-दुःखावटे तिष्ठति यस्तटेऽस्याः / अस्या रयानिश्चित एव नाशो, घनागमे तस्य महाकषाये // 390 // गत्वा पतन्तीयमहो भवाब्धौ, निपातयत्येव जनं निमग्नम् / बुधा भवाम्भोधिनिपातभीता, व्रजन्ति दूरात् तदिमां विहाय // 391 // 12 Page #172 -------------------------------------------------------------------------- ________________ इदं पुरस्ताद्विपुलं प्रमाद-विलासरूपं पुलिनं प्रतीहि / अस्तोकबिब्बोककयक्षलीलो-पहासभूयःसिकताभिरामम् // 392 // उदीतसङ्गीतकलाचिलास-स्फुटीभवत्सारसहंसलीलम् / विकाशिकाशोपमरागपाश-विस्तारसंछनविशुद्धशीलम् // 393 // औत्सुक्यहालामदघूर्णमाना-विवेकिलोकैः कृतविभ्रमौघम् / विस्तारिसंज्ञापवनोमिलीला-तरङ्गितं क्षौममिवोज्ज्वलश्रि // 394 // उज्जीवयत्येव विकारमेत-न्महामुनीनामपि शान्तमन्तः / वनद्रुमौघं वनवह्निदग्धं, विशिष्टवृष्टेरिव सन्निपातः // 395 // यमीक्षसे मण्डपमेष चित्त-विक्षेपनामा विपुलानुभावः / प्रविष्टमात्रस्य किलात्र जन्तोः, सन्तोषगन्धोऽपि रति न दत्ते // 396 // विष्णोरिवाब्धिर्गिरिकन्दरेव, सिंहस्य कैलास इवेश्वरस्य / शृङ्गं त्विषां पत्युरिवोदयाद्रे-रौन्नत्यकृन्मोहमहीभृतोऽयम् // 397 // अत्र प्रविष्टं यदपीन्द्रजालम्, पुनः पुनः कल्पयतीन्द्रजालम् / महेन्द्रजालं तदसावनिष्टा-धिष्ठानधीः किं न जगज्जनानाम्।। 398 // सरागतोद्यत्परभागनागद्युमर्त्यलोकेषु यदस्ति वस्तु / अत्र स्थितेरेव जनोऽनुभावात् सर्वत्र तत्र भ्रमतीति चित्रम्।। 399 / / गतोऽत्र लोको ग्रहचक्रगत्या, न चङ्कमेभ्यो यदुपैति खेदम् / तदेष धत्ते नभसो विलासं, शून्यस्य चान्तर्बहिराततस्य // 400 // प्राप्नोति लोकोऽत्र विना श्रमेण, दोलाविलासस्य सुखानुभूतिम् / वसन्तमस्मिन्ननुवर्तमानो, मोहं न को हन्त तदेति हर्षम् // 401 // अयं स्ववीर्यान्मनसो जनाना-मेकाग्रतां मुक्तिकरी निहन्ति / इह प्रविष्टाः कलयन्ति मोहात्, तापभ्रमोन्मादविरत्यपायान्॥ 402 // अन्तर्नृपाणां सुखहेतुरेष, बहिर्जनानां गुणविप्लवाय / ' निशाविलासः खलु तामसानां, रुच्योऽपि पुंसां तनुतेऽक्षिमुद्राम्।। 403 // 13 Page #173 -------------------------------------------------------------------------- ________________ पुरः स्फुरन्तीमिह वेदिकांच, तृष्णाभिधानां कलयानचैनाम्। चञ्चद्रुचिव्याप्तभुवो विलासं, विडम्बयन्ती रविमण्डलस्य // 404 // अस्यां महामोहनरेश्वरस्य, तिष्ठन्ति तुष्टाः स्वजना न चान्ये। इतः स्थिता मुत्कलमण्डपे ये, बहिर्यथेन्दोर्भगणा विमानात् // 405 // स्थानस्थिताऽपि भ्रमयत्यजस्र-मियं जगन्मानससूचिपङ्क्तिम्।। मन्ये तदन्यभ्रमशक्तियुक्त-विमोहलोहोत्पलनिमितेयम् // 406 // अधिष्ठितो विष्णुरिवाहिशय्यां, ब्रह्मेव मायामयमण्डलस्थः। अस्यां महामोहनृपो निषण्णो, भवत्यसह्यप्रबलप्रतापः // 407 // गर्जत्यहो मोहनृपः सगर्व-मस्यां स्थितः सिंह इवाचलस्थः। ... प्रयाति चान्यो निधनं गतोऽस्यां, जाज्वल्यमानज्वलनोपमायाम्।। 408 // सिंहासनं चेदमुदारबुद्धे ! महाविपर्यासमवेहि भास्वत् / घनद्युतिच्छादिगन्तराल-कुतर्करत्नैर्घटितं पटीयः // 409 // प्राज्यं हि यन्मोहनृपस्य राज्यं, विभूतयो दिग्जयदीपिका याः / महेश्वरानुग्रहजेव शक्ति-स्तदेकहेंतु ध्रुवमेतदेव . // 410 // रणोत्सवानामपि भूधवाना-मसौ स्थितोऽत्रैव भवत्यगम्यः / इतो बहिस्त्वेष गतः शृगाल-बालो गुहाया इव सर्वगम्यः।। 411 // इदं विधाताऽकृत दृग्विषैः किं, नृपस्य योग्यं परदृग्विषस्य / यद्भस्मतामेति जनोऽत्र दृष्टिम्, निपातयन्नेव करालकान्तौ॥ 412 // निदर्शिता या पुलिनादिशक्तिः, सा विष्टरस्यास्य बले निविष्टा / वनस्य याऽनाक्रमणीयताऽसौ, पञ्चाननस्यैव परः प्रभावः॥ 413 // सिंहासनस्यास्य विकल्पपीठ-प्रभाभिरुद्भासितभूतलस्य / . छायामुपादाय जगत् स मायां, कालश्चिरं लालयतीव बालम् // 414 // अत्रोपविष्टं प्रबलप्रताप-मेनं महामोहनृपं प्रतीहि / / अमुष्य जीर्णा जरसाऽप्यविद्या, वीर्यैकपात्रं ननु गात्रयष्टिः॥ 415 // 164 Page #174 -------------------------------------------------------------------------- ________________ जगत्यनित्याशुचिदुःखरूपे, नित्यत्वपूतत्वसुखप्रतीतिः / अस्याः प्रभाजृम्भितमात्मभाव-बुद्धिः प्रपञ्चेषु च पुद्गलानाम्॥ 416 // स्वतेजसैतदृढगात्रयष्टि-र्न मुच्यतेऽसौ ज़रसाऽपि जीर्णः / अनाविलस्वर्णशिलाविलासः, परिज्वलन् मेरुरिवौषधीभिः // 417 // उत्पत्तिहेतुर्जगतोऽप्ययं य-त्पितामहत्वं प्रथितं तदस्य। न लङ्घयन्त्येव निदेशमस्य, नागेन्द्र-विद्याधर-चन्द्र-रुद्राः // 418 // असौ जगच्चक्रपरिभ्रमैक-व्यापारविस्फारितवीर्यदण्डः। कुलालवत् कानि न चित्रकार्यभाण्डानि लीलाकलितस्तनोति // 419 // समुद्रकाञ्चीमपि दण्डवद्यः, प्रोल्लालयत्यात्मकरे निधाय। न सोऽपि कोपारुणयाऽस्य दृष्ट्या, पतन्तमात्मानमलं विधर्तुम् / / 420 // अधिज्यधन्वा यदि बाणमेकं, प्रहर्तुमुज्झत्ययमिद्धकोपः। त्राणं तदा वज्रभृतोऽप्यसूनां, न पञ्जराद् वज्रमयादपि स्यात् // 421 // बिभर्ति कुत्रापि महाबलस्य, न कश्चिदस्य प्रतिमल्लभावम्। चिक्षेप संभावितमेष शत्रु-मसम्मितावर्तविवर्तगर्ते एवं महामोहनृपो, वर्णितः पुरतस्तव। अधुना वर्णयाम्यस्य, परिवारंशृणु स्फुटम् // 423 // परंवदन्तमित्थं मां, निश्चलाक्षो निरीक्षसे। ' बोधचिह्न स्फुटं किञ्चिन्न धत्से किं न बुद्ध्यसे // 424 // प्रकर्षः प्राह मा वादीरित्थं मातुल! मां प्रति। .. तन्नास्ति यत्प्रसादात् ते, न बुद्धयेऽहं परिस्फुटम् // 425 // विमर्शः प्राह जानामि, स्फुटं त्वं बुद्ध्यसेऽखिलम् / हासस्त्वयं विनोदार्थ, तव भद्र ! मया कृतः // 426 // जानताऽपि त्वया किञ्च, मम हर्षप्रवृद्धये / विचारपूर्वकः कार्यः, प्रश्नः प्रस्तुतवस्तुनि // 427 // 15 // 422 // Page #175 -------------------------------------------------------------------------- ________________ // 428 // राशा। // 429 // // 430 // // 431 // // 432 // // 433 // श्रुतमात्रेण जिज्ञासा, पूरणीया च न त्वया / ऐदम्पर्यन्तु बोद्धव्यं, मा भूद् भौतकथाऽन्यथा प्रकर्षः प्राह सा भौतकथा कथय कीदृशी / हृद्यभोज्ये प्रबन्धेऽस्मिन्, मध्ये तं शाकमर्पय विमर्शः प्राह तां भद्र, कथां शृणु परिस्फुटाम् / बधिरोऽस्ति क्वचिद् भौताचार्यों नाम्ना सदाशिवः केनचिज्जरसा जीर्णः, प्रोक्तोऽसौ हस्तसंज्ञया / . धूर्तेन हासशीलेन, नोपेक्ष्यो व्याधिरेष लें / विषं गोष्ठी दरिद्रस्य, जन्तोः पापरतिविषम् / विषं परे रता भार्या, विषं व्याधिरुपेक्षितः आग्रहोऽयं महाँस्तस्याभिनिविष्टो मनस्यथ / ततः शान्तिशिवं प्राह, निजशिष्यमसौ स्फुटम् गच्छ त्वं वैद्यभवने, मद्बाधिर्यस्य भेषजम् / गृहीत्वा तूर्णमागच्छ, मा भूद् वृद्धिविलम्बत: गतोऽसौ वैद्यभवने, गुर्वा कवशम्वदः / . दृष्टो वैद्यः स च तदा, स्वपुत्रं शिक्षयन् स्थितः निषिद्धोऽपि चिरं क्रीडां, कृत्वाऽसावागतो गृहे / वैद्यः क्रोधान्धधी रज्जु, दृढां लात्वा बबन्ध तम् निर्दयं ताडयामास, रटन्तं लकुटैः कटु / तदा शान्तिशिवः प्राह, किमेनं ताडयस्यहो वैद्यः प्राह शृणोत्येष, पापात्मा न कथञ्चन / ततोऽहं ताडयाम्येनमेतद्बाधिर्यशान्तये लग्ना भार्या करेऽस्याथ, वैद्यस्य विनिवारणे / स प्राह नैव मोच्योऽयमद्यापि न शृणोति यः / // 434 // // 435 // // 436 // // 437 // // 438 // . // 439 // 16 Page #176 -------------------------------------------------------------------------- ________________ // 440 // // 441 // // 442 // // 443 // // 444 // // 445 // गच्छेतस्त्वं गतिर्नो चेत् तवापीयं भविष्यति / इत्थं निवार्यमाणाऽपि, लग्ना सा तेन ताडिता ततः शान्तिशिवो दध्यौ, ज्ञातं भट्टारकौषधम् / प्रश्नेन किं बहिर्वाचां, निर्गमश्रमकारिणा निर्गत्यासौ ततस्तूर्णं, माहेश्वरगृहं गतः / याचिता तेन रज्जुश्च, तैर्नातिपरुषाऽपिता ततः शान्तिशिवः प्राह, नानया मे प्रयोजनम् / रज्ज्वा ममातिपारुष्यशालिन्याऽस्ति प्रयोजनम् ततो माहेश्वरैस्तस्मै, तादृशी रज्जुरर्पिता / पृष्टं च तैः किमनया, कार्य भट्टारकास्ति ते स प्राह कार्यमनया, सदाशिवमहात्मनाम् / सुगृहीताभिधानानामित्युक्त्वाऽसौ गतो मठे . तत्र दृष्ट्वा गुरुं चक्रे, वक्त्रं भ्रूभङ्गभीषणम् / बद्ध्वा स्तम्भे च तं रज्ज्वाऽताडयल्लकुरैदृढम् बद्धाराटि स तं रेजे, निघ्नन् भ्रूभङ्गभीषणः / क्षेत्रपाल इवाकृष्टः, शाकिनी विनिवारयन् ऐयुर्माहेश्वरास्तत्र, प्रतिकारदिदृक्षवः / .. दृष्टः शान्तिशिवो बाढं, ताडयंस्तैः सदाशिवम् तैरुक्तं किं करोष्येतत्, स प्राह न शृणोत्ययम् / पापात्मा तेन हन्म्येनं श्रोष्यत्यस्मात् किलौषधात् महाकन्दमथ प्राणवंशस्फोटरवोपमम् / सदाशिवगिरिस्तेने, दयां माहेश्वरा ययुः तं मोचयितुमीषुस्ते, न चायं स्म निवर्तते / प्रत्युताभ्युत्थितो. हन्तुं, लग्नास्तान् विनिवारणे 100 // 446 // // 447 // // 448 // // 449 // // 450 // // 451 // Page #177 -------------------------------------------------------------------------- ________________ // 452 // // 453 // // 454 // // 455 // // 456 // // 457 // बबन्धुस्तेऽथ सम्भूय, ग्रहाविष्टमवेत्य तम् / राक्षसान्मोचयामासुस्तस्मात् पूज्यं सदाशिवम् बद्धोऽपि प्रललापासौ, किमहं भवतां गिरा / औषधं न करिष्यामि, गुरोः स्वस्य हितेच्छया वैद्यस्य वचसैवाहं, तस्य स्थास्यामि नान्यथा / / समाहूतस्ततो वैद्यो, वृत्तान्तश्च निवेदितः प्राह सोऽथ हसन्नन्तर्बधिरी नार्य ! मत्सुतः / शास्त्रार्थश्रवणालस्यान्मया रोषात् स ताडितः जातस्तव प्रभावाच्च, स्वस्थो भट्टारको ह्ययम् / त्वयेदमौषधं तस्मान्न कर्तव्यमतः परम् विनिवृत्तग्रहावेशः, शान्तिकाद् वैद्यभाषितात् / शान्ति शान्तिशिवो भेजे, मुक्तो माहेश्वरैरथ श्रुतमात्रग्रहादित्थमसमञ्जसकारिता / / भवेत् शान्तिशिवस्येव, तदित्थं प्रेर्यसे मया पद-वाक्य-महावाक्य-तात्पर्यैरर्थसङ्गतिः / . तात्पर्यार्थोऽत्र बलवान्, शेषास्तन्मुखवीक्षिणः श्रुतमात्रग्रहस्तः , शत्रूत्थानसमः स्मृतः / क्रमिकार्थग्रहोबुद्धस्तात्पर्यार्थस्तु तज्जयः पल्लवग्राहिभिर्मूढैः, शास्त्रार्थः को न लुप्यते / अन्धेभज्ञानगत्यांशे, पूर्णार्थारोपगर्वितैः सन्तोष्टव्यमतो भद्र, श्रुतमात्रेण न त्वया / रसस्तात्विक आस्वाद्यः, प्रश्नचर्वणया मुहुः प्रकर्षः प्राह यद्येवं, ततो ज्ञातं मयाऽखिलम् / महानद्यादिवस्तूनां, भेदस्तु परिपृच्छ्यते 18 // 458 // // 459 // // 460 // // 461 // // 462 // . // 463 // Page #178 -------------------------------------------------------------------------- ________________ // 464 // // 465 // // 466 // // 467 // // 468 // // 469 // ततः प्रोक्तो विमर्शेन, तेषां भेदार्थविस्तरः / नरवाहनराजोऽपि, तं पप्रच्छ विचक्षणम् . तेनापि तस्य राजेन्दोर्भावार्थः प्रतिबोधितः / अथागृहीतसङ्केता, पप्रच्छ भवजन्तवे महानद्यादिवस्तूनां, वाच्यो भेदस्त्वयाऽपि मे / तेषां प्रातिस्विकं रूपं, न जानाम्यहमप्यहो प्राह संसारिजीवोऽथ, स्पष्टदृष्टान्तमन्तरा / दुर्बोधोऽयं त्वया भद्रे, तद् दृष्टान्तं वदाम्यहम् अस्त्यनादिर्नुपादित्यो, नगरे भवनोदरे / प्रिया च संस्थितिस्तस्य, पुत्रो वेल्लहलाभिधः स चाहारप्रियो बाद, स्वादन्नास्ते दिवानिशम् / ततो जातं महाजीर्णमन्तीनो महाज्वरः नैवाहाराभिलाषोऽस्य, तथापि परिहीयते / जातोद्याने जिगमिषा, भक्ष्यभेदाश्च कारिताः . पश्यतस्तान् प्रववृधे, लौल्यं तेन प्रणोदितः / स्तोकस्तोकं स बुभुजे, ततो मित्रगणान्वितः गतो मनोरमोद्याने, निविष्टोऽथ सुखासने / अपश्यदाहृतं भोज्यं, वायुस्पर्शादिना ततः प्रवृद्धोऽन्तरस्तस्य, समयज्ञो भिषग्वरः / / कुमारं ज्वरितं ज्ञात्वा, प्रयत्नेन न्यवारयत् आहाराद् विनिवर्तस्व, छनापवरके व्रज / लङ्घनानि कुरुष्वोच्चैरुदकं वथितं पिब प्रतिक्रियामिमां सर्वां, यदि त्वं न करिष्यसि / भविता सन्निपातस्ते, तदा प्राणप्रयाणकृत् 19 // 470 // // 471 // // 472 // // 473 // // 474 // // 475 // Page #179 -------------------------------------------------------------------------- ________________ // 480 // लग्नं वेल्लहलस्वान्ते, भोज्यलोभान्न तद्वचः / . अहितो वारयन् ज्ञातो, वैद्यो हस्ते लगन्नपि // 476 // प्रवृत्तो भोक्तुमाहारं, पुरस्तस्य प्रसह्य सः / अजीर्णज्वरतीव्रत्वाद् गलरन्ध्रे ययौ न सः // 477 // प्रवेशितस्तथाऽप्यन्तस्तेनाहारः कियानपि / . . . अभूत् ततोऽतिवमनं, मिश्रितं तेन भोजनम् // 478 // ततो वेल्लहलो दध्यौ, नूनमूनं वपुर्मम / / क्षुधया वायुनाऽऽक्रान्तं, सञ्जातं वमनं ततः // 479 // भोजनेन ततो रिक्तं, कोष्ठं सम्पूरयाम्यहम् / ध्यात्वेति वान्तिसम्मिश्रं, भोजनं भोक्तुमुद्यतः समयज्ञोऽथ तद् दृष्ट्वा, पूच्चकारातिखेदवान् / न युक्तं तव देवेदं, श्वकाकादिविचेष्टितम् // 481 // राज्यं वपुश्च भोगांश्च, चन्द्रशुभ्रं यशोऽपि च / / हारयस्याशु विष्टासाद्भाविना. भोजनेन किम् // 482 // न मेनेऽसौ वचस्तस्य, दध्यौ चैष विमूढधीः / न वेत्ति यो मत्प्रकृति, न रुचि न हिताहितम् // 483 // भुञ्जानं वातपूर्णं यः, क्षुत्क्षामं मां निषेधति / / न कार्यं तेन मूर्खेण, भुझे(भुञ्ज) भोज्यं यथारुचि (युग्मम्) // 484 // ततोऽसौ बुभुजे भोज्यम्, सन्निपातमवाप च / जातो वमनबीभत्सः, काष्ठवन्नष्टचेतनः // 485 // कुर्वन् घुरघुरारावं, विलुठन् वान्तिकर्दमे / स शोच्यामप्रतीकारां, दशां प्राप्तः सुदारुणाम् // 486 // न त्रातुं तदवस्थं तं, समयज्ञो न बान्धवाः / . नालं राज्यं न भोगाश्च, न देवासुरकिन्नराः // 487 // 170 Page #180 -------------------------------------------------------------------------- ________________ // 488 // // 489 // // 490 // // 491 // // 492 // // 493 // अनन्तकालं तत्रैव, स्थातव्यं तेन पापिना / नद्यादिवस्तुभेदार्थ, दृष्टान्तोऽयं निवेदितः श्रुत्वाऽगृहीतसङ्केता, तद्विभ्रान्तमना जगौ / संसारिजीव ! किं पृष्टं, दत्तं किं चोत्तरं त्वया नद्यादिवस्तुभेदार्थं, प्रश्नो हि विहितो मया / घटमानोपसंहारा तत्रोत्तरकथा न ते तेन प्रज्ञाविशालाऽथ, तद्दान्तिकयोजने / व्यापारिता स्फुटं प्राह, भावाभिज्ञमतल्लिका हेतुर्गुढस्य भावस्य, बोधे भावान्तरं ततम् / प्रकाश्यन्तेऽन्यमणयः, प्रभया हि महामणे: नद्यादिवस्तुभेदार्थ, प्रोक्ता ते तदियं कथा / पृथभावमिह ज्ञात्वा, तत्र संयोजयोचितम् यस्ते वेल्लहलः प्रोक्तः, स हि जीव: सकर्मकः / अनादिसंस्थितिसुतः, संजातो भवनोदरे / मनुष्यभावमापन्नः, कथ्यतेऽसौ नृपाङ्गजः / चित्तवृत्तिमहाटव्यां, सन्ति मोहादयो भटाः अज्ञानमात्मनो यावन्मिथ्यासृष्टौ प्रवर्तते / तेषां नद्यादिवस्तूनि, तावत् तस्यां भवन्ति हि आत्मज्ञाने तु नश्यन्ति, मोहाद्या रज्जुसर्पवत् / महानद्यादितल्लीलास्थाननाशस्तदा ध्रुवः तत्त्वे ह्येवं स्थिते भद्रे, महामोहेऽटवीस्थिते / महानद्यादिवीर्येण, यज्जातं योज्यतेऽत्र तत् यदाहारातिलाम्पट्यं, राजसूनोनिवेदितम् / जीवस्य विषयेच्छा सा, धर्मवैमुख्यकारिणी // 494 // || 495 // // 496 // // 497 // // 498 // // 499 // 171 Page #181 -------------------------------------------------------------------------- ________________ तस्य जातं यथाऽजीर्णं, भूरिभक्षणतस्ततः / जीवस्यापि तथा भोगात् पापाज्ञानात्मकर्मणाम् .. // 500 // अन्तर्लीनज्वरस्थाने, दोषा रागादयो मताः / तथास्थस्यापि भोज्येच्छा, भोगेच्छाऽजीर्णकर्मणः // 501 // कर्माजीर्णं च रागादिकोपचित्तज्वरावहम् / तदलक्षयतो जन्तोरहिते धीः प्रवर्तते // 502 // मद्यं निद्रां च विकथाः, कषायान् विषयानपि / ततोऽसौ सेवते सेयं, नदी पूर्णा प्रमत्तता // 503 // धनान्युपार्जयाम्युच्चैः, करोम्यन्तःपुरं वरम् / कारयामि महावासान्, भु) वैषयिकं सुखम् // 504 // तिष्ठामि सततानन्दो, नान्यन्मानुष्यके फलम् / . .. ईदृग्विकल्पकल्लोला, जायन्ते ये क्षणे ,क्षणे // 505 // सेयमुद्यानिकाकाङ्क्षा, ततो यो द्रव्यसंचयः / अन्तःपुरादिलाभश्च, भवेद् दैववशेन यः / / // 506 // कारणं तत् सुभोज्यानां, तत्सुखं तल्लवाशनम् / ततो विलाससंगीतद्यूतदुर्ललितप्रियः . // 507 // याति दुःशीलतोद्याने, यन्मार्गनगराद् बहिः / / एतदुद्यानगमनं, ज्ञेयं वेल्लहलस्य वै (पञ्चभिकुलकम्) // 508 // स तत्र विपुले मिथ्याभिनिवेशासने स्थितः / पश्यन् प्रमादभोज्यानि, कर्मानीतानि सर्वतः // 509 // लब्धास्वादो विशेषेण, सुन्दरत्वेन मन्यते / तत् प्रमादविलासाख्यं, नद्याः पुलिनमुच्यते (युग्मम्) // 510 // वायुस्पर्शादिना वृद्धस्ततो योऽजीर्णजो ज्वरः / / . प्रमादाज्ञानवृद्धोऽसौ, कर्माजीर्णारतिज्वरः / // 511 // 102 Page #182 -------------------------------------------------------------------------- ________________ समयज्ञेन तवृद्धि, ज्ञात्वा यद्वारणं कृतम् / धर्माचार्याः प्रकुर्वन्ति, तद्भव्यहितकाम्यया // 512 // मानुष्यमतिदुष्प्रापं, प्राप्य राज्यमिवोत्तमम् / कार्षीः प्रमादं मा जीव, कर्माजीर्णज्वरातुरः // 513 // त्यजैनं विषयाहारं, व्रजापवरके धृतौ / तिष्ठाविकल्पनिर्वाते, क्वथिताम्बु तपः पिब // 514 // लङ्घनानि कुरु स्वान्तज्वरशान्त्यै व्रतादरान् / कुरु दर्शनचारित्रज्ञानरूपां प्रतिक्रियाम् // 515 // करिष्यस्यथ नैवं चेद् दशां शोच्यां प्रयास्यसि / सन्निपाते महामोहे, मग्नो भ्रष्टमतिस्तदा // 516 // पिशाचकीव तद्वाक्यं, जीवो यनैव मन्यते / चेष्टते विपरीतं च, महापापपरायणः / // 517 // सोऽयं महानदीतीरे, चित्तविक्षेपमण्डपः। . सेवते विषयान् लौल्याज्जराजीर्णोऽक्षमोऽपि. यत् // 518 // भुङ्क्ते प्रमादभोज्यानि, वारितोऽपि च यद् बुधैः / अगच्छतोऽपि कण्ठे तन्नयनं भोजनस्य वै (त्रिभिर्विशेषकम्) // 519 // अर्थस्य बहुयत्नेन, रक्षितस्यापि वार्धके / बलेन हरणं वान्तिर्जलज्वलनतस्करैः // 520 // यदारटति जीवश्च, वमन् कलमलात् ततः / भातीयं वेदिका तृष्णा, चित्तविक्षेपमण्डपे // 521 // यच्च वेल्लहलो दध्यौ, नूनमूनं वपुर्मम / क्षुधया वायुनाऽऽकान्तं, सञ्जातं वमनं ततः // 522 // भोजनेन ततो रिक्तं, कोष्ठं सम्पूरयाम्यहम् / तदिदं चिन्तयत्येवं, जीवोऽपि भृशविह्वलः // 523 // 173 Page #183 -------------------------------------------------------------------------- ________________ धनपुत्रकलत्रादौ, प्रण(न)ष्टे रतिदायिनि / . मन्यते न मया नीत्या, स्फोरितं निजपौरुषम् // 524 // सदुपायैरतो भूयोऽप्यर्जयामि धनादिकम् / नीतिदीप्तप्रयत्नेन, रक्षिष्याम्यजितं च तत् // 525 // अजागलस्तनाभं तज्जीवितव्यं तपस्विनः / भवत्येवं यदुल्लासात्, तद्विपर्यासविष्टरम् . // 526 // भोजनं वान्तिसम्मिश्रं, से च यद्भोक्तुमुद्यतः / भुक्तोत्सृष्टेषु भोगेषु, तन्निर्लज्जप्रवर्तनम् / // 527 // परमाणुमया भोगाः, प्रोक्ताः शब्दादयो बुधैः / / सर्वे चैकैकजीवेन, गृहीताः परमाणवः // 528 // गृहीत्वा मुक्तपूर्वाश्च, भवकोटिष्वनन्तशः / भुक्तवान्तास्ततो भोगा, युक्ताः कमललोचने (युग्मम्) // 529 // यथा वेल्लहलस्ताहक्, समयज्ञेन वारितः / वारयन्ति तथाऽऽचार्या, भोगजं बाललम्पटम् . // 530 // ज्ञानदर्शनरूपस्य, युक्तं ते देव जातु न / वान्ताशुचिषु भोगेषु, भूयो भूयः प्रवर्तनम् // 531 // अनित्याशुचिदुःखेषु, बाह्येषु निपुणः कथम् / नित्यानन्दपवित्रात्मज्ञानी भोगेषु रज्यते . // 532 // यथा च वारयंस्तेन, समयज्ञो मतोऽहितः / धर्माचार्यं तथा जीवः, पापात्मा मन्यतेऽहितम् // 533 // वस्त्रं माल्यमलङ्कारा, मद्यं मांसं वरस्त्रियः / न स्युः सुखाय चेदन्यत्, किमस्ति सुखकारणम् // 534 // न हितो वारयन्नेभ्यः, श्रमणः प्रतिभाति मे / विप्रलब्धः कुसिद्धान्तैः, स्वयं नष्टोऽन्यनाशकः // 535 // 104 Page #184 -------------------------------------------------------------------------- ________________ भोगाः स्थिरास्तथा शुद्धाः, सुखरूपाश्च तत्त्वतः / एतदात्मक एवाहमलं मोक्षादिना मम / इत्थं निश्चिन्वतो बाढं, गुरौ लग्नेऽपि वारणे / प्रमादेषु प्रवृत्तिर्या, तदविद्याविजृम्भितम् (चतुर्भि:कलापकम्) // 537 // भुक्त्वा भूयो वमन्नेष, सन्निपातमवाप यत् / लुठन् भूमावनाख्येयां, दशां शोच्यां जगाम च // 538 // योज्यं तत् सर्वमत्रापि, यत्प्रमत्ततयाऽन्वितः। तद्विलासपरो जीवो, भृशं विक्षिप्तमानसः // 539 // तृष्णार्त्तश्च विपर्यस्तोऽविद्यान्धीकृतलोचनः / गुरुवैद्यवचोबाह्यो, मग्नः संसारक मे // 540 // पतितः सन् महामोहसन्निपाते सुदारुणे। स्फुटं भवति निश्चेष्टः, पश्यत्स्वेव विवेकिषु (चतुर्भिःकलापकम्) // 541 // मूत्रान्त्राशुचिजम्बालबीभत्से नरके लुठन् / . आंकन्दति भुशं प्राप्य, दुःखं वाचामगोचरम् // 542 // ज्ञानात्मानश्च पश्यन्ति, तं जीवं ज्ञानचक्षुषा / अचिकित्स्यं तु तं ज्ञात्वा, वर्जयन्ति महाशयाः // 543 // संसारचक्रवालेऽत्र, जन्ममृत्युजराकुले / लुठत्यनन्तकालं स, त्यक्तो धर्मभिषग्वरैः // 544 // सन्निपातसमः सोऽयं, महामोह: प्रगल्भते / भेदं नद्यादिवस्तूनां, तदिमं विद्धि दर्शितम् // 545 // कार्यद्वारा न ते जाता, भेदधीस्तु परिस्फुट / भूयोऽपि लक्षणद्वारा, तद्भेदं कथयामि ते // 546 // ज्ञेया प्रमत्तता सैव, बुद्धिर्या विषयोन्मुखी / तत्तद्विलसितं स्वैरं, यद्भोगेषु प्रवर्तनम् // 547 // - 105 Page #185 -------------------------------------------------------------------------- ________________ विषयेषु प्रवृत्तस्य, लौल्यदोषेण शून्यता / या चेतसः प्रदीर्घाऽसौ चित्तविक्षेप उच्यते ... // 548 // भुक्तेष्वपि च भोगेषु, महालौल्यविकारतः / उत्तरोत्तरवाञ्छा या, तां तृष्णां सुधियो जगुः // 549 // पापाद् भोगेष्वलब्धेषु, लब्धनष्टेषु वा पुनः / / पाप एव हि यो यत्नो, विपर्यासः स उच्यते // 550 // अनित्याशुचिदुःखेषु, स्वात्मभिन्नेषु वस्तुषु / अविद्यामन्यथाख्याति, योगाचार्याः प्रचक्षत्रे - // 55.1 // एतेषामेव वस्तूनां, हेतुतां जन्यतां च यः / . धत्ते बीजाङ्कुरन्यायान्महामोहः स गीयते // 552 // महानद्यादिवस्तूनां, तदेवं भिन्नरूपता / / विचिन्तनीया यत्नेन, वितत्य ज्ञानलोचनम् // 553 // प्राहागृहीतसंकेता, छिन्नो मे संशयस्त्वया / साधु प्रज्ञाविशालेति, नामान्वर्थं कृतं निजम् // 554 // निवेदयतु संसारिजीव एवाग्रतोऽथ तत् / . विचक्षणोऽन्ववादीद् यन्नरवाहनभूभुजे // 555 // ततः संसारिजीवेन, प्रोक्तं पङ्कजलोचने / वदाम्यग्रे विमर्शस्य, प्रबन्धं तेन भाषितम् // 556 // प्रकर्षः प्राह संदेहश्छ्निो मे मातुल ! त्वया / / परिवारमथ ब्रूहि, महामोहमहीभुजः // 557 // विलोक्यते या नृपविष्टरस्था, भृङ्गाञ्जनश्यामलवेणिदण्डा। . वराङ्गनेयं परमाणुमध्या, किन्नामिका कीर्तय किंगुणा च॥ 558 // प्रकर्षकथनादथ प्रथितधीविमर्शो जगौ, .. न गौरतनुरन्यथाप्यकथनीयकान्तिस्थितिः। . 176 Page #186 -------------------------------------------------------------------------- ________________ इयं भुवनगह्वणहितरहा महामोह- . भूधवस्य वनिता कृतातुलमहा महामूढता // 559 // सुधांशुरिव चन्द्रिका गिरिसुतामिवेशः सदा, बिभर्ति हृदये नृपः कृपणरत्नतुल्यामिमाम् / असौ न हि विना क्वचित् प्रभुरिमामपि स्पन्दितुं, विविच्य गुणगौरवं क इव वक्तुमस्याः क्षमः // 560 // मनस्यणुनि पर्वते तनुमतां तमोभिर्भूता, कृता स्मयमयेऽनया क्व न दरी दरीदृश्यते / अहो वियति. विभ्रमे विषयसौख्यतृष्णालता, ऽनया क्वचन निर्मिता रतिकरी जरीजृम्भते // 561 // प्राह प्रकर्षो विदिता मयेयमथाऽस्ति यः सन्निहितोऽस्य राज्ञः / वक्रध्रुवा राजकमीक्षमाणो, भीष्मो नृपः श्यामतनुः क एषः // 562 // जगौ विमर्शोऽथ महत्तमोऽयं, मान्यो महामोहनरेश्वरस्य / मिथ्यात्वनामाऽऽन्तरराज्यकृतेः, प्रवर्तकः कर्मनियन्त्रितायाः।। 563 / / अनात्मनिष्ठा गुरुधर्मदेवता, जनप्रवाहे पतिता वदन्ति यत् / स्वभावशुद्धाश्च न ता विजानते, तदस्य विश्वार्तिकृतो विजृम्भितम् // 564 जडैश्छलेनापि भृशं विमोहितान्, कटाक्षविद्धानबलाजनैरपि / जिघांसया तुच्छजनेऽप्युदायुधान्, न वेत्ति देवान् किमनेन मोहितः 565 // त्रिकोटिशुद्धागमदेशकान् सदा, प्रसादकोपाविकृतान् महाधियः / विनिहनुतेऽसौ वृजिनोज्झितान् जिनान्, जनाय देवान् जगदेकनायकान् 566 असत्यसन्धेषु गृहिष्वधर्मिषु, स्फुटं महारम्भिषु तापसेष्वपि / सुपात्रताबुद्धिमसौ तनोत्यहो, विगर्हितोद्दिष्टसचित्तभोजिषु // 567 // विशुद्धसामायिकसंपदः सदा, महाव्रतोदारमतीनघच्छिदः / समाधिपूतानयमुद्धतो गुरून्, कुपात्रभूतानुपदर्शयत्यलम् // 568 // 1oo, Page #187 -------------------------------------------------------------------------- ________________ स्वराङ्गभौमाद्भुतमन्त्रलक्षण-स्फुटेन्द्रजालादिविधानतत्परान् / मनस्विमुख्यान् गुणिनस्तपोधनान्, विदन्त्यनेनैव वशीकृता जनाः // 569 // अनेकमन्त्रांदिविदोऽपि निःस्पृहा-नबाधितान् दुर्जयलोकयात्रया। परप्रवृत्तौ बधिरान्धमूकका-निजार्थसिद्धौ सततं कृतोद्यमान् // 570 // अखर्वसर्वंकषगर्ववर्जितान्, प्रशान्तचित्ताननघांस्तपोधनान्। न वेत्ति दिव्यादिकथाश्लथादरा-ननेन लोको निहतो गुणाकरान्॥५७१ // तडागवाप्यादिविधानभूमिगो-हिरण्यदानादिषु यागकर्मणि। विनाटितोऽनेन हि धर्ममीक्षते, महोपमर्दादपि भूतसंततेः // 572 // क्षमामृदुत्वार्जवसत्यसंयमान्, तपःशमब्रह्मदमाप्रमत्तताः। कथितोऽनेन मनःप्रसादकान्, न वेत्ति धर्मानमृतोपमान् जनः // 573 // परिस्कि(ष्कि)यां मण्डपवेदिकासना-श्रयामसावातनुते निरन्तरम् / यदुत्थितैः कान्तिलवैर्बलत्यदो, जगत्त्रयं दोषकृशानुराशिभिः।। 574 // करोति यभैरवपातमुच्चकै-रटाट्यते धर्ममदादितस्ततः / ददाति धूर्ताय धनं च होमकृत, तदेतदुत्तेजितमण्डपोजितम् // 575 // प्रवेशमग्नौ पतिसंगमेच्छया, तथाऽग्निहोत्रं सुतभूतिकाम्यया। अनेन कष्टंसनिदानकंजनान्, परिस्कृ(ष्कृ)ताकारयतीहवेदिका // 576 श्रुतीः प्रमाणेन विना प्रमाणयन्, मुमुक्षुरप्याशु कुमार्गमृच्छति / भ्रमन्नदः संस्कृतविष्टरोजिताद्, गृहाश्रमं स्तौति यतींश्च निन्दति // 577 एतावदुक्त्वा विरते विमर्श, प्राह प्रकर्षोऽभिहितस्त्वयैषः / अर्धासने याऽस्य पुन:स्थितैषा, वराङ्गना कीर्तय तामिदानीम् // 578 // जगौ विमर्शः सुकुमारबुद्धे, फलाच्च धैर्याच्च समेयमस्य / भार्या कुदृष्टिः कुमतैकसृष्टिः, प्रत्यूहवल्लीवनमेघवृष्टिः // 579 // शाक्याश्च शैवाश्चरकाश्च यौगा-स्त्रिदण्डिनः पाशुपतास्तथाऽन्ये / मीमांसका जीवकदिक्पटाद्या, वितन्वतेऽस्या विवशा विवादम् // 580 // 108 Page #188 -------------------------------------------------------------------------- ________________ एकैकमर्थं नियतिस्वभाव-कर्मेशकालेष्ववलम्ब्य मत्ताः / भ्रमन्ति भिन्नागमवादिनोऽस्या, निर्देशरश्मिप्रसभप्रणुन्नाः // 581 // विध्यातदीपप्रतिमी च केचि-दन्ये च मुक्तिं गुणनाशमाहुः / चित्तस्य चान्ये क्षणिकं विलास-मेतत्कृताकूतविभेददोषात् / / 582 / / इयं कुदृष्टिर्जगतीजनानां, कदाग्रहस्यैव करोति कण्डूम् / मुहुर्मुहुर्यद्वशगा मनुष्या, घृष्टैव जिह्वामबला म्रियन्ते // 583 // विष्टरे महति यश्च निविष्टो, दृश्यते पृथुविसृत्वरकान्तिः / आगमप्रणयपादपनागं, रागकेसरिणमेनमवेहि // 584 // संक्रमात् पितुरशेषगुणानां, कार्यभेदविरहादमुना च / सार्थका न विहिता न पिता वै, जायते सुत इति श्रुतिरेषा // 585 // तं विधाय युवराजमशत्रु, मोहभूपतिरभूद् गतचिन्तः / दर्पणे मुखमिवात्र च दत्तं, राज्यमस्य बहुधाम पुपोष // 586 // लम्भितोऽपि घनराज्यविभूती-नैष तातविनयं प्रमुमोच / प्रापितो हि मधुना फलभारं, नम्रतां त्यजति किं सहकारः।। 587 // काममस्य वपुषा पुपुषे श्री, राज्ययौवनमदोल्लसितेन / अम्बरप्रपतदम्बुदधारा-जातडम्बरकदम्बवनस्य // 588 // धर्मतत्फलनिराकृतिपादा-वस्य पीनदृढदुर्मतिपार्णी / राजतो दशतताध्यसमाधि-स्थाननामकनखोन्मिषदाभौ // 589 / / भाति गुल्फयुगमस्फुटमुच्चै-नैरपेक्ष्यममि लोकयुगेऽस्य / शून्यताक्षणिकतामतसंज्ञे, जानुनी कलयतश्च दृढत्वम् // 590 // व्यक्तिकार्यकृतभूतचिदात्म-ख्यातितर्कयुगमांसलजङ्घः / भात्यसौं निखिलमण्डलतन्त्रा-चारविस्फुरदुरःपरिणाहः // 591 // सत्यनित्यपरमात्मविलोपा-क्षेपयुग्ममतिदीर्घममुष्य / / दोर्युगं कलयति श्रियमुच्चै-र्जानुलम्बि पविदण्डविडम्बि॥ 592 // 179 Page #189 -------------------------------------------------------------------------- ________________ संवराश्रवनिषेधमते तत्, पञ्चशाखयुगलं प्रविभाति / . तळमाणदशधर्मनिषेधै-मुद्रिकाभिरधिकोल्लसितथि // 593 // बन्धनिर्वृतिनिषेधनिबन्ध-स्कन्धबन्धपरिभूतवृषश्रीः / भात्यसौ वधकथाऽशुभसन्धा-कन्धरोन्नतिमदोद्धरबुद्धिः // 594 // लुप्यमानसमयत्रयकृत्यैः, स त्रिरेख इव चास्य विभाति / सच्चतुर्गतिकजन्मनिषेधो ग्रामरागनिलयः खलु कण्ठः // 595 // . मार्गलोपमतनाम विशालं, साध्वसाधुसमतोल्लसदोष्ठम् / योगसङ्ग्रहविपर्ययदन्तै-र्दीप्तिमन्मुखममुष्य विभाति // 596 // अस्य दृग्युगमहत्वममत्वे, नासिका च नियतिस्थितिनिष्ठा / सम्मदाय जगतामपि काम-स्नेहविस्मयमयश्रुतियुग्मम् // 597 // भालमस्य भजते भवनन्दि-र्भाग्यसूचनकलापटुधाम / क्लेशकेशकलितोऽपि च मौलि-दुर्विगाहंगहनः परिणामः।। 598 // दीपयत्यतुलराज्यविलासं, गुर्वनादरकिरीटममुष्य / कर्णयोरपि च कुण्डलयुग्मं, निर्भयत्वनिरनुग्रहताख्यम् // 599 // समुचितरचनाविभक्तशक्ति-त्रयमुपधाय जयाय बद्धयत्नः / अयमतिशयमाबिभर्ति दृप्त-स्त्रिभुवनमाकलयंस्तृणार्धतुल्यम्॥ 600 / / एतस्य पार्श्वे पुरुषत्रयं च, स्निग्धारुणाभं परिवीक्षसे यत् / त्रयोऽपि तेऽस्यैव मता वयस्याः, स्वतुल्यवीर्याः प्रथितप्रभावाः।। 601 // एतेष्वतत्त्वाभिनिवेशनामा, नाम्ना द्वितीयेन च दृष्टिरागः / आद्यः पुमान् स्वस्वमतेषु पुंसां, कदाग्रहं हन्त तनोत्यभेद्यम् // 602 // स्नेहापराख्यो भवपातनामा, बलाद्वितीयः पुरुषो द्वितीयः / . मूर्च्छतिरेकं वितनोति पुंसां, द्रव्यात्मजन्मस्वजनव्रजेषु // 603 // उद्दामधामा किल कामरागा-भिष्वङ्गनामा पुरुषस्तृतीयः / उत्पादयन् मज्जयतीन्द्रियार्थे, लौल्यं प्रियास्वद्भुतविभ्रमासु।। 604 // 180 Page #190 -------------------------------------------------------------------------- ________________ आक्रान्तमेव त्रिभिरेभिरु]-गङ्गाप्रवाहैरिव विश्वमेतत्। . सुखं ततस्तिष्ठति रागसिंहः, सन्मार्गमत्तद्विपकुम्भभेदी // 605 // अस्यैव तुङ्गमधितिष्ठति विष्टरं या, सा मूढतेति विदिता दयिताऽस्य हृद्या। धत्ते प्रभां मणिरिवायमिमां निजाङ्गे, स्वीयप्रचारपरिमुद्रितबाह्यभावाम् 606 अन्योऽन्यभेदविरहादनयोर्वपुलं, नोच्चैर्गुणा अपि मिथो दधते विभेदम्। ज्वालानलाविव जगज्जनदाहकार्ये, तौ द्वावपीह विधिना मिलितौ नियुक्तौ अस्यैव यश्च परितिष्ठति वामपार्श्वे, द्वेषद्विपेन्द्रमिममाहुरनन्तवीर्यम्। विश्रान्तमेव हृदयं स्वगुणैर्गृहीत-मत्रापि मोहनृपतेः प्रविभज्य रज्यत्६०८ प्रौढो द्वेषद्विपेन्द्रो लघुरपि बलतो जन्मना रागसिंहात्, स्नेहार्द्राणामपि द्राग् निखिलतनुभृतां चित्तविश्लेषकारी / उत्साहं नो लभन्ते भ्रमति मदभृते चित्तवृत्तावटव्यामेतस्मिन् स्थातुमुच्चैः शुभनयकलभा भीतिकृदृष्टिपाते // 609 // युद्धकुद्धस्य नास्य ध्वनितविलसितं के समाकर्ण्य भीताः, कल्पान्तभ्रान्तवाताभितघनघटगजितारम्भजैत्रम् / लीयन्ते कन्दरायामपि धरणिभृतां यान्ति कान्तारदेशान्, गाहन्ते मध्यमब्धेरपि च कृतमहायानपात्रावताराः // 610 // लग्नः प्रत्यर्थिनारीविपुलकुचतटीकुङ्कुमश्रीविलोपात्, स्फूर्जत्यस्य प्रतापे ज्वलंदनलनिभः शोभते शोणभावः / तनेत्रोरुप्रणालाविरलपरिगलद्वारिभिर्नैष नाशम्, यन्नित्यं क्षालितोऽपि व्रजति न हृदये कस्य चित्रं तदेतत्।। 611 // या त्वस्य भार्या प्रथिताऽविवेकिता, तस्याः प्रवृत्तिः परिकीर्तितैव ते / शोकेन पृष्टेन तमःपुरस्थिति, तत्साऽस्य पार्श्वे न निरीक्ष्यतेऽधुना // 612 / / यो विष्टरेऽस्यैव नृपस्य पृष्ठे, तुङ्गे निविष्टो घनशोणवर्णः / तूणीरयुक् पञ्चशरः सचाप-स्त्रिभिनरैश्च प्रियया च युक्तः॥ 613 // 11 Page #191 -------------------------------------------------------------------------- ________________ जगत्प्रसिद्धो मकरध्वजोऽसौ, जगत्रयीधैर्यभुजङ्गतायः / ' विनिर्जितोऽनेन महेश्वरोऽपि, गौरीविवाहेऽकृत बालचेष्टाम्।। 614 // समाः सहस्रं च स एव दिव्ये, रते धृतोऽनेन विसर्पितृष्णः। . अन्येऽपि दैत्यर्पिसुराः समग्रा, अनेन धाम्ना विजिता निजेन // 615 // जनार्दनोऽस्य प्रबलप्रतापा-सहिष्णुरेवाम्बुनिधावुवास। . महेश्वरो मूर्ध्नि बभार गङ्गां, प्रजापतिः पद्ममशिश्रियच्च // 616 // विवेकचन्द्रं परिभूय सर्वथा, कुहूचकारायमिहाखिलांस्तिथीन्। अतोऽस्य मत्तो विपिनेषु कोकिलो, मुहुः कुहूं गायति कीर्तिगायनः 617 // असौ नृशंस: कुसुमैः शरैरपि, क्षिणोति धैर्य बत वज्रिणामपि। न शस्त्रजातिनियता धनुष्मतां, ततः स्ववीर्यानुगता मता बुधैः // 618 // नृसिंहमानी कुसुमाहतो मया, द्विधाऽपमानानिहतो भविष्यति। इतीव पुष्पेषुरभूदसौ प्रभु-विनापि शस्त्रं त्रिजगज्जये स्वयम् // 619 // अस्यैतदात्मीयनरत्रयं यत् / पुंवेदनामा प्रथमोऽयमस्मिन् / कुर्वन्त्यनेनैव विलुप्तधैर्या, मन्दाः पुमांसः किल पारदार्यम् // 620 // स्त्रीवेदनामा कथितो द्वितीयो, गुणोदरच्छेदनिबद्धकक्षः। अस्यैव धाम्ना वनिता विलज्जा, रागं परे पुंसि भृशं वहन्ते // 621 // प्रोक्तस्तृतीयस्त्विह षण्ढवेदो, विगुप्यते येन नपुंसकौघः / नरत्रयस्यास्य बलेन कामो, जगज्जये श्राम्यति नातिवामः // 622 // पार्श्वे च याऽस्यास्ति विशालनेत्रा, रति जगुस्तां विरतिप्रतिष्ठाः / अस्याः प्रभावात् प्रथते जनानां, दुःखात्मभोगेषु सुखाभिमानः॥ 623 // तुष्यन्ति मोहान्मृगलोचनाभिर्नेत्रिभागैरिह वीक्ष्यमाणाः / हृष्यन्ति तद्वाक्यरसैविचित्रै-दन्तानहेतोः परिपीडयन्ति // 624 // कुर्वन्ति तासां बहुचाटुकर्म, पादप्रहारान् बहुशः सहन्ते। श्लेश्माश्रितं तन्मुखदत्तमद्य-गण्डूषमास्वाद्य सुखं लभन्ते // 625 // 182 Page #192 -------------------------------------------------------------------------- ________________ प्रियावियोगादुपयान्ति तापं, रटन्ति शोचन्ति वशाऽवधूताः। गरेषु रक्तामुपलभ्य नारी, मज्जन्ति दुःखाम्बुनिधावपारे // 626 // वशीकृताः स्वीयबलेन रत्या, विडम्बनां कामिह नाप्नुवन्ति। ओत्यापिसंसारसमुद्रमध्ये, परिभ्रमन्तः स्मरदेवदासाः (चतुर्भिःक०)॥६२७॥ पृष्ठेऽस्य यन्मानुषपञ्चकं च, हासाभिधोऽत्र प्रथमो मनुष्यः / अयं भृशं रोदयतीह लोकं, विश्वासघाती विनियोज्य हास्ये // 628 // उल्लासयत्येनमृतेऽपि हेतोः, प्रसह्य भार्याऽस्य च तुच्छताख्या। मतुच्छचित्तो महतोऽपि हेतोः, सोल्लासमास्यं तनुते न हास्यम् / / 629 // सङ्कापदं याति जनोऽत्र हास्याद्, भूतोपघाती वितनोति वैरम् / विगोपकत्वप्रथया स्वकीर्ती, दत्ते मषीहस्तकमस्तबुद्धिः // 630 // याच द्वितीया घनकृष्णवर्णा, बीभत्सरूपा परिदृश्यते स्त्री। कृताधिवृद्धि बहुहेतुयोगा-दिमां प्रगल्भामरति प्रतीहि // 631 // अयं भयाख्यः पुरुषस्तृतीयो, युतो नरैः सप्तभिरात्मरूपैः। कसेति सर्वं जनमैहिकादि-भनितान्तं परिवेपमानम् // 632 // अयं स्वभार्यां खलु हीनसत्त्वतां, कदापि रागी हृदयान्न मुञ्चति / इमां हि दारां त्यजतोऽस्य जीवितं, न कर्दमस्याप इवावतिष्ठते // 633 // चतुर्थमेनं स्मरसीह शोकं, निवेदकं यं प्रकृतप्रवृत्तेः।। तस्मिन् पुरे द्रक्ष्यसि सोऽयमत्र, समागतस्तूर्णमनीकमध्ये // 634 // अस्याज्ञया शोचति नीवमानं, स्वकर्मणाऽन्तं स्वजनं मनुष्यः। न नेष्यमाणं त्वनुशोचति स्वं, हिताहितोपायविवेकशून्यः // 635 / / अस्यापि भार्याऽस्ति विवर्धमानाऽशुभाशया विह्वलताऽभिधाना। प्राप्नोति सौख्यं विरहय्य नैनां, दोषाकरो यामवतीमिवायम् // 636 / / इयं मृगाक्षी ननु पञ्चमी च, नीचाकृतिः कुञ्चितनासिकाग्रा। स्यामा जुगुप्सा गदिता प्रणीत-व्यलीकभावा जगतीजनानाम् // 637 // 183 Page #193 -------------------------------------------------------------------------- ________________ छायामपीच्छन्ति न यत्परेषां, शौचप्रियाः स्पष्टमतीव मूढाः। स्पृष्टेऽप्यहो वर्त्मनि चेलमात्रे, क्रुद्धाः पुनर्यच्च जले पतन्ति // 638 // उन्मत्तरूपा अपि यच्च केचि-च्छङ्कापिशाचीनिहता भवन्ति। . . अस्या महामुद्गरपातनर्म-मर्मप्रहारस्य विजृम्भितं तत् // 639 // आरक्तकृष्णानि च यानि डिम्भ-रूपाण्यहो पश्यसि षोडश त्वम्।। सामान्यतस्ते कथिताः कषाया, विशिष्य भेदं कथयामि तेषाम्।। 640 // चत्वारि रौद्राणि लसन्ति यानि, संयोजनाख्यानि वदन्ति तानि। भक्तानि मिथ्यात्वमहत्तमस्य, तेनात्मबुद्ध्या परिपालितानि // 641 // मिथ्यात्वमोहस्य चतुर्भिरेभिः, पातालकुम्भैरिख वारिराशेः / क्षुब्धैः प्रवृद्धा भवतीह वेला, विलुप्तबोधेन्दुमरीचिखेला // 642 // चत्वारि रूपाणि लघूनि चैभ्यः, सर्वात्मनैव व्रतघातकानि / नाम्नाऽव्रतान्येव वदन्ति तद्ज्ञाः (तज्ज्ञाः) प्रसर्पदातुर्यगुणस्थितीनि 643 // लघूनि तेभ्योऽपि पुरः स्फुरन्ति, धीमन् ! विरत्यावरणानि विद्धि / वल्गत्सु तेषु क्षमते न कोऽपि, किञ्चिव्रतस्थोऽपि महाव्रताय।। 644 // लघूनि तेभ्योऽपि च चञ्चलानि, जगुर्बुधाः संज्वलनाभिधानि / कुर्वन्ति यानि प्रसभं व्रतेषु, म्लानिं मुनेरप्यतिचारलेशात्॥ 645 // द्वेषद्विपेन्द्रस्य किलाष्टराग-सिंहस्य जातानि तथाऽष्ट चैषु / पौत्राणि मोहक्षितिपस्य गर्वाद्, वितन्वते दुर्ललितं न कुत्र।। 646 // कुटुम्बकं वर्णितमङ्गभूत-मिदं महामोहनरेश्वरस्य / ये वेदिकाभ्यर्णगताः क्षितीशाः, पदातयस्तेऽस्य निजाङ्गभूताः // 647 // इह रागकेसरिनृपस्य पुरो, हरिदश्ववत्कमलयुक्तकरः / विलसत्प्रतापभवनं भुवनं, परितापयन् श्रयति यः सुषमाम् // 648 // तमवेहि मोहितसमस्तनरं, विषयाभिलाषसचिवप्रवरम् / वयमागता इह यदीयमुख-प्रविलोकनाय पवनाभजवाः // 649 // 184 Page #194 -------------------------------------------------------------------------- ________________ कि मानुषाणि ननु तानि पुरा, कलितानि नास्य समतां दधते / इति तानि हेतुगुणतो जगतां, प्रभवन्ति किं न हितघातविधौ // 650 // रसनानिदानमयमेव. ततः, परिनिश्चितोऽस्य हि धिया निहतः / परिचेष्टते विशदधर्मपथाद्, बहिरित्वरेषु विषयेषु जडः // 651 // परचित्तंभित् पटुरुपायविधौ, निजनीतिमार्गविततोरुमतिः / अयमेव वर्द्धयति राज्यरमा-मिह रागकेसरिनृपस्य पराम् // 652 // पार्श्वेऽस्य भार्याऽस्ति च भोगतृष्णा, कृष्णाहिवद्वक्रगतिः प्रतीता / दष्टोऽनया नैव जनः कदाचि-दम्भोऽपि पातुं श्रयते विलम्बम्॥ 653 // पुरश्च पश्चादपि पृष्ठतश्च, तिष्ठन्ति ये भूमिभुजोऽस्य दृप्ताः / दुष्टाभिसन्धिप्रमुखा भटस्ते, व्यापारभाजोऽस्य समीहितार्थे // 654 // संख्यामतीताः खलु येऽन्तरङ्गा, महीभुजो मध्यविवर्तिनस्तान् / विशिष्य वक्तुं क्षमते स एव, तारापथे यः परिमाति ताराः // 655 // वेदिकाव्यवहिताश्च नृपा ये, मुत्कलप्रबलमण्डपवासाः / मोहभूपतिलकस्य हि बाह्य-स्ते पदातय उदारचरित्राः // 656 // तत्र चित्रनरपञ्चकयुक्तो, ज्ञानसंवरणभूपतिरेषः / गीयते जगति बोधविलोपा-न्मोह इत्यपि च नाम किलास्य // 657 // एष विक्रममदादिह जीव-ज्ञानमिच्छति निहन्तुमशेषम् / तिष्ठति प्रतिहताखिलशक्तिः, सोऽप्यनन्ततमभागधृतात्मा // 658 // दर्शनावरण इत्युदिताख्यः, पार्थिवस्त्वयमिह प्रणिहन्ति / पश्य कस्य जगतोऽपि निसर्गादात्मनों विमलदर्शनशक्तिम्।। 659 // मानुषैर्नवभिरेव युतोऽयं, तेषु पञ्च वनिता मदिरावत् / घूर्णयन्ति जनतां पुरुषास्ता-मन्धयन्ति विवशामवशिष्टाः // 660 // एष मत्सरिनरद्वययुक्तो, वेदनीयनृपतिः प्रकृतिस्थम् / . जीवमुग्रसुखदुःखविवर्ता-वर्तगर्त्तपतितं वितनोति // 661 // . 185 Page #195 -------------------------------------------------------------------------- ________________ अक्षयस्थितिमपि स्फुटपातो-त्पातकन्दुकसमभ्रमभाजम् / आयुराख्यनृपतिः कुरुतेऽसौ, हुस्वदीर्घचलडिम्भचतुष्कः // 662 // नामनामकनृपस्त्रिनवत्या, मानुषैर्दृढबलैश्च युतोऽयम् / ... देहजातिगमनादिविभेदैः, कं विडम्बयति नात्र मनुष्यम् // 663 // उच्चनीचपुरुषद्वययुक्तो, गोत्रनामकनृपः प्रथितोऽयम् / . देहिनां वितनुते भृशमभ्रभ्रामणक्षितिनिपातनलीलाम् // 664 // अन्तराय इति विश्रुतनामा, ह्येष दीप्तनरपञ्चकयुक्तः / भूपतिवितरणादिकलब्धी-देहिनां दलयति स्वबलेन // 665 // वर्णिता भूभुजः सप्त, तदेते लेशतो मया / / वर्णनं विस्तरेणैषां, नायुषाऽपि समाप्यते / // 666 // इत्येनामतिगम्भीरां, श्रुत्वा मातुलभारतीम् / प्रकर्षः कलयन् हर्षमिदं वचनमब्रवीत् // 667 // एतेषां वर्णनं राज्ञां, कुर्वता मातुल ! त्वया / शङ्काशङ्ख निरस्याहं, मोचितो मोहपञ्जरात् // 668 // केवलं किञ्चिदद्यापि, प्रष्टव्यमवशिष्यते / . कर्णप्राघूर्णकीकृत्य, तन्मह्यं वक्तुमर्हसि // 669 // विमर्शः प्राह यद् भद्र, रोचते पृच्छ तत् सुखम् / प्रकर्षः प्राह चित्तेऽसौ, विस्मयो मम जृम्भते - // 670 // यदाऽहं नायकान् प्रेक्षे, कीर्त्यमानेषु राजसु / परिवारं न पश्यामि, तदा भानीव वासरे // 671 // परिवारं यदा प्रेक्षे, न तदा नायकानहम् / वितताक्षोऽपि पश्यामि, यामिन्यामिव भास्करम् (त्रिभिविशेषकम्) / / 672 // परिवारयुता प्रोक्ता, नायका भवता पुनः / दृष्टेष्टार्थविसंवादस्तदयं बाधते मम // 673 // 186 Page #196 -------------------------------------------------------------------------- ________________ // 674 // // 675 // // 676 // // 677 // // 678 // // 679 // विमर्शः प्राह किं चित्रं, स्वभावावगताविह / नैकदोभयवेत्ता यत्, स्वभावादेव कश्चन सामान्यरूपा राजानस्तद्विशेषाः परिच्छदाः / क्रमिकज्ञानवेद्यत्वं, तेषां च प्रकृतिर्मता देशकालस्वभावैश्च, भेदोऽप्येषां न विद्यते / धवाद्या न तरोभिना, धवादिभ्यस्तरुन च केवलं यौगपद्येन, न सामान्यविशेषयोः / दृष्टिनैतावता दृष्टिरुपयोगे कमेक्षणात् तरुरेवेक्ष्यते दूराल्लक्ष्यन्ते न धवादयः / सन्निधौ तेऽपि दृश्यन्ते, दृश्यते न तरुः पृथक् तथापि तद् द्वयं दृष्टं, कालभेदेन कीर्त्यते / एकोपयोगदृष्टत्वाद्, घटरूपादिवद् बुधैः स्वभावाद्यैरभेदेऽपि, न सामान्यविशेषयोः / . संख्यादिभिः कृतो भेदव्यवहारोऽपि दुष्यति . सङ्ख्ययैकस्तरुर्जात्या, भूयांसः खदिरादयः / . संज्ञाऽपि तरुरित्येका, भेदिन्यश्च धवादिकाः अनुवृत्तिस्तरोस्तेषु, लक्षणं वीक्ष्यते पृथक् / धवाश्वत्थादिभेदानां, व्यावृत्तिश्च परस्परम् / कार्यं च तरुमात्रस्य, छायाद्यं पृथगेव हि / विशिष्टफलपुष्पादि, चूतादेरन्यदेव च / व्यवहारोऽपि सामान्ये, श्रुतस्कन्धेऽन्य एव हि / अन्य एव च दृष्टस्त-द्रेदेष्वध्ययनादिषु तस्माद्भेदं पुरस्कृत्य, मया प्रोक्ताः पृथक् पृथक् / राजानः परिवाराश्च, न भिन्नास्तत्त्वतस्तु ते // 680 // // 681 // // 682 // // 683 // // 684 // // 685 // 187 Page #197 -------------------------------------------------------------------------- ________________ // 686 // // 687 // // 688 // // 689 // // 690 // // 691 // अंशांशिनोः पृथग् वृत्तिभिन्नाऽभिन्ने च वस्तुनि / अवग्रहादेजिज्ञासावशाद्वा विस्मयोऽत्र कः . . प्रकर्षः प्राह नष्टेयं, शङ्का मे मातुलाधुना / / एतज्जैत्राः परं सन्ति, नेति वा संशयोऽस्ति मे विमर्शोऽथाब्रवीदेतद्वीर्यनिर्मूलनोद्यताः / सन्त्येव बहिरङ्गेषु, देशेषु विरलाः परम् धृतात्मध्यानकवचा, येऽप्रमादपराः सदा / गुप्ताः समाधिमन्त्रेण, मोहादीनां वशा न ते दुःखो दुःखानुबन्धोऽयं, दुस्तरो भववारिधिः / राधावेधोपमं लोके, मानुष्यमतिदुर्लभम् तरङ्गतरला लक्ष्मीरायुर्वायुवदस्थिरम् / भोगाः स्वप्नार्थवच्छून्या, वपुर्भङ्गुरमभ्रवत् मृत्युश्छायेव पृष्ठस्थो, जरा शिरसि तिष्ठति / तत्कोऽयं साध्वसस्थाने, देहिनां सुखसंभ्रमः सृष्टिवैकल्पिकी ह्येषा, दृष्टनष्टेन्द्रजालवत् / . स्वर्णधीरिह मृत्स्नायां, स्यान्मिथ्यात्वहतात्मनाम् विकल्पचषकैरात्मा, पीतमोहासवो ह्ययम् / भवोच्चतालमुत्तालप्रपञ्चमधितिष्ठति साक्षीभूय स्थितस्यैव, पश्यतो भवनाटकम् / स्वभावसुखसंवित्तिः, कर्तृभावे तु संगरः परभावास्ततस्त्याज्या, ग्राह्याः स्वाभाविका गुणाः / स्वभावसुखमग्नस्य, संसारः किं करिष्यति इत्याद्यनेकसद्भावभावनाभावितात्मसु / न मोह: सपरीवारः, क्षोभायाद्रिष्विवानिलः // 692 // // 693 // // 694 // // 695 // // 696 // // 697 // 188 Page #198 -------------------------------------------------------------------------- ________________ // 698 // // 699 // // 700 // // 701 // // 702 // 9. परम् // 703 // चर्मावनद्धविण्मूत्रपिठरीसन्निभाः स्त्रियः / येषां भान्ति स्वरूपेण, तेषां कामः क्व बाधकः शरीरं यैर्विनिर्णीतमशुच्यशुचिसम्भवम् / न जुगुप्सा न वा शौचाग्रहस्तेषां महात्मनाम् तदेव शौचं तैतिं यद्भूतानुपघातकम् / नान्तरं हि मलं वारि, क्षालयत्युच्यते यतः चित्तमन्तर्गतं दुष्टं, तीर्थस्नानैर्न शुद्ध्यति / शतशोऽपि हि तद्धौतं, सुराभाण्डमिवाशुचि (युग्मम्) जलशौचमनिन्द्यं हि, क्वचिद् देवादिपूजने / कस्यचिद् भक्तिहेतुत्वान्मोहस्तत्राग्रह: परम् आद्रियन्ते हि ते भावशौचं भावस्तवोद्यताः / मन्यन्ते द्रव्यपूजाङ्गं, द्रव्यशौचं तु गेहिनाम् तेषां नार्तिकरौ ज्ञानदर्शनावरणौ नृपौ / सर्वज्ञसमयाभ्यासवासनालुप्तपाप्मनाम् सर्वथैव निरीहाणां, धीराणां धर्मदायिनाम् / वक्रीकर्तुं न रोमापि, तेषां विघ्ननृपः क्षमः तेषां भूपाः शुभाय स्युश्चत्वारः सप्तमध्यगाः / . समुद्रा इव मेघानामन्येषां भीतिदा अपि दुःखोत्पत्तिः कुतस्तेषां, निर्द्वन्द्वसुखशालिनाम् / अतिस्तोकाः परं तेऽत्र, तेनेदं गीयते जनैः शैले शैले न माणिक्य, मौक्तिकं न गजे गजे / साधवो न हि सर्वत्र, चन्दनं न वने वने (युग्मम्) प्रकर्षः प्राह तिष्ठन्ति, देहिनो मातुल ! क्व ते / विमर्शः प्राह तैर्भाव्यं, भवचक्राभिधे पुरे 189 // 704 // // 705 // // 706 // // 707 // // 708 // / // 709 // Page #199 -------------------------------------------------------------------------- ________________ // 710 // // 711 // // 713 // // 714 // // 715 // अवान्तरपुरै कैः, पाटकैश्च तदन्वितम् / . . असंख्या जातयस्तत्र, तत् तेषामपि सम्भवः प्रकर्षः प्राह किं बाह्यमान्तरं वा तदिष्यते / विमर्शः प्राह तज्जात्यन्तरमेकाविवेचनात् बहिरङ्गा जनास्तत्र, सन्ति संख्यातिगा यथा / अन्तरङ्गास्तथैतेऽपि, सर्वे सन्ति महाभटः सन्तोषः श्रूयते तत्र, यतोऽमीषां महारिपुः / नगरं तदतोऽमीभिरनुविद्धं जिगीषुभिः , स्थितिरत्र सतां तेषां, कथं तत्रेति संशयः / योगशक्त्या समाधानादनुत्थानहतोऽस्तु ते तस्मादुभयरूपं तन्नगरं प्रतिपद्यताम् / शर्वरीवासराभिन्नसन्ध्यासदृशलक्षणम् / / प्रकर्षः प्राह यद्येवं, द्रष्टव्यं तत्पुरं तदा / गच्छावस्तत्र नगरे, कौतुकं महदत्र मे विमर्शः प्राह विषयाभिलाषस्यैव दर्शनात् / . अस्माकमीहितं सिद्धं, रसनामूलनिश्चयात् राजशासननिर्वाहात् तद् गन्तुं स्वाश्रयेऽधुना / युक्तमन्यत्र गमनं भाति नातिप्रयोजनम् प्रकर्षः प्राह शिष्टानां, दर्शनादधिकं दृशोः / जन्मनो न फलं मन्ये, तत्र गन्तव्यमेव तत् न ते मातुल ! योग्योऽहमेतद्दर्शनवञ्चने / चकोराणां सुधापानं, न कारयति किं विधुः संवत्सरावधिदत्तो, नाधुनाऽत्येति चावयोः / . ऋतुद्वयमतिकान्तं शिशिरस्तत्र जृम्भते . 100 // 716 // // 717 // // 718 // // 719 // // 720 // . // 721 // . Page #200 -------------------------------------------------------------------------- ________________ स्फूर्जत्प्रियङ्गुलतिकाकलितं प्रफुल्ल-कुन्दद्रुमं वनमिदं नभसो बिभर्ति / शोभां दिनात्ययविवृद्धनिशाविलास-विस्तारिचारुरुचितारकमण्डलस्य 722 शिशिरममलपुष्पैर्पण्डनैः क्लृप्तशोभा, स्वदयितमभिसर्तुं विस्फुरत्पत्रवल्लिः / स्फुटतिलकविलासा रोध्रराजीविकासात्, कलयति रतिहासं हर्षपूर्णा वनश्रीः // 723 // विमुद्रिता श्रीर्मधुपप्रसङ्गात्, सरोरुहाणां द्विजनायकेन / तत्प्रत्यवायप्रलयाय तानि, हिमोच्चये सम्प्रति किं म्रियन्ते // 724 // ऊष्मणः कुचतटी पदमेकं, विद्यते हिमहतस्य वधूनाम् / भोगिनस्त्वरयति स्मरविद्धां-स्तद्रहस्यविदतः खलु तत्र // 725 // वेतालेन हिमेन पङ्कजवनं लोलूयते सर्वतः, . पान्थः शीतनिपीडितः प्रियतमाध्यानेन दोदूयते / हृद्देशार्पितजानुदुर्गतकुलं रात्रौ च रोरूयते, . संश्लिष्टाङ्गनिलीनवक्त्रकुहर: कोकूयते जम्बुक: // 726 // वर्तते लङ्कितप्रायः, साम्प्रतं शिशिरो ह्ययम् / ततः षण्मासशेषेऽपि, किमुत्ताम्यति मातुलः // 727 // ततस्तदाग्रहं ज्ञात्वा, विमर्शो गन्तुमुद्यतः / गच्छतस्तत्पुरं शीघ्रं, तुष्टौ स्वस्रीयमातुलौ // 728 // गच्छन्नाह प्रकर्षोऽथ, मार्गश्रान्तिनिवृत्तये / मातुल ! श्रूयते लोके, यः कर्मपरिणामराट् // 729 // चक्रवर्ती प्रतापोग्रस्तदाज्ञां मोहभूपतिः / किमेष कुरुते किं वा, नेत्यस्ति मम संशयः // 730 // विमर्शः प्राह नैवास्ति, भद्र ! भेदो मिथोऽनयोः / / स हि ज्येष्ठः कनिष्ठोऽयं, भ्राताऽटव्यां स्थितः पुनः // 731 // . 181 Page #201 -------------------------------------------------------------------------- ________________ // 732 // // 733 // // 734 // // 735 // // 736 // // 737 // चरटो हि महामोहो, भूपा येऽस्य पदातयः / ते तस्यापि हि विज्ञेयं, समचित्तानुयायिनः . . कार्याण्यसुन्दराण्येव, महामोहः करोति हि / प्रकृत्याऽन्यश्च निर्माति, सुन्दराणीतराणि च विजिगीषुरयं भूपः, स राजा नाटकप्रियः / सेवन्तेऽमुं महामोहमतो धीरा रणे नृपाः स कर्मपरिणामाख्यो, भ्राताऽस्यापि महत्तमः / . कुर्वन्त्यतस्तदग्रेऽपि, नाटकं ते प्रसत्तये , महामोहादिकैः सर्वैर्भूपालैर्भवनाटके / . तैस्तत्र हेतुतां प्राप्तैः, सपत्नीक: स तुष्यति आन्तरङ्गेषु सर्वेषु, निर्वृति नगरी विना / नगरेषु स हि स्वामी, बहिरङ्गेषु भावतः' महामोहस्त्वयं स्वामी, त्वदृष्टानां महीभुजाम् / तदादेशेन यत्किञ्चिद्, धनमर्जयंति स्वयम् निःशेषं नतमौलिस्तत्, तस्यार्पयति भक्तिमान् / स सुन्दरेतरार्थेषु, कुरुते तन्नियोजनम् / अयं हि विग्रहारूढः, स तु भोगपरो नृपः / भटभुक्त्या पुरा दृष्टं, दत्तमस्य पुरद्वयम् अतः पुद्धये तत्र, सैन्यमस्त्यस्य भक्तिमत् / चित्तवृत्तिमहाटव्यामपि विग्रहतत्परम् प्रकर्षः प्राह किं राज्यं, क्रमाभ्यागतमेतयोः / किंवाऽन्यदीयमेवेदं, गृहीतं बलवत्तया विमर्शः प्राह वत्सेदं, न क्रमागतमेतयोः / परकीयं परं राज्यं, प्रसह्याभ्यां वशीकृतम् 192 // 738 // // 739 // // 740 // // 741 // // 742 // // 743 // Page #202 -------------------------------------------------------------------------- ________________ सकर्मकस्य जीवस्य, संसारीत्यभिधाभृतः / स्वीकृताऽऽभ्यां. स्ववीर्येण, चित्तवृत्तिमहाटवी // 744 // प्रकर्षः प्राह तद्राज्यग्रहे कालः कियानभूत् / विमर्शः प्राह नैवादि, जाने नान्येऽपि जानते // 745 // परमार्थस्त्वयं वत्स, कथ्यते तव साम्प्रतम् / स कर्मपरिणामाख्यो, गरिष्ठो विष्टराधिपः // 746 // अयं पुनर्महामोहस्तस्यादेशविधायकः / तनियुक्तभटासेव्यस्तत्कोशस्य च वृद्धिकृत् // 747 // ईदृशानल्पसज्ज़ल्पकल्पनेनाल्पितश्रमौ / तावतीत्य गतौ मार्ग, भवचक्राभिधं पुरम् // 748 // इतश्च शिशिरोऽतीतो, वनकौमारसन्निभः / तत्तारुण्यदशातुल्यो, जजृम्भे मधुरुद्धतः // 749 // लताकरैर्नृत्यमिव प्रकुर्वन्, कृतान्तकाष्ठागतवातधूतैः / दृष्टः स ताभ्यामथ काननेषु, मत्तालिरावैरिव चारु गायन्॥ 750 // हसन्निवोद्यत्कुसुमाट्टहासै, पठन् शुकानामिव जल्पितेन / रज्यन्निवाशोकलताविलासै-नमन्निवालोलतरूत्तमाङ्गैः // 751 // वपुर्भूतां शापमिव प्रयच्छन्, प्रवृद्धताम्राक्षकुहूरवेण / विलोलचूतद्रुममञ्जरीभि-राकारयन् विश्वमिवाङ्गुलीभिः // 752 // रुदन्निव प्रच्युतसिन्दुवार-पुष्पालिदम्भाद् गलिताश्रुधारम् / क्रन्दन्निव च्छन्ननिकुञ्जगुञ्ज-त्कपोतहुङ्कारपरंपराभिः // 753 // रजोऽभिवर्षन्निव विप्रकीर्णा-मौदैः प्रियालद्रुममञ्जरीणाम् / प्रदर्शयन् वह्निमिव ज्वलन्तं, समुल्लसत्किंशुककैतवेन // 754 // धावन्निवोन्मत्तमृगव्रजाणा-मुत्प्लुत्य यातैर्ललनान्वितानाम् / दिवाऽभिवल्गन्निव माधवीनां, परागहस्तैर्विततैरुदस्तैः // 755 // 183 Page #203 -------------------------------------------------------------------------- ________________ बद्धाञ्जलिः कोरकितैर्दुमौर्धे-लताप्रतिक्षिप्तमिलिन्ददृष्टिः / '' उदीतनव्याङ्कुरकण्टकश्री-मूंछौं गतः पञ्चममूर्च्छनाभिः // 756 // तैस्तैर्विलासैरनवग्रहोऽपि, नवग्रहावेशविकारदर्शी / ... अपत्रपः सद्दलरक्षकोऽपि, कृतोदयोऽप्युत्कलिकालसत्तः (अष्टभिःकु०)॥७५७ ततो विमर्शोऽन्ववदत् प्रकर्ष, काले तवेच्छा भवचक्रदृष्टेः / अस्याधुना सुन्दरता हि गुर्वी, पीयूषरश्मेरिव पूर्णिमायाम्।। 758 // धावन्ति लोका बकुलद्रुमेषु, कुर्वन्ति लीलां स्मितमाधवीषु / लुभ्यन्ति पश्यारुणपल्लवेषु, न यान्ति तृप्ति सहकारवृक्षे // 759 // लताः सुभुक्ता मधुपैरतुच्छ-गुच्छश्रियः पाटलपल्लवाग्राः / इमाः स्वतुल्याः कुलटाः श्रयन्ति, लसत्कराः पीनकुचाभिरामाः।। 760 // समुद्यतानां कुसुमोच्चयाय, स्त्रीणां कुचस्पर्शमवाप्य मत्ताः। .. स्वेदं सुमौधैर्मरुता च कम्पं, किं सात्त्विकं न स्फुटयन्ति वृक्षाः // 761 / / पश्यैष चित्तेषु वियोगिनीनां, द्विजोऽग्निहोत्राय पिकः प्रवृत्तः / पाठः श्रुतेरस्य निशम्यतेऽसौ, नादो नु साक्षीकृतकामदेवः।। 762 // उच्चैःस्थितं लातुमपारयन्ती, प्रियां प्रियोऽत्र स्तनभारनम्राम् / दत्ते लतापुष्पमुदीतमोहो, मुहुर्मुहुश्चुम्बननिष्क्रयेण // 763 // लतानिकुञ्जेषु लसन्ति यूनां, बन्धैर्विचित्रैरिह मैथुनानि / तैरेव पुष्पैः स्मरमल्लयुद्धा-वलोकनानन्दिभिरचितानि // 764 // कान्तारदेशाः कुसुमोच्चयेच्छु-कान्तापदालक्तकरक्तभासः / संक्रान्तमन्तः कुसुमेषु रागं, बलादमान्तं बहिरुगिरन्ति // 765 // निरीक्ष्य दोलासु विलोलनेत्रा, विस्तारिहाराः परिवर्तमानाः / स्मरोऽपि भूयोलयघूर्णमान-भोगीन्द्रभृच्छम्भुधिया बिभेति।। 766 // सुवासितं सन्मणिभाजनस्थं, जना घनाम्भोरुहसौरभेण / प्रियाधरास्वादसुधानवा, पिबन्ति हृद्याम्रवनेषु मद्यम् // 767 // 114 Page #204 -------------------------------------------------------------------------- ________________ गः / गायन्ति गीतानि हसन्ति मत्ता-श्चुम्बन्ति कान्तावदनाम्बुजानि / वदन्ति गुह्यानि सहस्तताल-मापानके के न सुरामदेन // 768 // चित्तादिवाकृष्य सुरामदेन, नेत्रेषु रागो निहितः प्रियाणाम् / चकास्ति विस्तारितदीप्तिरुच्चै-रम्भोधिमध्योद्धृतरत्नबन्धुः।। 769 // विघूर्णमानानि मुखानि मद्या-न्मृगेक्षणानामधुनाऽरुणानि / नवार्ककान्तिच्छुरितोर्मिनृत्य-त्सरोजलक्ष्मी प्रविडम्बयन्ति // 770 // वदत्येव विमर्शेऽदो, मधुलीलादिदृक्षया / नगरान्निर्गतो राजा, पौरराजकसेवितः // 771 // स विमर्शप्रकर्षाभ्यां, दृष्टोऽब्धिरिव फेनवान् / सितातपत्रस्फीतश्रीर्वजीव विबुधाश्रितः // 772 // उद्यानमथ संप्राप्तो, रेजे राजकमध्यगः / शोषु दक्षिणावर्त, इव विस्तृतदीधितिः // 773 // मृदङ्गाः प्रहतास्तूर्णं, वादिता वेणवस्तदा / ययौ तालरवो वृद्धि, प्रवृत्ता जनकेलयः // 774 // केचिन्नृत्यन्ति वल्गन्ति, केऽपि धावन्ति केचन / केचित् कलकलायन्ते, हसन्त्यपि च केचन // 775 // केचिंद गायन्ति गीतानि, केऽप्युत्कृष्टीवितन्वते / शृङ्गैः सिञ्चन्ति सौवर्णैः, केऽपि कश्मीरजद्रवैः // 776 // विलासमीदृशं प्रेक्ष्य, विमर्शनेति चिन्तितम् / अहो काऽपि महामोहशक्तिविश्वप्रमाथिनी अहो सर्वंकष वीर्य, रागकेसरिभूपतेः / अहो प्रतापो विषयाभिलाषस्य प्रसृत्वरः अहो कामस्य वामत्वमहो रतिविजृम्भितम् / अहो हासभटोल्लासो, विभ्रमः कोऽप्यहो दृढः // 779 // // 777 // // 778 // 15 Page #205 -------------------------------------------------------------------------- ________________ अहो अदीर्घदर्शित्वमहो विक्षिप्तचित्तता। अहो तृष्णानिमग्नत्वमहो श्रोतोऽनुगामिता. // 780 // ततः प्रकर्षों जगदे, पश्यंस्तत् तेन चेष्टितम् / . भद्र ! तेऽमी जना बाह्या, ये मोहादिवशाः स्मृताः // 781 // प्रकर्षः प्राह चेष्टन्ते, कस्यैवं धामतो जनाः / विमर्शः प्राह यो दृष्टो, महाविष्टरसंस्थितः // 782 // तृष्णाख्यायां वेदिकायां, भूपतिर्मकरध्वजः। . तस्य प्रियवयस्योऽयं, वसन्तः शिशिरात्यये // 783 // गतस्तदन्तिके कालपरिणत्येकसेवकः। . आज्ञारहस्यं तस्मै च, स्वामिन्यास्तेन भाषितम् // 784 // गन्तव्यं भवचक्रे मे, मानवावासपत्तने / वियोगभीरुस्तदहं, दर्शनाय तवागतः // 785 // मकरध्वजभूपोऽथ, प्राह किं न स्मरस्यदः / वर्षेऽतीते मया तत्र, सहैव विलसिष्यसि // 786 // गन्तुं दत्ते पुरे तत्र, स्वामिन्याज्ञां यदा तव / . महामोहनृपो दत्ते, ममाप्याज्ञां तदा ध्रुवम् वियोगभीर्न तत्कार्या, गन्तव्यं भवताऽधुना / अहमप्यनुगच्छामि, त्वामादेशान्महीपतेः ततः पुरे वसन्तोऽत्र, समायातो विलासवान् / अन्वागतश्च मन्त्र्यादीन्, विज्ञप्य मकरध्वजः // 789 // महामोहेन तद्राज्यं, प्रदत्तं तस्य चाखिलम् / दत्ताश्चान्येऽपि भूपालास्तस्य निर्देशवर्तिनः // 790 // महत्त्वं स्वयमप्यस्य प्रतिपन्नं स्थितिहि सा / . . तथैवानुकृतं रागकेसरिप्रमुखैरपि * // 791 // 16 %3D // 787 // // 788 // Page #206 -------------------------------------------------------------------------- ________________ // 792 // // 793 // // 794 // // 795 // // 796 // // 797 // महामोहवदेवैनं, सेवन्ते तं महाभयः / लोलाक्षो मानवावासे, योऽप्ययं बाह्यभूपतिः सोऽपि वीर्येण निर्जित्यानेन निःसारितो बहिः / न च तज्जितमात्मानं, मायामूढः स मन्यते भूयांसो येऽप्यमी लोकाश्चेष्टन्तेऽनेन निर्जिताः / नात्मानं तेऽपि जानन्ति, तादृशं पतिताश्छले ततो व्यतिकरादस्मान्मकरध्वजधामतः / एवं लोका विचेष्टन्ते, वसन्तोन्मादसादराः प्रकर्षः प्राह कुत्रासौ, वर्तते मकरध्वजः / विमर्शः प्राह नन्वेष, सन्निधौ नाटयत्यमून् प्रकर्षेण ततः प्रोक्तं, कुतोऽसौ नोपलभ्यते / . विमर्शः प्राह दृश्यन्ते, नान्तराश्चर्मक्षुषा यदि तदर्शनाकाङ्क्षा, बाधते तव मानसम् / गृहाण विमलालोकं, तन्मदीयं दृगञ्जनम् . दीयतां तदिति व्यक्तं, वदतोऽस्य दृशोयुगम् / अञ्जितं तेन विमलालोकेनामलतेजसा करामलकवत् तेन, दृष्टस्तस्य प्रभावतः / हृदयेषु मनुष्याणां, ससैन्यो मकरध्वजः . सहर्षेण प्रकर्षण, ततः प्रोक्तं मयाऽपि, हि / कृतराज्याभिषेकोऽयं, दृश्यते मकरध्वजः / एष सिंहासनस्थोऽपि, विध्यत्येतान् शिलीमुखैः / जनांस्तान् क्रन्दतो दृष्ट्वा, करतालं ददात्यसौ सुहतं सुहतं देव, त्वयेति स्फुटभाषिणः / उल्लासं वर्धयन्त्यस्य, किङ्कराः पुरतः स्थिताः 190 // 798 // // 799 // // 800 // // 801 // // 802 // // 803 // Page #207 -------------------------------------------------------------------------- ________________ // 804 // // 805 // // 806 // // 807 // // 808 // // 809 // केवलं मातुलाभ्य% सम्प्रत्यस्याखिला अपि.। विलोक्यन्ते सपत्नीका, महामोहादयो भटाः दृश्यन्ते नारतिद्वेषगजेन्द्राद्याः कथं पुनः / विमर्शः प्राह तेऽप्यत्र, सन्त्येव हि तिरोहिताः अपेक्षन्ते परं सेवाऽवसरं निभृताशयाः / राज्येऽस्य यावदाभाव्यं, प्रगल्भन्ते महाभटाः लोलाक्षो यज्जितोऽनेन, मन्यतेऽस्यैव बन्धुताम् / महामोहाधिकारोऽयं, हृष्यन्त्येते जनास्तु तत् वल्गन्ति च तदाभाव्यं, रागकेसरिभूपतेः / / यच्च लुभ्यन्ति विषयाभिलाषस्य तदूजितम् हासस्यैवाधिकारोऽयं, दीर्घहासैर्हसन्ति यत् / अभ्यूह्यश्चैवमन्येषां, व्यापारो नियतः पृथग् भुञ्जते यत्पुनर्भोगान्, चुम्बन्त्येते प्रियाननम् / कुचोपपीडं दयितामालिङ्गति प्रमोदतः एतज्जातीयकार्येषु, भूपतिर्मकरध्वजः / स्वयं व्याप्रीयतेऽन्यस्य, नियोगं न ददाति च तदेवमत्र विद्यन्तेऽरतिद्वेषादयोऽप्यहो / स्वनियोगानवसरान्नाविर्भावं तु बिभ्रति प्रकर्षः प्राह हृवृत्तौ, तत्किं शून्यः स मण्डपः / विमर्शः प्राह न ह्येवं, यदमी कामरूपिणः एतैः पूर्णं तदास्थानं, तदत्राभ्यागतैरपि / आकल्पस्थायि तद्राज्यमिदमित्वरकालिकम् चिरन्तनस्थितेरेवाभिषिच्य मकरध्वजम् / राज्ये भृत्यं महामोहः, स्थितः सम्प्रति भृत्यवत् // 810 // // 811 // // 813 // // 814 // // 815 // 190 Page #208 -------------------------------------------------------------------------- ________________ // 816 // // 817 // // 818 // // 819 // // 820 // // 821 // अत्रस्थैरपि मोहाद्यैरशून्यो मोहमण्डपः / रवेद्य द्योतयन्त्येव, स्पृशन्तोऽपि भुवं कराः अत्रान्तरे स लोलाक्षः, प्रविष्टश्चण्डिकागृहे / सम्पूज्य तां सुरां पातुमुपविष्टः पुरःस्थले बद्धमापानकं तत्र, भाजनेषु धृताः सुराः / अर्पिताः स्वर्णचषकाः, पीयते मद्यमुद्धतैः गीयते सरसं गीतं, कराब्जैरभिनीयते / विधीयते प्रियतमाधरबिम्बानुचुम्बनम् भीतयेव हियोन्मादाच्च्युतवस्त्रेषु लीयते / स्मारद् गाम्भीर्यपिण्डेन तापादिव विलीयते स्थीयते न विवेकेन, व्यात्तवक्त्रेक्षणाद् भिया / . मदेन वनितालोकसंमदेनोपचीयते / / लोलाक्षस्य लघुभ्राता, सोन्मादो रिपुकम्पनः / . प्राणप्रियामथ रतिललितां स्वामनर्त्तयत् तां नृत्यन्ती प्रतापाग्नेर्वालामिव मनोभुवः / संक्षोभं प्राप लोलाक्षः, संप्रेक्ष्य विततत्विषम् गाढमध्युपपन्नोऽसौ, तस्यां स्थातुं शशाक न / निश्चेष्टं मदिरोन्मादादापानकमथाजनि सर्वे प्रलुठिता लोकाः, प्रवृत्ताश्छईयो मुहुः / आगताः सारमेयाश्च, काकाश्चाशुचिकर्दमे लोलाक्षोऽथ सुरोन्मादात्, प्रसुप्ते रिपुकम्पने / ग्रहीतुमैहत रतिललितां स्मरपीडितः दृष्ट्वा प्रसारितौ बाहू, तेनोत्फणफणिप्रभौ / भयध्वस्तसुरोन्मादा, प्रवृत्ता सा पलायितुम् ... 10 // 822 // // 823 // // 824 // // 825 // // 826 // // 827 // Page #209 -------------------------------------------------------------------------- ________________ लोलाक्षेण गृहीता च, वन्येभेनेव हस्तिनी / विमोच्य तत्करं तेन, धावन्ती सा पुनधुता // 828 // पुनर्विमोच्य साऽऽत्मानं, प्रविष्टा चण्डिकागृहे / अथ प्रादुरभूद् द्वेषगजेन्द्रो राजशासनात् // 829 // स्वडिम्भरूपैः सहितः, प्रकर्षेण निरैक्षि सः / विमर्शः प्राह वत्सास्य, साम्प्रतं पश्य चेष्टितम् // 830 // ततो द्वेषगजेन्द्रेण, लोलाक्षः समधिष्ठितः / दध्यौ खड्गेन हन्म्येनां, या मां त्यक्त्वा पलायिता // 831 // प्रविष्टः खड्गमुद्यम्य, चण्डिकायतनेऽथ सः / चण्डिका तेन तबुद्ध्या, मदान्धेन विदारिता // 832 // बहिनिरीयाथ रतिललिता कृतपूत्कृतिः / तां वार्ता कथयामास, विबोध्य रिपुकम्पनम् // 833 // तेनापि द्वेषनागेन्द्राधिष्ठितेन प्रियागिरा / सतिरस्कारमाहूतो, लोलाक्षो दुष्टचेष्टितः // 834 // जातः कोलाहलो भूयान्, सन्नद्धं निखिलं बलम् / .. अयुद्ध्यन्तान्धयुद्धेन, सुरोन्मत्ता मिथो भटाः // 835 // द्विपैर्द्विपा हयास्ताक्ष्यरुष्ट्रैरुष्ट्राः खराः खरैः / चूर्णिताः शतशस्तत्र, कातरैरपि कातराः // 836 // अकाण्डबहुसंमर्दोस्थितशोणितधारया / तदा बभूव मद्येन, तर्पिता चण्डिकेव भूः // 837 // लग्नौ द्वौ खड्गयुद्धेन, लोलाक्षरिपुकम्पनौ / जघानाथ महाक्रोधालोलाक्षं रिपुकम्पनः // 838 // विमर्शश्च प्रकर्षश्च, दृष्ट्वा तं घोरविप्लवम् / प्रविष्टौ नगरे तत्र, स्थितौ स्थाने भयोज्झिते // 839 // 200 Page #210 -------------------------------------------------------------------------- ________________ // 840 // // 841 // // 842 // // 843 // // 844 // // 845 // विमर्शः प्राह वत्सेदं, दृष्टं द्वेषविजृम्भितम् / ध्रुवं पर्यवसानं स्यादीदृशं मद्यपायिनाम् मद्यं मूलमवद्यानां, मद्यं पुण्यद्रुमानलः / मद्यं सद्गुणपुष्पाणां, म्लानावातपसंज्वरः मद्यं च पारदार्यं च यो न त्यजति दुर्मत्तिः / स लोलाक्ष इव क्षीबः, क्षयं याति न संशयः प्रकर्षः प्राह वाक्यं ते, प्रमाणं नात्र संशयः / तयोः सुखं विचरतोर्गताः केऽप्यथ वासराः दृष्टस्ताभ्यां नृपावाससमीपे पुरुषोऽन्यदा / प्रकर्षोऽथावदन्मिथ्याभिमानो ह्येष मातुल ! इहागतः कुतो हेतोः, पुण्द् राजसचित्ततः / विमर्शोऽवददाहूतो, महामोहेन खल्वयम् मकरध्वजराज्यस्य, शोभाहेतोः प्रसेदुषा / साम्प्रतं यात्युपरिपुकम्पनावासमेष च अयं राज्येऽभिषिक्तोऽस्ति, लोलाक्षे निहतेऽधुना / / प्रेषितः स्वामिना मिथ्याभिमानोऽप्यस्य सद्मनि प्रकर्षः प्राह तद्गेहं, प्रदर्शय ममापि तत् / स्वीचकार विमर्शोऽपि, प्रविष्टौ द्वौ नृपालये इतश्च तस्यास्ति मतिकलिताख्या परा प्रिया / सा तस्मिन्नेव समये, सुतं सूता सुलक्षणम् जातमात्रे सुते तत्र, प्रोनिद्रमिव पङ्कजम् / खमिवार्कहतध्वान्तं, तद्राजभवनं बभौ रचिता मणिदीपौघा, धृता मङ्गलदर्पणाः / भूतिरक्षाविधिश्चके, सिद्धार्थैर्भूषिता च भूः 201 // 846 // // 847 // // 848 // // 849 // // 850 // // 851 // Page #211 -------------------------------------------------------------------------- ________________ प्रियं वक्तुं महीशस्य, सुतजन्ममहोत्सवम् / वक्षोजभारनम्राऽपि, ययौ वेगात् प्रियंवदा // 852 // निवेदिते तया राजा प्रणयी पुत्रजन्मनि / हर्षाङ्कुरैरिवाकीर्णं, वपुरुत्पुलकं दधौ || 853 // आयातोऽत्रान्तरे मिथ्याभिमानस्तस्य संनिधौ, / दध्यावधिष्ठितस्तेन, हृदीत्थं रिपुकम्पनः / / 854 // अहो जातः कृतार्थोऽहं, प्राप्तो वंशो ममोन्नतिम् / प्रसन्ना देवता मह्यं, मया लब्धं जनुःफलम् // 855 // हारकुण्डलकेयूरकटकादि ददौ ततः / . निवेदिकायै दीनारलक्षं चासौ प्रमोदभाक् // 856 // समुल्लसितगात्रेण, प्रेमगद्गदभाषिणा / / कारितो विपुलस्तेन, संतजन्ममहोत्सवः' // 857 // प्रवृद्धे हर्षपाथोधौ, सुतेन्दूल्लासतस्ततः / धीरो वीचिध्वनिरिवोत्थितस्तूर्यध्वनिः क्षणात् // 858 // कश्मीरजन्मकस्तूरीसम्मर्दकृतकर्दमम् / लसदंशुमणिवातविडम्बितरविप्रभम् // 859 // हसत्कञ्चुकिकं नृत्यत्कुब्जवामनशोभनम् / त्रुटद्धारलताकीर्णं, दीयमानधनोन्मदम् // 860 // विलासिनीकृतोल्लासं, रम्यं वेषोद्भटैटैः / बहुरूपमिवामोदाज्जातं तद्राजमन्दिरम् (त्रिभिविशेषकम्) // 861 // तदा भृत्यगणे नृत्यं, प्रमोदेन वितन्वति / ननर्त स्वयमप्युच्चैः प्रीत्या भूपतिरुद्भुजः // 862 // दृष्ट्वाऽपृच्छत् प्रकर्षस्तन्मातुलं जातकौतुकः / . . किमितीमे रटन्त्युच्चैविस्फारितमुखा जनाः // 863 // 202 Page #212 -------------------------------------------------------------------------- ________________ // 864 // // 865 // // 866 // // 867 // // 868 // // 869 // काष्ठानि चर्मनद्धानि, बाढमास्फोटयन्ति किम् / किं मृद्भारं वहन्त्येते, धावन्ति किमितस्ततः किं विण्मूत्रपिठर्यश्च, मन्दं मन्दं चलन्त्यमूः / किञ्चैष सदनस्येशः, करोत्यात्मविडम्बनम् विमर्शः प्राह भद्रेदं, मिथ्यामानस्य जृम्भितम् / अनेनोत्पादितो ह्यस्य, सुतो मेऽभूदिति भ्रमः तद्वासनाविलासाच्च, प्रवृत्तेयं विडम्बना / वेत्त्येनमेष बन्धुं स्वं, विडम्बकमपि स्फुटम् प्रकर्षः प्राह यद्येवं, योऽस्यास्ति परवानिह / स एष कीदृशो लोके, गीयते रिपुकम्पनः विमर्शः प्राह वत्सायं, न भावरिपुकम्पनः / ख्यातिरस्योदिता लोके, बाह्यशत्रुप्रकम्पनात् बाह्यप्रत्यर्थिकोटीनां, समर्थो यः प्रमर्दने / सोऽपि ज्ञानं विना नैव, प्रभूष्णुर्भाववैरिणाम् तेनास्य वत्स ! को दोषः, को वा निखिलदेहिनाम् / यतोऽत्र तत्त्वचिन्तायां, ज्ञानाभावोऽपराध्यति क्रोधादिभ्योऽखिलेभ्योऽपि, पापमज्ञानमुल्बणम् / जनो मिथ्याभिमानस्य, येन, बद्ध्वा प्रदीयते तेनाभिभूतचित्तश्च, न जानाति हिताहितम् / / विडम्बयति चात्मानं, ग्रहग्रस्त इवानिशम् कदापि नाभिमन्यन्ते ज्ञानेन तु हतांहसः / लोकाश्चर्यकरी प्राप्य, श्रियं पौरन्दरीमपि गिरिमृत्स्नां धनं पश्यन्, धावत्यज्ञानलुप्तधीः / अनादिनिधनं ज्ञानं, धनं पश्यन्ति योगिनः // 870 // // 871 // // 872 // // 873 // // 874 // // 875 // 203 Page #213 -------------------------------------------------------------------------- ________________ // 876 // // 877 // // 878 // // 879 // // 880 // // 881 // बाह्यामज्ञानिनः प्राप्य, पुत्रदारादिसम्पदम् / स्मयन्तेऽज्ञानमग्नास्तामन्तः पश्यन्ति निश्चलाम् प्रतिष्ठां वेत्ति विष्टावच्छमाग्नेर्भस्मसम्पदम् / जागर्ति ज्ञानवानन्तर्बहिः शेते तु सर्वदा यैर्बद्धो ज्ञानपाशेन, मिथ्यामानाभिधो रिपुः / / ते धन्यास्ते महात्मानस्ते च विश्वोपकारिणः जितमिथ्याभिमानानामखण्डंज्ञानसम्पदाम् / साधूनां नोपमा लोके, सदेवमनुजासुरे , यावच्च प्रवदत्येवं, विमर्शः प्रथमानधीः / आगतौ भूपभवनद्वारे तावदुभौ नरौ | प्रकर्षः प्राह दृश्येते, नरौ मातुल ! काविमौ / स प्राह मतिमोहश्च, शोकश्चेह समागतो, पूत्कारोऽत्रान्तरे प्रौढः, सञ्जातः सूतिकागृहे / अधावंश्चेटिका राजाभिमुखं शोकनिर्भराः कातरोऽभूत् किमित्येतद् भूपः पृच्छन् पुनः पुनः / ताः प्राहुः कण्ठलग्नासुर्बालोऽभूद्भग्नलोचनः गतोऽथ सूतिकागेहे, दुःखवज्राहतो नृपः / दृष्टश्च दारकः किञ्चिच्छेषायुष्कः सुलक्षणः समाहूता महावैद्याः, पृष्टं च किमभूदिदम् / ते प्राहुरयमातङ्कः, सद्योघाती महाबलः नृपः प्राह स्वशक्त्या यः, प्रोज्जीवयति दारकम् / तस्मै राज्यं प्रयच्छामि, स्यां तस्यानुचरोऽप्यहम् तदाकर्ण्य जनाश्चकुर्मन्त्रयन्त्रादिकाः क्रियाः / . . पश्यतामेव तेषां च, पञ्चत्वं प्राप दारकः , // 882 // / / 883 // // 884 // / / 885 // // 886 // // 887 // 204 Page #214 -------------------------------------------------------------------------- ________________ // 888 // // 889 // 11.01111 // 890 // // 891 // // 892 // // 893 // शोकश्च मतिमोहश्च, राजराज्ञीशरीरयोः / अत्रान्तरे प्रविष्टौ तौ, वेतालौ कामरूपिणौ ताभ्यां हाहारवश्चक, करुणाकन्दभैरवः / राज्ञी निपतिता भूमौ, राजा प्राणैरमुच्यत ततो भूमिलुलत्केशं, दलितोरुविभूषणम् / वियोगसर्पनिर्मोकलालाक्लिन्नास्यकोटरम् उरस्ताडनसंमिश्र, निर्भग्नवलयावलि / बृहदाक्रन्दनं जातं, रिपुकम्पनयोषिताम् सर्वतः करुणध्वानपरं पश्यन् जनं ततः / विस्मयप्रेरितो बुद्धस्तनयो मातुलं जगौ किमेतत्क्षणमात्रेण, हित्वा प्राचीननर्तनम् / . नर्तनान्तरमारब्धं, लोकैर्भझ्यन्तरादिदम् विमर्शः प्राह यौ दृष्टौ, प्रविशन्तौ नरौ त्वया / ताभ्यामित्थं विनाट्यन्ते, लोकाः स्वातन्त्र्यवर्जिताः यथा मिथ्याभिमानेन, तादृशं नाटिताः पुरा / तथैतादृशमेताभ्यां, नाट्यन्तेऽमी तपस्विनः शोको वा मतिमोहो वा, तेषामेव न बाधकः / पश्यन्ति ज्ञानदृष्ट्या ये, समग्रं क्षणभङ्गुरम् मिथ्याज्ञानवतां शोकः स्यानटैरिष्टसङ्गमैः / तत्त्वज्ञानां तु वैराग्यशस्त्रमुत्तेजितं भवेत् आदावेव हि निर्णीतेऽनित्यभावे व शोचनम् / नित्यभावे तु निर्णीते, ध्रुवः शोको यदुच्यते अनित्यताकृतबुद्धिानमाल्यो न शोचति / नित्यताकृतबुद्धिस्तु भग्नभाण्डोऽपि शोचति 205 // 894 // // 895 // // 896 // Hill // 897 // // 898 // // 899 // Page #215 -------------------------------------------------------------------------- ________________ गाढप्रेमवशादेष मतिमोहान्मृतो नृपः / . प्रलापं कारयत्येवं, शोकस्तु करुणं जनैः // 900 // प्रकर्षः प्राह किं भूपगेहेऽस्मिन्नेव मातुल ! / इदमीदृशमापन्नं, किं वाऽन्यत्रापि जायते // 901 // विमर्शः प्राह नैतादृग, भवचक्रेऽतिदुर्लभम् / . भावै. कैर्भूतं ह्येतत्, परस्परविरोधिभिः // 902 // अम्बरभ्रमणजश्रमतप्तो, ध्वान्तपङ्कहरणाशुचिगात्रः / स्नातुमिच्छुरिव तिग्ममरीचि-रिधेरथ जगाम समीपम् // 903 // एकतामुपगता बभुरुच्चै-राकुलाश्च निलयाश्रयणाय / स्वीयचारविषयाद् विनिवृत्ता, भास्करस्य च जनस्य च गावः।। 904 // चक्रवाकहृदयात् परिदीर्घाकन्दनिर्यदसुसन्ततिचेष्टा / मूर्च्छदुग्रविरहानलदग्धा-दाकुलारवपतंत्रिभिरूहे // 905 // पद्मिनीहृदयसंगतरागैः, स्फूर्तिमद्भिरिव संभृतमूर्तेः / रश्मयो विबभुरम्बुधिकूलं, यास्यतोऽहिमरुचेरतिशोणाः // 906 // द्यामभित्वरयितुं रतयोग्य-स्फारभूषणविधौ विधिवेत्री / आगता सितरुचेः प्रियदूती, कुङ्कुमारुणतनुर्ननु सन्ध्या // 907 // अञ्जनाचलभुवः प्रविसर्पत्-पाटलापटलपाटलभासः / सान्ध्यरागकलितः किल भागः, पश्चिमः श्रियमगाद् गगनस्य // 908 // व्याप्तमम्बरमथोल्बणसन्ध्या-वह्निधूमसदृशैस्तिमिरौघैः / तारकैस्तरलकान्तिभिरुच्चै-स्तत्स्फुलिङ्गनिकरैरिव रेजे // 909 // संहृता भुवि समासमभावा, दृष्टनष्टमुदभाव्यत विश्वम् / . उद्धतेन तिमिरेण किमाप्तो, बौद्धबुद्धिपिटकात् पटुभावः // 910 // म्लानिमाप नलिनीवनलक्ष्मीः, प्रोल्ललास रजनीचरराजी / कौशिकाः पथि सुखेन विचेरु-र्मूकतां परिययुर्बत काकाः // 911 // 206 Page #216 -------------------------------------------------------------------------- ________________ स्फीतनीलसिचयोरुरुचीनां, कामुकं प्रति रसेन यतीनाम् / निह्नवाज्जनदृशां कुलटानां, रुच्यतामुपययौ तिमिरौघः // 912 // गच्छतेव निजकालनियोगा-दाहिता दिनकृता पुनराप्त्यै / दीप्तिरस्ततिमिरा प्रजजृम्भे, दीपकेष्वनुगृहं विधृतेषु // 913 // आबभार विधुना परिमुक्तं, नव्यसंगमरसोल्लसितेन / नाकिनेतुरथ दिग् घनसारक्षोदसोदरमभीशुसमूहम् // 914 // क्षालयन् मलिनमम्बरमुच्चै-रुच्छलज्जलकणोपमतारम् / निर्मलांशुसलिलैरुपशैलं, ध्वान्तपङ्कमनयद् व्ययमिन्दुः // 915 // संगमो विधुकरैर्निपतद्भि-र्जाह्नवीयमुनयोर्यदभूत् खे / तेन मुण्डनमभूदिह रात्रिब्राह्मणीतिमिरकेशभरस्य // 916 / / कुन्दसुन्दरलसत्करजालं, विष्टपत्रयजयाय पटिष्ठम् / चारुचक्रमिव मान्मथमेकं, खे रराज विधुमण्डलमुद्यत् // 917 // आददेऽङ्गममृतैः परिषिञ्चन्, यो विलासिषु सुधाघटलीलाम् / सोऽप्यभूद् विधुरहो विरहिण्या-श्चण्डकुण्डलितसर्पकरण्डः।। 918 // पार्वतीप्रणतशंकरचूला-निर्गलत्सुरनदीजलरम्याः / धौतविश्ववलयाः प्रसरन्तो, रेजिरे तुहिनरश्मिमयूखाः // 919 // इत्थं चन्द्रोदये जाते, जनानन्दविधायिनि / दृष्टो निजापणद्वारे, ताभ्यां कश्चिन्महेश्वरः // 920 // युतो नैकैर्वणिकपुत्रनिविष्टस्तुङ्गविष्टरे / ' मणिभिः पद्मरागाद्यैः, प्रहृष्यन्निहितैः पुरः // 921 // राजतैः काञ्चनैः स्तोमैरुद्गर्वहृदयो भृशम् / अलङ्कारैश्च वस्त्रैश्च, विचित्रश्चित्रमाप्नुवन् // 922 // प्रकर्षः प्राह लक्ष्मीवान्, मातुलायं किमीदृशः / तिस्चीनापतदृष्टिः, सरलं नेक्षते जनम् // 923 // = = = . 207 Page #217 -------------------------------------------------------------------------- ________________ नाकर्णयति किं वाक्यं, दत्ते कि नोचितोत्तरम् / / प्राञ्जलीनपि संनम्रान् मन्यते तृणवत्कथम् // 924 // रत्नादीनि मुहुः पश्यन्, किं निजाङ्गानि खादति / किं स्वलीलामनुस्मृत्य, निमीलयति लोचने // 925 // विमर्शः प्राह भद्रेह, शृणु हेतुं समाहितः / अस्ति मिथ्याभिमानस्य, धनगर्वाभिधः सुहृत् // 926 // तेन हृत्वाऽस्य सर्वस्वं; वराकोऽयमधिष्ठितः / .. जानाति धन्यमात्मानं, कृत्रिमैः कनकादिभिः // 927 // परस्वत्वकृतोन्माथस्तत्स्वरूपं न पश्यति / . . श्रद्धत्ते न हितं मागं, नालोचयति चायतिम् अपूर्णोऽप्यनुकम्प्योऽपि, पूर्णतां स्वस्य वेत्ति यत् / जगदुन्माथि तदिदं, धनगर्वस्य चेष्टितम्' // 929 // पूर्यन्ते येन कृपणास्तदुपेक्षैव पूर्णता / पूर्णानन्दसुधास्निग्धा, दृष्टिरेषा मनीषिणाम् // 930 // अतात्विकी विकल्पैः स्यात्, पूर्णताऽब्धेरिवोर्मिभिः / पूर्णानन्दस्तु भगवांस्तिमितोदधिसन्निभः // 931 // अपूर्णः पूर्णतामेति, पूर्यमाणस्तु हीयते / पूर्णानन्दस्वभावोऽयं, जगद्भुतदायकः // 932 // वदत्येवं विमर्शेऽथ, भुजङ्गस्तत्र कश्चन / राजकीयं धनं हृत्वा, कान्दिशीकः समागतः // 933 // भुजङ्गं प्रत्यभिज्ञाय, स वाणिजभुजङ्गमः / / किञ्चिन्मूल्यं प्रदायास्य, तज्जग्राहाखिलं धनम् // 934 // प्रनष्टोऽथ भुजङ्गोऽसावागतं नृपतेर्बलम् / कुतश्चित् तत्कयोदन्तं, श्रुत्वा तत्रातिभीषणम् // 935 // 208 Page #218 -------------------------------------------------------------------------- ________________ सलोखं वणिज बद्ध्वा, निन्युभूपभटास्ततः / लुण्टितं भवनं तस्य, विलुप्ता रत्नराशयः // 936 // किङ्कराश्च वणिक्पुत्रा, बान्धवाश्च पलायिताः / हंसे श्येनेन साक्रन्दं, गृहीत इव पक्षिणः // 937 // ततो विगतसर्वस्वो, बन्धुभिः परिवर्जितः / रासभारोपितः कण्ठबद्धलोनोऽतिविह्वलः // 938 // नीयमानो नृपजनैनिन्द्यमानः पृथग्जनैः / विद्राणवदनो दृष्टः, स ताभ्यां वाणिजस्तदा // 939 // प्रकर्षो विस्मितः प्राह, मातुलेदं किमद्भुतम् / किं स्वप्नोऽयं भ्रमः, किंवा, माया वा काऽपि मोहिनी॥ 940 // यदस्य दृश्यते लीला, न सा तन्न च गौरवम् / न तद्धाम न गर्वोऽसौ, दृग्विलासा न तेऽधुना // 941 // विमर्शः प्राह सत्योऽसौ, वृत्तान्तो नात्र विभ्रमः / अत एव महाप्राज्ञा, धनगर्वं न कुर्वते // 942 // सन्ध्याघ्ररागवल्लोके, धनं हि क्षणनश्वरम् / . विस्तारिमारुतधूतध्वजाञ्चलचलाचलम् // 943 // अस्य वाणिजकस्येव, धनं गर्वोष्मदूषितम् / ज्वलदुल्मुकसंकाशं, महानाय जायते . // 944 // अर्जितं क्लेशकोटीभिस्तथायुरिव रक्षितम् / नश्यद्धनं क्षणेनैव, नेक्ष्यते खरशृङ्गवत् // 945 // अलीकधनगण, विह्वलीभूतचेतसाम् / इहामुत्र च दुःखौघमानं कर्तुं न शक्यते // 946 // प्रकर्षः प्राह येन स्याद्धनं मातुल ! निश्चलम् / शुभावहविपाकं च, स हेतुर्विद्यते न वा // 947 // ..... . 200 Page #219 -------------------------------------------------------------------------- ________________ विमर्शः प्राह वत्सेदृग्, नासंभवि धनं भुवि / / विरलानां तु तद्धेतुसंयोगः स्यान्महात्मनाम् // 948 // पुण्यं पुण्यानुबन्ध्येव, निश्चलं कुरुते धनम् / वृद्धि नयति च स्तोकाः, परं तत् कर्तुमीशते // 949 // गुरुदेवादिशुश्रूषा, वैराग्यं प्राणिनां दया / पुण्यं पुण्यानुबन्ध्येतच्छीलवृत्तिश्च निर्मला - // 950 // संतापशान्तिरन्येषां, विश्वानुग्रह एव च / दमनं च स्वचित्तस्य, पुण्यं पुण्यानुबन्ध्यदः // 951 / / प्राच्ये वाऽस्मिन् भवे प्राप्तं, पुण्यं पुण्यानुबन्धि यैः / .. गुणराशिनिबद्धव, तेभ्यः श्रीर्याति न क्वचित् // 952 // ते हि तत्र धने मूर्छा, न कुर्वन्ति महाशयाः / / क्षेत्रेषु योजयन्त्येतत्, स्वयं च परिभुञ्जते // 953 // एवं च श्रीविकीर्णाऽपि, नैर्मल्यायैव जायते / जहाति न स्वपार्श्व च, विधोरिव महाप्रभा . // 954 // कीर्णा कपुरधारा श्री:, कपिकच्छूभृता हृदि / दानभोगावतः कार्यो, मूर्छागौं न धीमता // 955 // लक्ष्मीर्दासीकृता नित्यं, स्वामीयत्येव देहिनाम् / दासीयति विपर्यस्तस्वभावा स्वामिनी कृता // 956 // वर्जनीयः प्रयत्नेन, चौर्यगन्धोऽपि जानता / अस्य वाणिजकस्येव, महानर्थोऽन्यथा भवेत् // 957 // विमर्शेऽदो वदत्येव, युवा कश्चिद् वणिक्पथे / दुर्बलो मलिनः क्षामोऽवतीर्णो जीर्णवस्त्रभृत् // 958 // आपणे निहितग्रन्थिदृष्टस्ताभ्यां स लोलधीः / गृहीता मोदकास्तेन, रूपकैश्चित्तमोदकाः // 959 // 210 Page #220 -------------------------------------------------------------------------- ________________ // 960 // // 961 // // 962 // // 963 // // 964 // // 965 // स्रजः पर्णानि गन्धांश्च, क्रीत्वा वस्त्रयुगं तथा / गत्वोपवापि भुक्त्वा च, भोजनं तृप्तिमाप सः ततस्ताम्बूलमास्वाध, धृत्वा पुष्पस्रजं हृदि / सौरभाढ्यः स्फद्धक्त्रः, प्रस्थितो नृपलीलया / पुनः पुनः स्फुरत्कान्ति, प्रेक्षते मुकुरे मुखम् / मोदते गन्धमाघ्राय, गर्वेण नरिनति च प्रकर्षो विस्मितः प्रोचे, युवाऽयं को नु मातुल ! / व प्रस्थितः किमुद्दिश्य, किं विकारैश्च भज्यते विमर्शः प्राह गणिकाव्यसनी रमणो ह्ययम् / सामुद्रदत्तिरत्रैव, वास्तव्यः पत्तने युवा अनेनाल्पैदिनैरेव, शोषितं पापबुद्धिना / धनं समुद्रदत्तस्य, ग्रीष्मार्केण सरो यथा जातोऽयमधुनेदृक्षो, निर्धनः परकर्मकृत् / . परकर्मकरत्वेन, कतिचित् प्राप रूपकान् . नाटितो व्यसनेनाथ, कुरुते यत् तंदीक्ष्यते / अस्ति ह्यत्र पुरे ख्याता, वेश्या मदनमञ्जरी तस्याश्च कुन्दकलिका, पुत्री लावण्यवाहिनी / तस्यामासक्तचित्तेन, धनमेतेन नाशितम् / / गेहान्निस्सारितश्चायं, धनहीनस्तया रयात् / प्रस्थितोऽद्य गृहे तस्याः, किञ्चित् प्राप्य धनं पुनः अत्रान्तरे प्रकर्षेण, दृष्टः, सानुचरो नरः / सतूणीरः समाकृष्टशरः पृष्टश्च मातुल: कोऽयं माम ! निहन्त्येनं, स प्राह मकरध्वजः / चर्यया निर्गतो रात्रौ, भयानुचरसंयुतः 211 // 966 // // 967 // // 968 // // 969 // // 970 // // 971 // Page #221 -------------------------------------------------------------------------- ________________ रमणोऽयमनेनैव, प्रेरितो याति तद्गृहे / / अतः परं च यद्भावि, तन्निभालय कौतुकम् // 972 // एवमस्त्विति तेनोक्ते, गतौ तौ गणिकागृहे / दृष्टा च कुन्दकलिका, वेश्मद्वारे विभूषिता // 973 // वालिता कन्धरा नासा, विमर्शेनाथ कुञ्चिता / प्रकर्षः प्राह हेतुस्ते, को व्यलीकस्य मातुल ! // 974 // स प्राह पुष्पवसनालङ्कारपिहितामिमाम् / नवश्रोतःश्रु(स्रोतां विष्टाकोष्ठिकां किं न पश्यसि // 975 // . इतो दुष्यति दुर्गन्धाच्छपे तुभ्यं शिरो मम / तदस्या दूरतः स्थित्वा, पश्यावो यद्भवेदिह // 976 // प्रकर्षोऽपि जगौ युक्तमुक्तं मातुलं ! मे त्वया / ममाप्यशुचिगन्धेन, महार्तिरिह जायते / // 977 // अपसृत्य ततो दूरे, स्थितौ तौ रमणो युवा। आगतोऽत्रान्तरे पश्चात्, सभयो मकरध्वजः // 978 // दृष्ट्वाऽथ कुन्दकलिकां, ममज्ज रमणोऽमृते / मुदा मदनमञ्जर्या, संज्ञितां तं च सैक्षत // 979 // आकर्णाकृष्टबाणस्तं, जघान मकरध्वजः / अभ्यन्तरे प्रविश्याथ, तस्याः स प्रददौ धनम् // 980 // तद् गृहीत्वा समीपस्था, जगौ मदनमञ्जरी / वत्स ! त्वया कृतं सम्यग्, वत्सा त्वयि समुत्सुका // 981 // इहाजिगमिषुः किन्तु, चण्डाख्योऽस्ति नृपात्मजः। . तत् तावत् तिष्ठ लीनस्त्वं, पश्चाद्भोगांश्च भोक्ष्यसे // 982 // रमणोऽभूदिदं श्रुत्वा, भयाधिष्ठितविग्रहः / चण्डोऽथाभ्यागतो द्वारे, भूयान् कोलाहलोऽजनि - // 983 // 212 Page #222 -------------------------------------------------------------------------- ________________ चण्डस्तूर्णं प्रविष्टोऽथ, रमणं च ददर्श सः / असिपुत्रीं समाकृष्य, हन्तुं व्यवसितश्च तम् // 984 // दैन्यं प्राप्तोऽथ रमणो, मुखक्षिप्तदशाङ्गुलिः / अष्टाङ्गपादपतनं, चण्डस्य कृतवान् भिया // 985 // ततश्चण्डो दयोत्पत्त्या, मारयामास नैव तम् / रोषोत्कर्षात् परं तस्य, बोटिता तेन नासिका // 986 // लुप्तौ कर्णौ चक्षुरेकं, कृष्टं विदलिता रदाः / दत्तः पार्ष्णिप्रहारोऽथ, हसितं गणिकाद्वयम् // 987 // कृतस्ताभ्यां हृतस्वान्तश्चण्ड: पेशलभाषितैः / राजलोकैर्हतो निर्यन्, मुक्तश्च रमणोऽसुभिः // 988 // दध्यौ प्रकर्षः कामस्य, भयस्य च विचेष्टितम् / कुट्टिन्याश्चातिगहनं, साक्षात् प्रेक्षणकोपमम् // 989 // विमर्शः प्राह येऽप्यन्ये, भवन्ति गणिकारताः / तेषामीदृशमेव स्यान्नाटकं विस्मयावहम् . // 990 // वेश्याभिर्हतसर्वस्वा, भवन्ति कुलदूषणाः / न च मूढा विरज्यन्ते, शोच्यामपि गता दशाम् // 991 // सर्पिण्य इव विश्वास्या, नान्या अपि हि योषितः / दृग्विषाहिसमानासु, वेश्यासु प्रश्न एव कः // 992 // कुष्टिनोऽपि हि पश्यन्ति, स्मराभान् धनदायिनः / निलाक्षालक्तकप्रायान्, वेश्या मुश्चन्ति निर्धनान् // 993 // प्रकर्षेणोदितं सत्यमेतन्नास्त्यत्र संशयः / ततो निर्वाहितस्ताभ्यां, रात्रिशेषः कृचिद् गृहे // 994 // आलिलिङ्ग रजनीविरहार्ता, द्यां ससंभ्रममथाम्बुजपाणिः / तद्वशेन निपपात मणीनां, हास्यष्टिरिव तारकराजी // 995 // 2013 Page #223 -------------------------------------------------------------------------- ________________ वासवस्य विधिनाऽजनि भासां, गर्भिणीव परिपाण्डुमुखी दिग् / ध्वान्तशान्तिशुचिदोहदपूर्ते-रुच्छसत्तनुरनूनविनोदा .. // 996 // यद्भिया दिवमगात् पितुरझू, द्राग् विहाय परिशङ्कय तमिन्दुः / ज्वालजालजटिलं वडवाग्निं, भानुमुत्थितमयाच्चरमाशाम्॥ 997 // ध्वान्तधूलिरखिलाऽपि निरस्ता, शोधिता भगणकर्करपतिः / अंशुकुङ्कुमरसैः स्नपितं खं, भास्करेण नववासरराज्ये // 998 // आगते न पिदधे किमु पत्यौ, द्यौस्त्यजन्त्युपपति हिमभासम् / ऊषसाऽरुणिमकुङ्कुमलेपे, तारकच्छलनखव्रणपतिम् // 999 // किं पुनः स्पृशसि यः परकूले, मामपश्रियमपोह्य गतोऽभूः / साञ्जनाश्रुततिमित्यभिभानुं, पद्मिनी मधुकरैः किरति स्म।। 1000 // संहृता नृपशुपक्षिगणेभ्य-स्तामसी दिनकृतोदयभाजा / .. एकतामुपगता खलु निद्रा, कौशिकालिनयनेषु निलीना॥ 1001 // यद्गृहेऽन्धतमसाभिधचौरः, स्थास्यतीह स भविष्यति दण्ड्यः / डिण्डिमध्वनिरभूदिति भानो-श्चारुकाकुकृकवाकुकुटुम्बात्।। 1002 // गाढगात्रपरिरम्भविजृम्भि-प्रेमनिर्दलितरात्रिवियोगा / / चक्रवाकयुगसंगमलीला विस्मयं न हृदि कस्य वितेने // 1003 // इत्थं सूर्योदये जाते, विमर्शः प्राह वत्स ! ते / भवचक्रदिदृक्षायां, महदस्ति कुतूहलम् // 1004 // न शक्यतेऽतिविस्तीर्णं, तदेकैकाश्रयेक्षणात् / द्रष्टुं कात्स्र्थेन तेनायं, चारुरारुह्यतां नगः // 1005 // महाप्रभावो विस्तीर्णो, विवेकाख्योऽतिनिर्मलः / भवचक्रस्थितिः सर्वा, समारूढैरिहेक्ष्यते // 1006 // यच्च न ज्ञायते पृष्ट्वा, तदुत्कण्ठा प्रपूर्यताम्। . एवमस्त्विति तेनोक्ते, समारूढावुभौ नगे . // 1007 // 214 Page #224 -------------------------------------------------------------------------- ________________ // 1008 // // 1009 // // 1010 // // 1011 // // 1012 // // 1013 // प्रकर्षः प्राह सकलं, भवचक्रमिहेक्ष्यते / दीनो देवकुले नग्नो, कः पुनर्मातुलास्त्ययम् नंष्टुकामो दिगालोकी; क्षुत्क्षामो वेष्टितो नरैः / विमर्शः प्राह पुत्रोऽयं, कुबेरस्य श्रियां निधेः नाम्ना कपोतो गौणेन, मुख्यनाम्ना धनेश्वरः / द्यूतव्यसनिनाऽनेन, पितृवित्तं विनाशितम् द्यूतायैष सृजन् चौर्य, धने निष्ठापिते निजे / राज्ञा कर्थितो मान्यपुत्रत्वान्न तु नाशितः कर्पटाद्यखिलं रात्रावद्य चानेन हारितम् / कृतो व्यसनतप्तेन, मस्तकेन पणस्ततः एतैश्च कितवैधूर्तेः, शिरोऽप्यस्य जिघृक्षुभिः / जितोऽयं नाट्यते ह्येवं, नंष्टुं शक्नोति न क्वचित् प्रकर्षः प्राह किं ज्ञाता, नानेन छूतविक्रिया / द्यूतं हि धनकक्षाग्निर्मृत्योर्मित्रं गुणामयः विमर्शः प्राह किं कुर्यान्महामोहवशो ह्ययम् / द्यूते रसात् प्रवर्तन्ते, तद्वशा हि नराधमाः उल्लापो भवति व्यक्तो, यावदेवं तयोर्द्वयोः / मस्तकं कितवैस्तावत्, त्रोटितं तस्य वृन्तवत् तद् दृष्ट्वाऽमन्यत द्यूतं, महाऽनर्थविधायकम् / प्रकर्षोऽथ वने तस्य, दृग् नीलाब्जनिभाऽपतत् कृत्वा तत्संमुखं हस्तं, ततः स प्राह मातुलम् / क एष तुरगारूढः, प्रधावत्यनुजम्बुकम् उद्गीर्णास्त्रः स्वयं दुःखी, दुःखदश्चान्यदेहिनाम् / मध्याह्नेऽपि क्षुधा क्षामः पिपासाशोषिताननः . 215 // 1014 // // 1015 // // 1016 // // 1017 // // 1018 // // 1019 // Page #225 -------------------------------------------------------------------------- ________________ विमर्शः प्राह ललितपुरेऽयं ललनो नृपः / . मृगयानिरतोऽरण्ये, तिष्ठत्येष दिवानिशम् // 1020 // मन्त्रिभिर्वार्यमाणोऽपि, मित्रैश्च न निवर्तते / राजकार्येषु सीदत्सु, चिन्तितं राज्यचिन्तकैः // 1021 // हंसस्थाने यथा काको, नासौ राज्ये तथोचितः / ततो बहिरकापुंस्तं, पुत्र राज्ये निधाय ते (युग्मम्) / // 1022 // तिष्ठत्येष तथाऽप्येको, मृगयातत्परो वने / मांसलुब्धो न दुःखं स्वं, जानाति विषकीटवत् // 1023 // परतः प्राप्तमपि यो, मांसं खादति सोऽधमः / हत्वा भक्षयतस्तच्च स्वयं जीवान् किमुच्यताम् // 1024 // भुञ्जानो मांसमशुचि, बीभत्सं कृमिसंकुलम् / राक्षसश्वशृगालादेविशिष्येत कथं नरः // 1025 // विमर्शेऽदो वदत्येव, प्रधावन्ननुजम्बुकम् / अधोमुखो महागर्ते, पतितो ललनो मृतः // 1026 // प्रकर्षोऽपृच्छदस्याभूत्, किमेतन्मृगयाफलम् / विमर्शः प्राह नन्वेतत्, पुष्पं नारकिता फलम् ___ // 1027 // इतश्च राजपुरुषैः, कञ्चित् तप्तत्रपुद्रवम् / पाय्यमानं नरं दृष्ट्वा , प्रकर्षः प्राह मातुलम् // 1028 // अमीभिर्निणैरेष, नरः किमिति पीड्यते / विमर्शः प्राह चणकपुरवासी महाधनः // 1029 // सार्थेशः सुमुखो ह्येष, वाक्पारुष्यात्तु जन्मजात् / लेभे दुर्मुख इत्याख्यां, लोके प्रकृतिदीपिकाम् // 1030 // स्त्रीभक्तराजदेशानां, कथास्वयमभूद् रतः / . .. शशाक धर्तुं नासभ्यां, निःसरन्ती मुखाद् गिरम्. // 1031 // 216 Page #226 -------------------------------------------------------------------------- ________________ गतो राजा रिपून् जेतुमितश्च चणकाधिपः / तीव्राख्यस्तेन रिपवो, युधि वीर्येण निर्जिताः . // 1032 // मध्येसभं नृपकथां, चकारेतश्च दुर्मुखः / जितो नृपोऽरिभिश्चण्डैः, पलायध्वं ततो जनाः // 1033 // तदाकर्ण्य पुरं सर्वं, नष्टं संजातसंभ्रमम् / समागतो नृपोऽपश्यत्, तद् दग्धवनसन्निभम् // 1034 // श्रुत्वा कुतश्चिद् तद्वार्ता, कुपितो दुर्मुखोपरि / दण्डमीदृशमस्यादात्, पुनरावासिते पुरे // 1035 // प्रकर्षः प्राह हा कष्टमेतावद् दुर्वच:फलम् / विमर्शः प्राह विकथोन्मथितानामियत् कियत् // 1036 // कृपाणी गुणवल्लीनां, वाणी नूनमयन्त्रिता / प्रमाणीकुरुते कोऽपि, प्राणी न मुखरं जनम् // 1037 // भारत्युच्छृङ्खला वत्स ! ध्रुवं बन्धाय देहिनाम् / / मोचनाय तु संलीनेत्येषा तत्प्रकृतिस्थितिः // 1038 // तदस्य विकथामूलं, दुर्भाषाफलमीदृशम् / . आपन्नं परलोके च, ध्रुवा दुर्गतियातना // 1039 // अत्रान्तरे प्रकर्षस्य, राजमार्गे पपात दृग् / तत्रैको मानवः शुभ्रो, दृष्टः पृष्टश्च मातुलः // 1040 // कोऽयं क्व याति स प्रोचे, रागकेसरिसैनिकः / हर्षोऽयं मानवावासे, वासवाख्यवणिग्गृहे // 1041 // प्रवेक्ष्यति मनः कर्तुमस्योत्सवतरङ्गितम् / बालकालवियुक्तस्य, वयस्यस्य समागमात् (युग्मम्) // 1042 // निरैक्षत प्रकर्षोऽथ, सुविस्फारितलोचनः / धनदत्तेन सुहृदा, वासवो मिलितस्तदा // 1043 // 210 Page #227 -------------------------------------------------------------------------- ________________ संजोगमूला जीवेणं पत्ता दुक्खपरंपरा। ' तम्हा संजोगसंबंधं जावज्जीवाए वज्जए // 68 // जम्म-जरा-मरणजलो अणाइमं वसणसावयाइण्णो। जीवाण दुक्खहेऊ कटुं रुद्दो भवसमुद्दो .. // 69 // धण्णो हं जेण मए अणोरपारम्मि नवरमेयम्मि / भवसयसहस्सदुलहं लद्धं मे धस्मजाणं तु // 70 // एयस्स पभावेणं पालिज्जंतस्स सइ पयत्तेणं / / जम्मंतरे वि जीवा पावंति न दुक्ख-दोमच्चं // 71 // चिंतामणी अउव्वो एस अउव्वो य कप्परुक्खो त्ति / एयं परमो मंतो एयं परमामयं एत्थ // 72 // एत्थं वेयावडियं गुरुमाईणं महाणुभावाणं। जेसिं पभावेणेयं पत्तं तह पालियं चेत्र // 73 // तेसिं नमो, तेसिं नमो, भावेण पुणो वि होउ तेसिं नमो / अणुवकयपरहियरया जे एवं दिति भव्वाणं // 74 // संपुण्णचंदवयणं सिंहासणसंठियं सपरिवारं / झाएइ य जिणचंदं देसितं धम्ममोसरणे // 75 // अहवा जीवाईया जिणसमए जे जहट्ठिया भावा / / भावेज्ज ते तह च्चिय रागं दोसं च मोत्तूणं . . // 76 // आसन्नागयमरणो पंचनमोक्कारमायरतरेणं / गेण्हइ अमोहसत्थं संगाममुहे वरभडो व्व // 77 // अरहंताणं तु नमो, नमो त्थु सिद्धाण, तह य सूरीणं / उज्झायाणं च नमो, नमो त्थु सव्वेसि साहूणं // 78 // इय पंचनमुक्कारो पावाण पणासणोऽवसेसाणं... . तो सेसं चइऊणं सो गेज्झो मरणकालम्मि.. // 79 // नमो। 218 Page #228 -------------------------------------------------------------------------- ________________ // 80 // / / 81 // // 82 // अरहाइनमुक्कारो जीवं मोएइ भवसहस्साओ। भावेण कीरमाणो होइ पुणो बोहिलाभाय . पंचनवकारमंतो हिययम्मि पइट्ठिओ भवे जस्स / मोहपिसाओ न जिणेइ तं नरं, तरइ य भवोहं पंचनमुक्कारसुसिण्णसंजुओ परभवे पयाणम्मि / वट्टइ सो वरजोहो व्व, तं न विद्दवइ कम्मरिऊ पंचनमोक्कारवरत्थसंगओ अणसणावरणजुत्तो / वयकरिवरखंधगओ मरणरणे होइ दुज्जेओ एवंविह वरमरणं सरणं सत्ताण दुक्खतत्ताणं / पाविति परमकल्लाणकारणं केवि भव्वजिया इय अभयसूरिरइयं आराहणपगरणं पढंताणं / सत्ताण होइ नियमा परमा कल्लाणनिप्फत्ती // 83 // // 84 // // 85 // // 1 // // आराहणा॥ (सुलसश्रावकेण कारिताऽर्यपुत्रजिनशेखरश्रावकस्यन्तिमाराधना) भो भो महायस ! तुहं जीहाखलणेण संपयं मन्ने / पच्चासन्नं मरणं, ता संपइ होसु उवउत्तो जे न वि रुहंति इहइं रागाईबीयदड्डभावाओ / / संसारजलहिपोए ते अरुहंते सरसु इण्डिं . जे वंदणाइ अरहंति जे य महपाडिहेरपूयाओ / भवअडविसत्थवाहे ते अरहंते सरसु इण्हिं जेहिं हया मोहाई महारिणो भवनिबंधणा घोरा / वीरियवरदंडेणं ते अरिहंते सरसु इण्हेिं 219 // 4 // Page #229 -------------------------------------------------------------------------- ________________ क्वचित् पापिजनाकीर्णं, क्वचिद् धर्मनयान्वितम् / ' चरित्रैविविधैः पूर्णमन्तरङ्गमहीभुजम् .. // 1068 // द्वितीयं चारु संतानमन्दारहरिचन्दनैः / रत्नहाटकसंघातघटितानेकपाटकम् .. // 1069 // मणिप्रभाहतध्वान्तं, नित्यालोकं विराजितम् / / . चलत्कुण्डलकेयूरमौलिहारप्रभास्वरैः // 1070 // रतिसागरनिर्मग्नैरम्लानवनदामभिः / नित्यप्रमुदितैर्देवैरप्सर परिरम्भिभिः (त्रिभिविशेषकम्) // 1071 // साताख्यं कृतवान् कर्मपरिणामोऽत्र नायकम् / तेनेदं सतताह्लादं, शान्तविघ्नविनायकम् // 1072 // ईर्ष्याशोकभयक्रोधलोभमोहमदभ्रमैः / परीतमपि मुग्धानां; भाति रम्यमिदं, पुरम् // 1073 // तेनेत्थं वर्णितं दुःखाकुलितं परमार्थतः / विवेकशिखरस्थानामिदमप्यवभासते // 1074 // तृतीयं क्षुत्पिपासाभीबन्धोद्वेगप्रपीडितैः / . जनैरनन्तैः संकीर्णं, महामोहवशीकृतैः // 1075 // चतुर्थे तु पुरे लोका वसन्ति तमसावृताः / नायकोऽत्र कृतोऽसातवेद्याख्यो मोहभूभुजा . // 1076 // तत्र लोकाः कदर्थ्यन्ते, परमाधार्मिकासुरैः / पाय्यन्ते तप्तताम्राणि, दार्यन्ते क्रकचोत्करैः // 1077 // खाद्यन्ते निजमांसानि, दह्यन्ते प्रबलाऽग्निना / भृज्ज्यन्ते तत्र तार्यन्ते, क्रूरां वैतरणी नदीम् // 1078 // शाल्मलीरभिरोह्यन्ते, विकट वज्रकण्टकैः / / कुन्ततोमरनाराचैश्छिद्यन्ते च सहस्रशः (त्रिभिविशेषकम्) | // 1079 // 20. Page #230 -------------------------------------------------------------------------- ________________ // 1080 // // 1081 // // 1082 // // 1083 // // 1084 // // 1085 // सप्तात्र पाटकाः सन्ति, तत्राद्ये पाटकत्रये / परमाधार्मिकैरित्थं, जन्यते दुःखसन्ततिः परस्परं च कुर्वन्ति, दुःखमेते निरन्तरम् / षट्पाटकेषु भिद्यन्ते, सप्तमे वज्रकण्टकैः न वक्तुं कोटिजिह्वोऽपि, दुःखमत्र क्षमो भवेत् / एकान्तदुःखसंकीर्णं, तदिदं पापिपञ्जरम् तस्मादेतानि चत्वारि ज्ञातानि भवता यदि / पुराणि न तदा ज्ञेयं, भवचक्रेऽवशिष्यते इति श्रुत्वा प्रकर्षोऽदात्, भवचक्रेऽभितो दृशम् / सम्भ्रान्तोऽथ जगौ नार्यः का एताः सप्त मातुल ! बीभत्सदर्शनाः कृष्णा, लुप्ताशेषमहोभराः / .. लोकानां दारुणाकारा, वेताल्य इव भीतिदाः किंप्रयुक्ताश्च किंवीर्यास्तथैताः किंपरिच्छदाः / . कं निहन्तुं प्रवर्तन्ते, विमर्शोऽभिदधे ततः . जरा रुजा मृतिश्चान्या, खलता च कुरूपता / दरिद्रता दुर्भगता, नामतोऽमूः प्रकीर्तिताः (युग्मम्) मूलभूपस्त्रिया कालपरिणत्या प्रयोजिता / बाह्यहेतुशतैश्चापि, जरा तत्रेह जृम्भते. बलं तेजश्च लावण्यमालिङ्गयेयं विलुम्पति / गाढाश्लेषाम्मनो नृणामस्या वीर्यमदः स्मृतम् वलीपलितवैकल्यबाधिर्यान्ध्यकुवर्णताः / कम्पकार्कश्यशैथिल्यदीनतादन्तहीनताः जरायाः परिवारोऽयमनेन परिवारिता / मत्तेव गन्धकरिणी, सर्वत्र विलसत्यसौ 221 // 1086 // // 1087 // // 1088 // // 1089 // // 1090 // // 1091 // Page #231 -------------------------------------------------------------------------- ________________ जे अंगाऽणंगगयं सुयनाणं पाढयंति उज्जुत्ता / निज्जरहेउं सीसे ते उज्झाए नमसाहि // 29 // आयाराईयाइं महामहत्थाई जे उ पाढंति / एक्कारस अंगाई ते उज्झाए नमसाहि // 30 // बारसमम्मि य अंगे चोद्दस पुव्वाइं अइमहत्थाई / पाति वित्थडाइं ते उज्झाए नम॑साहि // 31 // आवस्सयं पि छविहरूवं सामाइयाइभेएणं / जे सिक्खवंति सीसे ते उज्झाए नमसाहि // 32 // आवस्सयवइरित्तं उक्कालियवरसुयं पि पाटिंति / जे दसकालिकमाई ते उज्झाए नमसाहि - // 33 // कालियसुयं पि उत्तरअज्झयणाई सया विणेयाणं / जे गाहंतुवउत्ता ते उज्झाए नमसाहि // 34 // जे य उवंगाई तहा उववाइयमाइयाई उवउत्ता / सीसे अज्झावंती ते उज्झाए नमसाहि // 35 // इय भो ! चउत्थठाणट्ठियाण अज्झावयाण नवकारो / सयलम्मि वि जियलोए चउत्थयं मंगलं होइ // 36 // जे साहति सया वि हु सव्वे निव्वाणसाहए जोए / मण-वयण-कायगुत्ते ते वंदसु मुणिवरे भद्द ! // 37 // पंचसु समिइसु समिया इरिया-भासेसणासु आयाणे / निक्खेवणम्मि य तहा ते वंदसु मुणिवरे भद्द ! // 38 // तिसु गुत्तीसु सुगुत्ता मणगुत्ती-काय-वयणरूवासु। . सुविहियभावमुवगया ते वंदसु मुणिवरे भद्द ! // 39 // इच्छा-मिच्छाईसुं सामायारीविसेसभेएसं / जे पइदिणमुज्जुत्ता ते वंदसु मुणिवरे भद्द! // 40 // Page #232 -------------------------------------------------------------------------- ________________ // 41 // // 42 // // 42 // // 43 // // 44 // // 45 // पडिलेहणा-पमज्जण-भिक्खिरिया-लोय-भुंजणाईसु / जे अपमत्ता णिच्चं ते वंदसु मुणिवरे भद्द ! बायालीसेसणसंकडम्मि गहणम्मि न हु छलिज्जंति / जे सुविसुद्धसहावा ते वंदसु मुणिवरे भद्द ! जे सतरसविहसंजमसीलंगऽट्ठारसहसधुरधवला / उद्धरधारियखंधा ते वंदसु मुणिवरे भद्द ! इय पंचमठाणठिया मुणिणो परमेट्ठिणो नमसंति / भावेणं जे तेसिं पंचमयं मंगलं होइ सिरिपंचमंगलमिमं भत्तिवसुल्लसियबहलरोमंचो / चित्तम्मि धरसु सुद्धो तरसि इमं जेण भवजलहि एसो य मंगलाणं सव्वेसि मंगलं हवइ पढमं / ता एयं धरसु मणे सिवपुरपहरहवरं परमं चत्तारि मंगलं तह हुंतऽरहंता तहेव सिद्धा य / साहू य सव्वकालं धम्मो य तिलोयमंगलो . लोगुत्तमा वि एए भावेसु तुमं विसेसओ भद्द ! / अरहंत सिद्ध साहू धम्मो य तिलोयमंगल्लो एए चेव य सरणं पडिवज्जसु मरणदेसकालम्मि / संसारघोररक्खसभयभीओ रक्खणट्ठाए . इय चउविहसरणगओ मा हु भएज्जासि. थोंवमित्तं पि / संसाररक्खसाओ अच्चंतघोररूवाओ तव-नियम-संजमरहे पंचनमुक्कारसारहिनिउत्ते / णाण-वरचरणतुरए आरुहिउं जाहि सिवणयरे आलोएहि य सुपुरिस ! पुरओ सिद्धाण सव्वदुच्चरियं / उच्चारेहि सयं चिय महव्वयाइं महाभाग ! - . . 223 // 46 // // 47 // // 48 // // 49 // // 50 // // 51 // Page #233 -------------------------------------------------------------------------- ________________ क्वचिदुष्णाः क्वचिच्छीताः, क्वचिन्मध्यमवृत्तयः / नैकरूपाः खलाः क्रूराः, सन्निपाता इव ज्वराः // 1116 // नामनामा महीनाथो, यो मया पूर्ववर्णितः / भवचक्रे युनक्त्येनां, स क्रौर्येण कुरूपताम् // 1117 // निमित्तान्यपि बाह्यानि, तदादेशव्यपेक्षया / परिकुप्यत्कफादीनि, जनयन्ति कुरूपताम् // 1118 // . वीर्यमस्यास्तदङ्गस्था, यदुद्वेगं करोत्यसौ। कुण्टताकाण्यकुब्जत्ववामनत्वविवर्णताः / // 1119 // बाधिर्यखञ्जताऽऽन्ध्याद्या, वर्तन्तेऽस्याः परिच्छदे। ... नियुक्तां हन्ति नाम्नैव, तद्युतेयं सुरूपताम् (युग्मम्) // 1120 // भवन्ति क्रीडनस्थानं, कुरूपां रूपंगविणाम् / निर्गुणाश्च भवन्त्येते, गुणा ह्याकृतिसंश्रयाः // 1121 // पुरस्कृताऽन्तरायण, पापोदयचमूभृता / दरिद्रता प्रयुक्तेयं, द्यूताद्यैर्बाह्यहेतुभिः // 1122 // दुराशापाशपतितं, निर्धनं कुरुते जनम् / / एषा वीर्येण शेषाहिफणाभोगभयङ्करी // 1123 // मौढ्यं पराभवो दैन्यं, प्रायशो बह्वपत्यता / बुभुक्षाऽरतिसंतापहृदयन्यूनताऽर्थनाः // 1124 // इत्यादि परिवारोऽस्या, हन्तीयं तेन संयुता / ऐश्वर्याख्यं नरं श्रेष्ठ, पुण्योदयनियुक्तकम् (युग्मम्) // 1125 // दरिद्रताहतैश्वर्या, रात्रावपि न शेरते / चिन्ताग्निनैव दह्यन्ते, प्रत्यक्षा इव नारकाः // 1126 // इयं दुर्भगता नामनृपेणैव नियोजिता / / वैरूप्यदुःस्वभावादिबाह्यहेतुव्यपेक्षिणी ' // 1127 // 224 Page #234 -------------------------------------------------------------------------- ________________ अनभीष्टमतिद्वेष्यं, यदेषा कुरुते जनम् / तदिदं वीर्यमेतस्या, जगत्त्रयभयावहम् // 1128 // परिवारः किलैतस्या दीनताऽभिभवस्त्रपा / न्यूनता चित्तलघुता, वेषविज्ञानहीनता // 1129 // नियुक्तां सुप्रसन्नेन, नाम्ना सुभगतामियम् / हन्ति तत्कोपसमयस्फुटलब्धोदयाऽङ्गिनाम् // 1130 // अनया हृतसौभाग्या, वल्लभानामवल्लभाः / शोकेन परिरभ्यन्ते, निजनिन्दापरायणाः // 1131 // प्राह प्रकर्षः सन्त्यासां, किं मातुल ! न वारकाः / लोकपालाः क्षितीशाद्या, दोर्दण्डोद्धृतभूभराः // 1132 // विमर्शः प्राह नैवासां, कोऽपीष्टे विनिवारणे / प्रभुष्वपि स्फुरत्यासां, वीर्यमुन्माथि दारुणम् प्रकर्षः प्राह तद् यत्नः किमासां विनिवारणे / / न कार्यो देहिना प्राह, विमर्शो निश्चयात् तथा // 1134 // एता ह्यवश्यभाविन्यः, क्षेतुं शक्या न केनचित् / / अशक्यार्थप्रवृत्तेश्च, फलं नान्यच्छ्रमाद् ऋते (युग्मम्) // 1135 // यतन्ते तद्विनाशाय, तथाऽपि व्यवहारतः / स्वागोमलो हि सर्वत्र, क्षालनीयः क्रियाम्भसा // 1136 // प्रवर्त्यते हठात् कर्मपरिणामेन मानवः / कार्यो हर्षविषादौ नो, तत्र निश्चयवेदिना // 1137 // व्यवहारनयज्ञोऽपि, सद्धेतौ यतते बुधः / जरादीनां विनाशे च, सद्धेतुर्धर्म एव हि // 1138 // नास्ति यत्र जराद्युत्थः, क्लेशः सा निर्वृति: पुरी / / ज्ञानश्रद्धानचारित्रमयो धर्मस्तदाप्तिकृत् // 1139 // 25 Page #235 -------------------------------------------------------------------------- ________________ // 2 // . // 3 // // 4 // नन्दनमुन्याराधिता. ॥आराधना // स निष्कलङ्कं श्रामण्यं चरित्वा मूलतोऽपि हि / आयुःपर्यन्तसमये व्यधादाराधनामिति ज्ञानाचारोऽष्टधा प्रोक्तो यः काल-विनयादिकः। .. तत्र मे कोऽप्यतीचारो योऽभूनिन्दामि तं त्रिधा यः प्रोक्तो दर्शनाचारोऽष्टधा निःशङ्कितादिकः / / तत्र मे योऽतिचारोऽभूत् त्रिधाऽपि व्युत्सृजामि तम् या कृता प्राणिनां हिंसा सूक्ष्मा वा बादराऽपि वा। मोहाद् वा लोभतो वाऽपि व्युत्सृजामि त्रिधाऽपि ताम् हास्य-भी-क्रोध-लोभाधैर्यन्मृषा भाषितं मया / तत् सर्वमपि निन्दामि प्रायश्चित्तं चरामि 'च अल्पं भूरि च यत क्वाऽपि परद्रव्यमदत्तकम् / आत्तं रागादथ द्वेषात् तत् सर्वं व्युत्सृजाम्यहम् .. तैरश्चं मानुषं दिव्यं मैथुनं मयका पुरा / यत् कृतं त्रिविधेनापि त्रिविधं व्युत्सृजामि तत् बहुधो यो धन-धान्य-पश्वादीनां परिग्रहः / लोभदोषान्मयाऽकारि व्युत्सृजामि त्रिधाऽपि तम् पुत्रे कलत्रे मित्रे च बन्धौ धान्ये धने गृहे / अन्येष्वपि ममत्वं यत् तत् सर्वं व्युत्सृजाम्यहम् इन्द्रियैरभिभूतेन य आहारश्चतुर्विधः / मया रात्रावुपाभोजि निन्दामि तमपि विधा कोधो मानो माया लोभो रागो द्वेषः कलिस्तथा / पैशुन्यं परनिर्वादोऽभ्याख्यानमपरं च यत् // 8 // // 11 // ક Page #236 -------------------------------------------------------------------------- ________________ // 12 // - // 13 // // 14 // // 15 // // 16 // // 17 // चारित्राचारविषयं दुष्टमाचरितं मया / तदहं त्रिविधेनापि व्युत्सृजामि समन्ततः यस्तपःस्वतिचारोऽभून्मे बाह्याभ्यन्तरेषु च / त्रिविधं त्रिविधेनापि निन्दामि तमहं खलु धर्मानुष्ठानविषयं यद् वीर्यं गोपितं मया / वीर्यानारातिचारं च निन्दामि तमपि विधा हतो दुरुक्तश्च मया यो, यस्याऽहारि किञ्चन / यस्यापाकारि किञ्चिद्वा मम क्षाम्यतु सोऽखिलः यश्च मित्रममित्रो वा स्वजनोऽरिजनोऽपि च / सर्वः क्षाम्यतु मे सर्वं सर्वेष्वपि समोऽस्म्यहम् तिर्यक्त्वे सति तिर्यञ्चो, नारकत्वे च नारकाः / . अमरा अमरत्वे च, मानुषत्वे च मानुषाः ये मया स्थापिता दुःखे सर्वे क्षाम्यन्तु ते मम / . क्षाम्याम्यहमपि तेषां, मैत्री सर्वेषु मे खलु . जीवितं यौवनं लक्ष्मी रूपं प्रियसमागमः / चलं सर्वमिदं वात्यानतिताब्धितरङ्गवत् व्याधि-जन्म-जरा-मृत्युग्रस्तानां प्राणिमामिह / विना जिनोदितं धर्मं शरणं कोऽपि नापरः सर्वेऽपि जीवाः स्वजना जाताः परजनाश्च, ते / विदधीत प्रतिबन्धं तेषु को हि मनागपि ? एक उत्पद्यते जन्तुरेक एव विपद्यते / सुखान्यनुभवत्येको, दुःखान्यपि स एव हि अन्यद् वपुरिदं तावदन्यद् धान्य-धनादिकम् / बन्धवोऽन्येऽन्यश्च जीवो वृथा मुह्यति बालिशः 20 // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // Page #237 -------------------------------------------------------------------------- ________________ सर्वेऽपि गन्तुमिच्छन्ति, तामधःपुरवासिनः / मुक्त्वा लोकायतं स्वैः स्वैर्मियो मार्गविरोधिभिः / // 1164 // न मुक्तेः प्रापका युक्ताः, पन्थानस्ते च कल्पिताः / विवेकशिखरस्थैस्तु, दृष्टः पन्थास्तदाप्तिकृत् // 1165 // त्यक्तमार्गाः कुमार्ग च, संश्रितास्तदध:श्रिताः / मिथ्यादर्शनलुप्ताशा, गिरिस्थास्तु न तादृशाः // 1166 // प्रकर्षः प्राह येऽमीभिर्मुक्तिमार्गाः प्रकल्पिताः / प्रत्येकं तानहं श्रोतुमिच्छाम्युत्पन्नकौतुक्र: // 1167 // विमर्शः प्राह यद्येवं, समाधाय ततो मनः / वक्ष्यमाणान्मया वत्स ! तान् मार्गानवधारय // 1168 // तत्त्वज्ञानाद् भवेन्मुक्तिरिति सर्वैर्विनिश्चितम् / तानि नैयायिकानां च, प्रमाणादीनि षोडश // 1169 // प्रमायाः करणं तत्रं, प्रमाणं तच्चतुर्विधम् / प्रत्यक्षमनुमानं चोपमानं शा(श)ब्दमेव च // 1170 // ज्ञानं प्रत्यक्षमक्षार्थयोगजं व्यभिचारि न। . तत्पूर्वं त्रिविधं प्राहुरनुमानं विशारदाः / // 1171 // पूर्ववच्छेषवच्चैव, दृष्टं सामान्यतश्च तत् / हेतोः कार्यस्य कार्याच्च, हेतोरन्यस्य चान्यतः यथा मेघोन्नतेर्वृष्टिर्भविष्यत्यनुमीयते / पूरभेदाच्च जाता साऽन्यदिग्प्राप्तेर्गती खौ // 1173 // उपमानं स्मृतं संज्ञासंज्ञिसंबन्धसंगतिः / आप्तोपदेशः शब्दश्च, मानमेतच्चतुर्विधम् // 1174 // आत्मदेहेन्द्रियस्वान्तधीदोषार्थप्रवृत्तयः / .. प्रेत्यभावः फलं दुःखं, प्रमेयं मुक्तिरेव च / // 1175 // स्वा 228 Page #238 -------------------------------------------------------------------------- ________________ // 1176 // // 1177 // // 1178 // // 1179 // // 1180 // संशयः कीर्तितं ज्ञानं, विरुद्धोभयकोटिकम् / येन प्रयुक्तः पुरुषश्चेष्टते तत् प्रयोजनम् दृष्टान्तो निश्चयस्थानं, सिद्धान्तोऽर्थः प्रतिष्ठितः / आनुमानिकवाक्यस्य, देशानवयवान् जगुः तर्को व्याप्यसमारोपे, व्यापकस्य प्रसञ्जनम् / अवधारणरूपं च, ज्ञानं निर्णय उच्यते बुभुत्सया कथा वादो, जल्पश्च विजिगीषया / स्वपक्षस्थापनाहीना, वितण्डा परिकीर्तिता हेत्वाभासा असिद्धाद्याश्छलमाकूतदूषणम् / असद्भूतोत्तरं जातिः, सा चोत्कर्षसमादिका पराजयस्य हेतुश्च, निग्रहस्थानमिष्यते / नैयायिकपदार्थानां, समासोऽयं प्रकीर्तितः द्रव्यं गुणस्तथा कर्म, सामान्यं च विशेषयुक् / समवायश्च षड् भावा, वैशेषिकनये स्मृताः भूरापोऽग्निर्मरुद् व्योम, कालो दिगसुमान्मनः / / नव द्रव्याण्यमून्याहुगुणा रूपं रसस्तथा गन्धः स्पर्शश्च संख्या च, परिमाणं पृथक्त्वयुक् / संयोगश्च विभागश्च, परत्वं चापरत्वयुक् संस्कारधर्माधर्मेच्छासुखयत्नाकबुद्धयः / / द्वेषो गुरुत्वद्रवत्वे स्नेह: शब्दस्तथेत्यमी " उत्क्षेपणं तथाऽवक्षेपणमाकुञ्चनं तथा / प्रसारणं च गमनं, पञ्च कर्माण्यकीर्तयन् सामान्यं द्विविधं प्रोक्तं, परमेकं तथाऽपरम् / द्रव्यत्वाद्यपरं व्याप्यं, सत्तादि व्यापकं परम् // 1181 // // 1182 // // 1183 // // 1184 // // 1185 // // 1186 // // 1187 // .. 220 Page #239 -------------------------------------------------------------------------- ________________ जं किञ्चि मुसं भणियं हासभया कोहलोहमोहेहिं / तं सव्वं निन्दामि पायच्छित्तं पवज्जामि // 6 // अप्पं बहुं व कत्थइ परदव्वमदिनयं च जं गहियं / . रागेण व दोसेणं तं सव्वं मज्झ वोसिरियं .. // 7 // जं सुरतिरिक्खमाणुसमेहुणमासेवियं मए पुदि / तिविहेण वि करणेणं तं निन्दे तं च गरिहामि // 8 // जो को वि लोहदोसा धणधन्नचउप्पयाइबहुभेओ / गहिओ परिग्गहो मे वोसिरिओ सो मए इण्हेिं // 9 // राईए जो भुत्तो असणाइचउव्विहो वि आहारो / इन्दियवसगेण मए तं पि य निन्दामि भावेण // 10 // जो पुत्तकलत्तेसुं बन्धुसु मित्तेसु गिहधणे धन्ने / .. एमाईसु ममत्तो सो सव्वो मज्झ वोसिरिओ // 11 // जो कोइ कओ कोहो माणो माया य दुट्ठलोहो य / रागो दोसो कलहो पेसुन्नं परपरीवाओ // 12 // अब्भक्खाणं इय एवमाइ जं किञ्चि दुट्ठमायरियं / अन्नाणाइवसेणं तं तिविहं वोसिरे सव्वं // 13 // जो कोइ मए वहिओ कडुयं भणिओ य जस्स मे हरियं / अवयारो जस्स कओ सव्वो वि हु खमउ सो मज्झं // 14 // मित्तो व अमित्तो वा सयणो वा परजणो व जो कोइ।। सो खमउ मज्झ सव्वो समभावो मज्झ सव्वेसु // 15 // देवत्तणम्मि देवा तिरिया तिरियत्तणम्मि जे केइ / नरयम्मि वि नेरइया मणुया मणुयत्तणे जे उ // 16 // दुक्खम्मि मए ठविया खमन्तु ते मज्झ खामप्पपरस्स / अहमवि खमामि तेर्सि मेत्ती मे सव्वभूएसु . // 17 // Page #240 -------------------------------------------------------------------------- ________________ जीयं जोव्वणमिड्डी रूवं पियसंगमो बलं सव्वं / विसमखरमारुयाहयकुसग्गजलबिन्दुणा सरिसं // 18 // जम्मजरामरणेहिं अभिभूयाण बहुवाहितत्ताणं / जन्तूण नत्थि सरणं धम्मो जिणभासिओ मोत्तुं // 19 // सव्वे जाया सयणा सव्वे जीवा य परजणा जाया / / सव्वेसि जीवाणं पडिबन्धं तेसु को कुणइ // 20 // एगो पावइ जम्मं एको च्चिय मरइ कम्मवसगो त्ति / एगो सुहदुक्खाई जीवो अणुहवइ संसारे // 21 // अन्नं इमं सरीरं अन्ना धणधनसंपया सयला / अन्नो य एस जीवो बहुहा परिभमइ संसारे // 22 // वसमंसरुहिरचम्मद्विविरइए असुइपूरिए अन्तो / देहेऽसुइघरसरिसे मुच्छं को कुणइ जाणन्तो . अइलालियं पि अइपालियं पि देहमइरेण मोत्तवं / भाडीगहियं व्व घरं विद्धंसणधम्मयं एयं // 24 // धीरेण वि मरियव्वं काउरिसेण वि अवस्समरियव्वं / तह मरियव्वं विउसा जह मरणं पुण न संहवइ // 25 // अरहन्ता मह सरणं सिद्धा साहू य बम्भवयजुत्ता / केवलिणा पत्नत्तो धम्मो वाणं च सरणं च // 26 // जिणधम्मो मह माया जणओ य गुरू सहोयरा साहू / सह धम्मयरा मह बन्धवा य सेसं पुणों जालं // 27 // उसभाईतित्थयरे चउवीसं सुरनए नमसामि / भरहेरवयविदेहे जे केई ते य वन्दामि // 28 // अरहन्तणमोक्कारो जीवं मोएइ भवसहस्साओ / भावेण कीरमाणो होइ पुणो बोहिलाभाए // 29 // .231 Page #241 -------------------------------------------------------------------------- ________________ मीमांसकाः पुनः प्राहुर्वेदपाठादनन्तरम् / कर्तव्या धर्मजिज्ञासा, तन्निमित्तं च चोदना // 1212 // सा च प्रवर्तकं वाक्यं, धर्मस्तेनैव लक्ष्यते / अभावाद् वक्तृदोषाणां, तत्प्रामाण्यं हि निश्चलम् // 1213 // प्रत्यक्षमनुमानं चोपमानं शब्द एव च / / अर्थापत्तिरभावश्च, षट् प्रमाणानि जैम(मि)नेः // 1214 // अप्रमत्तत्वशिखरे, विवेकाद्रेः स्थिता अमी। जैनास्तु वत्स ! मन्यन्ते, मुक्तिमार्गमिमं शुभम् // 1215 // जीवाजीवाश्रवा बन्धः, संवरो निर्जरा तथा.। मोक्षश्च सप्त तत्त्वानि, ज्ञेयानि हितमिच्छता // 1216 // ज्ञानमेतत् तथा श्रद्धा, सङ्गत्यागश्च सर्वथा / त्रयं मोक्षपथो ह्येष, सिद्धि:कतरात्यये, // 1217 // नास्मिन् विधिनिषेधानां, विरोधो जैनदर्शने / शुद्धं ह्येतत् कषच्छेदतापलक्षणकोटिभिः // 1218 // अनन्तपर्ययोपेतं, प्रमेयं द्रव्यमिष्यते / सत्ता तल्लक्षणं सा चोत्पादध्रौव्यव्ययात्मिका // 1219 // प्रत्यक्षं च परोक्षं च, द्वे प्रमाणे जिनागमे / दिगियं दुस्तरो ह्यत्र, प्रमाणनयविस्तरः // 1220 / चत्वारो वादिनोऽत्राद्यास्तत्त्वतो मुक्त्यवेदिनः / आत्मानं ते यदिच्छन्ति, नित्यं वा सर्वथा क्षयि // 1221 // न च नित्यैकरूपस्य, सर्वगत्वेन युज्यते / आत्मनो गमनं मुक्तौ, नष्टत्वानश्वरस्य च // 1222 // तस्मात् तपस्विनो ह्येते, मुक्तिमार्ग न जानते / / . मोक्षो लोकायतानां तु नीविमोक्षो हि योषिताम् / // 1223 // 232 Page #242 -------------------------------------------------------------------------- ________________ // 1224 // // 1225 // // 1226 // // 1227 // // 1228 // // 1229 // अतिदुष्टाशयकरं, क्लिष्टसत्त्वविचिन्तितम् / पापश्रुतं सदा धीरैर्वयं नास्तिकदर्शनम् . ये सर्वज्ञं निराकृत्य, वेदप्रामाण्यमास्थिताः / निर्वृतिस्तत्त्वतोऽभीष्टा, न तैर्मीमांसकैरपि भूमिष्ठास्तदिमे सर्वे, न मुक्तिपथदर्शिनः / अप्रमत्तत्वशिखरस्थितास्तद्दर्शिनो जनाः तन्मिथ्यादर्शनग्रस्ता भवचक्रस्थिता जनाः / तादृशा नाद्रिसानुस्था, नि:स्पृहा धूतकल्मषाः प्रकर्षः प्राह तदिदं, भवचक्रस्य दर्शनम् / महाहास्यकरं सिद्धं, नात्रास्मद्वाञ्छितं किल संतोषदर्शनायावामागतौ स न वीक्षितः / न च तत्सहिता लोकास्तत् तान् दर्शय साम्प्रतम् विमर्शः प्राह शिखरे, जैनं पुरमिह स्थितम् / . तद्यावोऽत्र यथा मुख्या, दिक्षा तव पूर्यते एवमस्त्विति तेनोक्ते, तौ तत्र नगरे. गतौ / . दृष्टाश्च मुनयस्तत्र, तपोनिधूतकल्मषाः विमर्शः प्राह ते ह्येते, लोका येऽन्तर्द्विषच्छिदः / त्रसानां स्थावराणां च, बान्धवाः सर्वदेहिनाम् नादत्तग्राहिणः सत्यवाचोऽमी ब्रह्मचारिणः / .. निरीहाः स्वशरीरेऽपि, निर्ममा निष्परिग्रहाः चित्तवृत्तिमहाटव्यामेतेषां सा प्रमत्तता / शुष्का नदी तद्विलासपुलिनं गलितं द्रुतम् भग्नश्च चित्तविक्षेपमण्डप: पतिताऽखिला / तृष्णाऽऽख्या वेदिका नष्टं, विपर्यासाख्यविष्टरम् // 1230 // // 1231 // // 1232 // // 1233 // // 1234 // // 1235 // . . . 233 Page #243 -------------------------------------------------------------------------- ________________ // 15 // // 16 // // 17 // % 3D // 20 // अवक्रयाऽऽत्तवेश्मेव, मोक्तव्यमचिरादपि / लालितं पालितं वा पि, विनश्वरमिदं वपुः धीरेण कातरेणाऽपि, मर्तव्यं खलु देहिना / तन्नियेत तथा धीमान्न म्रियेत यथा पुनः अर्हतः शरणं सिद्धान्, शरणं शरणं मुनीन् / .... उदीरितं केवलिभिर्धर्मं शरणमाश्रय जिनधर्मो मम माता, गुरुस्तातोऽथ सोदराः / .. साधवः साधर्मिकांश्च, बन्धवस्त्विति चिन्तय जीवघाता-नृता-दत्त-मैथुना-रम्भवर्जनम् / त्रिविधं त्रिविधेनाऽपि, प्रतिपद्यस्व भावतः अष्टादशानां त्वं पापस्थानकानां प्रतिक्रमम् / कुरुष्वाऽनुसर स्वान्ते, परमेष्ठिनमस्कियाम् ऋषभादींस्तीर्थकरान्नमस्य निखिलानपि / भरतैरावतविदेहाऽर्हतोऽपि नमस्कुरु तीर्थकृद्भयो नमस्कारो, देहभाजां भवच्छिदे / भवति क्रियमाणः सन्, बोधिलाभाय चौच्चकैः सिद्धेभ्यश्च नमस्कारो, भगवद्भ्यो विधीयताम् / . कर्मेधोऽदाहि यैानाग्निना भवसहस्रजम् . आचार्येभ्यः पञ्चविधाचारेभ्यश्च नमस्कुरु / यैर्धायर्ते प्रवचनं, भवच्छेदसदोद्यतैः श्रुतं बिभ्रति ये सर्वं, शिष्येभ्यो व्याहरन्ति च / तेभ्यो नम महात्मभ्य, उपाध्यायेभ्य उच्चकैः शीलव्रतसनाथेभ्यः साधुभ्यश्च नमस्कुरु / . क्षमामण्डलगाः सिद्धिविद्यां संसाधयन्ति ये . // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // 234 Page #244 -------------------------------------------------------------------------- ________________ // 27 // // 28 // // 29 // // 30 // इत्थं पञ्चनमस्कारसमं यज्जीवितं व्रजेत् / न याति यद्यसौ मोक्षं, ध्रुवं वैमानिको भवेत् सावधं योगमुपधि, बाह्यं चाऽभ्यतरं तथा / यावज्जीवं त्रिविधेन, त्रिविधं व्युत्सृजाऽधुना चतुर्विधाहारमपि, यावज्जीवं परित्यज / उच्छ्वासे चरमे देहमपि, व्युत्सृज सत्तम ! धन-स्वजन-गेहादौ, ममत्वं मुञ्च कोविद ! / सर्वं विघटते प्रान्ते, धर्म एकस्तु निश्चलः दुष्कर्मगर्हणां जन्तुक्षामणां भावनामथ / चतुः शरणं च नमस्कारचाऽनशनं तथा इत्थमाराधनां षोढा, विधाप्य दयितं निजम् / पुनर्मदनरेखा धीरयामास धीरधीः . .. विभाव्यैतद् महाभाग ! विचिन्त्य नरकव्यथाम् / सर्वत्राऽप्रतिबद्धः सनेतदुःखं सह क्षणम् नरत्वं जिनधर्मादिसामग्री दुर्लभा पुनः / / समचित्तैः क्षणं भूत्वा, तदस्या गृह्यतां फलेम् // 31 // // 32 // // 33 // // 34 // आचार्यश्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके : // अन्तिमऽऽराधना // तेलोक्कपूयणिज्जे, जगप्पईवे जिणे जियारिगणे / वंदामि जे अईए, अणाइकालेण सिद्धिगए वंदामि संपयं जे, विहरंति महाविदेहवासम्मि / वंदामि जे भविस्संति एसु पन्नरसु खेत्तेसु // 2 // 235 Page #245 -------------------------------------------------------------------------- ________________ शीतं चन्दनवच्छायाऽन्वितं नन्दनवृक्षवत् / / महेश्वरवदुत्सङ्गविलसत्सर्वमङ्गलम् (युग्मम्) // 1260 // इदं पश्यन्ति नाधन्या, निधानमिव भूस्थितम् / . अन्तर्दृष्ट्याऽतिविमलमाकाशस्फटिकोपमम् // 1261 // अत्रस्थानां विवेकाद्रिरेति दृग्गोचरं नृणाम् / . स्थितिरत्रास्य सिद्धाद्रेर्दृष्टौ सिद्धाञ्जनायते // 1262 // अत्र स्थिता जना रम्या:, पुरस्यैवानुभावतः / अतिरम्याः पुनस्ते स्युविवेकशिखरं गताः // 1263 // अत्र स्थितानां लोकानां, रोचते जैनसत्पुरम् / इक्षुयष्टिरिवोष्ट्राणां, नान्येषां भववासिनाम् // 1264 // ऊर्ध्वस्थमपि पश्यन्तस्तन्मोदन्तेऽत्रवासिनः / चकोरा इव चन्द्रस्य, पिबन्तः किरणामृतम् // 1265 // अयं गिरिः पुनर्घोरदुःखनाशकरो नृणाम् / श्रिया गरिष्ठो दृष्टोऽपि, काऽऽरोहस्य तु संकथा // 1266 // अत्र स्थिताः प्रपश्यन्तो, भवचक्रं करस्थितम् / / जनास्ततो विरज्यन्ते, कूटकार्षापणादिव // 1267 // अत्र स्थितानां स्त्रीवर्गः, श्मशानघटिकाकृतिः / . श्मशानधूमसदृशी, भाति तत्प्रेमपद्धतिः // 1268 // नान्यत्र प्रतिबन्धः स्यादस्मिन् दृष्टिपथं गते / भ्रमति भ्रमरोऽन्यत्र, किं दृष्टे मालतीवने // 1269 // स्पृष्ट्वाऽपि दुःखिनो नैनं, भवचक्रगता अपि / भवन्त्यौषधिलिप्ताङ्गा, वह्निपुञ्जस्थिता इव // 1270 // शिखरं च विवेकादेरिदं दोषनिबर्हणम् / .. महामोहादिशत्रूणामुच्चाटनकरं परम् .. // 1271 // 236 Page #246 -------------------------------------------------------------------------- ________________ कथञ्चिदागताः शैले, महामोहादिशत्रवः / शिखरादप्रमत्तत्वाल्लोठ्यन्तेऽस्मान्मुनीश्वरैः / // 1272 // इतः सद्भावनायन्त्रमुक्तैर्ध्यानोरुगोलकैः / सैन्यं दन्दह्यते सर्वं महामोहादिभूभुजाम् // 1273 // विद्यतेऽत्र करग्राह्यं, साम्यकल्पलताफलम् / अधःस्थितैर्यदास्वादः, स्वप्नेऽपि हि न लभ्यते // 1274 // निवेशितमिह प्रौढं, पुरं जैनं सुखावहम् / पुण्यहीनैजनरेतद्, भवचक्रेऽतिदुर्लभम् // 1275 // कालेन भूयसा यान्ति, कृच्छ्रात् सात्त्विकमानसे / / भवचक्रे ततो यान्ति, पुण्यहीनाः पुनर्जनाः // 1276 // नत्वीक्षन्ते विवेकादि, ततो भूरिंगमागमैः / . कदाचित् ते प्रपश्यन्ति, नत्वारोहन्ति सस्पृहाः // 1277 // आरूढा अपि यान्त्यन्ये, भवचक्रे स्वशत्रवः / तत्र स्थिता अपि परे, पश्येयुः शिखरं तु न // 1278 // दृष्ट्वाऽपि नाधिरोहन्ति, तदन्ये शिथिलाशयाः / तदारूढाः पुनर्धन्या, जैनं पश्यन्ति सत्पुरम् // 1279 // इयदुर्लभसामग्रीलभ्यसुन्दरदर्शनम् / . पुरमेतत् सदानन्दं, मुक्त्यर्थं प्रस्थितैर्जनैः // 1280 // नैषां प्रयाणभङ्गाय, वासोऽपि विबुधालये / रात्रिस्वापसमः शान्तमहामोहादिविद्विषाम् // 1281 // प्रकर्षः प्राह पश्यामि, मातुलैष्वपि विक्रियाम् / महामोहादिभूपालजनितां भवचक्रवत् // 1282 // बिम्बेष्विमेऽपि मूर्च्छन्ति, यज्जिनानां लयस्थिताः / स्वाध्यायेषु च रज्यन्ति, स्निह्यन्ति समधर्मसु // 1283 // - 230 Page #247 -------------------------------------------------------------------------- ________________ // 27 // // 28 // पच्चक्खामि इयाणिं, जावज्जीवाए सव्वभावेण / तह कोह-लोह-मायाइ-भेयओ अलियवयणं पि सच्चित्त-मीस-अचित्त-गोयरं गाम-नयर-स्नेसु / . परकीयादत्तं पि हु, तिविहं तिविहेण वोसरिमो. देवीहिं माणुसीहि, तिरिक्खजोणीहिं मेहुणं सव्वं / धम्मोवगरणवज्जं, परिगहं वोसिरेऽवज्जं सव्वं असणं पाणं, खाइमं तह साइमं च तिविहेणं / तुम्ह पुरओ इयाणिं, वोसिरिमो जावजीवाए - // 29 // // 30 // पू.आ.श्रीवादिदेवसूरिविरचितम् / ॥प्रभाते जीवानुशासनम् // तिहुयणपणमियचरणं पणमित्तु जिणेसरं महावीरं / वोच्छं पभायसमए जीवस्सऽणुसासणं इणमो " // 1 // धन्नाणं जीवाणं संसारपरम्मुहाण सइ होई। कल्लाणकोसजणणी पभायसमयम्मि इइ चिंता . // 2 // धन्नोऽहं जेण मए संसारमहन्नवम्मि बुड्डेणं / नीरंधपवहणसमो पत्तो जिणदेसिओ धम्मो // 3 // चिंतारयणं करयलमल्लीणं अज्ज मज्झ पुन्नेहि / कामदुहा वि य घेणू सयमेव घरंगणे पत्ता फलभरविणमियसालो सुरडुमोत्तग्ग (आग) ओ घरदुवारें। सच्चंकारो दिनो सग्गसिवसुहाण मे अज्ज . // 5 // हिंडंतेण भववणे जं पत्तो कह वि सत्थवाहसमो।। भवसयसहस्सदुलहो जिणिंदवरदेसिओ धम्मो // 4 // 238 Page #248 -------------------------------------------------------------------------- ________________ // 7 // // 8 // // 9 // // 10 // // 11 // // 12 // अन्नं च मए लद्धो अइदुलहो लोयलोयणसमाणो। माणगिरिकुलिसदंडी पयंडपासंडनिद्दलणो अइसयरयणजलनिही दुज्जणजणदुलहदंसणो धणियं / भवियजियकमलसूरो सासयसुहनीरवरपूरो कम्मकलंकविमुक्को कसायदवतवियभवियजलवाहो / तिहुयणलच्छीवच्छत्थलम्मि अइनिम्मलो हारो उग्गतवतेयतरणी पुड(र)पयडियमोक्खपवरपुरसरणी। चंदकरधवलकित्ती लीलाए दिनजियमुत्ती केवलपईवपयडियजीवाजीवाइवत्थुपरमत्थो / रागाइविजयवीरो देवो तित्थंकरो वीरो जिणभणियवयणनिरया विरया सव्वेहिं पावठाणेहिं / एत्तो च्चिय पंचमहव्वयाण परिपालणे पवणा मणवयणकायगुत्ता पुत्ता सीमंतिणीण सव्वाणं। . अनिययविहाररसिया वसिया गुरुपायमूलम्मि तित्थयरभणियवयणाणुसारिसद्धम्मदेसणपहाणा / पडिखलियपंचपाणा निरंतरुल्लासिसुहझाणा सीलंगमहाभरधारणम्मि धुरधवलधीरिमं पत्ता / रागाइवेरिवसवत्तिजंतुपरिमोयणे सत्ता गुणिमणकमलवियासणपयंडमायंडसंनिहसहावा / संपत्तां सुहगुरुणो दुहतरुणो खंडणा धीरा ता जीव ! तं कयत्थो कयपुन्नो मंगलाण आवासो / माणुसजम्मस्स फलं तुब्भ च्चिय करयले चडियं जं तुमए रयणत्तयमिणमो संपावियं महाभाग ! / नहि पुनविहीणाणं निहाणलाभो जए होइ 236 // 13 // // 14 // // 15 // // 16 // // 17 // // 18 // Page #249 -------------------------------------------------------------------------- ________________ ततो येन मया बुद्धमियद्भावार्थसंयुतम् / .. नृपं तत्परिवारं च, सोऽहं भोत्स्ये न संशयः // 1308 // बोधावष्टम्भतोऽथाह, स पुरो ब्रूहि मातुल ! / स प्राह वत्स ! राजाऽयं, चतुर्वदनभूषितः // 1309 // चारित्रधर्मो विख्यातोऽनन्तवीर्यो जगद्धितः / समृद्धः कोशदण्डाभ्यां, गुणरत्नमहोदधिः (युग्मम्) // 1310 // वक्त्राणि दानं शीलं च, तपः शुद्धं च भावनम् / / अस्यैषां कीर्तयाम्युच्चैः, स्वरूपं ते, पृथक् पृथक् // 1311 // दापयत्यभयज्ञानं, धर्मोपष्टम्भकं तथा / दानं दानाभिधं वक्त्रं, दुष्टं दानं न जल्पति // 1312 // अष्टादश सहस्राणि, शीलाङ्गानि प्रभाषते / शीलास्येन नृपो यानि, तानि बिभ्रति साधवः // 1313 // निनिदानं निराबाधं, ज्ञानसंवेगगर्भितम् / अभिधत्ते तपोवक्त्रं, शमशर्मकरं तपः // 1314 // भाव्या भवस्य नाशार्थमनित्यत्वादिभावनाः / इत्याह भूपतेः पूतमाननं शुद्धभावनम् // 1315 // मुखैश्चतुर्भिर्भूपोऽयं, लोकानां हितमादिशन् / एभिः सौख्याय सर्वेषां, पीयूषं कस्य दुःखदम् // 1316 // अर्धासने निविष्टाऽस्य, दृश्यते या मृगेक्षणा / भार्येयं विरतिर्नाम, भूपतेर्भाग्यशालिनः // 1317 // धर्मकर्णान्तविश्रान्तज्ञानदर्शनचक्षुषः / / निरीक्ष्य रूपमेतस्या, न मज्जन्ति सुधासु के // 1318 // समानगुणवीर्येयं, भूभुजाऽनेन वर्णिनी। .. . हृदयानन्दजननी, कल्पवल्लीव कामदा . // 1319 / / 240 Page #250 -------------------------------------------------------------------------- ________________ // 1320 // // 1321 // // 1322 // // 1323 // // 1324 // // 1325 // दृश्यन्ते पञ्च यस्यैते, नृपा निकटवर्तिनः / स्वाङ्गभूता वयस्यास्ते, भूपते रितेजसः आद्यः सामायिकाख्योऽयं, सतां पापमपोहति / छेदोपस्थापनो हन्ति, द्वितीयस्तद्विशेषतः परिहारविशुद्धीयस्तृतीयस्तु महीपतिः / मुनीनां दर्शयत्युग्रं, तपोऽष्टादशमासिकम् तुर्यः सूक्ष्मसंपरायो, हन्ति सूक्ष्मं रजोऽप्ययम् / पञ्चमश्च यथाख्यातः, प्राणाश्चारित्रभूपतेः यश्चैष मूलभूपस्य, निकटे वत्स ! दृश्यते / तमस्य यतिधर्माख्यं, विद्धि राज्यधरं सुतम् मुनयो ये बहिर्दृष्टास्तेषामेषोऽतिवल्लभः / / मानुषैर्दशभिर्यैश्च, युक्तोऽसौ तान्यथो शृणु योषिदाद्या क्षमा नाम, वल्लभा शमिनां सदा / निरोधं रोषपोषस्य, तेषामेषा दिशत्यहो. द्वितीयं मार्दवं नाम, डिम्भरूपमिदं विदुः / गुरवोऽपि गुणैरस्य, वीर्याद् बिभ्रति नम्रताम् तृतीयमार्जवं नाम, डिम्भरूपमिदं पुनः / मनः करोति साधूनां सरलं मलवजितम् चतुर्थी मुक्तता योषित्, करोति शमिना मनः / निस्संगं बहिरन्तश्च, शुद्धस्फटिकनिर्मलम् तपोयोग इति ख्यातो, विशुद्धः पञ्चमो नरः / क्षिणोति कर्म शमिनां, बाह्याभ्यन्तरभेदभाक् यस्त्वयं दृश्यते वत्स, षष्ठः शमवतां प्रियः / स सप्तदशभिर्भेदैः, पूतः संयमभूपतिः // 1326 // // 1327 // // 1328 // // 1329 // // 1330 // // 1331 // 241 Page #251 -------------------------------------------------------------------------- ________________ उस्सग्गतरलियमई करिति नो कारविति वंदणयं / / पासत्थाईयाणं तं न जओ कप्पमाईसु // 17 // कारणजाए जाए पासत्थाईण वंदणं कुज्जा। अह नो करेइ साहू इमं तओ होइ पच्छित्तं // 18 // भणियं सुद्धजईणं एयं जे उण हवंति पासत्था / .. . एएहि गुणेहि ततो नो हुज्जइ ताणिमं भणिउं . // 19 // सुत्तत्थपोरिसिं नो करेई गिण्हेइ परपरीवायं / पढइ धम्मकहाओ पडिलेहइ णेय थंडिल्ले // 18 // विगई आहारेइ निच्चं कडिपट्टयं च बंधेइ। . . गामं कुलं ममायइ परिहवई तहय रायणिए // 19 // लोयगहणम्मि पक्खो सपकक्ख परपक्खयाण ओमाणं / गणभेए तत्तिल्लो सयणं दिवसस्स मज्झम्मि // 20 // एसणसोहिं ण कुणइ अणेगसाहूसु जेण / पन्नरस दोसा हवंति, तम्हा ववहारणयं सरंतेण रे जीव ! // 21 // तए णिच्चं कायव्वं तत्थ तेत्तियं ताण / जेण नियधम्मवुड्डी जायइ ण हु पदुस्संति // 22 // पक्खपडिक्कमणकए विवयंति केइ णेय जाणंति / / णियधम्मधणं अम्हे हारेमो उभयहा जेण . // 23 // सत्थभणि पि जत्तो आयरिअं पुव्वसूरिपवरेहिं / नो जुज्जइ काउं अणवत्था जेण तक्करणे // 24 // जं पि हु पुव्वसूरीहिं णिच्छियं तं पि धम्मनिरयाणं / .. म हु णिच्छइडं जुज्जइ छउमत्थाणं विसेसेणं // 25 // तम्हा रे जीव ! तुमं मन्नसु धम्मत्थमप्पणो एवं। तं कुण जं आयरियं जं सत्थे तस्स सद्दहणं // 26 // 242 Page #252 -------------------------------------------------------------------------- ________________ // 27 // // 28 // // 29 // // 24 // // 25 // // 26 // अन्ने सिद्धंतमहोयहिस्स गंभीरिमं अयाणंता / वंदणतियं दाविति नेय बुझंति भणिया वि जम्हा पच्चक्काणे कयम्मि अहिगे य जायसड्डस्स। वंदणयं दाऊणं तं कीरइ ण उण सव्वत्थ आलोयणे वि गामा गयस्स साहुस्स वंदणं भणियं / पच्चक्खाणालोयणधणिम्मि मुझंति मंदमई अइगरुयमोहविहुणियसुहबोहा केइ धम्ममगणिता / कारिति णंदिमाई सड्ढीणं संजईहितो आरेण अज्जरक्खिय इच्चाईवयणओ न तं जुत्तं / रागद्दोसविमुक्को रे जीव तहिं पि मा मुज्झ आगमरहस्सबज्झा केइ असणाई णिवारेंति / . तं नो कप्पइ सुविहियजईण जेण सुए भणियं जे उ दाणं पसंसंति वहमिच्छंति पाणिणं / जे उ णं पडिसेहन्ति वित्तिच्छेयं कुणंति ते कप्पइ पुण भणिउं जे अम्हाणं णेय कप्पई एवं / सुविहियजईण परलोयमग्गमुग्गं पवन्नाणं जं पि य पिंडविसोहीकहणं सड्ढाण देसियं समए / तं पि य गीयत्थाणं केसिंची ण उण सव्वेसि तत्थ वि तुमं मज्झसु हे जीव ! तह माणधरसु / जो पुर्वसूरिमग्गो, सो सग्गपसाहगो अम्ह विहवाणुसारओ पुण सड्डेणं संजयाण दायव्वं / गुणविरहिआणमुचियं सगुणाण पुणो सुभत्तीए ते य गुणा दंसणाई, विजुया वा संजुया वा सव्वेसि / पुज्जा कप्पाइसुं गंथेसु जेणिमं भणियं 243 // 27 // // 28 // // 29 // // 30 // // 31 // // 32 // Page #253 -------------------------------------------------------------------------- ________________ आराद्धा विधिना ह्येषा, कुर्याच्चित्तं स्थिरं नृणाम् / अविद्याजनिता भावाः, क्षीयन्तेऽस्याः प्रभावतः / // 1356 // यः कुदृष्ट्याऽन्वितः प्रोक्तो, मिथ्यादर्शननामकः / विरुद्धं चेष्टितं सर्वं, ततोऽस्य प्रमदाजुषः // 1357 // महत्तमो मोहबले, मिथ्यादर्शननामकः / यथा चारित्रधर्मस्य, तथाऽसौ नृपतेर्बले // 1358 // क्षयेण प्रतिपक्षस्य, प्रशमेनोभयेन वा / त्रिरूपश्च भवत्येष, स्वभावादेव शक्तिमान् // 1359 // यद्वा रूपत्रयं तस्य, मन्त्री सद्बोधनामकः / .. कुरुतेऽयं हि जानीते, भवद् भूतं च भावि च // 1360 // सूक्ष्मव्यवहितार्थेषु, छनं नास्त्यस्य किञ्चन / अनन्तद्रव्यपर्यायं, प्रेक्षतेऽसौ चराचरम्' // 1361 // नीतीनां पारदृश्वाऽसौ, राज्यकार्यविचिन्तकः / वत्सलो नरनाथस्य, महत्तममनःप्रियः भय महत्तममनःप्रियः // 1362 // ज्ञानसंवरणस्यायं, विपक्षो मन्त्रिपुङ्गवः / / क्षयोपशमतस्तस्य, क्षयाद् वोभयरूपभाक् // 1363 // इयं चावगतिर्नाम, भार्याऽस्यैव समीपगा / प्राणाः स्वरूपं सर्वस्वं, शरीराव्यतिरेकिणी // 1364 // एते पञ्चास्य दृश्यन्ते, स्वाङ्गभूता वयस्यकाः / आद्योऽत्राभिनिबोधोऽयमिन्द्रियानिन्द्रियार्थवित् // 1365 // यस्यादेशे पुरं सर्वं, द्वितीयोऽयं सदागमः / सद्बोधो मन्त्रितां नीतो, राज्ञाऽस्य मुखपाटवात् // 1366 // तृतीयोऽवधिनामायं, नानारूपं निरीक्षते / वचिद्दीर्घ क्वचिद्धस्वं, क्वचित् स्तोकं क्वचिद् बहु // 1367 // 244 Page #254 -------------------------------------------------------------------------- ________________ चतुर्थोऽन्यमनोग्राही, मनःपर्यायनामकः / निर्वाणसार्थवाहोऽयं, पञ्चमः केवलाभिधः / // 1368 // प्रकर्षः प्राह सर्वं मे, त्वया मातुल ! दर्शितम् / नत्वद्यापि स संतोषो, यद्दिदृक्षा पराऽस्ति मे // 1369 // विमर्शः प्राह संतोषः, संयमस्यायमग्रगः / भृत्यश्चारित्रधर्मस्य, सन्धिविग्रहकृत्रयी // 1370 // नियुक्तस्तन्त्रपालत्वे, निपुणो मूलभूभुजा / अनेन स्पर्शनादीनि, जित्वा नीताः शिवं जनाः // 1371 // अस्योपरि समायाता, महामोहादिभूभुजः / युद्ध्यन्ते च सहानेन, ज्ञात्वैनं मूलभूभुजम् // 1372 // चित्तवृत्तिमहाटव्यामेतेषामस्य चाहवः / जायते क्रमिकोत्सर्पन्मिथोजयपराजयः. // 1373 // मया प्रदर्शितस्तुभ्यमेष संतोषतन्त्रपः / भार्याऽस्य दृश्यते रम्या, नाम्नेयं निष्पिपासता // 1374 // लाभालाभे सुखे दुःखे, समभावं तनोत्यसौ / विषयेषु च सर्वेषु, निस्तृष्णं कुरुते जनम् // 1375 // एते चारित्रधर्मस्य, प्रोक्ताः स्वाङ्गिकबान्धवाः / ये त्वेते वेदिकाभ्यर्णे, दृश्यन्ते मण्डपस्थिताः // 1376 // शुभाशयादयोऽस्यैव, तेऽसंख्याता: पदातयः / कार्याणि सुन्दराण्यस्याज्ञया लोकेषु कुर्वते // 1377 // वणितं सर्वमास्थानं, तदिदं ते समासतः / पूर्णोत्कण्ठोऽसि यदि तद् गच्छावो द्वारि साम्प्रतम् // 1378 // एवमस्त्विति तेनोक्ते, ताभ्यां निर्गत्य वीक्षितम् / चतुरङ्गं बलं शौर्यगाम्भीर्यादिरथोद्धतम् // 1379 // 245 Page #255 -------------------------------------------------------------------------- ________________ तम्हा विहिसद्दहणं सया कुणंतो करेसु करणिज्ज / अमुणियपरमत्थाणं वयणेसुं जीव ! मा सज्ज .. // 64 // अमलिछेयगंथा केइ निसेहन्ति सिद्धबलिकरणं / ... तं पि न जुत्तं जम्हा भणियं कप्पाइचुन्नीसु // 65 // पुव्वुप्पन्नाउ नवा न हुंति अन्नाउ छम्मासं। .. ... तं सित्थं जस्स सिहे दिज्जइ पसंमंति तस्स वाहीओ . // 66 // उस्सग्गविहंडियसुद्धबोहपसरा भणंति एवन्ने / पासत्थाइसमीवे सुत्ताईयं न घेत्तव्वं , // 67 // तमवि न छेयगंथाणुसारिवयणं जओ जइं दिस्स / भणियं निसीहगंथे उस्सग्गववायजलहिम्मि // 68 // संविग्गमसंविग्गे पच्छाकडसिद्धपुत्तसारूवी / पडिक्कंते अब्भुट्ठिए असई अन्नत्थ तत्थेव // 69 // ता सिद्धिनयरसम्मग्गपयडणे नाणमणिपईवम्मि। कुणसु पयत्तं रे जीव ! मच्छरं चइय सव्वत्थ // 70 // अइगरुयमच्छरेणं निववसओ करिय केई चेइहरं / विहिचेइयं ति पभणंति माणिओ अविहिकरणे वि / // 71 // धम्मुज्जयाण नो देइ तं पि मणयं पि माणसुल्लासं / ' रागद्दोसविहाडणपडुओ जम्हा विही भणिओ . // 72 // जत्थ पुण रायरोसाण पगरिसो तत्थ धम्मधणनासो। 'विहि विहि' पभणंताण वि जं सुत्ते भणियमेवं ति // 73 // जं अज्जियं समीपल्लएहिं तवनियमबंभगुत्तीहि / मा हु तयं कलहंता उल्लिंचह सागपत्तेहिं // 74 // तवसुत्तविणयपूया न संकिलिट्ठस्स हुंति ताणाय / खवगागमविणयरओ कुंतलदेवी उदाहरणं .. // 5 // 246 Page #256 -------------------------------------------------------------------------- ________________ // 76 // मखा। ता जइ कुणंति केइ तुह वयणं देसु तेसु उवएसं / अह नो कुणंति रे जीव रमसु नो जत्थ रागाइ केण वि गुणेण दंसणपभावगं पिच्छिऊण आयरियं / केई कसायनडिया तं पि हीलंति मूढमई // 77 // कप्पम्मि वि भणियमिणं सूरीणामासायगा इमे भणिया / जे सयलजणसमक्खं भणंति एवं अहम्माणी // 78 // इड्डिरससायगरुया परोवएसुज्जया जह मंखा / अत्तट्ठघोसणरया घोसिति दीया व अप्पाणं // 79 // अन्नं च एत्थ दोसो लोयविरुद्धं हविज्ज इव वयणं / रीढा जणपुज्जाणं वयणाउ ता तुमं जीव // 80 // मा मा कुणसु अवन्नं सया वि तेसिं कसायनडिओ वि। . जेण भवपंजराओ मुच्चसि निस्संसयं झत्ति // 81 // तित्थयरवंदणिज्जं संघ पि खिवेइ कोइ अइबालो। नत्थि संघो एसो भणिओ आसायगो कप्पे // 82 // अक्कोसतज्जणाई संघमहिक्खिवइ संघपडिणीओ। अन्ने वि अत्थि संघा सियालणंतिक्कमाईणं . // 83 // उग्घाडणाभएणं सुयकेवलिणा वि मनिओ संघो / पुव्वाणं परिवाडी देहि भणंतो महासइणा . // 84 // अम्हाणं चिय संघो अन्नाणं न उण लक्खणाभावा। नेवं वोत्तुं जुत्तं छउमत्थाणं जओ भणियं // 85 // परमरहस्समिसीणं सम्मत्तगणिपिडगभत्थसाराणं / परिणामियं पमाणं निच्छयमवलंबमाणाणं . // 86 // संघस्सोवरि वयणं किं पि मा भणसु जीव ! पडिकुटुं / जइ तित्थंकरवयणं मणम्मि भावेण संपत्तं // 87 // .. 247 Page #257 -------------------------------------------------------------------------- ________________ भास्वत्कान्तिभिरिन्द्रगोपपटलैः क्लृप्ताङ्गरागेव भूव्योमात्रैश्च घनागमेन विततैः कस्तूरिकापङ्किलम् // 1399 // तादृशीं प्रावृषं प्रेक्ष्य, प्रकर्षो मातुलं जगौ / गम्यतामधुना तातसन्निधौ मातुल ! द्रुतम् // 1400 // पन्थानः शीतलीभूता, यतोऽमी गमनोचिताः / भीष्मग्रीष्मातपकृता, गता दुर्गमता पथाम् // 1401 // विमर्शः प्राह मा वादीरिदं यन्नाधुनोचितम् / / गमनं ते हि धन्या ये, न वर्षासु प्रवासिनः // 1402 // वर्षासु गच्छतो मेघस्तडिद्दण्डैनिषेधति / स्खलित्वा पततः पान्थान्, हसन्ति कुटजाः स्फुटम् // 1403 // ततस्तिष्ठाधुनाऽत्रैव, यथेयत्समयं स्थितः / अत्र स्थितस्य ते प्रज्ञापाटवं हि भविष्यति // 1404 // एवमस्त्विति तेनोक्ते, स्थितौ प्रावृषि तौ ततः / तुष्टौ समागतौ गेहे, दत्तास्थाने शुभोदये // 1405 // समीपस्थे च तस्यैव भार्यायुक्ते विचक्षणे / नतिं विधाय तौ तेषां, निविष्टौ शुद्धभूतले // 1406 // आलिलिङ्ग बलाद् बुद्धिविमर्श तत्पतिस्तथा / प्रकर्षोऽपि समालिङ्गय, सर्वैरङ्के निवेशितः // 1407 // आघ्राय मूर्ध्नि कुशलं, पृष्टः सर्वैः समातुलः / स्पष्टं सर्वं यथादृष्टं, तेषां कथयतः स्म तौ // 1408 // इतश्च मद्यमांसाद्यै रसनां लालयन् जडः / त्यक्त्वा लज्जां च धर्मं च, घोरं पापमचीकरत् // 1409 // अन्यदा लोलतावाक्यात्, पीतमद्यो गलन्मति: / धिया महाऽजं हन्मीति, जघान पशुपालकम् / // 1410 // 248 Page #258 -------------------------------------------------------------------------- ________________ अजारक्षमजभ्रान्त्या, हतं दृष्ट्वा जडो हृदि / दध्यौ लोलतया ग्रस्तस्तृप्तो मांसैः परैरहम् // 1411 // इदं तु मानुषं मांसं, मंया जिह्वा न भोजिता / तदिदानी ददाम्यस्यै, स्वादमस्यापि वेत्त्वियम् // 1412 // ततः संस्कृत्य तद् दत्तं, तेन सा मुदिताऽजनि / खादन् लोलतयाऽन्यान्यजनान् जातः स राक्षस: // 1413 // ततो बन्धुपरित्यक्तो, बालैरपि च निन्दितः / जातः पराभवस्थानं, सोऽलक इव सर्वतः // 1414 // जिघांसुर्मानुषान् रात्रावन्यदा लोलताऽन्वितः / प्रविवेश गृहं चौर इव शूरकुटुम्बिनः // 1415 // सुप्तं तत्सूनुमादाय, दृष्टः शूरेण निस्सरन् / .. क्रोधान्धेनाथ बद्ध्वाऽसौ, निहतो यातनाशतैः // 1416 // वृत्तान्तं तमवेत्यापि प्रभाते जडबन्धुभिः / . दूरीकृतायशःपूरे, शूरे क्रूरं न चिन्तितम् / // 1417 // विदन्निदं जडस्याथ, रसनालालने फलम् / विचक्षणो विरक्तोऽस्थाद् यावत् तौ समुपागतौ // 1418 // मूलशुद्धिं यथा दृष्टां, विमर्शे प्रोक्तवत्यथ / रसनां त्यक्तुकामोऽसौ, बभाषे पितरं प्रति . // 1419 // तात !. या रसना पुत्री, रागकेसरिमन्त्रिणः / जडे दृष्टविपोका तां, त्यक्तुमिच्छामि सर्वथा // 1420 // ततः शुभोदयः प्राह, प्रियेयं तव विश्रुता / रसना सर्वथा तस्मान्नाकाले त्यागमर्हति // 1421 // ततो मोच्या क्रमेणेयं, साध्वाचारभृता त्वया / विवेकशिखरस्थेन, निर्वाह्या विधिनाऽधुना // 1422 // 249 Page #259 -------------------------------------------------------------------------- ________________ ततो विचक्षणः प्राह, दूरे तात ! स पर्वतः / कथं स्याद् गमनं तत्र, कुटुम्बसहितस्य मे // 1423 // शुभोदयोऽब्रवीदेनं, विमर्शः प्रवराञ्जनात् / इहैव दर्शयत्यदि, तच्चिन्तेयं तवात्र का // 1424 // प्रकर्षोऽप्यब्रवीत् तातवचने नात्र संशयः / मयाऽनुभूतमेतस्य, सिद्धाञ्जनविजृम्भितम् // 1425 // यावन्न विमलालोकं, प्रयुङ्क्तेऽयं वराञ्जनम् / दूरस्थाः प्रतिभासन्ते, तावदद्रिपुरादयः / // 1426 // भान्ति शैलादयोऽभ्यणे, दत्ते त्वस्मिन् वराञ्जने / ततो विचक्षणेनोक्तो, विमर्शो देहि मेऽञ्जनम् // 1427 // ददौ विचक्षणायाथ, विमर्शोऽखिलमञ्जनम् / ततो विचक्षणोऽद्राक्षीत्, सर्वं तदुपयोगतः // 1428 // ततो विचक्षणो युक्तो, नरेन्द्रनरवाहन ! / शुभोदयेन तातेन, तथा चारुतयाऽम्बया . // 1429 // शालकेन विमर्शेन, बुद्ध्या च प्रियभार्यया / .. प्रकर्षेण च पुत्रेण, वने वदनकोटरे // 1430 // स्थितया रसनापल्या, सर्वथा सकुटुम्बकः / त्यक्त्वैकां लोलताचेटी, प्राप्तो गुणधरान्तिकम् (त्रिभिविशेषकम्) // 1431 // नीत्या प्रवाजितस्तेन, साध्वाचारं च शिक्षितः / स्थापितः स्वपदे सूरिवरेण रसनाजयी // 1432 // सोऽहमेव महाराज ! ते चामी मुनयोऽनघाः / विवेकाद्रिस्थिता एवान्यवस्था अपि तत्त्वतः // 1433 // अयं वैराग्यहेतुर्मे, प्रव्रज्येयं ममेदृशी। भार्यादोषाल्ललौ दीक्षां, यो न तां सर्वथा जहौ // 1434 // ૨પ૦ Page #260 -------------------------------------------------------------------------- ________________ // 1435 // मेहतः // 1436 // // 1437 // // 1438 // // 1439 // // 1440 // तस्य मे कीदृशी दीक्षा, जैनलिङ्गप्रभावतः / सकुटुम्बोऽप्यहं पूज्यो, भवामि भुवि केवलम् इमां विचक्षणाचार्यचाचमाचम्य पार्थिवः / दध्यौ स्ववृत्तकथनान्मोहः पूज्येन मे हतः अहो भगवतो वाचां, विन्यासः कोऽप्यनुत्तरः / अहो विवेकिभावोऽहो, सुदृष्टपरमार्थता ज्ञाततद्वाक्यगर्भार्थः, पार्थिवोऽभिदधे ततः / यादृशं तव संपत्रं, गुणपूतं कुटुम्बकम् कुटुम्बपोषको. यादृग् गृही त्वं जैनलिङ्गभाक् / तादृशः पुण्यसंभारभाजनं नापरो भुवि (युग्मम्) रसना दुर्जया लोकें, येनाकिञ्चित्करी कृता / लोलता निगृहीता च, स त्वं दुष्करकारकः अन्येषामपि वृत्तान्तो, येषामीगजायत / ते धन्यास्ते महात्मानो, वन्द्यास्ते नाकिनामपि अन्येषां भगवन्नीहक्, संपन्नं शमिनां न वा। सूरिजंगावभूदीदृग, वृत्तान्तः सर्वसाधुषु नृशार्दूल ! तवापीदृग, वृत्तान्तः संभवत्ययम् / मादृशैर्यत् कृतं तच्चेत्, करोषि प्रगुणाशयः श्रुत्वेदं पार्थिवो दध्यौ, सम्यग् भगवतोदितम् / / स एव प्रभुतामेति, दोभ्या॑मुत्सहते हि यः ऊचेऽथ गलितानिष्टपुण्यपापाणुसंचयः / दीयतामधुना दीक्षा, योग्यता यदि मे भवेत् सूरिणोक्तं महाराज, चारु चित्ते विनिश्चितम् / योग्योऽस्यलं विलम्बेन, भवे भूरिभयाकरे 251 // 1441 // // 1442 // // 1443 // // 1444 // // 1445 // // 1446 // Page #261 -------------------------------------------------------------------------- ________________ निशम्येदं वचो ध्यातं, राज्ञा दीक्षां जिघृक्षुणा / सुतः को मम योग्योऽस्ति, राज्ये कं स्थापयाम्यहम् // 1447 // अथागृहीतसंकेते ! तेनाहं रिपुदारणः / विस्फारितदृशा दृष्टो, निषण्णस्तत्र निर्धनः // 1448 // इतश्च कृशदेहोऽपि, मनाक् पुण्योदयोऽस्फुरत् / मन्मित्रं तेन तातस्य, मयि प्रत्यागतं मनः // 1449 // दध्यौ बहिष्कृतो योऽभूत्, स एष रिपुदारणः / / जगाम शोच्यतां हीदं, न युक्तं सुतभर्त्सनम् // 1450 // एनं राज्येऽभिषिच्याथ, दीक्षां गृह्णामि निर्मलाम् / ततश्चाहूय तातेन, स्वोत्सङ्गेऽहं निवेशितः // 1451 // पृष्टश्च सूरिस्तातेन, भदन्त ! भवंतामयम् / विदितः कुलजेऽप्यस्मिन्, कुतोऽनर्थोच्चयोऽजनि // 1452 // सूरिणोक्तं महाराज, न दोषोऽस्य तपस्विनः / शैलराजमृषावादावस्यानर्थस्य कारणम् . // 1453 // तातेनोक्तं कदैताभ्यां, वियोगोऽस्य भविष्यति / सूरिराह गते भूरिकाले भूपाद्धिताशयात् // 1454 // मृदुतासत्यते नाम, शुभे संप्राप्य कन्यके / शैलराजमृषावादौ, त्यक्ष्यत्ययमसंशयम् (युग्मम्) // 1455 // चिन्तयिष्यति तेनान्यः, कश्चिदस्य प्रयोजनम् / साम्प्रतं मोहमुत्सृज्य, स्वाभीष्टं भूप ! साध्यताम् // 1456 // ततो गुरुगिरा ज्ञात्वा, मामशक्यप्रतिक्रियम् / स्वकार्यसाधनोद्युक्तः, प्राज्ये राज्येऽभिषिच्य माम् // 1457 / / विचक्षणगुरोः पार्श्वे, निष्क्रान्तो नरवाहनः / .. बहिर्देशेषु तेनामा, व्यहार्षीदद्रिगोऽपि सः || 1458 // Page #262 -------------------------------------------------------------------------- ________________ // 1459 // // 1460 // // 1461 // // 1462 // // 1463 // // 1464 // शैलराजमृषावादी, प्रवृद्धौ राज्यसम्पदा / ममाथ तद्वशानीतं, जगत् तृणतुलां मया षिङ्गैः संस्तूयमानस्य, निन्द्यमानस्य धीधनैः / गतानि कतिचिद् वर्षाण्येवं राज्यभुजो मम इतश्च महसां धाम, रिपुग्रामहुताशनः / चक्रवर्त्यनयध्वान्ततपनस्तपनोऽजनि स समग्रबलोपेतः, पृथ्वीदर्शनकाम्यया / सिद्धार्थनाम्नि नगरे, भ्रमंस्तत्र समाययौ अहं नयज्ञैविज्ञप्तस्ततो मन्त्रिमहत्तमैः / आयातस्तपनश्चक्री, तद् देवैषोऽभिगम्यताम् पूज्योऽयं सर्वभूपानां, पूर्वजैस्तव पूजितः / . तव पूजयितुं योग्यो, गृहायातो विशिष्य तत् शैलराजहतेनाथ, मया तान् प्रतिभाषितम् / . को नाम तपनो यस्य, कुर्वे पूजामहं जडाः ! ते प्राहुर्देव ! मा वादीरिमां वाचमकुर्वता / पूजामस्य त्वया छिनः, कुलक्रममहातरुः राजनीतिः परित्यक्ता, नीताः प्रकृतयः क्षयम् / राज्यसौख्यलता दग्धा, वयं सर्वेऽपकर्णिताः / इत्युक्त्वा पतिताः सर्वे, दक्षाश्चरणयोर्मम / / 'मनाक् शुष्कं तदा शैलराजीयं मे विलेपनम् केवलं. संज्ञया भद्रे, मृषावादस्य पाप्मनः / मयोक्तं हृदि नेदानीं ममोत्साहः प्रवर्तते प्रतिपत्तिं कुरुध्वं तद्, गत्वा यूयं यथोचिताम् / पश्चादहं समेष्यामि, दत्तास्थाने च चक्रिणि // 1465 // // 1466 // // 1467 // // 1468 // // 1469 // // 1470 // . 253 Page #263 -------------------------------------------------------------------------- ________________ तपनाभिमुखं जग्मुस्ततो मन्त्रिमहत्तमाः / . सन्ति चास्य चरा नैके, विचित्राः सर्वतोमुखाः . // 1471 // वर्णस्वरतिरोधानवेषभाषादिवेदिनः / तेभ्यो ह्येकेन विज्ञातो, वृत्तान्तोऽयमथ स्फुटम् // 1472 // उक्तश्च सार्वभौमाय, मन्त्रिणश्च महत्तमाः / अथागतास्तस्य चक्रुः प्रतिपत्ति गरीयसीम् // 1473 // प्राभृतानि मार्घाणि, ढौकयामासुरादरात् / रिपुदारणवार्ता, च पृष्टाऽऽस्थानस्थचक्रिणा // 1474 // ते प्रोचुर्देवपादानां, प्रसादात् कुशलीतराम् / देवपादान् समानेतुमायाति रिपुदारणः // 1475 // तैरथाबायका मुक्ता, ब्रूत नायामि सर्वथा / शैलराजमृषावादवशेनोक्तं मया तु तान् / // 1476 // आह्वायकोक्तमाकर्ण्य, तत् ते मन्त्रिमहत्तमाः / जाताः सोद्वेगवैलक्ष्याः, परस्परंमुखेक्षिणः // 1477 // विज्ञाय तपनश्चक्री, तदाकूतमदोऽवदत् / धीरा भवत भो लोका, नात्र दोषोऽस्ति कोऽपि वः // 1478 // मोच्यस्त्ववस्तुनिर्बन्धो, न योग्यो रिपुदारणः / राज्यस्य शिक्षयाम्येनं, ज्ञातदुःशीलचेष्टितम् // 1479 // युष्मादृशपदातीनां, नायकोऽयं न शोभते / मरालानामिव ध्वाङ्गो, द्विपानामिव शूकरः // 1480 // मयि सर्वैश्च्युतस्नेहैस्ततो मन्त्रिमहत्तमैः / प्रमाणं देवपादानामाज्ञा न इति भाषितम् // 1481 // चक्रभृन्मान्त्रिकं प्राह, ततो योगेश्वराभिधम् / गत्वा विनाटनीयोऽयं, बहुधा कृतकर्मभुक् // 1482 // 254 Page #264 -------------------------------------------------------------------------- ________________ // 1483 // // 1484 // // 1485 // // 1486 // // 1487 // // 1488 // योगेश्वरी मदभ्यर्णमायातोऽथ भटान्वितः / शैलराजमृषावादधृष्टं मां स निरीक्षत उत्प्रासनपरैः षिङ्गैर्वेष्टितं मां मुखेऽथ सः / योगेश्वर(रो)योगचूर्णमुष्ट्या निहतवान् भृशम् तत्प्रभावात् क्षणेनाभूत्, प्रकृतेर्मे विपर्ययः / महागह्वरगस्येव, जाता हृदयशून्यता ताडितोऽहं ततस्तेन, संजातं मे महद्भयम् / पतितस्तत्पदे दीनो, नष्टः पुण्योदयस्तदा शैलराजमृषावादौ, तिरोभूतौ ततः कृतः / तन्मनुष्यैर्यथा जातो, मषीपुण्ड्रकचर्चितः कृततालारवैस्तैश्च, रासमध्येऽवतारितः / प्रवृत्ता नाट्यन्तो मां, रासं दातुं त्रितालकम् गाढपार्णिप्रहारैर्मा, निघ्नन्तो रासकुण्डके / निन्युश्चक्रिसभां रासं, ददानास्ते त्रितालकम्. विशिष्य नाटयामासुधुवकोच्चारपूर्वकम् / . पादेषु पातयन्तो मां, सर्वेषां, तत्र ते मुहुः जातं प्रहसनं भूरि, प्राप्तुं योग्योऽयमीदृशीम् / दशामिति प्रवृत्तश्च, जनवादः पदे पदे . ततोऽहं नाटितो बाढं, प्रणमन्त्रन्त्यजानपि.। उन्मादादवशो जातस्तपनेन च भूभुजा राज्ये मे स्थापितो भ्राता, कनिष्ठः कुलभूषणः / गाढपाष्णिप्रहारैश्चापतद् रक्तं ममोदरे जीर्णैकभववेद्याऽथ, गुटिकाऽन्या ममार्पिता / भवितव्यतया नीतः, सप्तमं नरकं ततः ..... 255 // 1489 // // 1490 // // 1491 // // 1492 // // 1493 // // 1494 // Page #265 -------------------------------------------------------------------------- ________________ // 1495 // // 1496 // // 1497 // // 1498 // त्रयस्त्रिंशत्सागरायुस्त्रोटितो वज्रकण्टकैः / / सोढदुःखस्ततो नीतः, पञ्चाक्षपशुपत्तनम् सप्तापि पाटकानेवं, भ्रामितो नरकावनौ / तथाऽहं विकलैकाक्षनृगतिष्वप्यनन्तशः सर्वस्थानेषु हीनाऽभूज्जातिर्मे निन्दितं कुलम् / अलाभमूर्खतादौःस्थ्यतापैश्चाहं कर्थितः अन्यदा भवचक्रेऽहं भवितव्यतया कृतः / मनुष्यो मध्यमगुणस्तुष्टा चेयं ममोपरि / आविर्भाव्य पुनः पुण्योदयमित्रमियं जगौ / गच्छायपुत्रयुक्तस्त्व, वधमानपुरेऽमुना परिविगलितां दृष्ट्वा प्राच्यां गुटी भववासिकामियमथ ददावन्यां धन्याशया मम तादृशः / असुखजलधि तीर्खा यस्याः स्फुयदनुभावतः, कुशलकलिता लभ्या जन्मान्तरे सुयश:श्रियः इति समुदितमानासूनतोन्मादजिह्वाविषयविषविपाकं रौद्रमुच्चैनिशम्य / य इह भवति विज्ञस्तज्जये बद्धयत्नः, .. स्रजमिह सुयशः श्रीस्तस्य बध्नाति कण्ठे // 1499 // // 1500 // // 1501 // Page #266 -------------------------------------------------------------------------- ________________ शास्त्रसन्देशमालाविंशतिभागमध्ये . ग्रथितानां ग्रन्थानामकारादिक्रम: अ (अङ्कुर्भागा विज्ञेयाः) अट्ठारसहसशीलंगाइरहा (5) आत्मानुशासनकुलकम् (7) अध्यात्मकल्पद्रुमः (9) आत्मानुशासनम् (14) अध्यात्मबिन्दुः (18) आत्मानुशास्तिसंजिका पञ्चविंशतिका (14) अध्यात्मसारः (4) आत्मावबोधकुलकम् (7) अध्यात्मोपनिषत् (4) आध्यात्मिकमतपरीक्षा (5) अनुमानमातृका (16) आभाणशतकम् (6) अनेकान्तव्यवस्थाप्रकरणस्य मलप्रशस्ती (4) आराधकविराधकचतुर्भडी (4) अन्नायउंछकुलयं (7) . आराधना (14) अन्ययोगव्यवच्छेदद्वात्रिंशिका (16) आराहणा (14) अन्योक्तिशतकम् (6) आराहणाकुलयं (7) अन्तिमाऽऽराधना (14) आराहणापडागा-१(१४) अप्पविसोहिकुलयं (7) आराहणापडागा-२ (14) . अभव्यकुलकम् (7) आराहणापणगं (14) अष्टकानि (3) आराहणापयरणं (14) .. आ. आलोयणाकुलयं (7) आउरपच्चक्खाणं-१(१५) आर्षभीयचरितमहाकाव्यम (5) आउरपच्चक्खाणं-२ (15). . आख्यानकमणिकोशः (8) इन्द्रियपराजयशतकम् (6) आचारोपदेशः (11) ईर्यापथिकीषट्त्रिंशिका (16) आत्मतत्त्वचिन्ताभावनाचूलिका (9) ईर्यापथिकीमिथ्यादुष्कृतकुलकम् (7) आत्मनिन्दाष्टकम् (14) आत्मप्रबोधः (17) उत्पादादिसिद्धिः (16) आत्मबोधकुलकम् (7) उत्सूत्रपदोद्घाटनकुलकम् (7) आत्महितकुलकम् (7) उपदेशकल्पवल्लिः (11) Page #267 -------------------------------------------------------------------------- ________________ उपदेशकुलकम्-१ (7) उपदेशकुलकम्-२ (7) अंगुलसत्तरी (13) उपदेशचिन्तामणिः (10). क उपदेशपदग्रन्थः (1) कथाकोषः (12) उपदेशप्रदीपः (12) कथानककोशः (12) उपदेशरत्नकोशः (8) कर्पूरप्रकरः (12) उपदेशरत्नाकरः (8) कर्मप्रकृतिः (13) . उपदेश( धर्म )रसायनरासः (8) कर्मविपाककुलकम् (7) उपदेशरहस्यम् (4) . कर्मविपाकाख्यः प्रथमः प्राचीनकर्मग्रन्थः (13) उपदेशशतकम् (6) कर्मस्तवाख्यः द्वितीयः प्राचीनकर्मग्रन्थः (13) उपदेशसप्ततिका (8) कम्मबत्तीसी (13) . उपदेशसप्ततिः (11) कविकल्पद्रुमः (18) उपदेशसारः (11) कस्तूरीप्रकरः (12) . उपदेशामृताकुलकम् (7) कायस्थितिस्तोत्रम् (13) उपधानविधिः-१ (10) कालसप्ततिका (13) उपधानविधिः-२ (10) . कालस्वरूपकुलकम् (7) उवएसचउककुलयं-१ (7) कुमारविहारशतकम् (6) उवएसचउक्कु लयं-२ (7) कूपदृष्टान्तविशदीकरणम् (5) उवएसमाला (8) कृष्णराजीविमानविचारः (13) केवलिभुक्तिप्रकरणम् (16) ऋषभशतकम् (6) ऋषिमण्डलस्तवः (12) क्षमाकुलकम् (7) क्षान्तिकुलकम् (7) एकविंशतित्रिंशिकाः (16) खुलकभवावलिः (13) ऐन्द्रस्तुतयः (5) ख. औ खामणाकुत्वयं (1)(7) औष्ट्रिकमतोत्सूत्रोद्घाटनकुलकम् (7) खामणाकुलयं (2)(7) Page #268 -------------------------------------------------------------------------- ________________ गणधरसार्धशतकम् (6) गाङ्गेयभङ्गप्रकरणम्-१ (15) गाङ्गेयभङ्गप्रकरणम्-२ (15) गुणस्थानक्रमारोहः (13) गुणानुरागकुलकम् (7) गुरुगुणषत्रिंशत्षद्विशिकाकुलकम् (7) गुरुतत्त्वप्रदीपः (16) गुरुतत्त्वविनिश्चयः (5) गुरुदर्शनहर्षकुलकम् (7) गुरुविरहविलापः (14) गोडीपार्श्वस्तवनम् (5) गौतमकुलकम् (7) जिनबिम्बप्रतिष्ठाविधिः (10) जिनशतकम्-१ (6) जिनशतकम्-२ (6) जीवजोणिभावणाकुलयं (7) जीवदयाप्रकरणं (8) जीवसमासः (13) जीवादिगणितसंग्रहगाथाः (18) जीवानुशासनम् (14) जीवानुशास्तिकुलकम् (7) जीवाभिगमसंग्रहणी (15) जैनतत्त्वसारः (16) जैनस्याद्वादमुक्तावली (16) जोइसकरंडगं पइण्णयं (15) धनगणितसंग्रहगाथाः (18) ज्ञाताधर्मकथोपनयगाथाः (15) ज्ञानप्रकाशकुलकम् (7) चउसरणपइन्नयं (15) - ज्ञानसारः (4) चतुर्गतिजीवक्षपणकानि (14) / ज्ञानार्णवः (5) चतुर्दशजीवस्थानेषु जघन्योत्कृष्टपदे (13) चरणकरणमूलोत्तरगुण (18) / तत्त्वतरङ्गिणी (16) चारित्रमनोरथमाला (8) . . तत्त्वबोधतरङ्गिणी (12) चित्तशुद्धिफलम् (18) तत्त्वामृतम् (9) , चेइयवंदणमहाभासं (10) तपःकुलकम् (7) चंदावेज्झयं पइण्णयं (15) तित्थोगालिपइन्नयं (15) त्रिशतत्रिषष्टिपाखण्डस्वरूपस्तोत्रम् (15) जघन्योत्कृष्टपद एककालं गुणस्थानकेषु (13) त्रिषष्टीयदेशनासंग्रहः (11) जल्पकल्पलता (16) . . द / जिनप्रतिमास्तोत्रम् (1) . दशश्रावककुलकम् (7) Page #269 -------------------------------------------------------------------------- ________________ दर्शननियमाकुलकम् (7) धर्मोपदेशः (9) दानकुलकम् (7) धर्मोपदेशमाला (8) दानविधिः (10) धम्मारिहगुणोवएसकुलयं (7) दानट्त्रिंशिका (9) धर्मोपदेशकुलकम् (7) दानादिप्रकरणम् (12) धम्मोवएसकुलयं (7) दानोपदेशमाला (8) धूर्ताख्यानम् (3) दीवसागरपन्नत्ति (15) धूमावली (3) दृष्टान्तशतकम्-१ (6). ध्यानदीपिका (18) दृष्टान्तशतकम्-२ (6) देवेन्द्रनरकेन्द्रप्रकरणम् (13) ध्यानशतकम् (6) देशनाशतकम् (6) देहकुलकम् (7) नन्दीश्वरस्तवः (13) देहस्थितिस्तवः (13) नमस्कारस्तवः (18) दंसणसुद्धिपयरणं (10) नयकर्णिका (16) द्वात्रिंशद्वात्रिंशिकाः (4) नयोपदेशः (5) .. द्वादश-कुलकम् (7) नरभवदिटुंतोवणयमाला (12) द्वादशव्रतस्वरूपम् (10) . नवकारफलकुलकम् (7) द्वादशाङ्गीपदप्रमाणकुलकम् (7). नवतत्त्वभाष्यम् (13) ध नवतत्त्वम् (13) धनुःपृष्ठबाहासंग्रहगाथाः (18) नवतत्त्वसंवेदनम् (13) धर्मपरीक्षा (5) नवपदप्रकरणम् (10) धर्मबिन्दुः (3) नानाचित्तप्रकरणम् (3). धर्मरत्नप्रकरणम् (10) धर्मरत्नकरण्डकः (11) नारीशीलरक्षाकुलकम् (7) धर्मविधिः (8) निगोदषत्रिंशिका (15) धर्मशिक्षा (9) नूतनाचार्याय हितशिक्षा (9) धर्मसंग्रहणिः (1) नंदणरायरिसिस्स अन्तिमाऽऽराधना (14) धर्मसंग्रहः (11) न्यायखण्डखाद्याऽपरनामा महावीरस्तवः (5) धर्माचार्यबहुमानकुलकम् (7) न्यायावतारः (16) धर्मोद्यमकुलकम् (7) न्यायावतारसूत्रवार्तिकम् (16) Page #270 -------------------------------------------------------------------------- ________________ प्रज्ञापनोपाङ्गतृतीयपदसंग्रहणी (15) पज्जंताराहणा (14) प्रतरप्रमाणसंग्रहगाथाः (18) पंचवत्थुगं (2) * प्रतिमाशतकम् (4) पञ्चनिर्ग्रन्थी (15) प्रतिसमयजागृतिकुलकम् (7) पञ्चलिङ्गीप्रकरणम् (15) प्रत्याख्यानस्वरूपम् (10) पञ्चसङ्ग्रहः (13) प्रबोधचिन्तामणिः (9) पञ्चसंयतप्रकरणम् (15) प्रभाते जीवानुशासनम् (14) पञ्चाशकानि (1) प्रमाणनयतत्त्वालोकालङ्कारः (16) पट्टावलीविसुद्धी (16) प्रमाणप्रकाशः (16) पडिलेहणाविचारकुलकम् (7) प्रमाणमीमांसा (16) पदार्थस्थापनासंग्रह (17). प्रमादपरिहारकुलकम् (7) पद्मानन्दशतकम् (6) प्रवचनपरीक्षा (16) परमज्योति:पञ्चविंशतिका (5). प्रवचनसारोद्धारः (17) परमाणुखण्डषट्त्रिंशिका (15) प्रव्रज्याविधानकुलकम् (7) परमात्मपञ्चविंशतिका (5) प्रशमरतिः (9) परमानन्दपञ्चविंशतिः (9) प्रश्नद्वात्रिंशिका (16) पर्यन्ताराधनाकुलकम् (7) प्रश्नशतकम् (6) पर्युषणादशशतकम् (16) प्रश्नोत्तररत्नमाला (12) पव्वज्जाविहाणकुलयं (7). प्राकृतसंवेगामृतपद्धतिः (14) पिण्डविशुद्धिः (10) . प्रातःकालिकजिनस्तुतिः (9) पुण्डरीकतीर्थपतीस्तोत्रम् (5) पुण्यकुलकम् (7) बन्धस्वामित्वाख्यः तृतीयः प्राचीनकर्मग्रन्थः (13) पुद्गलपरावर्तस्तवनम् (13) * बन्धषट्त्रिंशिका (15) पुद्गलषट्त्रिंशिका (15) बन्धहेतुप्रकरणम् (13) पुष्पमाला (8) बन्धहेतूदयभङ्गप्रकरणसमाप्तिगते द्वे प्रकरणे(५) पूजाविधिः (11) बन्धोदयसत्ता (13) . पोसहविही (10) बृहद्वन्दनकभाष्यम् (10) . पौषधषट्विंशिका (16). Page #271 -------------------------------------------------------------------------- ________________ भवभावना (8) यतिशिक्षापञ्चाशिका (8) भावकुलकम् (7) यात्रास्तवः (11) भावनाशतकम् (6) युक्त्यनुशासनम् (16) भावप्रकरणम् (13) युक्तिप्रकाशः (16) भाषारहस्यम् (5) युक्तिप्रबोधः (16) भोजनपूर्वचिन्तागाथाः (8). युगपद्बन्धहेतुप्रकरणम् (13) योगदृष्टिसमुच्चयः (3). . मंगलकुलयं (7) . योगप्रदीपः (12) मण्डलप्रकरणम् (18) . योगबिन्दुः (3) मदादिविपाककुलकम् (7) योगशतकम् (3) मनुष्यभवदुर्लभता (9) योगशास्त्रम् (18) मनोनिग्रहभावनाकुलकम् (7). योगानुष्टानकुलकम् (7) महासतीकुलकम् (7) योनिस्तवः (13) मार्गपरिशुद्धिः (5) मार्गणासु बंधहेतूदयत्रिभङ्गी (13) रत्नत्रयकुलकम् (7) / मिच्छादुक्कडवोसिरणविहिकुलयं (7). रत्नसञ्चयः (17) मिथ्यात्वकुलकम् (7) मिथ्यात्वमथनकुलकम् (7) लघुप्रवचनसारोद्धारः (17) मिथ्यात्वविचारकुलकम् (7) / लध्वल्पबहुत्वप्रकरणम् (13) मिथ्यात्वस्थानविवरणकुलकम् (7) लोकतत्त्वनिर्णयः (3) मुखवस्त्रिकास्थापनकुलकम् (7) लोकनालिकाद्वात्रिंशिका (13) मूलशुद्धिः (10) मृत्युमहोत्सवः (14) वाक्यप्रकाशः (18) मोक्षोपदेशपञ्चाशकम् (9) वाणारस्यां कृतं श्रीपार्श्वनाथजिनस्तोत्रम् (5) विचारपञ्चाशिका (13) यतिदिनकृत्यम् (11) विचारसप्ततिका (17) यतिदिनचर्या (10) विचारसारः (17) यतिलक्षणसमुच्चयः (4) विजयप्रभसूरिक्षामणकविज्ञप्तिः (5) Page #272 -------------------------------------------------------------------------- ________________ विजयप्रभसूरिस्वाध्यायः (5) विजयोल्लासमहाकाव्यम् (5) श्राद्धदिनकृत्यम् (10) विद्वद्गोष्ठी (12) श्राद्धविधिः (10) विभक्तिविचारः (15) श्रावकधर्मकृत्यम् (11) श्रावकधर्मविधिः (3) विरतिफलकुलकम् (7) श्रावकप्रज्ञप्तिः (10) विविधतपोदिनाङ्ककुलकम् (7) श्रावकव्रतभङ्गप्रकरणम् (18) विवेककुलकम् (7) श्रीकातन्त्रविभ्रमसूत्रम् (18) विवेकमञ्जरी (8) श्रीमद्गीता-तत्त्वगीता (18) विशेष-णवतिः (15) श्रुतास्वादः (8) विंशतिविशिकाः (3) श्रृङ्गारवैराग्यतरङ्गिणी (12) विषयविरक्तिकुलकम् (7) वीरस्तवः (15) .... षट्स्थानकम् (13) वैराग्यकल्पलता (19+20) घडशीतिनामा चतुर्थः प्राचीनकर्मग्रन्थः (13) वैराग्यरसायनम् (8) षड्दर्शनपरिक्रमः (16) वैराग्यशतकम् (6) .. षड्दर्शनसमुच्चयः-१ (2) व्यवहारकुलकम् (7) षड्दर्शनसमुच्चयः-२ (16) . व्याख्यानविधिशतकम् (6) षद्रव्यसङ्ग्रहः (13) षड्विधान्तिमाऽऽराधना (14) षष्ठिशतकम् (6) शङ्केश्वरपार्श्वजिनस्तोत्रम्-१ (5) षोडशकप्रकरणम् (3) शङ्गेश्वरपार्श्वनाथस्तोत्रम्-२ (5) शश्वरपार्श्वनाथस्तोत्रम्-३ (5) * संग्रहशतकम् (6) शमीनपार्श्वस्तोत्रम् (5) संज्ञाकुलकम् (7) शास्त्रवार्तासमुच्चयः (3) संज्ञाधिकारः (18) शीलकुलकम् (7) संबोधप्रकरणम् (2) . शीलोपदेशमाला (8) संविज्ञसाधुयोग्यनियमकुलकम् (7) शोकनिवारणकुलकम् (7) संवेगकुलयं (7) Page #273 -------------------------------------------------------------------------- ________________ संवेगद्रुमकन्दली (9) सामान्यगुणोपदेशकुलकम् (7) संवेगमंजरीकुलयं (7) साम्यशतकम् (6) संवेगरंगमाला (14) . सारावलीपइण्णयं (15) संवेगामृतम् (18) सिद्धदण्डिकास्तवः (13) सङ्घस्वरूपकुलकम् (7) सिद्धपञ्चाशिका (13) सज्जनचित्तवल्लभः (9) सिद्धप्राभृतम् (13) सन्देहदोलावली (16) सिद्धसहस्त्रनामकोशः (5) . सभापञ्चकप्रकरणम् (18) सिद्धान्तसारोद्धारः (18) सप्ततिकाभाष्यम् (13.) मुक्ष्मार्थविचारसारोद्धारः (15) समताशतक (6) सुभाषिताष्टकानि (12) समवसरणप्रकरणम् (13) सुमिणसित्तरी (8) समवसरणस्तोत्रम् (13) सूक्तरत्नावली-१ (12) समाधिशतक (6) सूक्तरत्नावली-२ (12) समाधिशतकम् (6) सूक्तिमुक्तावली (12) समाधिसाम्यद्वात्रिंशिका (4) सूक्ष्मार्थसप्तति प्रकरणम् (18) सम्मतिसूत्रम् (16) सूत्रकृताङ्गाद्यचतुरध्ययनाऽनुक्रमगाथाः (15) सम्मत्तकुलयं-१.(७) स्तवपरिज्ञा (10) सम्मत्तुप्पायविही कुलकम् (7) स्त्रीनिर्वाणप्रकरणम् (16) सम्यक्त्वकुलकम्-२ (7) स्त्रीवास्तविकताप्रकरणम् (8) सम्यक्त्वकुलकम्-३ (7) सम्यक्त्वपरीक्षा (16) स्याद्वादकलिका (16) सम्यक्त्वसप्ततिः (10) स्याद्वादभाषा (16) सम्यक्त्वस्वरूपकुलकम् (7) / स्याद्वादमुक्तावली (16) सर्वज्ञशतकम् (6) सर्वज्ञसिद्धिः (2) हिंसाफलाष्टकम् (3) सर्वतीर्थमहर्षिकुलकम् (7) हिओवएसमाला (8) सर्वश्रीजिनसाधारणस्तवनम् (2) हिगुलप्रकरणम् (12) . सार्धमिकवात्सल्यकुलकम् (7) हृदयप्रदीपषत्रिंशिका (9) सामाचारी (4) Page #274 -------------------------------------------------------------------------- ________________ शास्त्रासदेशमाला / / 000 so 1 पू. आ. श्रीहरिभद्रसूरीश्वराणां कृतय:-१ 2 पू. आ. श्रीहरिभद्रसूरीश्वराणां कृतयः-२ पू. आ. श्रीहरिभद्रसूरीश्वराणां कृतय: -3 पू. उपा.श्रीयशोविजयगणिवराणां कृतयः-१ पू.उपा.श्रीयशोविजयगणिवराणां कृतयः-२ शतकसंदोह: कुलयसंग्गहो भावणासत्थणिअरो 9 भावनाशास्त्रनिकरः 10 आयारसत्थणिअरो आचारशास्त्रनिकरः 12 काव्योपदेश-ज्ञातोपदेशग्रन्थनिकरी 13 प्रारम्भिकाणि कार्मग्रन्थिकाणि लोकप्रकाशीयानि च प्रकरणानि 14 अन्तिमाराधनाग्रन्थाः 99 आगमिकानि प्रकरणानि तथा प्रकीर्णकानि 16 दार्शनिक-चर्चा ग्रन्थनिकरी: 17 विविधविषयसंकलनाग्रन्थाः 18 ध्यानयोग-गणित-व्याकरणशास्त्रनिकरा: 19 वैराग्य कल्पलता-१ 20 वैराग्य कल्पलता-२ 11