________________ तं कालदष्टं परिभाव्य हस्ते, धृत्वा ययौ मध्यधियं मनिषी / जगौ च लोहेऽत्र निविश्य मूढ, कथं तितीर्षस्यसुखाम्बुराशिम् // 168 // स प्राह सम्यग् विहितं त्वयेदं, ममालमेतेन तवामतेन। तातादयोऽर्थं किमिमं विदन्ति, जगौ मनीषी जगदेव वेत्ति // 169 // तत् कीदृशं चित्तमभूदिहार्थे, तातस्य मातुश्च तवेति पृष्टः। जगौ मनीषी मम निर्गुणेऽभूद्, बालेऽत्र माध्यस्थ्यमबालभावात् // 170 // संक्लिश्यमाने च दया तवात्म-न्यास्था ममात्मन्यपमित्रहानात् / हर्षो गुणाढ्ये भवजन्तुधीरे, तातस्य चैकः परिदीर्घहासः // 171 / / सम्पद्यते यन्मयि कोपिते तद्, बालो ह्यवापेति जहर्ष तातः। सामान्यरूपा तु पराभवौघे, गतः क्व पुत्रेति शुशोच बाढम् // 172 // प्रीता मदम्बा तनयस्य मेऽभू-नापाय इत्याप पुरंतु हर्षम् / बालस्य दुःखात् करुणां त्वदर्तेर्गुणानुरागं मयि दुःखहानेः // 173 // श्रुत्वेत्यदो मध्यमबुद्धिरन्त-विचारयामास हहाऽस्य दुःखे। क्षारः क्षते विश्वजनापवादो, ममाप्युपेक्ष्योऽयमतोऽस्तु नित्यम् // 174 / / सस्पर्शनाऽम्बा मुदिताऽथ बालं, प्रोत्साहयामास न साधुखिन्नः / मनीषिवत् सुष्ठ न वञ्चितोऽसि, भोगान भीतोऽसि गिरा जनानाम् 175 // अथ प्रदोषे गत एव बांलोऽ-वधीरितो मध्यमबुद्धिनाऽपि / अलक्षितो राजगृहे प्रविष्टो; ददर्श राज्ञी तनुमण्डनोत्काम् // 176 / / शय्यां स शून्यां सुखमध्यशेत, दैवात् तदा भूपतिराजगाम। कदर्थयामास निशां स पूर्णा, क्रूरैनरैस्तं नरकाभदुःखैः // 177 // बम्भ्रम्यमाणो दिवसे त्रिकादौ, नृपाज्ञयाऽसौ खरपृष्ठनिष्ठः / उल्लम्बितस्तुङ्गतरोः शिखायां, दिनात्ययेऽगानगरं च लोकः // 178 // दैवात् तदानीं त्रुटितश्च पाशः, पपात भूम्यां च मुमूर्छ बालः। लब्ध्वा च संज्ञां पवनान्निशैक-यामे गते स्वीयगृहं जगाम // 179 // 1 .