________________ // 648 // // 649 // // 650 // // 651 // // 652 // // 653 // अस्य शङ्कान्धकारस्य, कर्तुं प्रलयमर्हति / भवानेव जगन्नेत्रपद्मोल्लासी दिवाकरः / सूरिराह महाराज : पश्यस्येनं सभान्तिके / बद्धवक्त्रं तिरचीनबाहुबन्धनियन्त्रितम् राजाऽऽह सुष्ठ पश्यामि, सूरिराहायमेव हि / जयस्थलप्लोषकरः, कोऽयमित्याह भूधनः गुरुराह तवैवासौ, जामाता नन्दिवर्धनः / सर्वोदन्तमथ प्राह, सूरिस्तं जातसंभ्रमम् अथैनं मुत्कलीकर्तुं, भूपतिः पूर्वपक्षयन् / हृदि सिद्धान्तयामास, कृपार्हो नैष पापधीः ततः पप्रच्छ भूपालः, केवलज्ञानिनं गुरुम् / श्रुतो बहुगुणो ह्येष, कृतवान् कथमीदृशम् बभाषे सूरिरुर्वीश ! नास्य दोषस्तपस्विनः / वर्तते गुणवानेष, स्वरूपानन्दिवर्धनः . यदेतद् दृश्यते दूरे, मलिनं मानुषद्वयम् / . दोषोऽस्यैव समस्तोऽयं, राज्ञा सुष्ठ तदीक्षितम् दृष्टश्चैको नरस्तत्र, नारी चान्या मषीप्रभा / पृष्टवांस्तत्स्वरूपं च, जगदे गुरुणा नृपः सूनुढेषगजेन्द्रस्य, महामोहस्य पौत्रकः / एषोऽविवेकिताजातः, पुमान् वैश्वानराभिधः अस्य प्राक् क्रोध इत्याख्या, जनकाभ्यां प्रतिष्ठिता / गुणैर्वैश्वानर इति, प्रियनाम जनैः कृतम् हिंसेयं निष्करुणता, दुराशयसुताङ्गना / अन्तरङ्गात् परिचयात् सम्बन्धोऽस्यानयोः पुनः // 654 // // 655 // // 656 // // 657 // // 658 // // 659 // 121