SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ सकलहं कलहंसकलस्वनै-विनिहतध्वनिसुन्दरता मदे / कलयति श्रियमाप्य घनात्ययं, घनकला न कलापिततिस्तदा // 296 // मलिनमेघकृतां खलु या ययौ, कलुषतां कलहंसनिषेधतः / इयमिमानुपनीय कृता लसद्विशरदा शरदा सरसी शुचिः // 297 // कमलिनीकलमोत्सवदर्शनो-त्सुकमलं कमलं रहसि स्थितम्। विततविस्मितपङ्कजलोचनं, सरसि कं रसिकं न विनोदयेत् // 298 // अपरसं परसंभ्रमकार्यभू-निजरुचिच्छिदिहाभ्रकुलं यतः। सुविलसन् सह निर्मलया निशा, विधुरितो धुरि तोषवतामभूत् // 299 // कलमगोपिकया पिकयाचितो-ऽप्यतिमदोद्धरया न हि योऽर्पितः। शरदुदीतविलासवशोत्थितो, ध्वनिरयं निरयन्त्र्यत नो तदा // 300 // एवंविधे शरत्काले; पश्यन्तौ तौ वनश्रियम् / बहिर्देशेषु विहृतौ, न दृष्टं रसनाकुलम् तयोविचरतोरेवं हेमन्तर्तुः समाययौ / स्फुटं पथिकलोकानां, दन्तवीणैकवादकः // 302 // हिमं हिमांशूदययोग्यलीलं, चण्डांशुराज्येऽपि यदेति लीलाम् / तदुःखपूर्त्यायुरपक्रमेण, हुस्वाणि जातानि दिनानि नूनम् // 303 // कप्रचारे सति शीतरश्मेः, पीयूषधाराकृतपारणायाः / आशी:प्रदानान्नु चकोरपले तास्तदा दीर्घतरा रजन्यः // 304 // निवर्तयामास दवीयसोऽपि, देशाद्धिमातिः पथिकान् प्रवृद्धा / क्लीबान् परानीकजयप्रथेव, पत्नीकुचाद्रेः शरणे धृताशान्॥ 305 // नृणां मनांसीव सतां मुखानि, श्रियं दधुः स्नेहमनोहराणि / भानोर्महांसीव वपूंषि शश्वद्, घनाम्बराभोगविलासभाञ्जि // 306 // प्रियाकुचाश्लेषधृतोष्मभोगि-लोकेष्वलब्धस्वपदप्रचारा / . वियोगभृदुर्गतमानवेषु, पपात हेमन्तपलादधाटी // 307 // . 155
SR No.004469
Book TitleShastra Sandesh Mala Part 19
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy